Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] luny 1 lunyuh 1 lunyur 1 lup 17 lupa 2 lupah 1 lupam 1 | Frequency [« »] 17 kriyaphale 17 krrt 17 ktah 17 lup 17 mam 17 napumsakam 17 nasika | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lup |
Ps, chap., par.
1 1, 1, 45 | pratyaya. adarśanasya luk, ślu, lup ity etāḥ sañjñā bhavanti /~ 2 1, 1, 45 | bhāvitaṃ ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ lup-sañjñaṃ 3 1, 1, 45 | bhavati, lup-sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /~tena sañjñānāṃ 4 1, 1, 45 | agastayaḥ /~kuṇḍināḥ /~luk-ślu-lup-pradeśāḥ - luk-taddhita- 5 1, 1, 45 | śluḥ (*2,4.75), janapade lup (*4,2.71) ity evam ādayaḥ //~ 6 1, 2, 51 | START JKv_1,2.51:~ lupi iti lup-sanñjñayā luptasya pratyayasya 7 1, 2, 54 | aśiṣyaḥ /~yo 'yaṃ janapade lup (*4,2.81), varaṇā-ādibhyaś 8 4, 2, 5 | START JKv_4,2.5:~ aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa- 9 4, 2, 81 | janapade lup || PS_4,2.81 ||~ _____START 10 4, 2, 82 | cāturarthikasya pratyayasya lup bhavati /~ajanapadārtha 11 4, 2, 83 | bhavati, tasya ayaṃ vikalpito lup iti /~śarkarā /~śārkaram /~ 12 4, 3, 166| lup ca || PS_4,3.166 ||~ _____ 13 4, 3, 166| bhidheye pratyayasya vā lup bhavati /~yuktavadbhāve 14 4, 3, 166| phalam, jāmbavam iti vā /~lup-prakaraṇe pahla-pākaśuṣām 15 5, 2, 105| matup ca /~kasya punar ayaṃ lup ? matubādīnām anyatamasya, 16 6, 1, 204| lummanuṣye (*5,3.98) iti lup /~yady evaṃ kim artham idam 17 7, 3, 18 | lubaviśeṣe (*4,2.4) iti lup /~proṣṭhapadāsu jātaḥ, r̥tunakṣatrebhyo '