Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
17814 6, 1, 211| JKv_6,1.211:~ yuṣmadasmadī madikpratyayānte 'ntodātte, tayor ṅasi parataḥ 17815 1, 1, 45 | tvadīyam /~tvādāyaniḥ /~madīyam /~mādāyaniḥ /~bhavatīyam /~ 17816 3, 3, 67 | mado 'nupasarge || PS_3,3.67 ||~ _____ 17817 6, 4, 147| śaitavāheyaḥ /~jāṃveyaḥ /~mādrabāheyaḥ /~akadrvāḥ iti kim ? kādraveyo 17818 5, 3, 78 | manuṣyanāmnaḥ iti kim ? madrabāhukaḥ /~bhadrabāhukaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17819 6, 2, 13 | kāśmīravāṇijaḥ /~gāndhārivāṇijaḥ /~madrādiṣu gatvā vyavaharanti ity arthaḥ /~ 17820 6, 1, 140| pūrvaḥ bhavati /~upaskāraṃ madrakā lunanti /~upaskāraṃ kāśmīrakā 17821 4, 1, 173| rājā /~udumbarāstilakhalā madrakārā yugandharāḥ /~bhuliṅgāḥ 17822 3, 2, 44 | priyakāraḥ, priyaṅkaraḥ /~madrakāraḥ, madraṅkaraḥ /~ iti vaktavye 17823 4, 1, 173| audumbariḥ /~tailakhaliḥ /~mādrakāriḥ /~yaugandhariḥ /~bhauliṅgiḥ /~ 17824 5, 4, 67 | maṅgalaṃ maṇḍanaṃ karoti madrākaroti /~bhadrāc ca+iti vaktavyam /~ 17825 2, 4, 7 | iti kim ? gaṅgā-yamune /~madrakekayāḥ /~nadī deśaḥ iti kim ? kukkuṭamayūryau /~ 17826 4, 2, 127| satrāsāha /~bhakṣāsthalī /~madrakūla /~gartakūla /~āñjīkūla /~ 17827 2, 3, 73 | devadattasya bhuyāt /~ [#152]~ madraṃ devadattāya devadattasya 17828 7, 3, 24 | madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17829 7, 3, 24 | pauṇḍranāgaraḥ /~prācām iti kim ? madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17830 3, 2, 44 | priyaṅkaraḥ /~madrakāraḥ, madraṅkaraḥ /~ iti vaktavye punar 17831 5, 4, 91 | pratyayo bhavati /~mahārājaḥ /~madrarājaḥ /~paramāhaḥ /~uttamāhaḥ /~ 17832 5, 4, 91 | bhavati, madrāṇām rājñī madrarājñī ? liṅgaviśiṣṭaparibhāṣayā 17833 6, 2, 91 | saṅghātavigr̥hītārtham /~madrārmam /~aśmārmam /~madrāśmārmam /~ 17834 5, 4, 67 | 4.67:~ kr̥ñaḥ ity eva /~madraśabdāt parivāpaṇe ḍāc pratyayo 17835 6, 2, 23 | gāndhārisaveśam /~kāśmīrasaveśam /~madrasadeśam /~gāndharisadeśam /~kāśmīrasadeśam /~ 17836 6, 2, 23 | gāndhārisanīḍam /~kāśmīrasanīḍam /~madrasamaryādam /~gāndharisamaryādam /~kāśmīrasamaryādam /~ 17837 6, 2, 23 | gāndhārisavidham /~kāśmīrasavidham /~madrasanīḍam /~gāndhārisanīḍam /~kāśmīrasanīḍam /~ 17838 6, 2, 23 | gāndharisamaryādam /~kāśmīrasamaryādam /~madrasaveśam /~gāndhārisaveśam /~kāśmīrasaveśam /~ 17839 6, 2, 23 | prakr̥tisvaraṃ bhavati /~madrasavidham /~gāndhārisavidham /~kāśmīrasavidham /~ 17840 6, 2, 91 | adhikārmam /~sañjīvārmam /~madrāśmagrahaṇaṃ saṅghātavigr̥hītārtham /~ 17841 6, 2, 91 | madrārmam /~aśmārmam /~madrāśmārmam /~kajjalārmam /~samāsāntodāttatvam 17842 4, 3, 100| madravr̥jyoḥ kani viśeṣaḥ /~madrasyāpatyaṃ, dvyañ-magadha-kaliṅga-sūramasād 17843 5, 4, 67 | madrāt parivāpaṇe || PS_5,4.67 ||~ _____ 17844 6, 2, 13 | prakr̥tisvaraṃ bhavati /~madravāṇijaḥ /~kāśmīravāṇijaḥ /~gāndhārivāṇijaḥ /~ 17845 7, 3, 13 | uttarasya janapadavācino madravarjitasya acāmāder acaḥ vr̥ddhir bhavati 17846 4, 3, 100| vuñādiṣu viśeṣo na asti iti /~madravr̥jyoḥ kani viśeṣaḥ /~madrasyāpatyaṃ, 17847 3, 2, 44 | kṣema-priya-madre ' ca || PS_3,2.44 ||~ _____ 17848 4, 2, 131| janapadavuño 'pavādaḥ /~madresu jātaḥ madrakaḥ /~vr̥jikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17849 4, 1, 177| vispaṣṭārthaḥ /~śūrasenī /~madrī /~darat /~avantyādibhyo 17850 6, 3, 37 | pācikābhāryaḥ /~kārikābhāryaḥ /~madrikābhāryaḥ /~vr̥jikābhāryaḥ /~madrikākalpā /~ 17851 6, 3, 37 | madrikābhāryaḥ /~vr̥jikābhāryaḥ /~madrikākalpā /~vr̥jikākalpā /~madrikāyate /~ 17852 6, 3, 37 | madrikāyate /~vr̥jikāyate /~madrikāmāninī /~vr̥jikāmāninī /~velipikāyāḥ 17853 6, 3, 37 | madrikākalpā /~vr̥jikākalpā /~madrikāyate /~vr̥jikāyate /~madrikāmāninī /~ 17854 6, 4, 166| śaṅkhino 'patyaṃ śāṅkhinaḥ /~mādriṇaḥ /~vājriṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17855 4, 2, 110| udīcyagrāmalakṣaṇasya año 'pavādaḥ /~mādrīprasthaḥ /~māhakīrasthaḥ /~paladyādibhyaḥ - 17856 6, 2, 125| maḍura iti kecit paṭhanti /~maḍurakantham /~cihaṇa /~maḍara /~maḍura /~ 17857 3, 1, 100| pratyayo bhavati /~gadyam /~madyam /~caryam /~yamyam /~anupasarge 17858 1, 4, 101| prathamaḥ /~sip, thas, tha iti madyamaḥ /~mip, vas, mas iti uttamaḥ /~ 17859 3, 2, 111| sāketam /~aruṇad yavano mādyamikān iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17860 1, 1, 45 | sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ varṇānāṃ grāhako bhavati, 17861 5, 4, 44 | upasaṅkhyānam /~ādau āditaḥ /~madyataḥ /~pārśvataḥ /~pr̥ṣṭhataḥ /~ 17862 7, 2, 98 | tvamivācarati tvadyate /~madyate /~uttarapade - tava putraḥ 17863 2, 4, 39 | na ca bhavati /~āttāmadya madyato meda udbhr̥tam /~anyatarasya 17864 6, 2, 70 | guḍamaireyaḥ /~madhumaireyaḥ /~madyaviśeṣo maireyastasya guḍavikārasya 17865 1, 4, 76 | kr̥ñi gati-sajñā bhavanti /~madyekr̥tya, madhye kr̥tvā /~padekr̥tya, 17866 6, 2, 13 | kāśmīraśabdo 'pi pr̥ṣodarādiṣu madyodātaḥ /~gāndhāriśabdaḥ kardamādiṣu 17867 4, 1, 37 | pratyayaḥ /~vr̥ṣākapi-śabdo madyodātta udāttatvaṃ prayojayati /~ 17868 6, 1, 187| eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /~sicaścitkaraṇād āgamānudāttatvaṃ 17869 3, 2, 114| bhokṣyāmahe /~abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra udanaṃ 17870 4, 1, 178| vaidehī /~āṅgī /~vāṅgī /~magadhī /~bhargādibhyaḥ - bhārgī /~ 17871 4, 2, 80 | prāgadyam /~pragadin /~magadin /~śaradin /~kaliva /~khaḍiva /~ 17872 2, 3, 45 | puṣye pāyasamaśnīyāt /~maghābhiḥ palalaudanam, maghasu palalaudanam /~ 17873 3, 1, 26 | jānāti puṣyeṇa yojayati /~maghabhir yojayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17874 4, 2, 3 | pauṣamahaḥ /~māghī rātriḥ /~māghamahaḥ /~nakṣatreṇa iti kim ? candramasā 17875 4, 1, 123| bharata /~bhārama /~mukaṇḍu /~maghaṣṭu /~makaṣṭu /~karpūra /~itara /~ 17876 6, 4, 128| maghonā, maghavabhyām, maghavabhiḥ /~maghonī /~māghavanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17877 6, 4, 128| maghavānau, maghonaḥ /~maghonā, maghavabhyām, maghavabhiḥ /~maghonī /~ 17878 5, 2, 109| sumaṅgalīriyaṃ vadhūḥ /~vanip - maghavānamīmahe /~vakārāmatupau ca /~udvā 17879 6, 4, 128| maghavān, maghavantau, maghavantaḥ /~maghavantam, maghavantau, 17880 6, 4, 128| maghavantau, maghavantaḥ /~maghavantam, maghavantau, maghavataḥ /~ 17881 6, 4, 128| maghavatā /~maghavatī /~māghavatam /~na ca bhavati /~maghavā, 17882 6, 4, 133| maghavataḥ /~maghavatā /~maghavate /~tadartham uttaratra yogavibhāgam 17883 6, 4, 128| maghavataḥ /~maghavatā /~maghavatī /~māghavatam /~na ca bhavati /~ 17884 6, 2, 87 | iti kim ? karkīprasthaḥ /~maghīprasthaḥ /~karkī /~maghī /~makarī /~ 17885 6, 4, 133| yūne /~maghonaḥ /~maghonā /~maghone /~ataddhite iti kim ? śauvaṃ 17886 6, 4, 128| maghavabhyām, maghavabhiḥ /~maghonī /~māghavanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17887 4, 1, 41 | vetasa /~atasa /~pr̥sa /~maha /~maṭha /~cheda /~śvan /~ 17888 6, 2, 38 | maheṣvāsaḥ /~mahājābālaḥ /~mahābhāraḥ /~mahābhārataḥ /~mahāhailihilaḥ /~ 17889 4, 1, 103| ity ucyate /~na+eva atra mahābhāratadroṇo gr̥hyate /~kiṃ tarhi ? anādiḥ /~ 17890 6, 2, 38 | mahājābālaḥ /~mahābhāraḥ /~mahābhārataḥ /~mahāhailihilaḥ /~mahārauravaḥ /~ 17891 5, 1, 38 | prāṇināṃ śubhāśubhasūcakaḥ /~mahābhūta-pariṇāmaḥ utpātaḥ śatasya 17892 5, 4, 105| kubrahmā /~mahābrahmaḥ, mahābrahmā /~brahmaṇaparyāyo brahmanśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17893 5, 4, 105| kubrahmaḥ, kubrahmā /~mahābrahmaḥ, mahābrahmā /~brahmaṇaparyāyo 17894 6, 2, 38 | mahārauravaḥ /~mahāpravr̥ddhaḥ /~mahacchabdo 'ntodāttaḥ, tasya ratipadokto 17895 4, 1, 49 | mahattve /~mahaddhimaṃ himānī /~mahadaraṇyam araṇyānī /~ [#331]~ yavād 17896 6, 3, 46 | mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya na bhavatyātvam /~mahadātve 17897 6, 3, 46 | mahadarthasya na bhavatyātvam /~mahadātve ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ 17898 6, 3, 46 | amahān mahān sampanno mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya 17899 5, 4, 105| ku-mahadbhyām anyatarasyām || PS_5,4.105 ||~ _____ 17900 4, 1, 49 | himāraṇyayor mahattve /~mahaddhimaṃ himānī /~mahadaraṇyam araṇyānī /~ [# 17901 6, 3, 46 | mahataḥ ākārādeśo bhavati /~mahādevaḥ /~mahābrāhmaṇaḥ /~mahābāhuḥ /~ 17902 2, 4, 80 | antarikṣam /~vr̥c -- no asmin mahādhane parā vr̥g bhārabhr̥dyathā /~ 17903 5, 4, 74 | samīpam /~dhur - rājadhurā /~mahādhuraḥ /~pathin - sthalapthaḥ /~ 17904 6, 2, 38 | eva bhavati, mahato vrīhiḥ mahadvrīhiḥ iti /~karmadhāraye 'niṣṭhā (* 17905 6, 3, 46 | asamānādhikaraṇārtham /~mahatyāḥ ghāsaḥ mahāghāsaḥ /~mahatyāḥ karaḥ mahākaraḥ /~ 17906 6, 2, 38 | mahavrīhiḥ /~mahāparāhṇaḥ /~mahāgr̥ṣṭiḥ /~maheṣvāsaḥ /~mahājābālaḥ /~ 17907 6, 2, 38 | mahābhāraḥ /~mahābhārataḥ /~mahāhailihilaḥ /~mahārauravaḥ /~mahāpravr̥ddhaḥ /~ 17908 6, 2, 38 | mahāgr̥ṣṭiḥ /~maheṣvāsaḥ /~mahājābālaḥ /~mahābhāraḥ /~mahābhārataḥ /~ 17909 4, 4, 99 | viśvajana /~pañcajana /~mahājana /~pratijanādiḥ /~yatra hitārtha 17910 5, 1, 9 | sarvajanīyam anyatra /~mahājanānnityaṃ ṭhañ vaktavyaḥ /~mahājanāya 17911 5, 1, 9 | mahājanānnityaṃ ṭhañ vaktavyaḥ /~mahājanāya hitam māhājanikam /~tatpuruṣād 17912 5, 1, 9 | vaktavyaḥ /~mahājanāya hitam māhājanikam /~tatpuruṣād eva /~bahuvrīhes 17913 5, 1, 9 | bahuvrīhes tu cha eva bhavati /~mahājanīyam /~bhogottarapadāt khalv 17914 6, 3, 46 | mahābāhuḥ /~mahābalaḥ /~jātīye - mahājātīyaḥ /~samānādhikaraṇajātīyayoḥ 17915 6, 2, 165| iti kim ? priyamitraḥ /~mahājinaḥ /~r̥ṣipratiṣedho mitre /~ 17916 6, 3, 46 | mahāghāsaḥ /~mahatyāḥ karaḥ mahākaraḥ /~mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ /~ 17917 4, 2, 127| ārjunāda /~dāṇḍāyanasthalī /~māhakasthalī /~ghoṣasthalī /~māṣasthalī /~ 17918 6, 2, 84 | iti kim ? dākṣigrāmaḥ /~māhakigrāmaḥ /~dākṣyādayo nivasanti yasmin 17919 6, 2, 129| bhavanti /~dākṣikūlam /~māhakikūlam /~devasūdam /~bhājīsūdam /~ 17920 6, 2, 87 | iti kim ? dākṣiprasthaḥ /~māhakiprasthaḥ /~akarkyādīnām iti kim ? 17921 4, 2, 110| pavādaḥ /~mādrīprasthaḥ /~māhakīrasthaḥ /~paladyādibhyaḥ - pāladaḥ /~ 17922 6, 2, 129| bhājīsūdam /~daṇḍāyanasthalī /~māhakisthalī /~dākṣikarṣaḥ /~grāmanāmadheyāni 17923 4, 1, 141| anyatarasyām iti anuvartate /~mahākula-śabdāt -khañau pratyayau 17924 4, 1, 141| mahākulād -khañau || PS_4,1.141 ||~ _____ 17925 4, 1, 141| bhavataḥ /~pakṣe khaḥ /~māhākulaḥ, māhākulīnaḥ, māhākulīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17926 4, 1, 56 | khalv api - pr̥thujaghanā /~mahālalāṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17927 Ref | tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity 17928 1, 3, 67 | hastipakāḥ, tānarohayati mahāmātraḥ /~anādhyāne iti kim ? smarati 17929 1, 3, 25 | upatiṣṭhate /~mitrakaraṇe -- mahāmātrān upatiṣṭhate /~mitrakaraṇasaṅgatakaraṇayoḥ 17930 1, 3, 32 | sevate -- gaṇakānupakurute /~mahāmātrānupakurute /~sevate ity arthaḥ /~sāhāsikye -- 17931 4, 1, 48 | gaṇakasya strī gaṇakī /~mahāmātrī /~praṣṭhī /~pracarī /~puṃsi 17932 8, 4, 60 | somasullunāti /~bhavām̐llunāti /~mahām̐llunāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17933 6, 2, 39 | kṣullaka ity etat pūrvapadaṃ mahāṃś ca vaiśvadeve uttarapade 17934 6, 2, 168| go - gomukhaḥ /~mahat - mahāmukhaḥ /~sthūla - sthūlamukhaḥ /~ 17935 4, 1, 86 | udapāna /~vikara /~vinoda /~mahānada /~mahānasa /~mahāprāṇa /~ 17936 6, 2, 89 | amahannavam iti kim ? mahānagaram /~navanagaram /~anudīcām 17937 5, 1, 94 | ucyate /~mahānāmnīścarati māhānāmikaḥ /~ādityavratikaḥ /~gaudānikaḥ /~ 17938 5, 1, 94 | ṣaṣṭhīsamarthebhya upasaṅkhyānam /~māhānāmikam /~gaudānikam /~ādityavratikam /~ [# 17939 5, 1, 94 | vrataṃ tacchabdena+ucyate /~mahānāmnīścarati māhānāmikaḥ /~ādityavratikaḥ /~ 17940 5, 1, 94 | 488]~ tac carati iti ca /~mahānāmnya r̥caḥ, tat sahacaritaṃ vrataṃ 17941 5, 1, 94 | ubhayathā sūtrapraṇayanāt /~mahānāmnyādibhyaḥ ṣaṣṭhīsamarthebhya upasaṅkhyānam /~ 17942 4, 1, 86 | vikara /~vinoda /~mahānada /~mahānasa /~mahāprāṇa /~taruṇa /~taluna /~ 17943 5, 4, 94 | viṣaye /~upānasam iti jātiḥ /~mahānasam iti sañjñā /~amr̥tāśma iti 17944 6, 2, 89 | nagaraśabde uttarapade mahannavaśabdavarjitaṃ pūrvapadam ādyudāttaṃ bhavati, 17945 8, 4, 43 | agnicitṣaṇḍe /~bhavānṣaṇḍe /~mahānṣaṇḍe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17946 6, 4, 10 | svalvapi - mahān, mahāntau, mahāntaḥ /~asambuddhau iti kim ? 17947 3, 1, 8 | grahaṇaṃ kim ? vākyān bhūt /~mahāntaṃ putram icchati /~ātmanaḥ 17948 6, 4, 10 | mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ /~asambuddhau 17949 8, 3, 30 | bhavāntsāye, bhavān sāye /~mahāntsāye, mahān sāye /~dhuṭaḥ cartvasya 17950 6, 1, 145| tatra api bhavati /~yāni hi mahāntyaraṇāni yeṣu gavām atyantāsambhavas 17951 6, 2, 38 | prakr̥tisvaraṃ bhavati /~mahavrīhiḥ /~mahāparāhṇaḥ /~mahāgr̥ṣṭiḥ /~maheṣvāsaḥ /~ 17952 4, 1, 86 | mahānada /~mahānasa /~mahāprāṇa /~taruṇa /~taluna /~baṣkayā ' 17953 6, 2, 38 | mahāhailihilaḥ /~mahārauravaḥ /~mahāpravr̥ddhaḥ /~mahacchabdo 'ntodāttaḥ, 17954 2, 1, 61 | vijñāyante /~satpuruṣaḥ /~mahāpuruṣaḥ /~paramapuruṣaḥ /~uttamapuruṣaḥ /~ 17955 4, 2, 80 | municitta /~vipracitta /~mahāputra /~śveta /~gaḍika /~śukra /~ 17956 2, 1, 36 | kuberāya baliḥ kuberabaliḥ /~mahārājabaliḥ /~hita - gohitam /~aśvahitam /~ 17957 5, 4, 91 | prātipadikāt ṭac pratyayo bhavati /~mahārājaḥ /~madrarājaḥ /~paramāhaḥ /~ 17958 6, 2, 48 | ahihataḥ /~vajrahataḥ /~mahārājahataḥ /~nakhanirbhinnā /~dātralūnā /~ 17959 4, 2, 2 | haridrāmahārajanābhyāmañ vaktavyaḥ /~hāridram /~māharajanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17960 4, 2, 24 | upamānād bhaviṣyati /~mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat 17961 6, 2, 48 | vajro rakpratyayāntaḥ /~mahārājaśṭacpratyayāntaḥ /~nāsya khamastīti bahuvrīhau 17962 4, 3, 97 | mahārājāṭ ṭhañ || PS_4,3.97 ||~ _____ 17963 4, 3, 97 | mahārājo bhaktir asya māhārājikaḥ /~pratyayāntarakaraṇam svarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17964 4, 2, 35 | viṣaye /~mahārājo devatā asya māhārājikam /~prauṣṭhapadikam /~ [#371]~ 17965 6, 2, 38 | mahābhārataḥ /~mahāhailihilaḥ /~mahārauravaḥ /~mahāpravr̥ddhaḥ /~mahacchabdo ' 17966 6, 2, 90 | kapiñjalārmam /~amahannavam ity eva, mahārmam /~navārmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17967 4, 1, 4 | pratiṣedhaḥ /~mahāśūdrī /~mahāśūdra-śabdo hy ābhīrajātivacanaḥ, 17968 4, 1, 4 | mahatpūrvasya pratiṣedhaḥ /~mahāśūdrī /~mahāśūdra-śabdo hy ābhīrajātivacanaḥ, 17969 6, 1, 173| br̥hatī /~mahatī /~br̥hatā /~mahatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17970 6, 4, 10 | sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho 17971 7, 3, 19 | uttarapadavr̥ddhir na+iṣyate /~mahate saubhagāya /~chandasi sarvavidhīnā 17972 6, 2, 38 | ṣaṣṭhīsamāso 'ntodātta eva bhavati, mahato vrīhiḥ mahadvrīhiḥ iti /~ 17973 4, 1, 4 | śūdrasya bhāryā śūdrī /~mahatpūrvasya pratiṣedhaḥ /~mahāśūdrī /~ 17974 6, 3, 46 | iti kim ? mahataḥ putraḥ mahatputraḥ /~lakṣaṇoktatvād eva atra 17975 1, 2, 30 | kaṇṭha-vivarasya urutā mahattā /~tva sama sima ity anuccāni /~ 17976 4, 1, 49 | mr̥ḍānī /~himāraṇyayor mahattve /~mahaddhimaṃ himānī /~mahadaraṇyam 17977 6, 1, 134| yudhiṣṭhiraḥ /~saiṣa karṇo mahātyāgī saiṣā bhīmo mahābalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17978 6, 2, 39 | kṣullakavaiśvadevam /~mahāvaiśvadevam kṣudhaṃ lāti iti kṣullaḥ /~ 17979 4, 2, 65 | mahāvārttikaṃ sūtram adhīte māhāvārttikaḥ /~kālāpakam adhīte kālāpakaḥ /~ 17980 4, 2, 65 | vaktavyam /~iha bhūt, mahāvārttikaṃ sūtram adhīte māhāvārttikaḥ /~ 17981 5, 3, 93 | kaṭhaḥ, saka āgacchatu /~mahāvibhāṣā ca pratyayavikalopārthā 17982 6, 3, 46 | mahākaraḥ /~mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ /~aṣṭanaḥ kapāle haviṣy 17983 6, 2, 38 | prakr̥tisvaraṃ bhavati /~mahavrīhiḥ /~mahāparāhṇaḥ /~mahāgr̥ṣṭiḥ /~ 17984 8, 2, 71 | etad avyavyam antarikṣavāci mahāvyāhr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17985 4, 2, 29 | START JKv_4,2.29:~ mahendra-śabdāt ghāṇau pratyayau 17986 4, 2, 29 | mahendrād ghāṇau ca || PS_4,2.29 ||~ _____ 17987 4, 2, 29 | asya mahendriyam haviḥ, māhendram, mahendrīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17988 4, 2, 29 | devatā ity asmin viṣaye /~mahendro devatā asya mahendriyam 17989 6, 2, 107| yauvanāśvaḥ /~suvarṇapuṅkheṣuḥ /~maheṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17990 6, 2, 38 | mahāparāhṇaḥ /~mahāgr̥ṣṭiḥ /~maheṣvāsaḥ /~mahājābālaḥ /~mahābhāraḥ /~ 17991 4, 2, 97 | pratyayo bhavati /~nādeyam /~māheyam /~pūrvanagarī-śabdo 'tra 17992 4, 2, 97 | darśanaṃ pramāṇam /~nadī /~mahī /~vārāṇasī /~śrāvastī /~ 17993 4, 2, 142| māhikinagarīyam /~dākṣigrāmīyam /~māhikigrāmīyam /~dākṣihradīyam /~māhikihradīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17994 4, 2, 142| māhikigrāmīyam /~dākṣihradīyam /~māhikihradīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17995 4, 2, 142| apavādaḥ /~dākṣikanthīyam /~māhikikanthīyam /~dākṣipaladīyam /~māhikipaladīyam /~ 17996 4, 2, 142| māhikipaladīyam /~dākṣinagarīyam /~māhikinagarīyam /~dākṣigrāmīyam /~māhikigrāmīyam /~ 17997 4, 2, 142| māhikikanthīyam /~dākṣipaladīyam /~māhikipaladīyam /~dākṣinagarīyam /~māhikinagarīyam /~ 17998 5, 4, 138| gaṇḍola /~gaṇḍolaka /~mahilā /~dāsī /~gaṇikā /~kusūla //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17999 7, 3, 35 | ciṇkr̥toḥ ity eva, jajāna garbha mahimānamindram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18000 7, 2, 23 | prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ /~ 18001 6, 3, 109| mayūraḥ /~rauter aci ṭilopaḥ /~mahīśabdasya mayūbhāvaḥ /~evamanye 'pi 18002 4, 2, 87 | kumudvān /~naḍvān /~vetasvān /~mahiṣāc ca+iti vaktavyam /~mahiṣmān 18003 1, 3, 6 | avimahyoṣṭiṣac - aviṣaḥ, mahiṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18004 6, 2, 132| kaunaṭiputraḥ /~dāmakaputraḥ /~māhiṣakaputraḥ /~putraḥ iti kim ? kaunaṭimātulaḥ /~ 18005 4, 4, 48 | pavādaḥ /~mahisyāḥ dharmyam māhiṣam /~prājāvatam /~mahiṣī /~ 18006 5, 2, 29 | gavāṃ sthānaṃ gogoṣṭham /~mahiṣīgoṣṭham /~saṅghāte kaṭac vaktavyaḥ /~ [# 18007 4, 2, 132| r̥ṣikeṣu jātaḥ ārṣikaḥ /~māhiṣikaḥ /~aṇ-grahaṇam u-varṇāntād 18008 4, 2, 87 | mahiṣāc ca+iti vaktavyam /~mahiṣmān nāma deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18009 4, 2, 95 | nagara /~vañjī /~bhakti /~māhiṣmatī /~carmaṇvatī /~grāma /~ukhyā /~ 18010 3, 1, 26 | prāpi /~ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate 18011 4, 4, 48 | aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 ||~ _____ 18012 4, 4, 48 | anucāraka /~hotr̥ /~yajamāna /~mahiṣyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18013 4, 4, 48 | viṣaye /~ṭhako 'pavādaḥ /~mahisyāḥ dharmyam māhiṣam /~prājāvatam /~ 18014 5, 2, 61 | vayas /~patatri /~soma /~mahitrī /~hetu /~vimuktādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18015 4, 3, 140| dādhittham /~kāpittham /~māhittham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18016 5, 2, 61 | marutvat /~patnīvat /~mahīyala /~daśārha /~vayas /~patatri /~ 18017 7, 3, 94 | baddho vr̥ṣabho roravīti maho devo martyāṃ ā viveśa /~ 18018 5, 4, 77 | karmadhārayāḥ - jātokṣaḥ /~mahokṣaḥ /~vr̥ddhokṣaḥ /~bahuvrīhau 18019 4, 3, 120| bhavati /~aṇādayaḥ pañca mahotsargāḥ /~ghādayaś ca pratyayā yathāvihitaṃ 18020 6, 3, 79 | vyākaraṇam adhīyate /~kalāntaṃ, mahūrtāntaṃ, saṅgrahāntam iti antavacane 18021 7, 2, 95 | yuṣmadasmadoḥ maparyantasya tubhya mahya ity etāv ādeśua bhavato 18022 7, 2, 95 | tubhya-mahyau ṅayi || PS_7,2.95 ||~ _____ 18023 6, 4, 164| kim ? medhāvino 'patyaṃ maidhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18024 4, 1, 150| phāṇṭāhr̥taḥ, phāṇṭāhr̥tāyaniḥ /~maimataḥ, maimatāyaniḥ /~sauvīreṣu 18025 4, 1, 150| eva, phāṇṭāhr̥tāyanaḥ /~maimatāyanaḥ /~phāṇṭāhr̥teḥ yañ-iñoś 18026 4, 1, 150| phāṇṭāhr̥tāyaniḥ /~maimataḥ, maimatāyaniḥ /~sauvīreṣu ity eva, phāṇṭāhr̥tāyanaḥ /~ 18027 3, 1, 51 | aililat iti bhāṣāyām /~mainamardayīt /~ārdidat iti bhāśāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18028 1, 4, 18 | vr̥ṣaṇvasuḥ /~vr̥ṣaṇaśvasya maināsīt /~bhapradeśāḥ -- bhasya (* 18029 6, 2, 70 | START JKv_6,2.70:~ maireyaśabde uttarapade tadaṅgavācini 18030 6, 2, 70 | madhumaireyaḥ /~madyaviśeṣo maireyastasya guḍavikārasya gudo 'ṅgaṃ 18031 4, 1, 95 | kathaṃ pradīyatāṃ dāśarathāya maithili ? śeṣavivakṣayā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18032 7, 2, 10 | sabhistu bhānteṣv atha maithune yabhistatastr̥tīyo labhireva 18033 4, 1, 42 | maithunecchā cet /~kāmukā anyā /~maithunecchāvatī bhaṇyate, necchāmātram /~ 18034 4, 3, 125| bābhravyaśālaṅkāyanikā /~kākolūkikā /~maithunikāyām - atribharadvājikā /~kutsakuśikikā /~ 18035 5, 4, 36 | kārmāraḥ /~cāṇḍālaḥ /~maitraḥ /~āmitraḥ /~sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- 18036 1, 4, 53 | kim ? darśayati caitraṃ maitramaparaḥ /~prāpta-vikalpatvād dvitīyaiva /~ 18037 7, 3, 23 | bhavati /~aindrāvaruṇam /~maitrāvaruṇam /~dīrghāt iti kim ? āgnivāruṇīmanaḍvāhīmālabhete /~ 18038 4, 2, 80 | krauṣṭrāyaṇa /~bhāstrayaṇa /~maitrāyaṇa /~traigartāyana /~rāyaspoṣa /~ 18039 6, 4, 174| nipātyate /~mitrayorapatyam maitreyaḥ /~ [#772]~ atha kimarthaṃ 18040 6, 4, 174| gotracaraṇād vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha- 18041 7, 3, 2 | mitrayubhāvena ślāghate maitreyikayā ślāghate /~gotra-caraṇāc 18042 1, 3, 25 | mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam Bandhaḥ /~pathi - ayaṃ panthāḥ 18043 2, 3, 54 | varṣaśatād api /~jīva putraka maivaṃ tapaḥ sāhasamācara //~bhāvavacanānām 18044 7, 1, 60 | naṃṣṭavyam /~jhali iti kim ? majjanam /~naśanam /~masjer antyāt 18045 8, 4, 40 | somasuññakāraḥ /~masjeḥ majjati /~bhrasjeḥ - bhr̥jjati /~ 18046 3, 4, 74 | iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity 18047 4, 3, 25 | avārapārīṇaḥ /~śākalikaḥ /~mākalikaḥ /~grāmyaḥ /~grāmīṇaḥ /~kātreyakaḥ /~ 18048 Ref | grahaṇāni ñakāreṇa bhavantu iti makāram anubandhaṃ pratyācakṣate /~ 18049 Ref | upadiśya pūrvāṃś ca-ante makāramitaṃ karoti pratyāhāra-artham /~ 18050 1, 3, 4 | vartamānānāṃ tavarga-sakāra-makaraṇāṃ pratiṣedha ucyate /~tavargaḥ, 18051 6, 1, 154| hrasvatvaṃ suṭ ca tathā+eva /~mākaraṇaśīlo maskarī karmāpavāditvāt 18052 3, 4, 26 | lavaṇaṅkāram /~svādumi iti makārānta-nipātanam īkārābhāva-artham, 18053 5, 2, 138| JKv_5,2.138:~ kam śam iti makārāntau udkasukhayor vācakau, tābhyāṃ 18054 8, 3, 26 | START JKv_8,3.26:~ hakāre makārapare parato makārasya makāra 18055 5, 3, 24 | prakāreṇa ittham /~ukāro makāraparitrāṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18056 1, 1, 12 | 12:~ adasaḥ sambadhī yo makāras-tasmāt pare īd-ūdetaḥ pragrhya- 18057 6, 1, 154| parivrājake ca nipātyete /~makaraśabdo hy avyutpannaṃ prātipadikam, 18058 8, 2, 65 | START JKv_8,2.65:~ makāravakārayoś ca parataḥ makārāntasya 18059 8, 2, 9 | prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate /~makārāvarṇaviśiṣṭayā 18060 8, 2, 9 | makārāvarṇābhyāṃ viśiṣyate /~makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho 18061 Ref | uño vo (*8,3.33) iti makāreṇa /~jhayo ho 'nyatarasyām (* 18062 6, 3, 25 | mātāpitarau /~yātānanāndarau /~makāroccāraṇaṃ raparatvanivr̥ttyartham /~ 18063 4, 1, 123| bhārama /~mukaṇḍu /~maghaṣṭu /~makaṣṭu /~karpūra /~itara /~anyatara /~ 18064 5, 2, 24 | akṣi /~nakha /~mukha /~makha /~keśa /~pāda /~gulpha /~ 18065 1, 4, 57 | yatra /~naha /~hanta /~mākim /~nakim /~māṅ /~māṅo ṅakāro 18066 4, 2, 123| kākandakaḥ /~mākandī /~māknadakaḥ /~prācām iti kim ? dāttāmitrīyaḥ /~ 18067 4, 1, 63 | astrīviṣayāt iti kim ? makṣikā /~ayopadhāt iti kim ? kṣatriyā /~ 18068 4, 3, 117| samudāyena cet sañjñā jñāyate /~makṣikābhi kr̥taṃ mākṣikam /~kārmukam /~ 18069 5, 2, 97 | kṣudrajantu - yūkālaḥ /~makṣikālaḥ /~upatāpa - vicarcikālaḥ /~ 18070 4, 3, 117| jñāyate /~makṣikābhi kr̥taṃ mākṣikam /~kārmukam /~sāragham /~ 18071 2, 1, 6 | vastuno 'bhāvaḥ -- abhāvo makṣikāṇāṃ nirmakṣikam /~nirmaśakam 18072 6, 3, 65 | iṣṭakacitam /~iṣīkatūlam /~mālabhāriṇī kanyā /~iṣtakādibhyas tadantasya 18073 6, 2, 88 | kṣāmā /~kāñcī /~eka /~kāma /~māladiḥ /~vr̥ddhārtha ārambhaḥ /~ 18074 7, 1, 49 | chandasi visaye /~snātvī maladiva /~snātva iti prāpte /~pītvī 18075 4, 2, 16 | kim ? puṣpapuṭe saṃskr̥to mālāguṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18076 6, 4, 140| iti kim ? khaṭvāḥ paśya /~mālāḥ paśya /~ātaḥ iti yogavibhāgaḥ, 18077 4, 1, 41 | ghātaka /~sakalūka /~sallaka /~mālaka /~mālata /~sālvaka /~vetasa /~ 18078 4, 2, 110| paṭaccara /~vāhīka /~kalakīṭa /~malakīṭa /~kamalakīṭa /~kamalabhidā /~ 18079 5, 2, 131| matvarthe /~suhī /~duḥkhī /~mālākṣepe iti paṭhyate, vrīhyādiṣu 18080 7, 4, 2 | bhavati /~aglopināṃ tāvat - mālāmākhyat amamālat /~mātaramākhyat 18081 6, 3, 61 | iti kim ? khaṭvāpādaḥ /~mālāpādaḥ /~aṅyaḥ iti kim ? gārgīputraḥ /~ 18082 5, 4, 139| aṣṭāpadī /~jālapadī /~ekapadī /~mālāpadī /~munipadī /~godhāpadī /~ 18083 6, 2, 88 | mālādīnam ādir udātto bhavati /~mālāprasthaḥ /~śālāprasthaḥ /~mālā /~ 18084 4, 2, 122| śaiṣikaḥ /~chasya apavādaḥ /~mālāprasthakaḥ /~nāndīpurakaḥ /~kāntīpurakaḥ /~ 18085 6, 1, 91 | iti kim ? khaṭvarcchati /~mālarcchati /~pragatā cchakā asmād 18086 3, 2, 12 | pūjārhā /~gandhārha /~mālārhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18087 5, 2, 114| pratyayo nipātyate - gomī /~malaśabdād inajīmasacau pratyayau nipātyete - 18088 5, 2, 131| paṭhyate, vrīhyādiṣu ca mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ 18089 4, 1, 1 | hariṇitarā, khaṭvātarā, mālātarā iti /~vipratiṣedhād dhi 18090 4, 2, 45 | khāṇḍikam /~vāḍavam /~kṣudraka-mālava-śabdotra paṭhyate /~kṣudrakāś 18091 5, 3, 114| kṣudrakāḥ /~mālavyaḥ, mālavyau, mālavāḥ /~striyām - kauṇdivr̥sī /~ 18092 4, 2, 53 | mālavānāṃ viṣayo deśaḥ mālavakaḥ /~vairāṭakaḥ /~traigartakaḥ /~ 18093 8, 2, 9 | plakṣavān /~khaṭvāvān /~mālāvān /~avarṇopadhāt - payasvān /~ 18094 4, 2, 53 | ākr̥tigaṇaś ca ayam /~mālavānāṃ viṣayo deśaḥ mālavakaḥ /~ 18095 4, 2, 45 | paṭhyate /~kṣudrakāś ca mālavāś ca iti kṣatriya-dvandvaḥ /~ 18096 5, 3, 114| kauṇdivr̥sī /~kṣaudrakī /~mālavī /~āyudhajīvigrahaṇaṃ kim ? 18097 5, 3, 114| kṣaudrakyau, kṣudrakāḥ /~mālavyaḥ, mālavyau, mālavāḥ /~striyām - 18098 5, 3, 114| kṣaudrakyau, kṣudrakāḥ /~mālavyaḥ, mālavyau, mālavāḥ /~striyām - kauṇdivr̥sī /~ 18099 7, 3, 105| ekārādeśo bhavati /~khaṭvayā /~mālayā /~khaṭvayoḥ mālayoḥ /~bahurājayā /~ 18100 7, 3, 105| khaṭvayā /~mālayā /~khaṭvayoḥ mālayoḥ /~bahurājayā /~kārīṣagandhyayā /~ 18101 5, 2, 114| inajīmasacau pratyayau nipātyete - malinaḥ, malīmasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18102 5, 4, 50 | taṃ karoti śuklīkaroti /~malinaṃ śuklīkaroti /~śuklībhavati /~ 18103 7, 4, 33 | ghaṭīyati /~khaṭvīyati /~mālīyati /~akr̥tsārvadhātukayor dīrghaḥ (* 18104 6, 2, 84 | ced nivasadvāci bhavati /~mallagrāmaḥ /~viṇiggrāmaḥ /~grāmaśabdo ' 18105 5, 3, 114| āyudhajīvigrahaṇaṃ kim ? mallāḥ /~śayaṇḍāḥ /~saṅghagrahaṇaṃ 18106 1, 3, 31 | tu śabdatriya eva /~mallo mallam āhvayate /~chātraś chātram 18107 3, 3, 36 | muṣṭiḥ aṅgulisanniveśaḥ /~aho mallasya saṅgrāhaḥ /~aho muṣṭikasya 18108 4, 2, 120| bhavati iti /~mallavāstu - māllavāstavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18109 4, 2, 120| avr̥ddhān na bhavati iti /~mallavāstu - māllavāstavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18110 2, 3, 16 | prabhurmallo mallāya /~śakto mallo mallāy /~vaśaḍagnaye /~vaṣaḍindrāya /~ 18111 4, 3, 166| bahulam /~mallikāyāḥ puṣpam mallikā /~navamallikā jātiḥ /~bidāryāḥ 18112 4, 2, 14 | uddhr̥taḥ śārāva odanaḥ /~māllikaḥ /~kārparaḥ /~amatrebhyaḥ 18113 4, 3, 166| puṣpamūlesu bahulam /~mallikāyāḥ puṣpam mallikā /~navamallikā 18114 8, 1, 69 | pūtiḥ /~supi kutsane kriyāyā malopa iṣṭo 'tiṅi iti coktārtham /~ 18115 6, 4, 103| abhyāsadīrghatvaṃ chāndasatvāt /~malopābhāvas tu aṅittvād eva /~prayandhi 18116 8, 1, 67 | ati - atyadhyāpakaḥ /~malopaśca /~iti vārtikakāramatam /~ 18117 8, 1, 67 | audāttatvam iti /~asamāse hi malopo na+eva+iṣyate /~dāruṇaṃdhīte 18118 1, 4, 98 | sañjño bhavati /~yad atra māmadhi kariṣyati /~karmapravacanīya- 18119 1, 2, 34 | bhūt /~ajapeṣv-iti kim ? mamāgne varco vihaveṣv astu /~japo ' 18120 6, 1, 7 | sādhur bhavati /~tūtujānaḥ /~māmahānaḥ /~anaḍvān dādhāra /~vrataṃ 18121 7, 3, 44 | iyaṃ māmikā narikā /~aṇi mamakādeśaḥ /~kevalamāmaka iti niyamāt 18122 4, 3, 3 | māmakīnaḥ /~tāvakaḥ /~māmakaḥ /~tasminn aṇi ca ity eva, 18123 7, 3, 44 | bahucarmikā ity atra api na syāt /~māmakanarakayor upasaṅkhyānaṃ kartavyam 18124 4, 3, 3 | sūtra-arthaḥ /~tāvakīnaḥ /~māmakīnaḥ /~tāvakaḥ /~māmakaḥ /~tasminn 18125 1, 1, 19 | adhyasyāṃ māmakī tanū /~māmakyāṃ tanvām iti prāpte, māṃkyām 18126 1, 4, 90 | prati syāt /~mām pari syāt /~māmanu syāt /~vīpsāyām - vr̥kṣaṃ 18127 3, 4, 6 | avr̥ṇītāyaṃ yajamānaḥ /~liṭ - adyā mamāra /~adya mriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18128 6, 1, 192| jihreti /~vibharti /~juhoti /~mamattu naḥ parijmā /~madeḥ bahulaṃ 18129 7, 2, 96 | tava-mamau ṅasi || PS_7,2.96 ||~ _____ 18130 4, 1, 62 | saptapadī bhava /~aśiśum iva māmayaṃ śiśurabhimanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18131 3, 2, 134| tadācāraḥ, yaḥ svadharme mamāyamiti pravartate vināpi śīlena /~ 18132 8, 2, 3 | lope ca kr̥te, matuvaso ru mambuddhau chandasi (*8,3.1) iti rutvam, 18133 8, 2, 46 | dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ /~akṣitam iti ktapratyayo 18134 1, 1, 19 | māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, tanvām tanū 18135 6, 1, 63 | eteṣāṃ sthāne yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ 18136 3, 2, 1 | māṃsakāmā /~māṃsabhakṣaḥ, māṃsabhakṣā /~kalyāṇācāraḥ, kalyāṇācārā /~ 18137 3, 2, 1 | māṃsakāmaḥ, māṃsakāmā /~māṃsabhakṣaḥ, māṃsabhakṣā /~kalyāṇācāraḥ, 18138 3, 2, 1 | māṃsaśīlā /~māṃsakāmaḥ, māṃsakāmā /~māṃsabhakṣaḥ, māṃsabhakṣā /~ 18139 3, 2, 1 | māṃsaśīlaḥ, māṃsaśīlā /~māṃsakāmaḥ, māṃsakāmā /~māṃsabhakṣaḥ, 18140 8, 4, 16 | lot iti kim ? pravapāni māṃsāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18141 6, 1, 63 | māṃspacanyā ukhāyāḥ /~māṃsapacanyā iti prāpte /~pr̥tsu martyam /~ 18142 7, 3, 53 | upasargaḥ /~śvapākaḥ, māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ 18143 3, 2, 1 | vaktavyam /~māṃsaśīlaḥ, māṃsaśīlā /~māṃsakāmaḥ, māṃsakāmā /~ 18144 3, 2, 1 | prakr̥tisvaratvaṃ ca vaktavyam /~māṃsaśīlaḥ, māṃsaśīlā /~māṃsakāmaḥ, 18145 2, 4, 11 | mūtrapurīṣam /~yakr̥nmedaḥ /~māṃsaśoṇitam /~darbhaśaram /~darbhapūtīkam /~ 18146 4, 4, 67 | dīyate śrāṇikaḥ /~śrāṇikī /~māṃsaudanikaḥ /~māṃsaudanikī /~atha ṭhañ 18147 4, 4, 67 | śrāṇikī /~māṃsaudanikaḥ /~māṃsaudanikī /~atha ṭhañ eva kasmān na+ 18148 6, 1, 63 | ity ete ādeśāḥ bhavanti /~māṃspacanyā ukhāyāḥ /~māṃsapacanyā iti 18149 6, 1, 63 | doṣannādeśo bhavati /~padādiṣu māṃspr̥tsnūnām upasaṅkhyānam /~māṃsa pr̥tanā 18150 4, 2, 45 | ca vacanam /~khaṇdikānāṃ mamūhaḥ khāṇḍikam /~vāḍavam /~kṣudraka- 18151 1, 4, 28 | upādhyāyān nilīyate /~ māmupādhyāyo drākṣīt iti nilīyate /~antardhau 18152 5, 4, 154| viśeṣe sa iṣyate, anr̥co māṇadako jñeyo bahvr̥caś caraṇākhyāyām 18153 1, 1, 37 | divā, rātrau, sāyam, ciram, manāk, īṣat, joṣam, tūṣṇīm, bahis, 18154 3, 2, 83 | START JKv_3,2.83:~ ātmano mananam ātmamānaḥ /~ātmamāne vartamānān 18155 6, 2, 117| JKv_6,2.117:~ soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse 18156 5, 3, 51 | ṣaṣṭhaḥ /~āṣṭamaḥ, aṣṭamaḥ /~mānapaśvaṅgayoḥ iti kim ? ṣāṣṭhaḥ, ṣaṣṭhaḥ /~ 18157 5, 3, 51 | yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor bhāgayor abhidheyayoḥ /~ 18158 6, 3, 4 | sañjñāyām alug bhavati /~manasādattā /~manasaguptā /~manasāsaṅgatā /~ 18159 6, 3, 4 | bhavati /~manasādattā /~manasaguptā /~manasāsaṅgatā /~sañjñāyām 18160 6, 3, 5 | manasā ajñātuṃ śīlamasya manasājñāyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18161 6, 3, 4 | manasādattā /~manasaguptā /~manasāsaṅgatā /~sañjñāyām iti kim ? manodattā /~ 18162 1, 4, 75 | urasikr̥tya, urasi kr̥tvā /~manasikr̥tya, manasi kr̥tvā /~anatyāvāne 18163 6, 2, 117| prayojayanti ity anarthakayor api manasor iha grahaṇam /~nañsubhyām (* 18164 4, 2, 135| vacanam /~apadātāv eva manusye manaṣyasthe ca sālva-śabdād vuñ pratyayo 18165 7, 3, 78 | sthā - tiṣthati /~manā - manati /~dāṇ - yacchati /~dr̥śi - 18166 6, 2, 69 | antevāsivācini ca+uttarapade mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam 18167 5, 1, 11 | START JKv_5,1.11:~ māṇavacaraka-śabdābhyāṃ khañ pratyayo 18168 3, 3, 166| pavādaḥ /~aṅga sma rājan māṇavakamadhyāpaya /~aṅga sma rājann agnihotraṃ 18169 3, 3, 165| sma, grāmaṃ gacchatu sma, māṇāvakamadhyāpayatu sma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18170 1, 3, 21 | nāthate /~āśiṣi iti kim ? māṇavakamanunāthati /~haratergatatācchīlye /~ 18171 1, 4, 52 | mānavaka odanam, āśayati māṇavakamodanam /~ādikhādyoḥ pratiśedho 18172 8, 1, 39 | bhavati pūjāyāṃ viṣaye /~tu - māṇavakastu bhuṅkte śobhanam /~paśya - 18173 1, 4, 23 | pr̥cchati /~karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pr̥cchati /~ 18174 5, 1, 11 | viṣaye /~chasya apavādaḥ /~māṇavāya hitam māṇavīnam /~cārakīṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18175 3, 2, 99 | samudāyopādhiḥ sañjñā /~athemā mānavīḥ prajāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18176 1, 2, 60 | nakṣatre iti kim ? palgunyau maṇavike //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18177 5, 1, 11 | apavādaḥ /~māṇavāya hitam māṇavīnam /~cārakīṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18178 6, 2, 69 | bhikṣāṃ lapsye 'hamiti māṇavo bhavati /~māṇava /~brāhmaṇa - 18179 3, 1, 6 | kvacin na bhavaty api /~mānayati /~bādhayati /~dānayati /~ 18180 4, 2, 90 | anya /~janya /~ajina /~mañca /~carman /~utkrośa /~śānta /~ 18181 2, 4, 31 | kakuda /~tomara /~toraṇa /~mañcaka /~puṅkha /~madhya /~bāla /~ 18182 3, 1, 10 | prāsādīyati kuṭyām /~paryaṅkīyati mañcake //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18183 7, 3, 47 | iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18184 5, 4, 122| śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /~anuvākahatā buddhir na+ 18185 7, 3, 44 | vijñātum /~kāt iti kim ? maṇḍanā /~ramaṇā /~pūrvasya iti 18186 3, 2, 151| krodhanaḥ /~roṣaṇaḥ /~maṇḍanaḥ /~bhūṣaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18187 5, 4, 67 | maṅgalārthaḥ /~maṅgalaṃ maṇḍanaṃ karoti madrākaroti /~bhadrāc 18188 3, 2, 136| cariṣṇuḥ /~alaṅakr̥ño maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj 18189 2, 4, 31 | sūtra /~tāṇḍava /~gāṇḍīva /~maṇḍapa /~paṭaha /~saudha /~pārśva /~ 18190 8, 3, 18 | tayor uccāraṇe śaithilyaṃ mandaprayatnatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18191 5, 3, 108| bharuja /~babhru /~valgu /~maṇḍara /~maṇḍala /~śaṣkula /~kapi /~ 18192 5, 3, 91 | tasya tanutvaṃ bhāravahane mandaśaktitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18193 4, 2, 109| pavādaḥ /~śaivapuram /~māṇḍavapuram /~udīcyagrāmāt iti kim ? 18194 6, 4, 55 | hārayājcakāra /~anta - gaṇḍayantaḥ /~maṇḍayantaḥ /~ālu - spr̥hayāluḥ /~gr̥hayāluḥ /~ 18195 2, 4, 61 | daivayajñi /~prāvāhaṇi /~māndhātaki /~ānuhārati /~śvāphalki /~ 18196 1, 1, 7 | ra-ṇau /~indraḥ, candraḥ mandraḥ iti na-da-rāḥ /~uṣṭraḥ, 18197 6, 4, 127| anarvāṇaḥ /~anarvāṇaṃ vr̥ṣabhaṃ mandrajihvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18198 4, 1, 105| lohita /~śaṃsita /~babhru /~maṇḍu /~makṣu /~aligu /~śaṅku /~ 18199 4, 1, 19 | kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 ||~ _____ 18200 4, 1, 119| trairūpyaṃ bhavati /~māṇḍūkeyaḥ, māṇḍūkaḥ, māṇḍūkiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18201 4, 3, 137| tittiḍīka-taittiḍīkam /~māṇḍūkam /~dārdurūkam /~mādhūkam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18202 2, 4, 34 | bhavati anudāttaḥ /~idamo maṇḍūkaplutinyāyena anuvr̥ttiḥ /~imaṃ chātraṃ 18203 5, 4, 94 | lohitāyasam iti sañjñā /~maṇḍūkasarasam iti jātiḥ /~jalasarasam 18204 4, 1, 119| ṭhak ca maṇḍūkāt || PS_4,1.119 ||~ _____START 18205 4, 1, 19 | apavādaḥ /~kauravyāyaṇī /~māṇḍūkāyanī /~kathaṃ kauravī senā ? 18206 4, 1, 19 | kr̥te bhaviṣyati /~kauravya-māṇḍūkayor āsurer upasaṅkhyānam /~āsurāyaṇī /~ 18207 4, 1, 119| tena trairūpyaṃ bhavati /~māṇḍūkeyaḥ, māṇḍūkaḥ, māṇḍūkiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18208 4, 1, 119| māṇḍūkeyaḥ, māṇḍūkaḥ, māṇḍūkiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18209 6, 4, 120| puṣāditvād aṅ /~menakā iti maneḥ āśiṣi ca (*3,1.150) iti 18210 3, 1, 6 | sannartha-viśeṣa iṣyate /~māner jijñāsāyām, badher vairūpye, 18211 5, 4, 42 | stokaśo dadāti /~bahvalpārthān maṅgalāmaṅgalavacanam /~yatra maṅgalaṃ gamyate 18212 5, 4, 67 | parivāpaṇaṃ muṇḍanam /~madraśabdo maṅgalārthaḥ /~maṅgalaṃ maṇḍanaṃ karoti 18213 8, 4, 67 | iti vaktavye udayagrahaṇaṃ maṅgalārtham /~anekācāryasaṅkīrtanaṃ 18214 4, 1, 151| atideśikamādyudāttatvam /~kuru /~garga /~maṅguṣa /~ajamāraka /~rathakāra /~ 18215 4, 2, 76 | nirvr̥ttā kākandī /~mākandī /~maṇicarī /~jāruṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18216 5, 4, 29 | bhavati /~yāva eva yāvakaḥ /~māṇikaḥ /~yāva /~maṇi /~asthi /~ 18217 6, 3, 36 | darśanīyamāninī iyamasyāḥ /~mānino grahaṇam astryartham asamānādhikaraṇārthaṃ 18218 6, 3, 36 | kyaṅ-māninoś ca || PS_6,3.36 ||~ _____ 18219 4, 1, 55 | nityam /~kabarapucchī /~maṇipucchī /~viṣayucchī /~śarapucchī /~ 18220 2, 4, 52 | smaranti kartur vacanān manīṣiṇaḥ /~iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18221 7, 2, 10 | śyani iti kim ? manuteḥ manitā ity eva bhavati /~nantā /~ 18222 1, 1, 11 | īd-ādīnāṃ pragr̥hyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /~maṇīvoṣṭrasya 18223 5, 2, 109| dr̥śyate iti vaktavyam /~maṇivaḥ /~hiraṇyavaḥ /~kurarāvaḥ /~ 18224 1, 1, 11 | maṇīvādīnāṃ pratiṣedho vaktavyaḥ /~maṇīvoṣṭrasya lambete priyau vatsatarau 18225 4, 1, 112| gophilika /~badhirikā /~mañjīraka /~vr̥ṣṇika /~rekha /~ālekhana /~ 18226 8, 3, 97 | śaṅkuṣṭhaḥ /~aṅguṣṭhaḥ /~mañjiṣṭhaḥ /~puñjiṣṭhaḥ /~parameṣṭhaḥ /~ 18227 4, 2, 1 | raktaṃ vastram kāṣāyam /~māñjiṣṭham /~kausumbham /~rāgāt iti 18228 5, 2, 97 | śuṣka /~pr̥thu /~mr̥du /~mañju /~patra /~caṭu /~kapi /~ 18229 7, 1, 60 | bhavati /~maṅktā /~maṅktum /~maṅktavyam /~naṃṣṭā /~naṃṣṭum /~naṃṣṭavyam /~ 18230 8, 4, 17 | pariṇimayate /~ iti maṅmeṅor grahaṇam iṣyate /~syati - 18231 6, 2, 151| START JKv_6,2.151:~ mannantaṃ ktinnantaṃ vyākhyāna śayana 18232 7, 2, 98 | nātho 'sya tvannāthaḥ /~mannathaḥ /~ekavacane ity eva, yuṣmākamidam 18233 6, 3, 4 | manasāsaṅgatā /~sañjñāyām iti kim ? manodattā /~manoguptā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18234 6, 3, 4 | sañjñāyām iti kim ? manodattā /~manoguptā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18235 4, 1, 38 | tena trairūpyaṃ bhavati /~manoḥ strī manāyī /~manāvī /~manuḥ /~ 18236 1, 4, 66 | kaṇehatya payaḥ pibati /~manohatya payaḥ pibati /~tāvat pibati 18237 5, 1, 133| śaiṣyopādhyāyikā /~kautsakuśikikā /~manojñādbhyaḥ - mānojñakam /~kālyāṇakam /~ 18238 5, 1, 133| amuṣyakula /~śatapatra /~kuśala /~manojñādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18239 5, 1, 133| kautsakuśikikā /~manojñādbhyaḥ - mānojñakam /~kālyāṇakam /~manojña /~ 18240 4, 2, 128| kena+idaṃ likhitaṃ citraṃ manonetravikāśi yat /~iha nagare manuṣyeṇa 18241 2, 1, 60 | puṭāpuṭikā /~phalāphalikā /~mānonmānikā /~samānādhikaraṇādhikāre 18242 6, 1, 74 | āṅ-māṅoś ca || PS_6,1.74 ||~ _____ 18243 7, 4, 83 | sanvaditvaṃ na bādhyate, mānprabhr̥tīnāṃ dīrgheṇa sanītvaṃ na bādhyate - 18244 6, 2, 141| ādyudātto nipātitaḥ /~soma iti manpratyayāntaḥ /~varuṇa unanpratyayāntaḥ, 18245 6, 4, 29 | odma iti underauṇādike manpratyaye nalopo guṇaś ca nipātyate /~ 18246 6, 3, 131| START JKv_6,3.131:~ manraviṣaye soma aśva indriya viśvadevya 18247 6, 1, 154| cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /~ 18248 6, 2, 1 | śrotriyaśabdo nitvād ādyudāttaḥ /~manṣyanāthaḥ /~manuṣyaśabdaḥ tit svaritaṃ (* 18249 6, 4, 24 | mr̥gān /~janījr̥̄ṣknasurañjo 'mantāś ca iti mittvād upadhāhrasvatvam /~ 18250 3, 1, 8 | arthaḥ /~ [#177]~ kyaci māntāvyaya-pratiṣedho vaktavyaḥ /~idam 18251 7, 2, 92 | avadhidyotanārthaṃ tat /~mānte bhūt /~kadā ? yadā ṇyantayoḥ 18252 7, 2, 18 | artheṣu /~kṣubdha iti bhavati manthābhidhānaṃ cet /~kṣubdho manthaḥ /~ 18253 7, 1, 86 | manthānau, manthānaḥ /~manthānam, manthānau /~r̥bhukṣāḥ, 18254 2, 4, 66 | lug bhavati /~pannāgārāḥ /~mantharaiṣaṇāḥ /~bharateṣu khalv api - 18255 4, 2, 117| śākalikā /~mānthavikī, mānthavikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18256 4, 2, 117| apavādau /~śākalikī, śākalikā /~mānthavikī, mānthavikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18257 7, 2, 18 | anyat /~ [#805]~ kṣubhitaṃ manthena /~kṣubdhā girinadī ity evam 18258 6, 2, 142| śukrāmanthinau mantho 'sya asti iti manthī /~innatatvād antodāttaḥ /~ 18259 6, 2, 142| pūṣāntodātto nipātyate /~manthin - śukrāmanthinau mantho ' 18260 6, 2, 142| nudāttādāv apr̥thivī-rudra-pūṣa-manthiṣu || PS_6,2.142 ||~ _____ 18261 6, 2, 142| manthin - śukrāmanthinau mantho 'sya asti iti manthī /~innatatvād 18262 3, 3, 174| bhavatāt bhūtiḥ /~manutāt mantiḥ /~ktaḥ khalv api - devā 18263 5, 1, 62 | na viṣayasaptamī /~tena mantrabhāṣayor api bhavati /~triṃśad-adhyāyāḥ 18264 3, 3, 34 | gāyatryādayo viśeṣāḥ, na mantrabrahmaṇam , nāma-grahaṇāt /~viṣṭārapaṅktiḥ 18265 3, 3, 96 | tataḥ ktinn api vidhīyate /~mantrād anyatra ādir udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18266 3, 2, 23 | caṭukāraḥ /~sūtrakāraḥ /~mantrakāraḥ /~padakāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18267 3, 2, 89 | karmakr̥t /~pāpakr̥t /~mantrakr̥t /~puṇyakr̥t /~ayam api niyama- 18268 1, 2, 34 | varjayitvā /~yajña-karmaṇi mantrāṇām aikaśrutyaṃ bhavati /~agnir 18269 4, 4, 125| prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad 18270 4, 4, 125| retasyāḥ /~tadvān iti kim ? mantrasamudāyād eva bhūt /~upadhānaḥ 18271 4, 2, 24 | katham aindro mantraḥ ? mantrastutyam api devatā ity upacaranti /~ 18272 4, 2, 55 | kriyānimittakaḥ kvacid eva mantraviśeṣe vartate /~yatra dve r̥cau 18273 8, 1, 15 | viṣayabhūtāḥ /~dvandvaṃ mantrayate /~maryādāvacane - maryādā 18274 3, 2, 58 | ghr̥taṃ spr̥śati ghr̥taspr̥k /~mantreṇa spr̥śati mantraspr̥k /~jalena 18275 6, 4, 141| mantreṣvāṅyāderātmanaḥ || PS_6,4.141 ||~ _____ 18276 3, 1, 134| uddāso /~udbhāsī /~sthāyī /~mantrī /~sammardī /~rakṣaśruvasavapaśāṃ 18277 5, 2, 10 | vināpi pratyayena dr̥śyate, mantriparamparā mantraṃ bhinatti iti /~tacchabdāntaram 18278 4, 1, 105| parāśara /~jatūkarṇa /~māntrita /~saṃhita /~aśmaratha /~ 18279 1, 2, 37 | 2) iti /~tataḥ sakalasyā mantritādy-udāttatve ir̥te dvitīyam 18280 1, 4, 18 | aṅgirā iva aṅgirasvat /~manuriva manuṣvat /~vr̥ṣaṇvasvaśvayoḥ /~ 18281 4, 1, 63 | gavayī /~mukayī /~matsī /~manuṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18282 4, 1, 113| avr̥ddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1. 18283 4, 1, 113| avr̥ddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, tebhyo ' 18284 1, 4, 18 | iva aṅgirasvat /~manuriva manuṣvat /~vr̥ṣaṇvasvaśvayoḥ /~vr̥ṣan 18285 8, 4, 9 | te kṣīrapāṇā uśīnarāḥ /~manuṣyābhidhāne 'pi deśābhidhānaṃ gamyate /~ 18286 5, 4, 103| asantāt devacchandasāni /~manuṣyacchandasam /~anasantāt iti kim ? bilvādāru 18287 6, 2, 45 | gohitam /~aśvahitam /~manuṣyahitam /~gorakṣitam /~aśvarakṣitam /~ 18288 4, 1, 81 | vidhīyate /~tena mukte ito manusyajāte (*4,1.65) iti ṅīṣ eva bhavati /~ 18289 4, 1, 66 | START JKv_4,1.66:~ manusyajāteḥ iti vartate /~ukārāntāt 18290 3, 2, 54 | hanteḥ ṭak pratyayo bhavati /~manuṣyakartr̥ka-artha ārambhaḥ /~hastinaṃ 18291 1, 2, 52 | ramaṇīyo, bahvannaḥ iti /~manuṣyalupi pratiṣedho vaktavyaḥ /~cañcā 18292 5, 3, 78 | bahvacaḥ prātipadikāt manuṣyanāmadheyād ṭhac pratyayo bhavati, 18293 5, 3, 81 | vidhānam /~jātiśabdo yo manusyanāmadheyo vyāghra siṃha ity evam ādiḥ, 18294 5, 3, 84 | JKv_5,3.84:~ śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ 18295 5, 3, 78 | bahvaco manusyanāmnaṣ ṭhaj || PS_5,3.78 ||~ _____ 18296 4, 2, 100| tad ucyate, na+eva ayam manusyapratiṣedhaḥ, kiṃ tarhi, nañivayaktanyāyena 18297 6, 2, 1 | ādyudāttaḥ /~manṣyanāthaḥ /~manuṣyaśabdaḥ tit svaritaṃ (*6,1.185) 18298 6, 2, 45 | aśvaśabda ādyudāttaḥ /~manuṣyaśabdo 'ntasvaritaḥ /~pariśiṣṭa - 18299 4, 2, 100| tarhi, nañivayaktanyāyena manusyasadr̥śe prāṇini pratipattiḥ kriyate /~ 18300 4, 2, 134| kacchādibhyaḥ ity eva /~manuṣye manuṣyasthe ca jātādau pratyayārthe 18301 4, 2, 130| yugandhara-arthā vibhāṣa /~manuṣyatatsthayoḥ tu kuru-śabdān nitya eva 18302 4, 3, 10 | śaiṣikaḥ /~kacchādipāṭhāt aṇo, manuṣyavuñaḥ cāpavādaḥ /~dvaipyam /~dvaipyaṃ 18303 4, 3, 32 | śabdaḥ kacchādiḥ, tato 'ṇi manuṣyavuñi ca prāpte vidhānam /~apakara- 18304 4, 3, 93 | tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam /~takṣaśilādibhyaḥ 18305 4, 3, 81 | START JKv_4,3.81:~ hetubhyo manusyebhyaś ca anyatarasyāṃ rupyaḥ pratyayo 18306 4, 3, 81 | hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_ 18307 3, 3, 174| sātiḥ /~bhavatāt bhūtiḥ /~manutāt mantiḥ /~ktaḥ khalv api - 18308 2, 3, 17 | kim arthaḥ ? na tvā tr̥ṇaṃ manve /~anādare iti kim ? aśmānaṃ 18309 3, 2, 83 | darśanīyamānī /~paṇḍitaṃ manyaḥ, paṇḍitamānī /~ātmamāne 18310 3, 2, 124| adhīyānaḥ /~adhīte //~māṅyākrośe /~ pacan /~ pacamānaḥ /~ 18311 1, 4, 106| madhyama-puruṣo bhavati, manyateś ca-uttamaḥ, sa ca ekavad 18312 2, 3, 17 | manye, na tvā busāya manye /~manyati-grahaṇaṃ kim ? na tvā tr̥ṇaṃ 18313 1, 3, 37 | śarīram /~krodhaṃ vinayate /~manyuṃ vinayate /~kartr̥sthe iti


madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL