Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
khamukhakuñjebhya 1
khamuñ 2
khan 1
khañ 17
khana 9
khanah 1
khanakah 1
Frequency    [«  »]
17 hrasvasya
17 jas
17 kada
17 khañ
17 kriyaphale
17 krrt
17 ktah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

khañ

   Ps, chap., par.
1 4, 1, 87| dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati /~ 2 4, 2, 94| 2.93) /~grāma-śabdāt ya khañ ity etau pratyayau bhavataḥ /~ 3 4, 3, 1 | yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||~ _____ 4 4, 3, 1 | nivr̥ttaḥ /~yuṣmad-asmadoḥ khañ pratyayo bhavati śaiṣikaḥ /~ 5 4, 3, 2 | tasmin iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ 6 4, 4, 99| pratijana-ādibhyaḥ khañ || PS_4,4.99 ||~ _____START 7 4, 4, 99| pratijanādibhyaḥ śabdebhyaḥ khañ pratyayo bhavati tatra sādhuḥ 8 5, 1, 11| māṇava-carakābhyāṃ khañ || PS_5,1.11 ||~ _____START 9 5, 1, 11| māṇavacaraka-śabdābhyāṃ khañ pratyayo bhavati tasmai 10 5, 2, 1 | dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 ||~ _____START 11 5, 2, 1 | ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac ced 12 5, 2, 18| goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||~ _____ 13 5, 2, 18| bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /~goṣṭho 14 5, 2, 19| ekāhagamaḥ ity etasminn arthe khañ pratyayo bhavati /~ekāhena 15 5, 2, 20| kūpāvatāram arhati iti khañ pratyayaḥ uttarapadalopaś 16 5, 2, 21| jīvati ity asminn arthe khañ pratyayo bhavati /~nānājātīyāḥ 17 5, 2, 23| hiyaṅgavādeśaḥ, tasya vikāre khañ pratyayo bhavati sañjñāyām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL