Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rajan 17 rajana 1 rajanah 4 rajanam 17 rajanapitah 3 rajanau 5 rajanauh 1 | Frequency [« »] 17 pratyayam 17 purvad 17 rajan 17 rajanam 17 sada 17 samahare 17 samanadhikarane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rajanam |
Ps, chap., par.
1 1, 1, 43 | rājā, rājānau, rājānaḥ /~rājānam, rājānau /~suṭ iti kim ? 2 1, 2, 56 | rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram /~aupagavam 3 1, 3, 26 | arthaḥ /~akarmakāt iti kim ? rājānam upatiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 67 | svayam eva /~paśyanti bhr̥tyā rājānam, darśayate rājā svayam eva /~ 5 1, 4, 53 | iti vā /~paśyanti bhr̥tyā rājānam, darśayate bhr̥tyān rājānam, 6 1, 4, 53 | rājānam, darśayate bhr̥tyān rājānam, bhr̥tyaiḥ iti vā /~ātmanepade 7 1, 4, 96 | mūlaka-sahasram /~api stuyād rājānam /~anvavasargaḥ kāmacāra- 8 3, 1, 26 | bandhayati /~rājāgamanam ācaṣṭe rājānam āgamayati /~ [#183]~ āṅ- 9 3, 2, 55 | rājagha upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 2, 95 | sakarmako bhavati /~rājayudhvā /~rājānaṃ yodhitavān ity arthaḥ /~ 11 3, 3, 39 | tava rājopaśāyaḥ /~tava rājānam upaśayituṃ paryāyaḥ ity 12 4, 1, 12 | bahuvrīheḥ iti kim ? atikrāntā rājānam atirājī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 5, 1, 117| vatiḥ pratyayo bhavati /~rājānam arhati rājavat pālanam /~ 14 6, 4, 8 | rājā, rājānau, rājānaḥ /~rājānam, rājānau /~sāmāni tiṣṭhanti /~ 15 6, 4, 24 | rajakarajanarajaḥsūpasaṅkhyānaṃ kartavyam /~rajakaḥ /~rajanam /~rajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 7, 3, 89 | yutaḥ /~rutaḥ /~api stuyād rājānam ity atra hi ṅicca pinna 17 7, 4, 2 | mātaramākhyat amamātarat /~rājānam atikrāntavān atyararājat /~