Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samahara 4 samaharah 2 samaharasya 1 samahare 17 samaharo 1 samahitah 1 samahriyete 1 | Frequency [« »] 17 rajan 17 rajanam 17 sada 17 samahare 17 samanadhikarane 17 siddhatvat 17 sru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samahare |
Ps, chap., par.
1 2, 1, 20 | avyayībhāvaś ca samāso bhavati /~samāhāre ca ayam iṣyate /~saptagaṅgam /~ 2 2, 1, 51 | taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||~ _____ 3 2, 1, 51 | viṣaye uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye 4 2, 1, 51 | pūrvaśālāpriyaḥ /~aparaśālāpriyaḥ /~samāhāre dik-śabdo na sambhavati /~ 5 2, 1, 51 | pañcagavadhanaḥ /~daśagavadhanaḥ /~samāhāre - pañcapūlī /~daśapūlī /~ 6 2, 1, 52 | taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ 7 2, 1, 52 | iti samāsānto bhavati /~samāhāre - pañcapūlī /~dvigoḥ (*4, 8 2, 2, 29 | samāsaḥ /~itaretarayoge samāhāre ca samāso vidhīyate /~plakṣaś 9 2, 4, 2 | bhavati /~itaretara-yoge samahāre ca dvandvo vihitaḥ /~tatra 10 4, 1, 22 | taddhitaluki iti kim ? samāhāre - pañcāśvī /~daśāśvī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 4, 1, 24 | taddhitaluki ity eva /~samāhāre dvipuruṣī /~tripuruṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 89 | na saṅkhyādeḥ samāhāre || PS_5,4.89 ||~ _____START 13 5, 4, 89 | saṅkhyādes tatpuruṣasya samāhāre vartamānasya ahaḥśabdasya 14 5, 4, 89 | samāhr̥te dvyahaḥ /~tryahaḥ /~samāhāre iti kim ? dvayor ahnoḥ bhavaḥ 15 5, 4, 106| dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 ||~ _____ 16 5, 4, 106| bhavati, sa ced dvandvaḥ samāhāre vartate, na+itaretarayoge /~ 17 5, 4, 106| cudaṣahāntāt iti kim ? vākṣamit /~samāhāre iti kim ? prāvr̥ṭśaradau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#