Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nimittabhavah 1
nimittabhavam 1
nimittabhutayor 1
nimittad 17
nimittagrahanam 1
nimittah 2
nimittakah 3
Frequency    [«  »]
17 mam
17 napumsakam
17 nasika
17 nimittad
17 niyamo
17 nu
17 parvatah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nimittad

   Ps, chap., par.
1 2, 3, 27| nimittāya vasati, kasmān nimittād vasati, kasya nimittasya 2 3, 3, 51| praptakālasya varṣasya kutaścin nimittād abhāvo varṣapratibandhaḥ /~ 3 8, 4, 3 | JKv_8,4.3:~ pūrvapadasthān nimittād uttarasya gakāravarjitād 4 8, 4, 6 | vanaspativāci ca tatsthān nimittād uttarasya vananakārasya 5 8, 4, 7 | yat pūrvapadaṃ tatsthān nimittād uttarasya ahno nakārasya 6 8, 4, 8 | yat pūrvapadaṃ tatsthān nimittād uttarasy avāhananakārasya 7 8, 4, 9 | pānanakārasya pūrvapadasthān nimittād uttarasya deśābhidhāne ṇakāra 8 8, 4, 14| nakāraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati 9 8, 4, 15| ity etayoḥ upasargasthān nimittād uttarasya nakārasya ṇakārādeśo 10 8, 4, 16| loḍādeśasya upasargasthān nimittād uttarasya nakārasya ṇakāradeśo 11 8, 4, 21| sābhyāsasya aniteḥ upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ 12 8, 4, 22| hantinakārasya upasargasthāt nimittād uttarasya ṇakāra ādeśo bhavati /~ 13 8, 4, 23| hantinakārasya upasargasthān nimittād uttarasya ṇakārādeśo 14 8, 4, 27| ṇakārādeśo bhavati dhātusthān nimittād uttarasya uruśabdāt ṣuśabdāc 15 8, 4, 29| uttaraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati /~ 16 8, 4, 31| uttarasya upasargasthān nimittād uttarasya vibhāṣā ṇakārādeśo 17 8, 4, 34| ity eteṣām upasargasthāt nimittād uttarasya kr̥tsthasya nakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL