Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samanadhikaranasamasa 1
samanadhikaranasamasah 2
samanadhikaranasya 1
samanadhikarane 17
samanadhikaranena 13
samanadhikarano 2
samanadhikaranyam 4
Frequency    [«  »]
17 rajanam
17 sada
17 samahare
17 samanadhikarane
17 siddhatvat
17 sru
17 sthanivadbhavad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samanadhikarane

   Ps, chap., par.
1 1, 4, 105| vyavahite cāvyavahite sati samānādhikaraṇe samāna-abhidheye tulya-kārake 2 1, 4, 108| ucyate /~yatra yuṣmad-asmadī samanādhikaraṇe upapade na staḥ, tatra śeṣe 3 2, 3, 69 | śatr̥-śānacāv aprathamā. samānādhikaraṇe (*3,2.124) ity ārabhya ā 4 3, 2, 124| śatr̥-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 ||~ _____ 5 3, 2, 124| pacamanena kr̥tam /~aprathamā-samānādhikaraṇe iti kim ? devadattaḥ pacati /~ 6 3, 2, 124| artham /~kvacit prathamā-samānādhikaraṇe 'pi bhavati /~san brāhmaṇaḥ /~ 7 3, 2, 128| śatr̥-śānacāv aprathamā-samānādhikaraṇe (*3,2.124) ity ataḥ prabhr̥ti 8 3, 3, 14 | arjayiṣyamaṇo vasati /~prathamā-samānādhikaraṇe vikalpaḥ - kariṣyan devadattaḥ /~ 9 6, 3, 34 | puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || 10 6, 3, 34 | puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /~ 11 6, 3, 34 | brahmabandhūbhāryaḥ /~samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /~ 12 6, 3, 46 | START JKv_6,3.46:~ samānādhikaraṇe uttarapade jātīye ca pratyaye 13 8, 1, 55 | āmantritāntam api, nāmantrite samānādhikaraṇe sāmānyavacanam iti nāvidyamānavad 14 8, 1, 73 | na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1. 15 8, 1, 73 | pratiṣedhaḥ āmantritānte samānādhikarane parataḥ pūrvam āmantritāntaṃ 16 8, 1, 73 | kim ? devadatta pacasi /~samānādhikarane iti kim ? devadatta paṇḍita 17 8, 1, 74 | vikalpa ucyate /~viśeṣavacane samānādhikarane āmantritānte parataḥ pūrvam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL