Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayalaksanena 7 pratyayalopalaksanapratisedhartham 1 pratyayalope 1 pratyayam 17 pratyayamatram 1 pratyayamutpadayanti 1 pratyayan 2 | Frequency [« »] 17 phalam 17 prabhavati 17 prakrrtam 17 pratyayam 17 purvad 17 rajan 17 rajanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayam |
Ps, chap., par.
1 1, 1, 45 | bhavati, svasya ca rūpasya, pratyayaṃ varjayitvā /~ād guṇaḥ (* 2 3, 1, 28 | sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra- 3 3, 1, 94 | bhavati stryadhikāra-vihita-pratyayaṃ varjayitvā /~ṇvul-tr̥cau (* 4 4, 1, 88 | taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /~ 5 4, 1, 93 | śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati iti prakr̥tir 6 4, 2, 60 | vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /~uktham adhīte 7 4, 2, 78 | roṇī-śabdaḥ sarvavastho 'ṇ-pratyayam utpādayati, kevalas tadantaś 8 4, 2, 97 | iti paṭhanti, vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, 9 4, 2, 137| vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate /~vr̥kagartīyam /~ 10 4, 4, 55 | vartamāno mr̥daṅgaśabdaḥ pratyayam utpādayati /~śilpaṃ taddhitavr̥ttāv 11 5, 1, 2 | arthaḥ /~nābhi-śabdo yat-pratyayam utpādayati nabhaṃ cādeśam 12 5, 1, 113| ñitsvaraḥ iti /~apare punar ikaṭ pratyayaṃ vr̥ddhiṃ ca nipātayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 2, 59 | ca svarūpāmātra-pradhānāḥ pratyayam utpādayanti /~tena anekapadād 14 5, 2, 85 | tat sādhanadravye vartitvā pratyayam utpādayati /~śrāddhaṃ bhuktam 15 5, 2, 98 | kāmabalayor vartamānau tadvati pratyayam utpādayataḥ /~na hy atra 16 5, 3, 35 | anuvartayanti /~dikśabdamātrāt pratyayaṃ manyante /~pūrveṇa grāmam /~ 17 7, 3, 15 | vartamānaḥ kālādhikāravihitaṃ pratyayam utpādayati /~parimāṇāntasya