Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasare 1
upasarga 27
upasargac 4
upasargad 17
upasargadadhvanah 1
upasargadasyatyuhyor 1
upasargadeva 1
Frequency    [«  »]
17 sthanivadbhavad
17 tesu
17 trini
17 upasargad
17 uttarayoh
17 vacini
17 varnah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upasargad

   Ps, chap., par.
1 1, 4, 13 | ner biśaḥ (*1,3.17) ity upasargād vidhir asti, tad-āder aṅgasañjñā 2 5, 4, 85 | upasargād adhvanaḥ || PS_5,4.85 ||~ _____ 3 5, 4, 119| asya unnasaḥ /~pranasaḥ /~upasargād bahulam (*8,4.28) iti ṇatvam /~ 4 6, 1, 65 | ṇakāram icchati ṇakārīyati /~upasargād asamāse 'pi ṇopadeśasya (* 5 6, 1, 91 | upasargād r̥ti dhātau || PS_6,1.91 ||~ _____ 6 6, 1, 94 | JKv_6,1.94:~ āt ity eva, upasargād dhātau iti ca /~avarṇāntāt 7 6, 2, 180| antaḥśabdaś ca uttarapadam upasargād antodāttaṃ bhavati /~prāntaḥ /~ 8 6, 4, 169| ṭacpratyayaḥ /~prādhvam iti upasargād adhvanaḥ (*5,4.85) iti acpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 1, 67 | START JKv_7,1.67:~ upasargād uttarasya labheḥ khalghañoḥ 10 7, 4, 23 | upasargād dhrasva ūhateḥ || PS_7,4. 11 7, 4, 23 | START JKv_7,4.23:~ upasargād uttarasya uhater aṅgasya 12 7, 4, 24 | JKv_7,4.24:~ eter aṅgasya upasargād uttarasya liṅi yakārādau 13 8, 2, 55 | ity ete nipātyante, na ced upasargād uttarā bhavanti /~phullaḥ 14 8, 3, 73 | START JKv_8,3.73:~ veḥ upasargād uttarasya skandeḥ sakārasya 15 8, 4, 14 | upasargād asamāse 'pi ṇa-upadeśasya || 16 8, 4, 28 | upasargād bahulam || PS_8,4.28 ||~ _____ 17 8, 4, 39 | parinandanam ity atra upasargād asamāse 'pi iti prāpnoti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL