Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kta 15
ktad 1
ktadi 1
ktah 17
ktaktavatu 3
ktaktavatvor 1
ktantad 3
Frequency    [«  »]
17 khañ
17 kriyaphale
17 krrt
17 ktah
17 lup
17 mam
17 napumsakam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ktah

   Ps, chap., par.
1 3, 2, 187| ñītaḥ ktaḥ || PS_3,2.187 ||~ _____ 2 3, 3, 114| napuṃsake bhāve ktaḥ || PS_3,3.114 ||~ _____ 3 3, 3, 114| napuṃsaka-liṅge bhāve dhatoḥ ktaḥ pratyayo bhavati /~hasitam /~ 4 3, 3, 174| bhūtiḥ /~manutāt mantiḥ /~ktaḥ khalv api - devā enaṃ deyāsuḥ 5 3, 3, 174| devadattaḥ /~sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā 6 3, 4, 70 | bhavatā /~śayitavyaṃ bhavatā /~ktaḥ karmaṇi - kr̥taḥ kaṭo bhavatā /~ 7 3, 4, 71 | ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||~ _____ 8 3, 4, 72 | karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /~cakārād 9 6, 1, 207| avivakṣite karmaṇi kartari ktaḥ /~tatra thā 'thaghañ (*6, 10 6, 1, 207| devadattena /~pūrvatra karmaṇi ktaḥ, uttaratra bhāve //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 2, 48 | gatyarthatvāt kartari ktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 2, 61 | satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa antodāttaḥ /~ 13 6, 2, 145| su-upamānāt ktaḥ || PS_6,2.145 ||~ _____ 14 6, 2, 146| pratyarthāt bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (*6,2. 15 6, 2, 148| sañjñāyām iti vartate, ktaḥ iti ca /~sañjñāyāṃ viṣaye 16 6, 4, 60 | akarmakatvāt kṣiyaḥ kartari ktaḥ /~prakṣīṇam idam devadattasya 17 6, 4, 60 | 3,4.76) ity adhikaraṇe ktaḥ /~aṇyadarthe iti kim ? akṣitamasi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL