Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pavyam 3 pavyat 1 paya 1 payah 17 payahpanam 2 payahpayika 1 payahpayikam 1 | Frequency [« »] 17 nu 17 parvatah 17 patra 17 payah 17 phalam 17 prabhavati 17 prakrrtam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances payah |
Ps, chap., par.
1 1, 1, 45 | iti kim ? pañca /~sapta payaḥ /~sāma //~aco 'ntya-ādi 2 1, 2, 64 | ekavibhaktau iti kim ? payaḥ payo jarayati /~brāhmaṇābhyāṃ 3 1, 3, 34 | śabdakarmaṇaḥ iti kim ? vikaroti payaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 51 | kāṃsyapātryāṃ gāṃ dogdhi payaḥ /~pāṇyādikam apy upayoga- 5 1, 4, 51 | sūtrakāreṇa /~duhi - gāṃ dogdhi payaḥ /~yāci - pauravaṃ gāṃ yācate /~ 6 1, 4, 66 | sañjñau bhavataḥ /~kaṇehatya payaḥ pibati /~manohatya payaḥ 7 1, 4, 66 | payaḥ pibati /~manohatya payaḥ pibati /~tāvat pibati yāvad 8 2, 1, 36 | vaktavyā /~brāhmaṇārthaṃ payaḥ /~brāhmaṇārthā yavāgūḥ /~ 9 3, 4, 52 | ādriyate /~randhrāpakarṣaṃ payaḥ pivati /~bhrāṣṭrāpakarṣamapūpān 10 4, 3, 145| purīṣe iti kim ? gavyaṃ payaḥ /~purīṣaṃ na vikāro na ca 11 5, 4, 151| avamuktopānatkaḥ /~pumān anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ 12 5, 4, 151| pumān /~anaḍvān /~nauḥ /~payaḥ /~lakṣmīḥ /~dadhi /~madhu /~ 13 8, 2, 23 | bādhakaṃ bhavati, yaśaḥ, payaḥ iti /~dadhyatra, madhvatra, 14 8, 3, 38 | yaśaskāmyati /~apadādau iti kim ? payaẖ kāmayate /~payaḫ pibati /~ 15 8, 3, 38 | iti kim ? payaẖ kāmayate /~payaḫ pibati /~so 'padādāvityanavyayasya+ 16 8, 3, 46 | ity eva, yaśaḥ karoti /~payaḥ karoti /~yaśaḥ kāmayate /~ 17 8, 3, 54 | padan /~iḍāyāspayaḥ, idāyāḥ payaḥ /~iḍāyāspoṣam, iḍāyāḥ poṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#