Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tesamajadau 1
testhivyate 2
testhiyate 1
tesu 17
tesv 4
tetikate 1
tetikte 2
Frequency    [«  »]
17 siddhatvat
17 sru
17 sthanivadbhavad
17 tesu
17 trini
17 upasargad
17 uttarayoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tesu

   Ps, chap., par.
1 1, 1, 45 | yāvantaḥ śabde sambhavanti teṣu sarveṣu prapteṣu niyamaḥ 2 1, 2, 34 | nyūṅkhā okārāḥ ṣoḍaśa /~teṣu kecid udāttāḥ kecid anudāttāḥ /~ [# 3 1, 2, 51 | nivāso janapadaḥ /~yathā teṣu kṣatriyeṣu vyaktivacane 4 1, 3, 32 | paradārān prakurute /~ [#60]~ teṣu sahasā pravartate ity arthaḥ /~ 5 4, 1, 82 | evam ādīni bhaviṣyanti /~teṣu sāmarthye sati prathama- 6 4, 1, 87 | prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc 7 4, 1, 114| athavāndhakavr̥ṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, 8 4, 1, 148| ity ārabhya catvāro yogās teṣu prathamaḥ kutsana eva, antyaḥ 9 4, 2, 92 | viśeṣā hy apatyasamūhādayaḥ, teṣu ghādayo bhūvan iti śeṣādhikāraḥ 10 5, 3, 1 | paraṃ svārthikāḥ pratyayāḥ, teṣu samarthādhikāraḥ prathamagrahaṇaṃ 11 5, 3, 70 | anukramiṣyāmaḥ kapratyayas teṣu adhikr̥to veditavyaḥ /~vakṣyati - 12 5, 3, 116| trigartaṣaṣṭhāḥ ity ucyante /~teṣu ca+iyaṃ smr̥tiḥ -- āhustrigartaṣaṣṭhāṃstu 13 6, 2, 37 | kārtakaujapādayo ye dvandvāḥ teṣu pūrvapadaṃ prakr̥tisvaraṃ 14 6, 2, 85 | atra nivāsanām adheyāni teṣu nivasadvācīni api pūrvapadāni 15 6, 3, 35 | prāgetasmād ye pratyayāḥ tesu bhāṣitapuṃskādanūṅ striyāḥ 16 7, 2, 90 | yāny advivacanāny atra teṣu lopo vidhīyate //~ [#823]~ 17 8, 3, 64 | sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt


IntraText® (V89) Copyright 1996-2007 EuloTech SRL