Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrrta 2
prakrrtah 12
prakrrtais 1
prakrrtam 17
prakrrtamatra 1
prakrrtapratisedhe 1
prakrrtasya 3
Frequency    [«  »]
17 payah
17 phalam
17 prabhavati
17 prakrrtam
17 pratyayam
17 purvad
17 rajan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakrrtam

   Ps, chap., par.
1 1, 2, 53 | START JKv_1,2.53:~ tat iti prakr̥taṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate /~ 2 1, 2, 63 | punarvasavo māṇavakāḥ /~nanu ca prakr̥tam eva nakṣatra-grahaṇaṃ kim- 3 1, 4, 60 | kriyā-yoge /~prakr̥tya /~prakr̥tam /~yat prakaroti /~yoga-vibhāga 4 3, 2, 46 | karmaṇi iti supi iti ca prakr̥taṃ sajñāvaśād yathāsambhavaṃ 5 3, 3, 56 | akartari ca kārake iti prakr̥tam anuvartate yāvat kr̥tya- 6 3, 3, 108| varṇāt kāraḥ /~nirdeśa iti prakr̥tam /~akāraḥ /~ikāraḥ /~rādiphaḥ /~ 7 3, 4, 71 | prakr̥taḥ kto devadattena, prakr̥tam devadattena /~prabhukta 8 4, 1, 165| yuvasañjñam bhavati /~prakr̥taṃ jīvati-grahaṇaṃ sapiṇḍasya 9 4, 2, 58 | upādiyate, yāvatā dvayam api prakr̥tam eva ? krīḍāyām ity anena 10 5, 2, 109| matvarthe anyatarasyām /~nanu ca prakr̥tam anyatarasyāṃ grahaṇam anuvartata 11 5, 4, 21 | prathamāsamarthavibhaktiḥ /~prācuryeṇa prastutaṃ prakr̥tam /~prathamāsamarthāt prakr̥topādhike ' 12 5, 4, 21 | ṭakāro ṅībarthaḥ /~annaṃ prakr̥tam annamayam /~apūpamayam /~ 13 5, 4, 21 | pratyayo bhavati /~annaṃ prakr̥tam asmin annamayo yajñaḥ /~ 14 6, 1, 27 | vartate, sa ṇyantaḥ api prākr̥taṃ pacyarthamāhuḥ /~tad atra 15 6, 1, 66 | JKv_6,1.66:~ dhatoḥ iti prakr̥taṃ yat tad dhātvādeḥ iti punar 16 7, 2, 107| lupyeta sambuddhir na halaḥ prakr̥taṃ hi tat //~āpa etvaṃ bhavet 17 8, 3, 43 | caturo viśeṣaṇaṃ bhavati /~prakr̥taṃ padaṃ tadantaṃ tasya api


IntraText® (V89) Copyright 1996-2007 EuloTech SRL