Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
phalakasirahsthita 1
phalakasvah 1
phalakrrtirnapumsake 1
phalam 17
phalamamalakam 1
phalanam 2
phalanapeksa 1
Frequency    [«  »]
17 parvatah
17 patra
17 payah
17 phalam
17 prabhavati
17 prakrrtam
17 pratyayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

phalam

   Ps, chap., par.
1 1, 3, 72 | kriyāphalam abhipraiti /~kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, 2 1, 3, 72 | kurute /~svargādi pradhāna-phalam iha kartāram abhipraiti /~ 3 3, 3, 156| tehuḥ kāraṇam /~hetumat phalam /~hetubhūte hetumati cārthe 4 4, 1, 15 | sāmarthyāt /~itaratra tu ṭeretvaṃ phalam /~paṭhitā vidyā iti ? āgamaṭittvam 5 4, 2, 21 | sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra 6 4, 3, 16 | phalaparvaṇoḥ - sāṃvatsaraṃ phalam /~sāṃvatsaraṃ parva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 3, 163| lug bhavati /~āmalakyāḥ phalam āmalakam /~kuvalam /~vadaram /~ 8 4, 3, 163| vadaram /~phalitasya vr̥kṣāsya phalam avayavo bhavati vikāraś 9 4, 3, 166| yuktavadbhāve viśeṣaḥ /~jambvāḥ phalam jambūḥ phalam, jambu phalam, 10 4, 3, 166| jambvāḥ phalam jambūḥ phalam, jambu phalam, jāmbavam 11 4, 3, 166| phalam jambūḥ phalam, jambu phalam, jāmbavam iti /~lup-prakaraṇe 12 4, 3, 167| ca viśeṣaḥ /~harītakyāḥ phalaṃ harītakī /~kośātakī /~nakharajanī /~ 13 4, 4, 91 | dharmād anapetam ity ucyate /~phalaṃ tu dharmād apety eva, kāryavirodhitvād 14 5, 2, 81 | prayojanaṃ kāraṇaṃ rogasya phalaṃ /~dvitīye 'hni bhavo 15 6, 1, 49 | utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam upasaṃharan 16 7, 1, 74 | bhavati, pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau 17 8, 3, 106| savanādipāṭhād gosanirniyamasya phalaṃ na bhavati iti sisānayiṣati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL