Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] niyamavikalpa 1 niyame 3 niyamena 4 niyamo 17 niyamya 1 niyamyate 9 niyanam 1 | Frequency [« »] 17 napumsakam 17 nasika 17 nimittad 17 niyamo 17 nu 17 parvatah 17 patra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances niyamo |
Ps, chap., par.
1 1, 1, 3 | arthā /~aniyama-prasaṅge niyamo vidhīyate /~vr̥ddhi-guṇau 2 1, 2, 28 | dyaubhyām /~dyubhiḥ /~atra niyamo na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 66 | bahuvrīhivijñānād iha niyamo na bhavati, āścaryam idam 4 5, 3, 60 | ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanād 5 6, 1, 13 | vihitaḥ tadādeḥ ity eṣa niyamo na asti, tena paramakārīṣagandhyāyāḥ 6 6, 1, 80 | iti kim ? prātipadikasya niyamo ma bhūt /~tatra ko doṣaḥ ? 7 6, 2, 148| kārakāt iti kim ? kārakān niyamo mā bhūt /~sambhūto rāmāyaṇaḥ /~ 8 6, 2, 148| āśiṣi iti kim ? anāaśiṣi niyamo mā bhūt /~devaiḥ khātā devakhātā /~ 9 6, 4, 12 | prakr̥te 'navakāśaḥ śau niyamo 'prakr̥tapratiṣedhe /~yasya 10 6, 4, 145| ahnaḥ eva ṭakhoḥ ity evaṃ niyamo na bhavisyati, ātmādhvānau 11 8, 3, 45 | vihitaḥ tadādeḥ ity ayaṃ niyamo na bhavati /~tena vākye ' 12 8, 3, 61 | ṣaṇi iti kim ? anyatra niyamo mā bhūt, siṣeca /~ko vinate ' 13 8, 3, 61 | vinate 'nurodhaḥ ? avinate niyamo mā bhūt, suṣupsati /~tiṣṭhāsati /~ 14 8, 3, 61 | nurodhaḥ ? ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram /~ 15 8, 3, 61 | abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis 16 8, 3, 61 | dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati /~adhīṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 8, 3, 88 | prasāraṇam //~sthādīnāṃ niyamo nātra prāk sitāduttaraḥ