Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nasiddham 1
nasiddhavad 1
nasiddho 1
nasika 17
nasikabhyam 1
nasikandhamah 1
nasikandhayah 1
Frequency    [«  »]
17 lup
17 mam
17 napumsakam
17 nasika
17 nimittad
17 niyamo
17 nu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nasika

   Ps, chap., par.
1 1, 1, 8 | mukha-nāsikā-vacano 'nunāsikaḥ || PS_ 2 1, 1, 8 | JKv_1,1.8:~ mukha-sahitā nāsikā mukha-nāsikā, tayā ya uccāryate 3 1, 1, 8 | mukha-sahitā nāsikā mukha-nāsikā, tayā ya uccāryate varṇaḥ 4 1, 1, 8 | anusvārasya-iva hi syāt /~nāsika-agrahaṇaṃ kim ? kacaṭatapānāṃ 5 3, 2, 29 | nāsikā-stanayor dhmā-dheṭoḥ || 6 3, 2, 29 | nāsikandhayaḥ /~tac ca+etan nāsika-stanayor iti lakṣaṇavyabhicāracihnād 7 4, 1, 55 | nāsikā-udara-oṣṭha-jaṅghā-danta- 8 4, 1, 55 | pratiṣedho bhavaty eva /~nāsikā-ādyantāt prātipadikāt striyāṃ 9 4, 1, 57 | svāṅgāc ca+upasarjanāt iti, nāsika-udara-oṣṭha-jaṅghā-danta- 10 4, 2, 80 | virata /~cikāra /~viraha /~nāsikā /~saṃkāśādiḥ /~balādibhyo 11 5, 2, 31 | avanāṭam, avabhraṭam /~tadyogān nāsikā 'pi tathā+ucyate, avaṭīṭaḥ, 12 5, 2, 32 | nibiḍam, nibirīsam /~tadyogāt nāsikā 'pi /~puruṣo 'pi, nibiḍaḥ, 13 5, 4, 118| na cet sthūlaśabdāt parā nāsikā bhavati iti /~sañjñāyām 14 5, 4, 118| samudāyopādhiḥ /~druriva nāsikā asya druṇasaḥ /~vādgrīṇasaḥ /~ 15 5, 4, 119| asañjñārthaṃ vacanam /~unnatā nāsikā asya unnasaḥ /~pranasaḥ /~ 16 5, 4, 119| vergro vaktavyaḥ /~vigatā nāsikā asya vigraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 1, 63 | JKv_6,1.63:~ pāda danta nāsikā māsa hr̥daya niśā asr̥j


IntraText® (V89) Copyright 1996-2007 EuloTech SRL