Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttaratraiva 1 uttarau 1 uttaravadabhyasau 1 uttarayoh 17 uttare 12 uttarebhya 1 uttaredyuh 2 | Frequency [« »] 17 tesu 17 trini 17 upasargad 17 uttarayoh 17 vacini 17 varnah 17 visesyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttarayoh |
Ps, chap., par.
1 6, 1, 110| vartate, ati iti ca /~eṅaḥ uttarayoḥ ṅasiṅasoḥ ati parataḥ pūrvaparayoḥ 2 6, 1, 111| ṅasiṅasoḥ ity eva /~r̥kārāntād uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ 3 6, 2, 148| āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor 4 7, 1, 15 | etayor akārāntāt sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau 5 7, 1, 16 | pūrvādibhyo navabhyaḥ sarvanāmnaḥ uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv 6 7, 1, 20 | 1.20:~ napuṃsakād aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo 7 7, 1, 21 | ṣṭanśabdo gr̥hyate /~tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati /~ 8 7, 1, 22 | 7,1.22:~ ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /~ṣaṭ 9 7, 1, 23 | am ity etayoḥ napuṃsakād uttarayoḥ lug bhavati /~dadhi tiṣṭhati /~ 10 7, 1, 24 | 24:~ akārāntān napuṃsakād uttarayoḥ svamoḥ am ity ayam ādeśo 11 7, 1, 26 | JKv_7,1.26:~ itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo 12 7, 1, 28 | prathādvitīyayoḥ yuṣmadasmadbhyām uttarayoḥ am ity ayam ādeśo bhavati /~ 13 7, 2, 43 | r̥dantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā 14 7, 3, 31 | yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ 15 8, 1, 26 | vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo 16 8, 2, 40 | START JKv_8,2.40:~ jhaṣa uttarayoḥ takārathakārayoḥ sthāne 17 8, 4, 61 | savarṇaḥ iti vartate /~udaḥ uttarayoḥ sthā stambha ity etayoḥ