Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saciva 1 sackasya 1 sad 9 sada 17 sadac 1 sadacprakkandaprantastaikebhyah 1 sadad 3 | Frequency [« »] 17 purvad 17 rajan 17 rajanam 17 sada 17 samahare 17 samanadhikarane 17 siddhatvat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sada |
Ps, chap., par.
1 1, 1, 38 | yatra, tadā, yadā, sarvadā, sadā /~taddhitaḥ iti kim ? ekaḥ, 2 3, 1, 24 | lupa-sada-cara-japa-jabha-daha-daśa- 3 3, 1, 24 | START JKv_3,1.24:~ lupa sada cara japa jabha daha daśa 4 3, 2, 108| bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||~ _____ 5 3, 2, 108| START JKv_3,2.108:~ sada vasa śru ity etebhyaḥ parasya 6 3, 2, 159| dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||~ _____ 7 3, 2, 159| JKv_3,2.159:~dā dheṭ si śada sada ity etebhyaḥ ruḥ pratyayo 8 3, 2, 159| 3,2.159:~dā dheṭ si śada sada ity etebhyaḥ ruḥ pratyayo 9 4, 2, 88 | START JKv_4,2.88:~ naḍa-śāda-śabdābhyāṃ ḍvalac pratyayo 10 5, 3, 6 | nyatarasyām /~sarvadā /~sadā /~prāg-diśīye ity eva, sarvaṃ 11 6, 2, 41 | gauḥ sāda-sādi-sārathiṣu || PS_6,2. 12 6, 2, 41 | 41:~ gośabdaḥ pūrvapadaṃ sāda sādi sārathi ity eteṣu uttarapadeṣu 13 7, 3, 77 | mnā-dāṇ-dr̥śy-arti-sarti-śada-sadāṃ piba-jighra-dhama- 14 7, 3, 78 | mnā dāṇ dr̥śi arti sarti śada sada ity eteṣāṃ piba jighra 15 7, 3, 78 | dāṇ dr̥śi arti sarti śada sada ity eteṣāṃ piba jighra dhama 16 7, 3, 78 | r̥cchati /~sarti - dhāvati /~śada - śīyate /~sada - sīdati /~ 17 7, 3, 78 | dhāvati /~śada - śīyate /~sada - sīdati /~pibater laghūpadhaguṇaḥ