Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvacaryanirdesena 1
purvacaryasañjña 1
purvacaryopacarena 1
purvad 17
purvadavikah 1
purvadayas 1
purvadevika 1
Frequency    [«  »]
17 prabhavati
17 prakrrtam
17 pratyayam
17 purvad
17 rajan
17 rajanam
17 sada
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvad

   Ps, chap., par.
1 1, 3, 17 | iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate /~ 2 1, 3, 20 | abhiprāyartho 'yam ārambhaḥ /~āṅ-pūrvād dadāter anāsya-viharaṇe 3 1, 3, 21 | etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ 4 1, 3, 31 | ārambhaḥ /~spardhāyāṃ viṣaye āṅ-pūrvād hvayater ātmanepadaṃ bhavati /~ 5 1, 3, 39 | artham /~sopasargād upa-parā-pūrvād eva, na anya-pūrvāt iti /~ 6 1, 3, 75 | vartate /~sam ud āṅ ity evaṃ pūrvād yameḥ kartr-abhiprāye kriyāphale 7 1, 3, 75 | vastram āyacchate /~āṅ-pūrvād akarmakāt āṅo yamahanaḥ (* 8 3, 1, 97 | ṇyataṃ vakṣyati ? ajantabhūta-pūrvād api yathā syāt, ditsyam, 9 3, 1, 109| dohyam , guhyam, gohyam /~āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /~ 10 3, 1, 118| 118:~ prati api ity evaṃ pūrvād graheḥ kyap pratyayo bhavati 11 3, 2, 11 | START JKv_3,2.11:~ āṅ-pūrvād harateḥ karmaṇy-upapade 12 3, 2, 180| vartate /~vi pra sam ity evaṃ pūrvād bhavater dhātoḥ ḍu-pratayo 13 3, 3, 87 | JKv_3,3.87:~ nighaḥ iti ni-pūrvād hanteḥ ap pratyayaḥ, ṭi- 14 4, 1, 52 | abahunañsuiālasukhādi-pūrvād iti vaktavyam /~bahukr̥tā /~ 15 4, 2, 106| iti noktaṃ bahuc-pratyaya-pūrvād bhūt iti /~bāhurūpyam /~ 16 5, 1, 31 | cakāreṇa anukr̥ṣyate /~dvi-tri-pūrvād bistāntād dvigoḥ parasya 17 5, 1, 36 | dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL