Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] trinam 2 trinavam 1 trinbhavah 1 trini 17 trinim 1 triniskam 1 trinyudaharanani 1 | Frequency [« »] 17 sru 17 sthanivadbhavad 17 tesu 17 trini 17 upasargad 17 uttarayoh 17 vacini | Jayaditya & Vamana Kasikavrtti IntraText - Concordances trini |
Ps, chap., par.
1 1, 1, 18 | iha apy anuvartate /~tena trīṇi rūpāṇi bhavanti - u iti, 2 1, 4, 101| tiṅas trīṇi trīṇi prathama-madhyama- 3 1, 4, 101| tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || 4 1, 4, 103| trikeṣu vidhīyante /~supaś ca trīṇi trīṇi padāni ekaśa ekavacana- 5 1, 4, 103| vidhīyante /~supaś ca trīṇi trīṇi padāni ekaśa ekavacana-dvivacana- 6 1, 4, 104| START JKv_1,4.104:~ trīṇi trīṇi ity anuvartate /~trīṇi 7 1, 4, 104| START JKv_1,4.104:~ trīṇi trīṇi ity anuvartate /~trīṇi trīṇi 8 1, 4, 104| trīṇi trīṇi ity anuvartate /~trīṇi trīṇi vibhakti-sañjñāś ca 9 1, 4, 104| trīṇi ity anuvartate /~trīṇi trīṇi vibhakti-sañjñāś ca bhavanti 10 2, 4, 2 | pratyekaṃ vākya-parisamāptyā trīṇi vākyāni sampadyante /~prāṇy- 11 4, 3, 22 | paṅktī paṅktiḥ iti /~tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, 12 5, 1, 88 | ca vā lug bhavati /~evaṃ trīṇi rūpāṇi bhavanti /~dvivarṣīṇo 13 5, 4, 147| nipātyate parvate 'bhidheye /~trīṇi kakudānyasya trikakut parvataḥ /~ 14 6, 2, 47 | kaṣṭaśabdo 'ntodāttaḥ /~trīṇi śakalāni asya triśakalaḥ, 15 7, 2, 99 | priyāḥ trayo 'syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā priyatriḥ /~ [# 16 7, 2, 101| ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /~ 17 7, 3, 16 | sa somaṃ pātum arhati /~trīṇi varṣāṇi bhāvī iti traivarṣikam /~