Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jariharti 2
jaritva 2
jarusi 1
jas 17
jasa 1
jasadeso 1
jasadisu 1
Frequency    [«  »]
17 gune
17 himsayam
17 hrasvasya
17 jas
17 kada
17 khañ
17 kriyaphale
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jas

   Ps, chap., par.
1 Ref | 8) iti vakāreṇa /~jhalāṃ jaś jhaśi (*8,4.53) iti jakāra- 2 1, 1, 42 | bhavati /~kim idaṃ śi iti ? jaś-śasoḥ ṣiḥ (*7,1.20) iti 3 1, 1, 45 | bhavitavyam /~śit khalv api - jaś-śasoḥ śiḥ (*7,1.20) -kuṇḍāni 4 1, 1, 45 | savarṇa. anusvāra-dīrgha-jaś-car-vidhiṣu (*1,1.58) /~ 5 1, 1, 45 | asmād vacanād bhavati /~jaś-vidhiḥ -- jaś-vidhiṃ praty- 6 1, 1, 45 | bhavati /~jaś-vidhiḥ -- jaś-vidhiṃ praty-aj-ādeśo na 7 1, 1, 45 | lopasya sthānivattavāt jhalāṃ jas jhasi (*8,4.53) iti gha- 8 1, 1, 45 | lopasya sthānivattvāt jhalām jaś jhaśi (*8,4.53) iti jaśtvaṃ 9 1, 3, 4 | vr̥kṣāt, plakṣāt /~sakāraḥ, jas - brāhmaṇāḥ /~ [#52]~ tas - 10 1, 3, 7 | chasya īya-adeśaṃ vakṣyati /~jas - brāhmaṇāḥ jhasya anta- 11 1, 4, 103| ekavacanam /~au iti dvivacanam /~jas iti bahuvacanam /~evam sarvatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 1, 1 | sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis- 13 6, 1, 16 | barībhr̥jyate /~sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena 14 6, 1, 166| 6,1.179) iti vidhānāt jas eva labhyate iti jasgrahaṇam 15 7, 1, 20 | jaś-śasoḥ śiḥ || PS_7,1.20 ||~ _____ 16 8, 4, 53 | jhalaṃ jaś jhaśi || PS_8,4.53 ||~ _____ 17 8, 4, 54 | carādeśo bhavati, cakārāj jaś ca /~cikhaniṣati /~cicchitsati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL