Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthanitvena 2
sthanivad 40
sthanivadb 1
sthanivadbhavad 17
sthanivadbhavadikasya 1
sthanivadbhavadugitkarye 1
sthanivadbhavadva 1
Frequency    [«  »]
17 samanadhikarane
17 siddhatvat
17 sru
17 sthanivadbhavad
17 tesu
17 trini
17 upasargad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sthanivadbhavad

   Ps, chap., par.
1 1, 1, 45 | iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, 2 2, 4, 42 | akārasya lopo bhavati /~tasya sthānivadbhāvād avadhīt iti halanta-lakṣanā 3 3, 4, 103| kuryāt, kuryātām, kuryuḥ /~sthanivadbhāvād eva liṅādeśasya ṅittve siddhe 4 4, 1, 37 | agny-ādiṣu punarantodātteṣu sthānivadbhāvād eva siddham /~vr̥ṣākapeḥ 5 6, 1, 16 | vakṣyate, tatra yathā+eva sthānivadbhāvād vyervidhiḥ evaṃ pratiṣedho ' 6 6, 1, 62 | tatra yasya+iti lopasya sthānivadbhāvād vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 85 | sthānitvam iti tadāśrayaṃ kāryaṃ sthānivadbhāvād aprāptam ity antādivadbhāvo 8 6, 2, 29 | bahiraṅgalakṣaṇayor asiddhatvāt sthānivadbhāvād dvigusvara igantalakṣaṇaḥ 9 6, 4, 93 | hrasvavikalpo na syāt /~ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na 10 7, 1, 25 | iha tu katarat paśya iti sthanivadbhāvād ami pūrvaṃtvena api sidhyati /~ 11 7, 1, 75 | ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /~ 12 7, 2, 11 | ̄karānto bhaviṣyati ? sthānivadbhāvād bhaviṣyati /~analvidhau 13 7, 4, 2 | yatra kevalo lupyate tatra sthānivadbhāvād api siddham, halacor ādeśe 14 7, 4, 4 | ṇau sthānivadbhāvasya iti sthānivadbhāvād dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 4, 69 | 4.81) iti yaṇādeśe kr̥te sthānivadbhāvād dvirvacanam /~kiti iti kim ? 16 8, 2, 19 | yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ upasargasya ca vibhāge 17 8, 4, 39 | kṣubhnāti /~ajādeśasya sthānivadbhāvād iha api pratiṣedho bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL