Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kacid 1
kacit 1
kaculuka 1
kada 17
kadacid 3
kadacit 5
kadajah 1
Frequency    [«  »]
17 himsayam
17 hrasvasya
17 jas
17 kada
17 khañ
17 kriyaphale
17 krrt
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kada

   Ps, chap., par.
1 1, 2, 60 | bahuvacanam anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, kadā pūrvāḥ 2 1, 2, 60 | kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ /~kadā 3 1, 2, 60 | kadā pūrvāḥ phalgunyaḥ /~kadā pūrve proṣṭhapade, kadā 4 1, 2, 60 | kadā pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ /~nakṣatre 5 3, 3, 5 | vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||~ _____ 6 3, 3, 5 | START JKv_3,3.5:~ kadā karhi ity etayoḥ upapadayor 7 3, 3, 5 | dhātoḥ laṭ pratyayo bhavati /~kadā bhuṅkte, kadā bhokṣyate, 8 3, 3, 5 | bhavati /~kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /~ 9 3, 3, 5 | bhuṅkte, kadā bhokṣyate, kadā bhoktā /~karhi bhuṅkte, 10 3, 3, 15 | arthe vaktavyā /~iyaṃ nu kadā gantā, evaṃ pādau nidadhāti /~ 11 3, 3, 15 | pādau nidadhāti /~ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 3, 3, 131| bhaviṣyator vidhīyante /~ [#281]~ kadā devadatta āgato 'si ? ayam 13 3, 3, 131| āgamam /~eṣo 'smi āgataḥ /~kadā devadatta gamiṣyasi ? eṣa 14 5, 3, 15 | sarvadā /~ekadā /~anyadā /~kadā /~yadā /~tadā /~kāle iti 15 5, 3, 21 | bhavaty antarasyām /~karhi, kadā /~yarhi, yadā /~tarhi, tadā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 1, 95 | oḍhā /~adya oḍhā adyoḍhā /~kadā oḍhā kadoḍhā /~tadā oḍhā 17 7, 2, 92 | avadhidyotanārthaṃ tat /~mānte bhūt /~kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL