Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rajakumarah 3
rajakumari 1
rajam 1
rajan 17
rajana 1
rajanah 4
rajanam 17
Frequency    [«  »]
17 prakrrtam
17 pratyayam
17 purvad
17 rajan
17 rajanam
17 sada
17 samahare
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rajan

   Ps, chap., par.
1 2, 1, 2 | paraśunā vr̥ścan /~madrāṇām rājan /~kaśmīrāṇāṃ rājan /~sup 2 2, 1, 2 | madrāṇām rājan /~kaśmīrāṇāṃ rājan /~sup iti kim ? pīḍye pīdyamāna /~ 3 3, 2, 95 | 2.95:~ karmaṇi ity eva /~rājan-śabde karmaṇi upapade yudhyateḥ 4 3, 3, 166| liṅo 'pavādaḥ /~aṅga sma rājan māṇavakamadhyāpaya /~aṅga 5 4, 1, 137| START JKv_4,1.137:~ rājan-śvaśura-śabdābhyām apatye 6 4, 2, 39 | urabhra - aurabhrakam /~rājan - rājakam /~rājanya - rājanyakam /~ 7 5, 1, 124| dāyād /~viśasi /~dhūrta /~rājan /~saṃbhāṣin /~śīrṣapātin /~ 8 5, 1, 128| paurohityam /~rājyam /~purohita /~rājan /~saṃgrāmika /~eṣika /~varmita /~ 9 5, 4, 91 | START JKv_5,4.91:~ rājan ahan sakhi ity evam antāt 10 5, 4, 122| sūcyate /~śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /~ 11 6, 2, 193| ayam uṣṭraḥ /~aṃśu /~jana /~rājan /~uṣṭra /~kheṭaka /~ajira /~ 12 6, 4, 8 | asambuddhau iti kim ? he rājan /~he takṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 168| bhāvaḥ karma rājyam /~rājan iti purohitādiṣu paṭhyate, 14 8, 2, 8 | ṅerluk /~sambuddhau - he rājan /~he takṣan /~etasmād eva 15 8, 2, 8 | tilā asya carmatilaḥ /~he rājan vr̥ndāraka ity atra samudāyārthasambodhanam, 16 8, 2, 70 | upasaṅkhyānaṃ kartavyam /~pracetā rājan, praceto rājan /~aharādīnāṃ 17 8, 2, 70 | pracetā rājan, praceto rājan /~aharādīnāṃ patyādiṣu upasaṅkhyānaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL