Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
himsasamradhyoh 1
himsasamsiddhyoh 1
himsatmakam 1
himsayam 17
himsayamarthe 1
himseh 1
himses 1
Frequency    [«  »]
17 grama
17 gramat
17 gune
17 himsayam
17 hrasvasya
17 jas
17 kada
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

himsayam

   Ps, chap., par.
1 1, 3, 32 | basta gandha ardane, arda hiṃsāyām iti cur-ādau pathyate /~ 2 1, 4, 61 | bhraṃśakalā /~ete śakalādayo hiṃsāyam /~śakalākr̥tya /~saṃśakalākr̥tya /~ 3 1, 4, 61 | masmasā /~masamasā /~ete hiṃsāyām /~vaṣaṭ /~vauṣaṭ /~śrauṣaṭ /~ 4 2, 3, 56 | niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||~ _____START 5 2, 3, 56 | vibhaktir bhavati /~jasu hiṃsāyām, jasu tāḍane iti ca curādau 6 2, 3, 56 | pitaṣṭi /~vr̥ṣalasya pinaṣṭi /~hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /~ 7 3, 2, 173| START JKv_3,2.173:~ śr̥̄ hiṃsāyām, vadi abhivādanastutyoḥ, 8 3, 2, 182| lavane, ṇīñ prāpaṇe, śasu hiṃsāyām, yu miśraṇe, yujir yoge, 9 6, 1, 50 | 1.45) iti vartate /~mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye 10 6, 1, 141| hiṃsāyāṃ prateś ca || PS_6,1.141 ||~ _____ 11 6, 1, 141| kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ viṣaye /~upaskīrṇaṃ haṃ 12 6, 1, 141| hiṃsāmanubadhnāti ity arthaḥ /~hiṃsāyām iti kim /~pratikīrṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 123| radho hiṃsāyām || PS_6,4.123 ||~ _____ 14 6, 4, 123| aparedhuḥ /~aparedhitha /~hiṃsāyām iti kim ? rarādhatuḥ /~rarādhuḥ /~ 15 7, 4, 30 | vaktavyaḥ /~jeghnīyate /~hiṃsāyām iti kim ? jaṅghanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 7, 4, 54 | iḍāgamavikalpaḥ /~sani rādho hiṃsāyām aca is vaktavyaḥ /~pratiritsati /~ 17 7, 4, 54 | vaktavyaḥ /~pratiritsati /~hiṃsāyām iti kim ? ārirātsati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL