Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] siddhatvam 7 siddhatvamasrayad 1 siddhatvan 1 siddhatvat 17 siddhau 6 siddhayam 1 siddhe 90 | Frequency [« »] 17 sada 17 samahare 17 samanadhikarane 17 siddhatvat 17 sru 17 sthanivadbhavad 17 tesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances siddhatvat |
Ps, chap., par.
1 3, 3, 107| sandarbhe iti /~ṇyantatvena+eva siddhatvāt /~ghaṭṭivandividhibhya upasaṅkhyānam /~ 2 3, 3, 107| cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /~iṣeranicchārthasya yuj 3 4, 1, 130| vacanam anarthakaṃ, rakā siddhatvāt ? jñāpakaṃ tvayam anyebhyo ' 4 6, 2, 33 | tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho 'yam ārambhaḥ /~ 5 6, 2, 81 | iganta dvigau (*6,2.29) iti siddhatvāt ? evaṃ tarhi jñāpanārtham /~ 6 6, 4, 174| 2,4.64) ity eva hi lukaḥ siddhatvāt ? na+etad asti /~mitrayūṇāṃ 7 7, 2, 5 | yakārantatvād eva pratiṣedhasya siddhatvāt /~tasmād idam eva śvigrahaṇaṃ 8 7, 2, 101| lug na bhavati, ānupūrvyā siddhatvat /~atijara am iti sthite 9 7, 3, 38 | sūtram, vaja gatau ṇyantasya siddhatvāt ? vāteḥ puk mā bhūt ity 10 8, 2, 3 | saṅgr̥hītam /~tena atra mubhāvasya siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ 11 8, 2, 3 | 2.5) iti udāttaḥ /~tasya siddhatvāt ya punaḥ eṅaḥ padāntādati (* 12 8, 2, 3 | ekādeśaḥ, tad udāttasya siddhatvāt śaturanumo nadyajādī (*6, 13 8, 2, 3 | likhanti /~ekadeśasvarasya siddhatvāt tena anudāttaṃ padam ekavarjam (* 14 8, 2, 3 | likhanti /~ekādeśasvarasya siddhatvāt kr̥te tasmin tiṅṅatiṅaḥ (* 15 8, 2, 3 | 8,2.29) iti sijlopasya siddhatvāt savarṇadīrghatva bhavati /~ 16 8, 2, 3 | vr̥kṇavān /~niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /~ 17 8, 2, 4 | udāttayaṇaḥ ity eva svaritasya siddhatvāt /~svaritayaṇvyavadhānam