Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
napumsakalingata 6
napumsakalinge 4
napumsakalingo 1
napumsakam 17
napumsakamavivaksitam 1
napumsakanam 2
napumsakani 2
Frequency    [«  »]
17 ktah
17 lup
17 mam
17 napumsakam
17 nasika
17 nimittad
17 niyamo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

napumsakam

   Ps, chap., par.
1 1, 2, 69 | napuṃsakam anapuṃsakena-ekavac-ca-asya- 2 1, 2, 69 | napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac ca asya 3 2, 1, 51 | pañcakumāri /~daśakumāri /~sa napuṃsakam (*2,4.17) iti napuṃsakatvam /~ 4 2, 2, 2 | ardhaṃ napuṃsakam || PS_2,2.2 ||~ _____START 5 2, 2, 2 | samapravibhāge 'rdhaśabdo napuṃsakam āviṣṭaliṅgaḥ, tasya+idaṃ 6 2, 2, 2 | grahanam /~ardham ity etad napuṃsakam ekadeśinā-ekādhikaraṇena 7 2, 2, 2 | ardhapippalī /~ardhakośātakī /~napuṃsakam iti kim ? grāmārdhaḥ /~nagarārdhaḥ /~ 8 2, 4, 17 | sa napuṃsakam || PS_2,4.17 ||~ _____START 9 2, 4, 30 | apathaṃ napuṃsakam || PS_2,4.30 ||~ _____START 10 2, 4, 31 | puṃliṅgaḥ, nyāyādanapete napuṃsakam, naitat sāram iti /~dharmaḥ 11 2, 4, 31 | apūrve puṃliṅgaḥ, tatsādhane napuṃsakam /~tāni dharmāṇi prathamānyāsan /~ 12 5, 4, 100| nāvaḥ ardhanāvam /~ardhaṃ napuṃsakam (*2,2.2) iti samāsaḥ /~paravalliṅgaṃ 13 5, 4, 109| uttarapadaviśeṣaṇam /~annantaṃ yad napuṃsakaṃ tadantād avyayībhāvāt anyatarasyāṃ 14 6, 2, 98 | iti kim ? brāhmaṇasenam /~napuṃsakam iti kim ? rājasabhā /~brāhmaṇasabhā /~ 15 6, 3, 75 | napuṃsaka - na strī na pumān napuṃsakam /~strīpuṃsayoḥ puṃsakabhāvo 16 7, 1, 74 | ajādiṣu bhāṣitapuṃskam igantaṃ napuṃsakaṃ gālavasyācāryasya matena 17 7, 1, 74 | uadyogād abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL