Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesyamane 1
visesyante 1
visesyasya 2
visesyate 17
visesyena 7
visesyeta 1
visesyete 2
Frequency    [«  »]
17 uttarayoh
17 vacini
17 varnah
17 visesyate
17 vivaksayam
17 vrrksa
17 yajayet
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visesyate

   Ps, chap., par.
1 1, 1, 3 | midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /~jusi sārvadhātuka-ādi- 2 1, 1, 3 | sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /~medyate /~abighayuḥ /~ 3 3, 2, 96 | asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~sahayudhvā /~sahakr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 154| śraddhānam /~tadidānīm almarthena viśeṣyate /~tac cet sambhāvanaṃ paryāptamavitathaṃ 5 3, 4, 111| jusbhāvamātraṃ hi mukhyena laṅā viśeṣyate /~eva-kāra uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 140| pūrvapadasya abhāvena kula-śabdo viśeṣyate /~apūrvapadāt kula-śabdāt 7 4, 4, 83 | dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na 8 5, 1, 108| nivr̥ttam /~prakarṣeṇa kālo viśeṣyate /~prakarṣe vartamānāt kālāt 9 5, 1, 131| grahaṇena prātipadika-samudāyo viśeṣyate /~laghuḥ pūrvo 'vayavo ' 10 5, 1, 131| laghupūrva-grahanena sa eva viśeṣyate, paścāt tena prātipadikasya 11 5, 2, 41 | kimarthaṃ parimāṇena viśeṣyate ? yatra aparicchedakatvena 12 5, 3, 114| āyudhajīvisaṅghaḥ /~sa vāhīkair viśeṣyate /~vāhīkeṣu ya āyudhajīvisaṅghaḥ, 13 6, 1, 177| ca /~tena matupā hrasvo viśeṣyate /~matupi yo hrasvaḥ, tadantād 14 6, 3, 62 | acā hi gr̥hyamāṇam atra viśeṣyate, na punar ac gr̥hyamāṇena 15 6, 4, 82 | iti vartate, tena saṃyogo viśeṣyate /~dhātor avayavaḥ saṃyogaḥ 16 7, 3, 77 | ajgrahaṇam śiti ity anena viśeṣyate iti varṇayanti /~tathā ca 17 8, 2, 72 | vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL