Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prabhau 2 prabhavah 2 prabhavanam 1 prabhavati 17 prabhavaty 1 prabhavo 2 prabhavukamannam 1 | Frequency [« »] 17 patra 17 payah 17 phalam 17 prabhavati 17 prakrrtam 17 pratyayam 17 purvad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prabhavati |
Ps, chap., par.
1 1, 4, 31 | bhavati /~himavato gaṅgā prabhavati /~kāśmīrebhyo vitastā prabhavati /~ 2 1, 4, 31 | prabhavati /~kāśmīrebhyo vitastā prabhavati /~prathamata upalabhyate 3 4, 3, 83 | prabhavati || PS_4,3.83 ||~ _____START 4 4, 3, 83 | samarthāt ṅyāp-prātipadikāt prabhavati ity etasmin viṣaye yathāvihitaṃ 5 4, 3, 83 | yathāvihitaṃ pratyayo bhavati /~prabhavati prakāśate, prathamata upalabhyate 6 4, 3, 83 | upalabhyate ity arthaḥ /~himavataḥ prabhavati gaimavatī gaṅgā /~dāradī 7 4, 3, 84 | ñyaḥ pratyayo bhavati tataḥ prabhavati ity etasmin viṣaye /~aṇo ' 8 4, 3, 84 | aṇo 'pavādaḥ /~vidūrāt prabhavati vaidūryo maṇiḥ /~nanu ca 9 4, 3, 84 | nanu ca vālavāyād asau prabhavati, na vidūrāt, tatra tu saṃskriyate ? 10 5, 1, 101| caturthīsamarthebhyaḥ santāpādibhyaḥ prabhavati ity asmin viṣaye ṭhañ pratyayo 11 5, 1, 101| bhavati /~samarthaḥ, śakta prabhavati ity ucyate /~alamarthe caturthī /~ 12 5, 1, 101| alamarthe caturthī /~saṃtāpāya prabhavati sāntāpikaḥ /~sānnāhikaḥ /~ 13 5, 1, 102| bhavati, cakārāt ṭhañ, tasmai prabhavati ity asmin viṣaye /~yogāya 14 5, 1, 102| ity asmin viṣaye /~yogāya prabhavati yogyaḥ, yaugikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 1, 103| pratyayo bhavati tasmai prabhavati ity etasminn arthe /~ṭhaño ' 16 5, 1, 103| ṭhaño 'pavādaḥ /~karmaṇe prabhavati kārmukaṃ dhanuḥ /~dhanuṣo ' 17 6, 2, 155| alamartha - santāpāya prabhavati sāntāpikaḥ, na sāntāpikaḥ