Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayalaksanena 7
pratyayalopalaksanapratisedhartham 1
pratyayalope 1
pratyayam 17
pratyayamatram 1
pratyayamutpadayanti 1
pratyayan 2
Frequency    [«  »]
17 phalam
17 prabhavati
17 prakrrtam
17 pratyayam
17 purvad
17 rajan
17 rajanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayam

   Ps, chap., par.
1 1, 1, 45 | bhavati, svasya ca rūpasya, pratyayaṃ varjayitvā /~ād guṇaḥ (* 2 3, 1, 28 | sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra- 3 3, 1, 94 | bhavati stryadhikāra-vihita-pratyayaṃ varjayitvā /~ṇvul-tr̥cau (* 4 4, 1, 88 | taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /~ 5 4, 1, 93 | śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati iti prakr̥tir 6 4, 2, 60 | vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /~uktham adhīte 7 4, 2, 78 | roṇī-śabdaḥ sarvavastho '-pratyayam utpādayati, kevalas tadantaś 8 4, 2, 97 | iti paṭhanti, vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, 9 4, 2, 137| vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate /~vr̥kagartīyam /~ 10 4, 4, 55 | vartamāno mr̥daṅgaśabdaḥ pratyayam utpādayati /~śilpaṃ taddhitavr̥ttāv 11 5, 1, 2 | arthaḥ /~nābhi-śabdo yat-pratyayam utpādayati nabhaṃ cādeśam 12 5, 1, 113| ñitsvaraḥ iti /~apare punar ikaṭ pratyayaṃ vr̥ddhiṃ ca nipātayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 2, 59 | ca svarūpāmātra-pradhānāḥ pratyayam utpādayanti /~tena anekapadād 14 5, 2, 85 | tat sādhanadravye vartitvā pratyayam utpādayati /~śrāddhaṃ bhuktam 15 5, 2, 98 | kāmabalayor vartamānau tadvati pratyayam utpādayataḥ /~na hy atra 16 5, 3, 35 | anuvartayanti /~dikśabdamātrāt pratyayaṃ manyante /~pūrveṇa grāmam /~ 17 7, 3, 15 | vartamānaḥ kālādhikāravihitaṃ pratyayam utpādayati /~parimāṇāntasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL