Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttaratraiva 1
uttarau 1
uttaravadabhyasau 1
uttarayoh 17
uttare 12
uttarebhya 1
uttaredyuh 2
Frequency    [«  »]
17 tesu
17 trini
17 upasargad
17 uttarayoh
17 vacini
17 varnah
17 visesyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarayoh

   Ps, chap., par.
1 6, 1, 110| vartate, ati iti ca /~eṅaḥ uttarayoḥ ṅasiṅasoḥ ati parataḥ pūrvaparayoḥ 2 6, 1, 111| ṅasiṅasoḥ ity eva /~r̥kārāntād uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ 3 6, 2, 148| āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor 4 7, 1, 15 | etayor akārāntāt sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau 5 7, 1, 16 | pūrvādibhyo navabhyaḥ sarvanāmnaḥ uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv 6 7, 1, 20 | 1.20:~ napuṃsakād aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo 7 7, 1, 21 | ṣṭanśabdo gr̥hyate /~tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati /~ 8 7, 1, 22 | 7,1.22:~ ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /~ṣaṭ 9 7, 1, 23 | am ity etayoḥ napuṃsakād uttarayoḥ lug bhavati /~dadhi tiṣṭhati /~ 10 7, 1, 24 | 24:~ akārāntān napuṃsakād uttarayoḥ svamoḥ am ity ayam ādeśo 11 7, 1, 26 | JKv_7,1.26:~ itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo 12 7, 1, 28 | prathādvitīyayoḥ yuṣmadasmadbhyām uttarayoḥ am ity ayam ādeśo bhavati /~ 13 7, 2, 43 | r̥dantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu 14 7, 3, 31 | yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ 15 8, 1, 26 | vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo 16 8, 2, 40 | START JKv_8,2.40:~ jhaṣa uttarayoḥ takārathakārayoḥ sthāne 17 8, 4, 61 | savarṇaḥ iti vartate /~udaḥ uttarayoḥ sthā stambha ity etayoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL