Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gunayadesayoh 1 gunayor 1 gunda 1 gune 17 gunena 3 gunesu 2 gunini 1 | Frequency [« »] 17 dvabhyam 17 grama 17 gramat 17 gune 17 himsayam 17 hrasvasya 17 jas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gune |
Ps, chap., par.
1 1, 1, 39 | eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kr̥te rūpam /~jīvase 2 1, 1, 45 | nayateḥ lunāteś ca uttame ṇali guṇe kr̥te vr̥ddhau ca ay-av- 3 2, 3, 25 | vibhāṣā guṇe 'strīyām || PS_2,3.25 ||~ _____ 4 2, 3, 25 | 25:~ hetau iti vartate /~guṇe hetāv astrīliṅge vibhāṣā 5 3, 4, 104| samprasāraṇam, jāgarter guṇe ca viśeṣaḥ /~iṣyat, iṣyāstām, 6 6, 1, 2 | iṭ kriyate /~tasmin kr̥te guṇe ca raparatve ca dvirvacane ' 7 6, 1, 97 | ato guṇe || PS_6,1.97 ||~ _____START 8 6, 1, 97 | vartate /~akārāt apadantāt guṇe parataḥ pūrvaparayoḥ sthane 9 6, 1, 97 | iti kim ? yānti /~vānti /~guṇe iti kim ? apace /~ayaje /~ 10 6, 1, 102| vr̥kṣān /~plakṣān /~ato guṇe (*6,1.97) iti yadakāre pararūpaṃ 11 6, 4, 62 | iti kim ? kāriṣyate iti guṇe kr̥te raparatve ca na prāpnoti, 12 6, 4, 132| samprasāraṇe eva kr̥te guṇe ca vr̥ddhir eci (*6,1.88) 13 7, 1, 33 | akārakaraṇametvanivr̥ttyartham iti /~ato guṇe pararūpatvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 2, 5 | bādhiṣyate ? na+etad asti /~kr̥te guṇe ato lrāntasya (*7,2.2) iti 15 7, 2, 26 | ṇiluk ca nipātyate /~vr̥tto guṇe devadattena /~vr̥ttaṃ pārāyaṇaṃ 16 7, 4, 70 | bhavati liṭi parataḥ /~ato guṇe pararūpatvasya apavādaḥ /~ 17 8, 2, 47 | samprasāraṇasya ca nimittaṃ bhavati /~guṇe ca sparśe pratiṣedho 'yam,