Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] phalakasirahsthita 1 phalakasvah 1 phalakrrtirnapumsake 1 phalam 17 phalamamalakam 1 phalanam 2 phalanapeksa 1 | Frequency [« »] 17 parvatah 17 patra 17 payah 17 phalam 17 prabhavati 17 prakrrtam 17 pratyayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances phalam |
Ps, chap., par.
1 1, 3, 72 | kriyāphalam abhipraiti /~kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, 2 1, 3, 72 | kurute /~svargādi pradhāna-phalam iha kartāram abhipraiti /~ 3 3, 3, 156| tehuḥ kāraṇam /~hetumat phalam /~hetubhūte hetumati cārthe 4 4, 1, 15 | sāmarthyāt /~itaratra tu ṭeretvaṃ phalam /~paṭhitā vidyā iti ? āgamaṭittvam 5 4, 2, 21 | sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra 6 4, 3, 16 | phalaparvaṇoḥ - sāṃvatsaraṃ phalam /~sāṃvatsaraṃ parva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 3, 163| lug bhavati /~āmalakyāḥ phalam āmalakam /~kuvalam /~vadaram /~ 8 4, 3, 163| vadaram /~phalitasya vr̥kṣāsya phalam avayavo bhavati vikāraś 9 4, 3, 166| yuktavadbhāve viśeṣaḥ /~jambvāḥ phalam jambūḥ phalam, jambu phalam, 10 4, 3, 166| jambvāḥ phalam jambūḥ phalam, jambu phalam, jāmbavam 11 4, 3, 166| phalam jambūḥ phalam, jambu phalam, jāmbavam iti vā /~lup-prakaraṇe 12 4, 3, 167| ca viśeṣaḥ /~harītakyāḥ phalaṃ harītakī /~kośātakī /~nakharajanī /~ 13 4, 4, 91 | dharmād anapetam ity ucyate /~phalaṃ tu dharmād apety eva, kāryavirodhitvād 14 5, 2, 81 | prayojanaṃ kāraṇaṃ rogasya phalaṃ vā /~dvitīye 'hni bhavo 15 6, 1, 49 | utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam upasaṃharan 16 7, 1, 74 | bhavati, pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau 17 8, 3, 106| savanādipāṭhād gosanirniyamasya phalaṃ na bhavati iti sisānayiṣati