Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacinah 29 vacinam 8 vacinas 3 vacini 17 vacino 4 vacinor 3 vaciny 1 | Frequency [« »] 17 trini 17 upasargad 17 uttarayoh 17 vacini 17 varnah 17 visesyate 17 vivaksayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacini |
Ps, chap., par.
1 2, 1, 53| START JKv_2,1.53:~ kutsita-vācīni subantāni kutsana-vacanaiḥ 2 2, 1, 55| nena ity upamānam /~upamāna-vācīni subantāni sāmānya-vacanaiḥ 3 3, 1, 52| aṅ-ādeśo bhavati kartr̥-vācini lugi parataḥ /~asyateḥ puṣādipāṭhādevāṅi 4 3, 1, 67| JKv_3,1.67:~ bhāvakarma-vācini sārvadhātuke parato dhatoḥ 5 3, 1, 68| START JKv_3,1.68:~ kartr̥-vācini sārvadhātuke parato dhātoḥ 6 3, 2, 22| karama-śabde upapade karma-vācini karoteḥ ṭapratyayo bhavati 7 3, 2, 71| eva /~śveta-śabde kartr̥-vācini upapade vaher dhātoḥ karaṇi 8 3, 2, 78| START JKv_3,2.78:~ ajāti-vācini subanta upapade tācchīlye 9 3, 2, 79| START JKv_3,2.79:~ kartr̥-vācini upamāne upapade dhātoḥ ṇini- 10 3, 4, 38| yena tat snehanam /~snehana-vācini karaṇe upapade piṣer dhātoḥ 11 3, 4, 39| vartiḥ ṇyantaḥ /~hasta-vācini karaṇe upapade vartayateḥ 12 3, 4, 40| ity artha-grahaṇam /~sva-vācini karaṇe upapade puṣer dhātoḥ 13 3, 4, 41| JKv_3,4.41:~ adhikaraṇa-vācini upapade badhnāteḥ dhātoḥ 14 3, 4, 44| anuvartate /~ūrdhva-śabde kartr̥-vācini upapade śuṣiṣuroḥ dhātvoḥ 15 3, 4, 54| ity eva /~agruve svāṅga-vācini dvitīyānta upapade dhātoḥ 16 3, 4, 55| parikliśyamāne svāṅga-vācini dvitīyānte upapade dhātoḥ 17 3, 4, 61| ucyate /~tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś