Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rajakumarah 3 rajakumari 1 rajam 1 rajan 17 rajana 1 rajanah 4 rajanam 17 | Frequency [« »] 17 prakrrtam 17 pratyayam 17 purvad 17 rajan 17 rajanam 17 sada 17 samahare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rajan |
Ps, chap., par.
1 2, 1, 2 | paraśunā vr̥ścan /~madrāṇām rājan /~kaśmīrāṇāṃ rājan /~sup 2 2, 1, 2 | madrāṇām rājan /~kaśmīrāṇāṃ rājan /~sup iti kim ? pīḍye pīdyamāna /~ 3 3, 2, 95 | 2.95:~ karmaṇi ity eva /~rājan-śabde karmaṇi upapade yudhyateḥ 4 3, 3, 166| liṅo 'pavādaḥ /~aṅga sma rājan māṇavakamadhyāpaya /~aṅga 5 4, 1, 137| START JKv_4,1.137:~ rājan-śvaśura-śabdābhyām apatye 6 4, 2, 39 | urabhra - aurabhrakam /~rājan - rājakam /~rājanya - rājanyakam /~ 7 5, 1, 124| dāyād /~viśasi /~dhūrta /~rājan /~saṃbhāṣin /~śīrṣapātin /~ 8 5, 1, 128| paurohityam /~rājyam /~purohita /~rājan /~saṃgrāmika /~eṣika /~varmita /~ 9 5, 4, 91 | START JKv_5,4.91:~ rājan ahan sakhi ity evam antāt 10 5, 4, 122| sūcyate /~śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /~ 11 6, 2, 193| ayam uṣṭraḥ /~aṃśu /~jana /~rājan /~uṣṭra /~kheṭaka /~ajira /~ 12 6, 4, 8 | asambuddhau iti kim ? he rājan /~he takṣan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 168| bhāvaḥ karma vā rājyam /~rājan iti purohitādiṣu paṭhyate, 14 8, 2, 8 | ṅerluk /~sambuddhau - he rājan /~he takṣan /~etasmād eva 15 8, 2, 8 | tilā asya carmatilaḥ /~he rājan vr̥ndāraka ity atra samudāyārthasambodhanam, 16 8, 2, 70 | upasaṅkhyānaṃ kartavyam /~pracetā rājan, praceto rājan /~aharādīnāṃ 17 8, 2, 70 | pracetā rājan, praceto rājan /~aharādīnāṃ patyādiṣu upasaṅkhyānaṃ