Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parvatac 1
parvatad 2
parvatadavarohati 2
parvatah 17
parvatam 5
parvatamaroksyati 1
parvatamudakam 1
Frequency    [«  »]
17 nimittad
17 niyamo
17 nu
17 parvatah
17 patra
17 payah
17 phalam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parvatah

   Ps, chap., par.
1 2, 3, 5 | yojanaṃ kuṭilā nadī /~krośaṃ parvataḥ /~yojanaṃ parvataḥ /~atyantasaṃyoge 2 2, 3, 5 | krośaṃ parvataḥ /~yojanaṃ parvataḥ /~atyantasaṃyoge iti kim ? 3 2, 3, 5 | dviradhīte /~krośasya+ekadeśe parvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 3, 29 | dik-śabdaḥ -- pūrvo grāmāt parvataḥ /~uttaro grāmāt /~pūrvo 5 3, 2, 30 | khārindhayaḥ /~vātandhamaḥ parvataḥ /~vātandhayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 46 | śatruñjayo hastī /~yugandharaḥ parvataḥ /~śatruṃsahaḥ /~śatruṃtapaḥ /~ 7 3, 4, 20 | pareṇa tāvat - aprāpya nadīṃ parvataḥ sthitaḥ /~paranadīyogena 8 4, 2, 67 | audumbaraḥ /~bālbajaḥ /~pārvataḥ /~matvarthīyāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 2, 94 | vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /~yavamān /~plakṣavān /~ 10 5, 2, 120| dr̥śyata iti vaktavyam /~himyāḥ parvatāḥ /~guṇyāḥ brāhmaṇāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 122| parvamarudbhyāṃ tan vaktavyaḥ /~parvataḥ /~maruttaḥ /~arthāttadabhāva 12 5, 4, 147| trīṇi kakudānyasya trikakut parvataḥ /~kakudākāraṃ parvatasya 13 5, 4, 147| na ca sarvastriśikharaḥ parvataḥ trikakut /~kiṃ tarhi ? sañjñaiṣā 14 6, 2, 77 | nāma kīṭaḥ /~vālavāyo nāma parvataḥ /~akr̥ñaḥ ity eva, rathakāro 15 6, 3, 77 | vr̥kṣāḥ, agā vr̥kṣāḥ /~nagāḥ parvatāḥ, agāḥ parvatāḥ /~na gacchanti 16 6, 3, 77 | vr̥kṣāḥ /~nagāḥ parvatāḥ, agāḥ parvatāḥ /~na gacchanti iti nagāḥ /~ 17 7, 2, 22 | kaṣṭāni vanāni /~kaṣṭāḥ parvatāḥ /~kr̥cchragahanayoḥ iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL