Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvasasanam 1 hrasvasrayas 1 hrasvasve 1 hrasvasya 17 hrasvat 11 hrasvatvahetuka 1 hrasvatvam 20 | Frequency [« »] 17 gramat 17 gune 17 himsayam 17 hrasvasya 17 jas 17 kada 17 khañ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvasya |
Ps, chap., par.
1 1, 1, 45 | dād u do maḥ (*8,2.80) iti hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /~ 2 1, 1, 45 | ktvo lyab-ādeśe kr̥te hrasvasya piti kr̥ti tuk (*6,1.71) 3 1, 1, 45 | nyatarasyām (*7,4.15) iti hrasvasya sthānivad-bhāvād hrasvānte ' 4 1, 2, 27 | mā bhūt /~ālūya, pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) 5 1, 4, 1 | bhikṣā /~saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā 6 1, 4, 6 | dīrghasya nadīsañjñā vihitā, hrasvasya na prāpnoti, iyaṅ-uvaṅ-sthānayoś 7 6, 1, 11 | sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān na pratiṣidhyate /~ 8 6, 1, 44 | samprasāraṇe kr̥te parapūrvatve ca hrasvasya iti tuka prāpnoti, sa halaḥ (* 9 6, 1, 71 | hrasvasya piti kr̥ti tuk || PS_6,1. 10 6, 1, 71 | prahr̥tya /~upastutya /~hrasvasya iti kim ? ālūya /~grāmaṇīḥ /~ 11 6, 1, 71 | grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya asiddhatvāt 12 6, 1, 73 | START JKv_6,1.73:~ hrasvasya tuk iti vartate /~chakāre 13 6, 1, 73 | parataḥ saṃhitāyāṃ viṣaye hrasvasya tugāgamo bhavati /~icchati /~ 14 6, 1, 86 | atra+ekādeśasya asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) 15 7, 3, 108| hrasvasya guṇaḥ || PS_7,3.108 ||~ _____ 16 8, 2, 2 | iti nalopasya asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) 17 8, 2, 46 | ṇyadarthaḥ iti dīrghābhāvaḥ /~hrasvasya api hi dhātvanukaraṇasya