Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kacid 1 kacit 1 kaculuka 1 kada 17 kadacid 3 kadacit 5 kadajah 1 | Frequency [« »] 17 himsayam 17 hrasvasya 17 jas 17 kada 17 khañ 17 kriyaphale 17 krrt | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kada |
Ps, chap., par.
1 1, 2, 60 | bahuvacanam anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, kadā pūrvāḥ 2 1, 2, 60 | kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ /~kadā 3 1, 2, 60 | kadā pūrvāḥ phalgunyaḥ /~kadā pūrve proṣṭhapade, kadā 4 1, 2, 60 | kadā pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ /~nakṣatre 5 3, 3, 5 | vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||~ _____ 6 3, 3, 5 | START JKv_3,3.5:~ kadā karhi ity etayoḥ upapadayor 7 3, 3, 5 | dhātoḥ laṭ pratyayo bhavati /~kadā bhuṅkte, kadā bhokṣyate, 8 3, 3, 5 | bhavati /~kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /~ 9 3, 3, 5 | bhuṅkte, kadā bhokṣyate, kadā bhoktā /~karhi bhuṅkte, 10 3, 3, 15 | arthe vaktavyā /~iyaṃ nu kadā gantā, yā evaṃ pādau nidadhāti /~ 11 3, 3, 15 | pādau nidadhāti /~ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 3, 131| bhaviṣyator vidhīyante /~ [#281]~ kadā devadatta āgato 'si ? ayam 13 3, 3, 131| āgamam /~eṣo 'smi āgataḥ /~kadā devadatta gamiṣyasi ? eṣa 14 5, 3, 15 | sarvadā /~ekadā /~anyadā /~kadā /~yadā /~tadā /~kāle iti 15 5, 3, 21 | bhavaty antarasyām /~karhi, kadā /~yarhi, yadā /~tarhi, tadā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 1, 95 | oḍhā /~adya oḍhā adyoḍhā /~kadā oḍhā kadoḍhā /~tadā oḍhā 17 7, 2, 92 | avadhidyotanārthaṃ tat /~mānte mā bhūt /~kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ