Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ntyavidhih 1
ntyavikarajah 1
ntyo 3
nu 17
nu3 1
nubadhyate 3
nubandha 2
Frequency    [«  »]
17 nasika
17 nimittad
17 niyamo
17 nu
17 parvatah
17 patra
17 payah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nu

   Ps, chap., par.
1 1, 1, 14 | paśya /~u uttiśṭha /~ā evaṃ nu manyase /~ā evaṃ kila tat /~ 2 1, 1, 45 | asaty api pratyaye kathaṃ nu nāma syāt it sūtram idam 3 1, 3, 21 | krīḍo 'nu-saṃ-paribhyaś ca || PS_1, 4 1, 4, 57 | mithyā /~asi /~brūhi /~tu /~nu /~iti /~iva /~vat /~cana /~ 5 3, 2, 121| bhūte ity eva /~na-śabde nu-śabde ca upapade pr̥ṣṭa- 6 3, 2, 121| kromi bhoḥ, nākārṣam /~ahaṃ nu karomi, ahaṃ nu akārṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 121| nākārṣam /~ahaṃ nu karomi, ahaṃ nu akārṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 15 | bhaviṣyad-arthe vaktavyā /~iyaṃ nu kadā gantā, evaṃ pādau 9 3, 3, 15 | evaṃ pādau nidadhāti /~ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 3, 161| bhavānupanayet /~sampraśne - kiṃ nu khalu bho vyākaranam adhīyīya /~ 11 3, 3, 162| upanayatām /~sampraśne - kiṃ nu khalu bho vyākranam adhyayai /~ 12 5, 4, 25 | samāvad vasati /~navasya ādeśastnaptanapkhāś ca pratyayāḥ /~ 13 6, 3, 133| 6,3.133:~ r̥ci viṣaye tu nu gha makṣu taṅ ku tra uruṣya 14 6, 3, 133| na indra vr̥trahan /~nu - nū karaṇe /~gha - uta 15 6, 3, 133| na indra vr̥trahan /~nu - karaṇe /~gha - uta ghā 16 8, 2, 98 | rajjurnu /~loṣṭho nu3 kapoto nu /~prayogāpekṣaṃ pūrvatvam /~ 17 8, 2, 108| svaro na bhavati //~kiṃ nu yaṇā bhavati iha na siddhaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL