Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rajan 17
rajana 1
rajanah 4
rajanam 17
rajanapitah 3
rajanau 5
rajanauh 1
Frequency    [«  »]
17 pratyayam
17 purvad
17 rajan
17 rajanam
17 sada
17 samahare
17 samanadhikarane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rajanam

   Ps, chap., par.
1 1, 1, 43 | rājā, rājānau, rājānaḥ /~rājānam, rājānau /~suṭ iti kim ? 2 1, 2, 56 | rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram /~aupagavam 3 1, 3, 26 | arthaḥ /~akarmakāt iti kim ? rājānam upatiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 67 | svayam eva /~paśyanti bhr̥tyā rājānam, darśayate rājā svayam eva /~ 5 1, 4, 53 | iti /~paśyanti bhr̥tyā rājānam, darśayate bhr̥tyān rājānam, 6 1, 4, 53 | rājānam, darśayate bhr̥tyān rājānam, bhr̥tyaiḥ iti /~ātmanepade 7 1, 4, 96 | mūlaka-sahasram /~api stuyād rājānam /~anvavasargaḥ kāmacāra- 8 3, 1, 26 | bandhayati /~rājāgamanam ācaṣṭe rājānam āgamayati /~ [#183]~ āṅ- 9 3, 2, 55 | rājagha upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 2, 95 | sakarmako bhavati /~rājayudhvā /~rājānaṃ yodhitavān ity arthaḥ /~ 11 3, 3, 39 | tava rājopaśāyaḥ /~tava rājānam upaśayituṃ paryāyaḥ ity 12 4, 1, 12 | bahuvrīheḥ iti kim ? atikrāntā rājānam atirājī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 5, 1, 117| vatiḥ pratyayo bhavati /~rājānam arhati rājavat pālanam /~ 14 6, 4, 8 | rājā, rājānau, rājānaḥ /~rājānam, rājānau /~sāmāni tiṣṭhanti /~ 15 6, 4, 24 | rajakarajanarajaḥsūpasaṅkhyānaṃ kartavyam /~rajakaḥ /~rajanam /~rajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 7, 3, 89 | yutaḥ /~rutaḥ /~api stuyād rājānam ity atra hi ṅicca pinna 17 7, 4, 2 | mātaramākhyat amamātarat /~rājānam atikrāntavān atyararājat /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL