Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
18314 8, 3, 26 | he mapare || PS_8,3.26 ||~ _____ 18315 7, 2, 90 | maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti /~ 18316 6, 4, 170| patyaṃ cākravarmaṇaḥ /~mapūrvapratiṣedhe hitanāmna iti vaktavyam /~ 18317 6, 4, 170| na mapūrvo 'patye 'varmaṇaḥ || PS_6, 18318 6, 2, 140| pūrvavat /~marmr̥tyuḥ /~mar iti mr̥ño vicpratyayaḥ /~ 18319 6, 1, 98 | ataḥ iti kim ? maraṭ iti maraḍiti /~itau iti kim ? paṭat atra 18320 5, 2, 13 | nipātanam ity āhuḥ /~adyaśvīnaṃ maraṇam, adyaśvīno viyogaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18321 3, 1, 85 | iti prāpte /~tāścinnau na maranti /~na mriyante iti prāpte /~ 18322 6, 1, 98 | jagaditi /~ataḥ iti kim ? maraṭ iti maraḍiti /~itau iti 18323 3, 3, 153| kaccij jīvati te pitā /~mārāvida tvāṃ pr̥cchāmi kaccij jīvati 18324 2, 2, 11 | samānādhikaraṇa - śukasya mārāvidasya /~rājñaḥ pāṭaliputrakasya /~ 18325 3, 3, 116| sukham iti kim ? kaṇṭkānāṃ mardanaṃ duḥkham /~sarvatrāsamāsaḥ 18326 4, 4, 55 | mr̥daṅgavādanaṃ śilpam asya mārdaṅgikaḥ /~pāṇavikaḥ /~vaiṇikaḥ /~ 18327 6, 2, 101| 2.101:~ hāstina phalaka mārdeya ity etāni pūrvapadāni puraśabde 18328 6, 2, 101| hāstinapuram /~phalakapuram /~mārdeyapuram /~mr̥dorapatyaṃ mārdeyaḥ /~ 18329 3, 3, 121| vedaḥ /~veṣṭaḥ /~vandhaḥ /~mārgaḥ /~apāmārgaḥ /~vīmārgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18330 2, 3, 12 | grahanam /~panthānaṃ gacchati /~mārgaṃ gacchati /~āsthita-pratiṣedhaś 18331 4, 3, 37 | rauhiṇaḥ /~mr̥gaśirāḥ, mārgaśīrṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18332 4, 4, 35 | śāpharikaḥ /~śākulikaḥ /~mr̥ga - mārgikaḥ /~hāriṇikaḥ /~saukarikaḥ /~ 18333 4, 1, 122| ity eva, marīcer aptyaṃ mārīcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18334 4, 1, 122| plākṣāyaṇaḥ /~dvyacaḥ ity eva, marīcer aptyaṃ mārīcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18335 1, 1, 4 | bhavataḥ /~loluvaḥ /~popuvaḥ /~marīmr̥jaḥ /~lolūya-ādibhyo yaṅantebhyaḥ 18336 4, 2, 80 | khaḍiva /~gaḍiva /~cūḍāra /~mārjāra /~kovidāra /~pragadyādiḥ /~ 18337 2, 4, 9 | dvandva ekavad bhavati /~mārjāramūṣakaṃ /~ahinakulam /~śāśvatikaḥ 18338 6, 2, 119| visaya /~svaśvāstvā surathā marjayema /~nitsvareṇa aśvarathaśabdāv 18339 7, 2, 10 | iṭā bhavitavyam /~mārṣṭā, marjitā iti, amāgamo 'py asya na 18340 8, 4, 51 | dvirvacanaṃ na bhavati /~arkaḥ /~markaḥ /~brahamā /~apahnute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18341 8, 4, 46 | yaro dve bhavataḥ /~arkkaḥ markkaḥ /~brahmmā /~apahnnute /~ 18342 5, 2, 122| dīrghatvaṃ prayojayanti /~marmaṇaś ca+iti vaktavyam /~marmāvī /~ 18343 5, 2, 122| marmaṇaś ca+iti vaktavyam /~marmāvī /~sarvatrāmayasya+upasaṅkhyānam /~ 18344 6, 3, 116| prāvr̥ṭ /~upāvr̥ṭ /~vyādhi - marmāvit /~dr̥dayāvit /~śvavit /~ 18345 7, 4, 91 | ukāraḥ uccāraṇārthaḥ /~marmr̥jyamānāsa ity upasaṅkhyānam /~marmr̥jyate /~ 18346 7, 4, 91 | upasaṅkhyānam /~marmr̥jyate /~marmr̥jyamānāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18347 7, 4, 91 | marmr̥jyamānāsa ity upasaṅkhyānam /~marmr̥jyate /~marmr̥jyamānāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18348 6, 2, 140| dvandve dīrghatvaṃ pūrvavat /~marmr̥tyuḥ /~mar iti mr̥ño vicpratyayaḥ /~ 18349 1, 2, 20 | bhavati /~titikṣā kṣamā /~marṣitaḥ, mr̥ṣitavān //~titikṣāyām 18350 5, 4, 25 | jana, pūrva, nava, sūra, marta, yaviṣṭha ity etebhyaḥ chandasi 18351 4, 3, 134| ṭilopaḥ pākṣikaḥ /~bhāsmanaḥ /~mārttikaḥ /~nitsvareṇādyudāttā ete /~ 18352 5, 4, 56 | gacchati purutrā gacchati /~martyān gacchati martyatrā gacchati /~ 18353 2, 4, 80 | ṇaśa - dhūrtiḥ praṇaṅ martyasya /~vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena 18354 5, 4, 56 | deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || 18355 5, 4, 56 | gacchati martyatrā gacchati /~martyeṣu vasati martyatrā vasati /~ 18356 1, 4, 59 | deśāt, pranāyako deśaḥ /~maruc-chābdasya ca+upasaṅkhyānam 18357 8, 4, 65 | madhyamānāṃ lopo bhavati /~marucchabdasya hi upasaṅkhyānasāmarthyāt 18358 1, 4, 59 | upasaṅkhyānam kartavyam /~marudbhir datto marutaḥ /~sañjñāvidhānasāmarthyādanajantatve ' 18359 4, 2, 121| śaiṣikaḥ /~dhanva-śabdo marudeśa-vacanaḥ /~pāredhanvakaḥ /~ 18360 6, 2, 199| pūrvapadāntodāttaprakaraṇe marudvr̥ddhādīnāṃ chandasy upasaṅkhyānam /~ 18361 6, 2, 199| chandasy upasaṅkhyānam /~marudvr̥ddhaḥ /~pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe 18362 5, 4, 25 | vaktavyaḥ /~āyavase ramante /~mārutaṃ śardhāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18363 6, 1, 106| pūrvasavarnadīrgho na bhavati /~mārutīścatasraḥ piṇḍīḥ /~mārutyaścatasraḥ 18364 8, 3, 1 | somam /~harivo medinaṃ tvā /~maruto 'sya santi, harayo 'sya 18365 5, 2, 122| tan vaktavyaḥ /~parvataḥ /~maruttaḥ /~arthāttadabhāva inirvaktavyaḥ /~ 18366 8, 4, 65 | madhyamayor lopo bhavati /~maruttttaḥ ity atra catvārastakārāḥ 18367 8, 3, 1 | matvantasya tāvat - indra marutva iha pāhi somam /~harivo 18368 4, 2, 32 | dyāvāpr̥thivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gr̥hamedhāc 18369 5, 2, 61 | sadasat /~pariṣādak /~vasu /~marutvat /~patnīvat /~mahīyala /~ 18370 4, 2, 32 | ādityaḥ /~marutvān devatā asya marutvatīyam, marutvatyam /~agnīṣomīyam, 18371 4, 2, 32 | devatā asya marutvatīyam, marutvatyam /~agnīṣomīyam, agnīśomyam /~ 18372 6, 1, 106| mārutīścatasraḥ piṇḍīḥ /~mārutyaścatasraḥ piṇḍyaḥ /~vārāhī /~upānahī /~ 18373 4, 2, 86 | kiśarā /~śarpaṇā /~marut /~maruva /~dārvāghāṭa /~śara /~iṣṭakā /~ 18374 6, 1, 74 | kriyāyoge - ācchādayati /~maryādābhividhyoḥ - ā cchāyāyāḥ āccāyam /~ 18375 8, 1, 15 | pautreṇa, tatputreṇa api iti maryādārthaḥ /~vyutkramaṇe - dvandvaṃ 18376 6, 2, 23 | samīpye iti kim ? saha maryādayā vartate samaryādaṃ kṣetram /~ 18377 3, 1, 123| etebhyo yat pratyayaḥ /~maryaḥ /~staryā /~striyām eva nipātanam /~ 18378 4, 4, 1 | ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /~māśabdaḥ 18379 4, 4, 1 | māśabdādibhya upasaṅkhyānam /~māśabdaḥ ity āha māśabdikaḥ /~naityaśabdikaḥ 18380 5, 2, 137| mannantāt prātipadikān maśabdāntāc ca iniḥ pratyayo bhavati 18381 5, 2, 137| prathiminī /~dāminī /~maśabdāntāt hominī /~sominī /~sañjñāyām 18382 6, 4, 175| hiraṇyaśabdād vihitasya mayaṭo maśabdasya lopo nipātyate /~hiraṇyayam //~ 18383 4, 4, 1 | upasaṅkhyānam /~māśabdaḥ ity āha māśabdikaḥ /~naityaśabdikaḥ kāryaśabdikaḥ /~ 18384 5, 2, 57 | nityaṃ tamaḍāgamaḥ bhavati /~māsādayaḥ saṃkhyāśabdā na bhavanti, 18385 7, 1, 40 | tasya chandasi viṣaye maśādeśo bhavati /~vadhīṃ vr̥tram /~ 18386 2, 1, 43 | iṣyate /~māse deyamr̥ṇam māsadeyam /~saṃvatsaradeyam /~vyahadeyam /~ 18387 4, 1, 52 | su - sukr̥tā /~kāla - māsajātā /~saṃvatsara-jātā /~sukhādi - 18388 8, 4, 38 | nakārādeśo na bhavati /~māṣakumbhavāpena /~caturaṅgayogena /~prāvanaddham /~ 18389 5, 1, 80 | atyantasaṃyoge (*2,3.5) iti dvitīyā /~māsamadhīṣṭaḥ māsiko 'dhyāpakaḥ /~māsaṃ 18390 1, 4, 61 | śevālī /~varṣālī /~masmasā /~masamasā /~ete hiṃsāyām /~vaṣaṭ /~ 18391 5, 1, 82 | māsād vayasi ti vartate /~māsāntād dvigor yap pratyayo bhavati 18392 2, 1, 28 | muhūrtāḥ rātrisaṅkrāntāḥ /~māsapramitaścandramāḥ /~māsaṃ pramātumārabdhaḥ 18393 2, 1, 31 | pūrva -- māsena pūrvaḥ māsapūrvaḥ /~saṃvatsarapūrvaḥ /~sadr̥śa -- 18394 4, 2, 21 | cet sañjñā gamyate iti /~māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /~pauṣī paurṇamāsī 18395 5, 2, 57 | gr̥hyante /~śatādibhyaḥ māsārdhamāsasaṃvatsaraśadebhyaś ca parasya ḍaṭo nityaṃ tamaḍāgamaḥ 18396 5, 4, 43 | kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /~māṣaśaḥ /~pādaśo dadāti /~eko 'rtha 18397 3, 1, 87 | karmasthā ca bhideḥ kriyā /~māsāsibhāvaḥ kartr̥sthaḥ kartr̥sthā ca 18398 4, 2, 127| māhakasthalī /~ghoṣasthalī /~māṣasthalī /~rājasthalī /~rājagr̥ha /~ 18399 5, 2, 57 | lakṣatamaḥ /~māsasya pūranaḥ māsatamo divasaḥ /~ardhamāsatamaḥ /~ 18400 4, 4, 128| madhumatā pātreṇa carati māsatanvor anantarārthe /~madhv 18401 2, 1, 31 | pūrvādiṣvavarasyopasaṅkhyānam /~māsenāvaraḥ māsāvaraḥ /~saṃvatsarāvaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18402 2, 1, 31 | pūrvādiṣvavarasyopasaṅkhyānam /~māsenāvaraḥ māsāvaraḥ /~saṃvatsarāvaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18403 1, 4, 49 | gacchati /~kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti /~karmaṇa īpsitā 18404 5, 1, 81 | abhisambadhyate /~māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ /~vayasi ti kim ? māsikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18405 5, 2, 4 | tilyam, tailīnam /~māṣyam, māṣīṇam /~umyam, aumīnam /~bhaṅgyam, 18406 5, 2, 107| START JKv_5,2.107:~ ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo 18407 6, 1, 154| START JKv_6,1.154:~ maskara maskarin ity etau yathāsaṅkhyaṃ 18408 6, 1, 154| parivrājake tviniḥ api /~maskaraḥ veṇuḥ /~maskarī parivrājakaḥ /~ 18409 6, 1, 154| maskaramaskariṇau veṇuparivrājakayoḥ || PS_ 18410 6, 1, 154| START JKv_6,1.154:~ maskara maskarin ity etau yathāsaṅkhyaṃ veṇau 18411 1, 4, 61 | kevālī /~śevālī /~varṣālī /~masmasā /~masamasā /~ete hiṃsāyām /~ 18412 6, 3, 12 | iti kim ? mūrdhaśikhaḥ /~mastakaśikhaḥ /~akāme iti kim ? mukhe 18413 6, 3, 12 | amūrdha-mastakāt svāṅgād akāme || PS_6,3. 18414 4, 3, 136| vrīhi /~kāṇḍa /~mudag /~masūra /~godhūma /~ikṣu /~veṇu /~ 18415 6, 2, 134| bhavanti /~mudgacūrṇam /~masūracūrṇam /~aprāṇiṣaṣṭhyāḥ iti kim ? 18416 4, 1, 112| supiṣṭa /~kharjūrakarṇa /~masūrakarṇa /~tūṇakarṇa /~mayūrakarṇa /~ 18417 4, 3, 9 | jātādau pratyaya-arthe /~masya apavādaḥ /~sāmpratikaṃ nyāyyaṃ, 18418 5, 1, 81 | abhisambadhyate /~māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ /~vayasi ti kim ? 18419 4, 4, 97 | START JKv_4,4.97:~ matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣv 18420 7, 3, 107| putrārtham arhate /~mātr̥̄ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya 18421 4, 4, 97 | matajanahalāt karaṇajalpakarṣeṣu || PS_ 18422 2, 1, 66 | jātiḥ iti kim ? kumārī matallikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18423 2, 1, 66 | praśaṃsā-vacanā gr̥hyante matallikādayaḥ /~te ca āviṣṭaliṅgatvād 18424 4, 4, 97 | ṣaṣṭhī samarthavibhaktiḥ /~mataṃ jñānaṃ tasya karaṇaṃ matyam /~ 18425 4, 2, 36 | pitā pitāmahaḥ /~mātuḥ pitā mātāmahaḥ /~mātari ṣicca /~pitāmahī /~ 18426 4, 3, 77 | yoni-sambandhebhyaḥ - mātāmahakaḥ /~paitāmahakaḥ /~mātulakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18427 4, 2, 36 | mātari ṣicca /~pitāmahī /~mātāmahī /~averdugdhe soḍhadūsamarīsaco 18428 6, 3, 25 | anaṅādeśo bhavati /~pitāputrau /~mātāputrau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18429 6, 4, 161| kr̥tamācaṣṭe kr̥tayati /~mātaramācaṣṭe mātayati /~bhrātayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18430 7, 4, 2 | mālāmākhyat amamālat /~mātaramākhyat amamātarat /~rājānam atikrāntavān 18431 2, 3, 43 | sādhurdevadatto mātaram pari /~mātaramanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18432 2, 1, 48 | udumbaramaśakādaṣu upamayā kṣepaḥ /~mātaripuruṣaḥ iti pratiṣiddhasevanena /~ 18433 2, 1, 48 | nagarakākaḥ /~nagaravāyasaḥ /~mātariṣuruṣaḥ /~piṇḍīṣūraḥ /~pitariṣūraḥ /~ 18434 5, 2, 62 | nuvāko /~iṣetvakaḥ /~mātariśvakaḥ /~goṣada /~iṣetvā /~mātariśvan /~ 18435 5, 2, 62 | mātariśvakaḥ /~goṣada /~iṣetvā /~mātariśvan /~devasyatvā /~devīrāpaḥ /~ 18436 7, 2, 10 | tu dhāntā daśa ye 'niṭo matāstataḥ paraṃ sidhyatir eva netare //~ 18437 8, 2, 94 | nigrahaḥ /~anuyogaḥ tasya matasya āviṣkaraṇam /~tatra nigr̥hyānuyoge 18438 6, 4, 37 | vatavān /~manu - mataḥ /~matavān /~ṅiti - atata /~atathāḥ /~ 18439 8, 2, 13 | udanvān iti udakaśabdasya matāvudanbhāvo nipātyate udadhāvarthe, 18440 6, 4, 161| kr̥tayati /~mātaramācaṣṭe mātayati /~bhrātayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18441 6, 3, 32 | mātarapitarau ity udīcāmācāryāṇāṃ matenāraṅādeśaḥ mātr̥śabdasya nipatyate 18442 4, 4, 37 | pādavikaḥ /~ānupadikaḥ /~mathaśabdaḥ pathiparyāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18443 7, 1, 88 | pathe /~mathaḥ /~mathā /~mathe /~r̥bhukṣaḥ /~r̥bhukṣā /~ 18444 6, 1, 199| START JKv_6,1.199:~ pathi-mathi-śabdāvauṇādikāvinipratyayāntau 18445 7, 1, 85 | START JKv_7,1.85:~ pathin mathin r̥bhukṣin ity eteṣām aṅgānāṃ 18446 5, 3, 83 | kavidhānārtham /~ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ /~vāyudattaḥ vāyukaḥ /~ 18447 7, 3, 50 | bhavati /~mathitaṃ paṇyam asya māthitikaḥ ity atra tu yasya+iti ca (* 18448 6, 1, 199| pathi-mathoḥ sarvanāmasthāne || PS_6, 18449 5, 1, 116| bhavati /~mathurāyām iva mathurāvat srughne prākāraḥ /~pāṭaliputravat 18450 1, 4, 89 | pāṇineḥ /~ā sāṃkāśyāt /~ā mathurāyāḥ /~maryādā-vacane iti kim ? 18451 2, 1, 16 | anuyamaunaṃ mathurā /~yamunāyāmena mathurāyāmo lakṣyate /~āyāmaḥ iti kim ? 18452 4, 3, 101| gatārthatvāt /~anyena kr̥tā māthureṇa proktā māthurī vr̥ttiḥ /~ 18453 6, 3, 39 | bhavati /~straughnībhāryaḥ /~māthurībhāryaḥ /~straughanīpāśā /~māthurīpāśā /~ 18454 6, 3, 39 | māthurīyate /~straughnīmāninī /~māthurīmāninīi /~vr̥ddhinimittasya iti 18455 6, 3, 39 | māthurībhāryaḥ /~straughanīpāśā /~māthurīpāśā /~saughanīyate /~māthurīyate /~ 18456 6, 3, 39 | māthurīpāśā /~saughanīyate /~māthurīyate /~straughnīmāninī /~māthurīmāninīi /~ 18457 7, 1, 85 | pathi-mathy-r̥bhukṣām āt || PS_7,1.85 ||~ _____ 18458 5, 3, 45 | dhamuñantāt svārthe ḍadarśanam /~matidvaidhāni saṃśrayante /~matitraidhāni 18459 5, 1, 123| veryātalābhamatimanaḥ śāradānām /~samo matimanasoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18460 4, 4, 60 | yat tat prathamāsamarthaṃ matiś cet tad bhavati /~asti matiḥ 18461 4, 4, 60 | nāstikaḥ /~daiṣṭikaḥ /~na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, 18462 5, 3, 45 | matidvaidhāni saṃśrayante /~matitraidhāni saṃśrayante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18463 5, 2, 45 | tadādhikye ḍaḥ kartavyo mato mama //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18464 8, 2, 15 | ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /~ivarṇāntāt tāvat - 18465 8, 2, 1 | kṣāmimānaujaḍhattathā /~matorvattve jhalāṃ jaśtve guḍaliṇmān 18466 4, 2, 72 | matoś ca bahv-aj-aṅgāt || PS_4, 18467 7, 2, 98 | pradhānam eṣāṃ tvatpradhānāḥ /~matpradhānāḥ /~yūyaṃ putrā asya yuṣmatputraḥ /~ 18468 5, 1, 9 | śarīra-vācī /~kevalebhyo mātrādibhyaḥ cha eva bhavati /~mātrīyam /~ 18469 5, 2, 39 | nirdeśaḥ pr̥thag ucyate /~mātrādyapratighātāya bhāvaḥ siddhaś ca ḍāvatoḥ /~ 18470 6, 4, 19 | 6,1.131) iti taparatvān mātrākālo bhaviṣyati /~chaśāṃ ṣaḥ 18471 6, 2, 44 | prakr̥tisvaraṃ bhavati /~mātre idaṃ mātrartham /~pitrartham /~devatārtham /~ 18472 6, 2, 14 | samudramātraṃ na saro 'sti kiṃcana /~mātraśabdo 'yaṃ vr̥ttiviṣaya eva tulyapramāṇe 18473 3, 2, 127| upādyasaṃsarga-artham /~śatr̥śānaj-mātrasya sañjñā bhavati /~brāhmaṇasya 18474 3, 2, 14 | 14:~ śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye acpratyayao 18475 1, 4, 57 | /~ukañ /~velāyām /~mātrāyām /~yathā /~yat /~yam /~tat /~ 18476 7, 4, 27 | pitrīyate /~cekrīyate /~mātrībhūtaḥ /~kṅiti ity etan nivr̥ttam, 18477 1, 2, 27 | 27:~ ū iti trayāṇām ayaṃ mātrika-dvimātrika-trimātrikāṇāṃ 18478 8, 2, 80 | iṣyate iti ekamātrikasya mātrikaḥ, dvimātrikasya dvimātrikaḥ 18479 5, 1, 9 | mātrādibhyaḥ cha eva bhavati /~mātrīyam /~pitiriyam /~rājācāryābhyāṃ 18480 7, 4, 27 | ādeśo bhavati /~mātrīyati /~mātrīyate /~pitrīyati /~pitrīyate /~ 18481 7, 4, 27 | ity ayam ādeśo bhavati /~mātrīyati /~mātrīyate /~pitrīyati /~ 18482 6, 2, 14 | mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||~ _____ 18483 4, 1, 115| ukāraś ca antādeśaḥ /~dvayor mātror apatyaṃ dvaimāturaḥ /~ṣāṇmāturaḥ /~ 18484 5, 1, 9 | bhogottarapadāt khalv api - mātr̥bhogīṇaḥ /~pitr̥bhogīṇaḥ /~bhoga- 18485 8, 4, 11 | iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam eva ṇatvena bhavitavyam /~ 18486 8, 4, 3 | taddhitapūrvapadasthasya, khārapāyaṇaḥ, mātr̥bhonīṇaḥ, karṇapriyaḥ iti /~agaḥ 18487 3, 2, 88 | pitr̥hā /~na ca bhavati /~mātr̥ghātaḥ /~pitr̥ghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18488 3, 2, 88 | kvip pratyayo bhavati /~matr̥hā saptamaṃ narakaṃ vrajet /~ 18489 4, 2, 60 | gaulakṣaṇikaḥ /~āśvalakṣaṇikaḥ /~mātr̥kalpikaḥ /~pārāśarakalpikaḥ /~vidyā 18490 6, 1, 14 | ayaṃ bandhuśabdaḥ /~mātac mātr̥kamātr̥ṣu /~ṣyaṅaḥ samprasāraṇaṃ bhavati 18491 6, 1, 14 | antodāttatvaṃ bādhate /~mātr̥mātr̥kaśabdayoś ca bhedena+upādānāt nadyr̥taś 18492 6, 2, 8 | rājanivāte vasati /~sukhaṃ mātr̥nivātam /~nivātaśabdo 'yaṃ pārśvavācī 18493 6, 3, 24 | pitr̥ṣvasā /~yadā luk tadā mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ 18494 6, 2, 44 | devatārtham /~atithyartham /~mātr̥pitr̥śabdāvantodāttāvuṇādiṣu nipātitau /~devatāśabdo 18495 6, 2, 133| strīsambandhinaḥ śyālādayaḥ /~jñātayo mātr̥pitr̥sambandhino bāndhavāḥ /~ācāryādyākhyebhyaḥ 18496 3, 4, 40 | gopoṣam /~pitr̥poṣam /~mātr̥poṣam /~dhanapoṣam /~raipoṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18497 6, 2, 11 | antodāttā /~pitr̥pratirūpaḥ /~mātr̥pratirūpaḥ /~sādr̥śye iti kim ? paramasadr̥śaḥ /~ 18498 2, 1, 31 | pitr̥sadr̥śaḥ /~sama -- mātr̥samaḥ /~ūnārtha - māśonam /~kārṣāpaṇonam /~ 18499 5, 4, 10 | pitr̥sthānaḥ /~mātr̥sthānīyaḥ, mātr̥sthānaḥ /~rājasthānīyaḥ, rājasthānaḥ /~ 18500 5, 4, 10 | pitr̥sthānīyaḥ, pitr̥sthānaḥ /~mātr̥sthānīyaḥ, mātr̥sthānaḥ /~rājasthānīyaḥ, 18501 4, 1, 134| lopaś ca /~mātr̥ṣvastrīyaḥ /~mātr̥ṣvaseyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18502 4, 1, 134| pratyayo ḍhaki lopaś ca /~mātr̥ṣvastrīyaḥ /~mātr̥ṣvaseyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18503 4, 1, 134| pitr̥ṣvasur yad uktaṃ tan mātr̥ṣvasur api bhavati, chanṇ-pratyayo 18504 5, 2, 39 | māvataḥ /~tvatsadr̥śasya, matsadr̥śasya ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18505 3, 3, 139| abhokṣyata bhavān ghr̥tena yadi matsamīpamāgamiṣyat /~bhaviṣyat kāla-viṣayam 18506 1, 1, 45 | 35) iti ṭhak--pākṣikaḥ /~mātsiyakaḥ /~tad-viśeṣāṇām -- śākunikaḥ /~ 18507 6, 4, 149| matsī /~upadhāyāḥ iti kim ? matsyacarī /~yagrahaṇam uttarārtham /~ 18508 6, 2, 134| aprāṇiṣaṣṭhyāḥ iti kim ? matsyacūrṇam /~ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ /~ 18509 4, 4, 35 | taittirikaḥ /~matsya - mātsyikaḥ /~mainikaḥ /~śāpharikaḥ /~ 18510 8, 3, 72 | vikalpo bhavati, anuṣyandete matsyodake, anusyandete /~aprāṇiṣu 18511 7, 2, 98 | atiśayena tvam tvattaraḥ /~mattaraḥ /~tvām icchati tvadyati /~ 18512 3, 1, 118| bhavati chandasi viṣaye /~mattasya na pratigrr̥hyam /~tasmān 18513 8, 2, 57 | mūrtaḥ /~mūrtavān /~mattaḥ /~mattavān /~radābhyām, saṃyogādeḥ 18514 8, 1, 35 | anekaṃ tāvat - anr̥taṃ hi matto vadati, pāpmā enaṃ vipunāti /~ 18515 4, 2, 62 | anubrāhmaṇinau, anubrāhmaṇinaḥ /~mattvarthena ata ini-ṭhanau (*5,2.115) 18516 8, 3, 1 | matu-vaso ru sambuddhau chandasi || 18517 5, 2, 94 | sti vivakṣāyāṃ bhavanti matubādayaḥ //~ [#520]~ bhūmni tāvat - 18518 5, 2, 105| kasya punar ayaṃ lup ? matubādīnām anyatamasya, viśeṣābhāvāt /~ 18519 4, 1, 86 | sattvantu /~sacchabdo matubanta āgatanuṅko gr̥hyate sattvantu 18520 8, 2, 3 | medinaṃ tvā /~harivaḥ iti matubantam etat, tatra chandasīraḥ (* 18521 4, 2, 85 | bhāgīrathī, bhaimarathī ? matubantasya atannāmadheyatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18522 5, 2, 101| etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /~matup sarvatra samuccīyate /~ 18523 3, 1, 7 | śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ /~sarūpaḥ pratyayo neṣṭaḥ 18524 5, 2, 131| mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ vacanam /~sukha /~duḥkha /~ 18525 4, 1, 32 | antarvat-pativatos tu matubvatve nipātanāt /~garbhiṇyāṃ jīvapatyāṃ 18526 8, 3, 85 | mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 ||~ _____START 18527 3, 2, 86 | bhūte kale /~pitr̥vyaghātī /~mātulaghātī /~kugsitagrahaṇaṃ kartavyam /~ 18528 4, 2, 36 | pitr̥vyaḥ /~mātur bhrātā mātulaḥ /~tābhyāṃ pitari ḍāmahac 18529 4, 3, 77 | mātāmahakaḥ /~paitāmahakaḥ /~mātulakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18530 4, 1, 49 | upādhyāyānī, upādhyāyī /~matulānī, matulī /~ācāryādaṇatvaṃ 18531 6, 3, 23 | iti kim ? ācaryaputraḥ /~mātulaputraḥ /~vidyāyonisambandhebhyas 18532 6, 2, 65 | yājñikāśvaḥ /~vaiyākaraṇahastī /~mātulāśvaḥ /~pitr̥vyagavaḥ /~kvacid 18533 4, 1, 49 | upādhyāyānī, upādhyāyī /~matulānī, matulī /~ācāryādaṇatvaṃ ca /~ācāryānī, 18534 5, 3, 65 | START JKv_5,3.65:~ vino matupaś ca lug bhavati ajādyoḥ pratyayayoḥ 18535 6, 3, 119| nadyāṃ matup (*4,2.85) iti matuppratyayaḥ /~sañjñāyām (*8,2.11) iti 18536 6, 3, 131| indriya viśvadevya ity eteṣāṃ matuppratyaye parataḥ dīrtho bhavati /~ 18537 5, 2, 136| balādibhyaḥ prātipadikebhyo matuppratyayo bhavati /~anyatarasyāṃ grahaṇena 18538 1, 3, 21 | gatatācchīlye iti kim ? māturanuharati /~kiraterharṣajīvikākulāyakaraṇeṣv 18539 8, 2, 3 | saṃyogāntasya lope ca kr̥te, matuvaso ru mambuddhau chandasi (* 18540 8, 3, 1 | dāśvānsāhvānmīḍhvāṃś ca iti /~matuvasoḥ iti kim ? brahman stoṣyāmaḥ /~ 18541 7, 1, 68 | sudurbhām iti tr̥tīyāṃ matvā kevalagrahaṇaṃ kriyate /~ 18542 4, 2, 72 | viśeṣaṇam yathā vijñāyate, matvanta-viśeṣaṇaṃ vijñāyi iti /~ 18543 6, 1, 219| ākāra udātto bhavati tac cen matvantaṃ strīliṅge sañjñā bhavati /~ 18544 3, 3, 108| ikāraḥ /~rādiphaḥ /~rephaḥ /~matvarthāc chaḥ /~akāralopaḥ /~matvarthīyaḥ /~ 18545 5, 2, 95 | anyanivr̥ttyartham, anye matvarthīyā bhūvann iti /~kathaṃ 18546 4, 4, 128| ca yatpratyayo bhavati /~matvarthīyānām apavādaḥ /~nabhāṃsi vidyante 18547 4, 2, 67 | bālbajaḥ /~pārvataḥ /~matvarthīyāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18548 4, 2, 11 | varṇakambalasya vācakaḥ /~matvarthīyena+eva siddhe vacanamaṇo nivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18549 8, 2, 17 | rathītaraḥ /~rathaśabdād eva matvarthīyo 'yam īkāraḥ chandasīvanipau 18550 4, 4, 130| matvarthe ity eva /~ojaḥ-śadān matvayarthe yatkhau pratyayau bhavato ' 18551 5, 4, 25 | janayāmi navyam /~sūryaḥ /~matyaḥ /~yaviṣṭhyaḥ /~āmuṣyāyaṇāmuṣyaputriketyupasaṅkhyānam /~ [# 18552 4, 4, 97 | mataṃ jñānaṃ tasya karaṇaṃ matyam /~bhāvasādhanaṃ /~janasya 18553 5, 2, 123| ūrṇāśabdād yus pratyayo bhavati matyarthe /~sakāraḥ padasañjñārthaḥ /~ 18554 4, 3, 126| kāṭhakam /~kālāpakam /~maudakam /~paippalādakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18555 5, 4, 22 | prakr̥tāḥ prācuryeṇa prastutāḥ maudakikam, modakamayam /~śāṣkulikam, 18556 5, 4, 22 | modakāḥ prakr̥tāḥ asmin yajñe maudakiko yajñaḥ, modakamayaḥ /~śāṣkulikaḥ, 18557 4, 4, 25 | viṣaye /~ṭhako 'pavādaḥ /~maudga odanaḥ /~maudgī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18558 6, 2, 37 | kaṇvādiḥ, tadapatyasya chātrā maudgalāḥ /~kuntisurāṣṭrāḥ /~kunteḥ 18559 4, 2, 80 | vikughāsa /~arus /~avayāsa /~maudgalya /~kr̥śāśvādiḥ /~r̥śyādibhyaḥ 18560 4, 4, 25 | pavādaḥ /~maudga odanaḥ /~maudgī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18561 5, 1, 37 | pañcakam /~tathā mudgaiḥ krītam maudgikam /~māṣikam /~na hy ekena 18562 5, 2, 1 | mudgānāṃ bhavanaṃ kṣetram maudgīnam /~kaudravīṇam /~kaulatthīnam /~ 18563 6, 2, 37 | maudapaippalādāḥ /~mudasya apatyaṃ maudiḥ /~tasya chātrā maudāḥ /~ 18564 1, 3, 50 | samuccāraṇe ity eva /~krameṇa mauhūrtā mauhūrtena saha vipravadanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18565 1, 3, 50 | ity eva /~krameṇa mauhūrtā mauhūrtena saha vipravadanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18566 4, 1, 79 | pauṇikyā /~bhauṇikyā /~maukharyā /~yeṣāṃ svanantarāpatye ' 18567 4, 1, 65 | ajāty-artham /~sautaṅgamī /~maunacittī /~sutaṅgamādibhyaś cāturarthika 18568 5, 1, 131| bhāvaḥ karma śaucam /~maunam /~nāgaram hārītakam /~pāṭavam /~ 18569 6, 2, 94 | nikāye - śāpiṇdinikāyaḥ /~mauṇḍinikāyaḥ /~cikhillinikāyaḥ /~sañjñāyām 18570 4, 2, 80 | bhavati /~sautaṅgamiḥ /~maunicittiḥ /~sutaṅgama /~municitta /~ 18571 4, 3, 151| prāptaḥ pratiṣidhyate /~mauñjaṃ śikyam /~gārmutaṃ carum /~ 18572 6, 1, 164| 4,1.98) - kauñjāyanāḥ /~mauñjāyanāḥ /~kim artham idam ? param 18573 4, 2, 58 | vartate dāṇḍapātā tithiḥ /~mausalapātā tithiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18574 4, 2, 141| sausukādyartham /~sausukīyam /~mausukīyam /~aindraveṇukīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18575 1, 3, 67 | ārohayamāṇo hastī bhītān secayati maūtreṇa /~yatsa-grahaṇam ananyakarma- 18576 5, 2, 106| unatopādhikād urac pratyayo bhavati mavarthe /~dantā unnatā asya santi 18577 5, 2, 39 | purūvaso yajñaṃ viprasya māvataḥ /~tvatsadr̥śasya, matsadr̥śasya 18578 6, 4, 49 | saṅghātagrahaṇam kim ? īrṣyitā /~mavyitā /~halaḥ iti kim ? lolūyitā /~ 18579 4, 4, 138| āgatavikārāvayavaprakr̥tā mayaḍarthāḥ /~hetum anuṣyebhyo 'nyatrasyāṃ 18580 4, 3, 136| tataḥ kopadhāt eva siddhe mayaḍbādhanārthaṃ grahaṇam /~vilva /~vrīhi /~ 18581 4, 3, 150| vikārāvayavayor arthayoḥ /~bhāṣāyāṃ mayaḍuktaḥ, chandasyaprāpto vidhīyate /~ 18582 4, 3, 154| ñi siddhe punarvacanaṃ mayaḍvādhanārtham /~rajata /~sīsa /~loha /~ 18583 5, 4, 66 | satyākaroti vaṇik bhāṇḍam /~mayaitat kretavyam iti tathyaṃ karoti /~ 18584 5, 3, 71 | tvayakā, mayakā, tvayaki, mayaki ity atra subantasya /~akacprakaraṇe 18585 5, 2, 121| māyāvī /~medhāvī /~sragvī /~māyāśabdād vrīhyādiṣu pāṭhāt iniṭhanau 18586 5, 4, 7 | prāgvunaḥ, āmādayaḥ prāṅ mayaṭaḥ, br̥hatījātyantāḥ samānāntāś 18587 4, 3, 144| bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, tad anena kriyate, tvaṅmayam, 18588 6, 4, 174| hiraṇmayam iti hiraṇyasya mayaṭi yādilopo nipātyate, hiraṇyasya 18589 5, 2, 116| vrīhimān /~māyī, māyikaḥ, māyāvān /~na ca vrīhyādibhyaḥ sarvebhyaḥ 18590 4, 3, 160| gorajādi-prasaṅge yad asty eva, mayḍviṣaye tu vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18591 4, 4, 138| maye ca || PS_4,4.138 ||~ _____ 18592 8, 4, 47 | smitam /~dhmātam /~yaṇo mayo dve bhavata iti vaktavyam /~ 18593 6, 3, 109| aci ṭilopaḥ /~mahīśabdasya mayūbhāvaḥ /~evamanye 'pi aśvatthakapitthaprabhr̥tayo 18594 3, 3, 1 | vāyuḥ /~pāyuḥ /~jāyuḥ /~māyuḥ /~svāduḥ /~sādhuḥ /~āśuḥ /~ 18595 2, 3, 67 | upasaṅkhyānam /~chātrasya hasitam /~mayūrasya nr̥ttam /~kokilasya vyāhr̥tam /~ 18596 3, 1, 125| avaśyapāvyam iti ? naiṣa doṣaḥ /~mayūravyaṃ sakāditvāt samāsaḥ /~uttarapada- 18597 6, 2, 22 | viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā draṣṭavyaḥ /~darśanīyapūrvaḥ /~ 18598 7, 1, 37 | bhavati /~snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl lyabādeśo na bhavati /~ 18599 2, 1, 72 | samāsāntaraṃ na bhavati /~mayūravyaṃsakaḥ /~chātravyaṃsakaḥ /~kāmbojamuṇḍaḥ /~ 18600 1, 2, 67 | viśeṣo bhavati /~brāhmaṇaś ca mayūrī ca kukkuṭamayūryau /~evakaraḥ 18601 4, 4, 35 | hanti pākṣikaḥ /~śākunikaḥ /~māyūrikaḥ /~taittirikaḥ /~matsya - 18602 2, 4, 26 | vidhīyate /~kukkuṭamayūryāvime /~mayūrīkukkuṭāvimau /~tatpuruṣasya - ardhaṃ 18603 4, 3, 48 | kāle vartante /~yasmin kāle mayūśaḥ kalāpino bhavanti sa kalāpī /~ 18604 6, 1, 118| juṣaṇo-vr̥ṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||~ _____ 18605 6, 1, 118| juṣaṇo-vr̥ṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_ 18606 6, 3, 3 | ojaḥ-saho 'mbhas-tamasas tr̥tīyayāḥ || PS_ 18607 4, 4, 27 | ojaḥsaho 'mbhasā vartate || PS_4,4.27 ||~ _____ 18608 4, 1, 96 | udaṅkaḥ sañjñāyām /~ambhūyo 'mbhasoḥ salopaś ca /~bāhvādiprabhr̥tiṣu 18609 6, 1, 118| vr̥ṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||~ _____ 18610 2, 1, 18 | pakṣe 'bhyanujñāyate /~pāra-ṃdhya-śabdau ṣaṣṭhyantena saha 18611 4, 3, 60 | vaktavyau /~mādhyamam /~ṃdhyamīyam /~madhyo madhyaṃ dinaṇ ca 18612 2, 4, 39 | bhavati /~āttāmadya madyato meda udbhr̥tam /~anyatarasya 18613 2, 3, 61 | agnaye chāgasya haviṣo vapāyā medasaḥ pre3ṣya /~agnaye chāgasya 18614 2, 3, 61 | chāgasya haviṣo vapāyai medaso 'nubrūhi3 /~preṣyabruvoḥ 18615 8, 3, 48 | pratyudāharaṇam /~ayaskāṇḍaḥ /~medaspiṇḍaḥ /~avihitalakṣaṇa upacāraḥ 18616 5, 2, 109| ca /~udvā ca udvatī ca /~medhārathābhyāmiranniracau vaktavyau /~medhiraḥ /~rathiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18617 2, 4, 14 | dīkṣātapasī /~śraddhātapasī /~medhātapasī /~adhyayanatapasī /~ulūkhalamusale /~ 18618 1, 2, 37 | udāttāḥ dvāv anudāttau /~medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam 18619 1, 2, 37 | indrāgaccha, hariva āgaccha, medhātithermeṣa vr̥ṣaṇaśvasya mene /~gaurāva- 18620 5, 2, 121| yaśasvī, payasvī /~māyāvī /~medhāvī /~sragvī /~māyāśabdād vrīhyādiṣu 18621 5, 1, 133| priyarūpa /~chāndasa /~chātra /~medhāvin /~abhirūpa /~āḍhya /~kulaputra /~ 18622 6, 4, 164| añpratyayaḥ /~anapatye iti kim ? medhāvino 'patyaṃ maidhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18623 5, 4, 122| nityam asic prajā-medhayoḥ || PS_5,4.122 ||~ _____ 18624 5, 2, 109| medhārathābhyāmiranniracau vaktavyau /~medhiraḥ /~rathiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18625 3, 2, 182| tottram /~setram /~sektram /~meḍhram /~patram /~daṃṣṭrā /~ajāditvāt 18626 4, 4, 110| chandasi vyabhicārāt /~namo medhyāya ca vidyutyāya ca namaḥ /~ 18627 7, 2, 17 | na bhavati /~minnamanena, meditamanena praminnaḥ, prameditaḥ /~ 18628 2, 3, 61 | agnaye chāgaṃ havirvapāṃ medo juhudhi /~haviṣaḥ iti kim ? 18629 3, 2, 161| kutvam /~bhāsuraṃ jyotiḥ /~meduraḥ paśuḥ /~bhañjeḥ karmakartari 18630 6, 1, 163| bhaṅguram /~bhāsuram /~meduram /~āgastya-kauṇḍinayayor 18631 7, 3, 82 | parataḥ /~medyati, medyataḥ, medyanti /~śiti ity eva, midyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18632 7, 3, 82 | pratyaye parataḥ /~medyati, medyataḥ, medyanti /~śiti ity eva, 18633 1, 1, 3 | guṇeṣu ika-aṅgaṃ viśeṣyate /~medyate /~abighayuḥ /~ikaḥ iti kim? 18634 7, 3, 82 | śiti pratyaye parataḥ /~medyati, medyataḥ, medyanti /~śiti 18635 3, 2, 43 | khac pratyayo bhavati /~meghaṅkaraḥ /~r̥tiṅkaraḥ /~bhayaṅkaraḥ /~ 18636 3, 1, 17 | abhrāyate /~kaṇvāyate /~meghāyate /~sudinadurdinanīharebhyaś 18637 3, 1, 17 | vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||~ _____ 18638 7, 3, 18 | iti kim ? yadā proṣthapado megho dharaṇīmabhivarṣati, proṣthapadāsu 18639 3, 4, 89 | loṭaḥ ity eva /~loḍ-ādeśasya meḥ niḥ ādeśo bhavati /~utvalopayor 18640 5, 2, 116| pariśiṣṭebhya ubhayam /~śikhā mekhalā sañjñā balākā mālā vīṇā 18641 5, 2, 122| veti vaktavyam /~aṣṭrāvī /~mekhalāvī /~dvayāvī /~ubhayāvī /~rujāvī /~ 18642 6, 4, 60 | iti kim ? akṣitamasi mekṣeṣṭhāḥ /~kṣitam iti bhāve dīrghābhāvāt 18643 6, 4, 66 | dedīyate /~dedhīyate /~mīyate /~memīyate /~sthīyate /~teṣṭḥīyate /~ 18644 8, 4, 17 | praṇimimīte /~pariṇimimīte /~meṅ - praṇimayate /~pariṇimayate /~ 18645 3, 4, 19 | pamayate /~gr̥tvā+apamayate /~meṅaḥ kr̥tātvasya ayaṃ nirdeśaḥ 18646 3, 4, 89 | mer niḥ || PS_3,4.89 ||~ _____ 18647 3, 2, 94 | kvanip pratyayo bhavati /~merudr̥śvā /~paralokadr̥śvā /~anyebhyo ' 18648 6, 3, 70 | bhojaduhitā /~meruputrī, meruduhitā /~kecit tu śārṅgaravādiṣu 18649 6, 3, 70 | bhojaputrī, bhojaduhitā /~meruputrī, meruduhitā /~kecit tu śārṅgaravādiṣu 18650 3, 1, 134| devaṭ /~modaṭ /~seva /~meṣa /~kopa /~medhā /~narta /~ 18651 8, 1, 72 | avidyamānavattvān nimittaṃ na bhavati /~meśabdasya nimittabhāvaṃ na pratibadhnāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18652 3, 3, 19 | akartari iti kim ? miṣatyasau meṣaḥ /~sajñāyām iti kim ? kartavyaḥ 18653 6, 2, 115| r̥ṣyaśr̥ṅgaḥ /~aupamye - gośr̥ṅgaḥ meṣaśr̥ṅgaḥ /~avasthādiṣu iti kim ? 18654 3, 1, 129| nipātyate māne /~pāyyaṃ mānam meyam anyat /~sampūrvānnayater 18655 6, 4, 67 | bhavati /~deyāt /~dheyā /~meyāt /~stheyāt /~geyāt /~peyāt /~ 18656 3, 4, 78 | tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās- 18657 7, 1, 40 | JKv_7,1.40:~ amaḥ prati mibādeśo gr̥hyate /~tasya chandasi 18658 3, 2, 161| JKv_3,2.161:~ bhañja bhāsa mida ity etebhyo ghurac pratyayo 18659 1, 1, 45 | 3.40) ity evam ādayaḥ //~midaco 'ntyāt paraḥ (*1,1.47) /~ 18660 6, 3, 111| dīrgho bhavati /~līḍham /~mīḍham /~upagūḍham /~mūḍhaḥ /~ralope - 18661 8, 3, 1 | vasvantasya khalv api - mīḍhvastokāya tanayāya mr̥la /~indra sāhvaḥ /~ 18662 1, 1, 3 | ṣaṣṭhī prādurbhāvyate /~midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /~jusi sārvadhātuka- 18663 6, 1, 12 | dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||~ _____ 18664 6, 1, 12 | upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /~mīḍvastokāya tanayāya mr̥la /~ekavacanam 18665 7, 3, 82 | medyanti /~śiti ity eva, midyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18666 5, 1, 128| khaṇḍika /~daṇḍika /~chatrika /~milika /~piṇḍika /~bāla /~manda /~ 18667 7, 4, 58 | yad etat prakrāntaṃ sani mīmā ity ādi muco 'karmakasya 18668 7, 4, 58 | ḍuḍhaukiṣate /~tutraukiṣate /~sani mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity 18669 7, 4, 93 | ako lopaḥ parigr̥hyate /~mīmādīnām atra grahaṇāt sanvadbhāvena 18670 4, 2, 61 | krama /~pada /~śikṣā /~mīmaṃsā /~sāman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18671 2, 1, 53 | ayājyayājanatr̥ṣṇāparaḥ /~mīmāṃsakadurdurūḍhaḥ /~nāstikaḥ /~kutsitāni iti 18672 3, 2, 149| grahanaṃ kim ? jugupsanaḥ /~mīmāṃsanaḥ /~akarmakāt ity eva, vasitā 18673 3, 1, 7 | viśeṣaṇaṃ kim ? jugupsiṣate /~mīmāṃsiṣate /~śaiṣikānmatubarthīyācchaiṣiko 18674 7, 3, 53 | iti upratyayaḥ /~madguḥ - mimasjibhya uḥ iti masjeḥ upratyayaḥ /~ 18675 6, 4, 112| abhyastānām - mimate /~mimatām /~amimata /~saṃjihate /~ 18676 7, 2, 81 | taparakaraṇam kim ? mimāte /~mimāthe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18677 6, 1, 7 | anaḍvān dādhāra /~vrataṃ mīmāya /~dādhāra /~sa tūtāva dīrghaś 18678 6, 4, 113| abhyastānām - mimīte /~mimīṣe /~mimīdhve /~saṃjihīte /~saṃjihīṣe /~ 18679 6, 4, 113| abhyastānām - mimīte /~mimīṣe /~mimīdhve /~saṃjihīte /~ 18680 8, 2, 45 | dhīṅ - dhīnaḥ /~dhīnavān /~mīṅ - mīnaḥ /~mīnavān /~rīṅ - 18681 6, 1, 50 | 6,1.45) iti vartate /~mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, 18682 8, 2, 45 | dhīnaḥ /~dhīnavān /~mīṅ - mīnaḥ /~mīnavān /~rīṅ - rīṇaḥ /~ 18683 1, 1, 45 | iti /~atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //~aṇudit 18684 6, 1, 50 | mīnāti-minoti-dīṅāṃ lyapi ca || 18685 7, 4, 54 | ayam ādeśo bhavati /~ iti mīnātiminotyoḥ dvayor api grahaṇam iṣyate /~ 18686 8, 2, 45 | dhīnavān /~mīṅ - mīnaḥ /~mīnavān /~rīṅ - rīṇaḥ /~rīṇavān /~ 18687 8, 3, 101| antaḥpādam iti kim ? yanma ātmano mindābhūdagnistatpunarāhārjatavedā vica //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18688 7, 2, 17 | niṣṭhāyām iḍāgamo na bhavati /~minnamanena, meditamanena praminnaḥ, 18689 7, 2, 16 | bhavati /~ñimidā - minnaḥ /~minnavān /~ñikṣvidā - kṣviṇṇaḥ /~ 18690 6, 1, 50 | mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1. 18691 8, 4, 6 | vaktavyaḥ /~irikāvanam /~mirikāvanam /~phalī vanspatirjñeyo vr̥kṣāḥ 18692 3, 3, 19 | takṣaśilāhāraḥ /~akartari iti kim ? miṣatyasau meṣaḥ /~sajñāyām iti kim ? 18693 6, 2, 154| anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /~tena 18694 2, 1, 35 | saṃskārakaṃ miśrīkaraṇam /~huḍena miśrāḥ dhānāḥ guḍadhānāḥ /~guḍapr̥thukāḥ /~ 18695 3, 2, 182| prāpaṇe, śasu hiṃsāyām, yu miśraṇe, yujir yoge, ṣṭuñ stutau, 18696 6, 2, 154| miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tr̥tīyāsamāso bhavati /~ 18697 6, 2, 154| sopasargagrahaṇasya /~tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena 18698 6, 2, 128| śāka ity etāny uttarapadāni miśravācini tatpuruṣe samāse ādyudāttani 18699 3, 1, 21 | muṇḍaṃ karoti muṇḍayati /~miśrayati /~ślakṣṇayati /~lavaṇayati /~ 18700 2, 1, 35 | START JKv_2,1.35:~ miśrīkarana-vāci tr̥tīyāntam bhakṣya- 18701 1, 1, 45 | saṃniviṣṭānām antyād acaḥ paro mit bhavati /~sthāneyoga - pratyaya 18702 3, 2, 180| upasaṅkhyanam /~mitaṃ dravati mitadruḥ /~śambhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18703 3, 2, 180| vibhūrnāma kaścit /~ḍu-prakaraṇe mitadrvādibhya upasaṅkhyanam /~mitaṃ dravati 18704 3, 2, 34 | ārambhaḥ /~mitaṃ pacati mitampacā brāhmaṇī /~nakhaṃpacā yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18705 3, 2, 38 | upasaṅkhyānam /~mitaṅgamo hastī /~mitaṅgamā hastinī /~vihāyaso viha 18706 3, 2, 38 | gameḥ supy upasaṅkhyānam /~mitaṅgamo hastī /~mitaṅgamā hastinī /~ 18707 7, 4, 40 | avasitavān /~ - mitaḥ /~mitavān /~sthā - sthitaḥ /~sthitavān /~ 18708 2, 2, 35 | dvikr̥ṣṇaḥ /~anayor eva mithaḥ saṃpradhāraṇāyāṃ pratvāt 18709 1, 1, 37 | avyayībhāvaś ca /~purā, mitho, mithas, prabāhukam, āryahalam, 18710 7, 4, 41 | iti yoge ca sadvidhiḥ /~mithaste na vibhāṣyante gavākṣaḥ 18711 8, 1, 15 | mithunīyanti /~mātā putreṇa mithunaṃ gacchati, pautreṇa, tatputreṇa 18712 8, 1, 15 | ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /~mātā putreṇa mithunaṃ 18713 2, 3, 51 | jānatir avidḥ-arthaḥ /~atha va mithyājñāna-vacanaḥ /~sarpiṣi raktaḥ 18714 2, 3, 51 | eva grāhyaṃ pratipadyate /~mithyājñānam ajñānam eva /~avid-arthasya 18715 1, 4, 74 | sākṣātkr̥tya, sākṣāt kr̥tvā /~mithyākr̥tya, mithyā kr̥tvā /~sākṣāt /~ 18716 1, 3, 71 | arambhaḥ /~ṇyantāt karoter mithyopapadād ātmanepadaṃ bhavati abhyāse /~ 18717 1, 1, 45 | viruṇaddhi /~muñcati /~payāṃsi /~mitpradeśāḥ - rudḥ-ādibhyaḥ śnam (*3, 18718 5, 4, 25 | rūpadheyam /~nāmadheyam /~mitrācchandasi /~mitradheye yatasva /~āgnīghrāsādharaṇādañ /~ 18719 5, 4, 25 | nāmadheyam /~mitrācchandasi /~mitradheye yatasva /~āgnīghrāsādharaṇādañ /~ 18720 8, 2, 33 | drogdhā, droḍhā /~mitradhruk, mitradhruṭ /~muha - unmogdhā, unmoḍhā /~ 18721 3, 2, 61 | śatasūḥ /~prasūḥ /~dviṣa - mitradviṭ /~pradviṭ /~druha - mitradhruk /~ 18722 6, 2, 106| viśvājinaḥ ityatra sañjñāyāṃ mitrājinayoḥ (*6,2.165) ity etad bhavati 18723 1, 3, 25 | gaṅgā yamunām upatiṣthate /~mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam 18724 1, 3, 25 | mahāmātrān upatiṣṭhate /~mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam 18725 1, 3, 25 | rathikān upatiṣṭhate /~mitrakaraṇe -- mahāmātrān upatiṣṭhate /~ 18726 6, 1, 116| prathamo vasubhirno avyāt /~mitramaho avadyāt /~ śivāso avakr̥amuḥ /~ 18727 5, 4, 150| hr̥dayam asya durhr̥t amitram /~mitrāmitrayoḥ iti kim ? suhr̥dayaḥ kāruṇikaḥ /~ 18728 6, 4, 34 | āryān śāsti iti āryaśīḥ /~mitraśīḥ /~yasmāt śāseḥ aṅ vihitaḥ 18729 4, 1, 30 | māmikā iti bhāṣāyām /~mitrāvaruṇayor bhāgadheyīḥ stha /~bhāgadheyā 18730 6, 4, 174| pāṭho na kartavyo bhavati, mitrayavaḥ ity añaḥ yañañoś ca (*2, 18731 6, 4, 174| yuśabdalopo nipātyate /~mitrayorapatyam maitreyaḥ /~ [#772]~ atha 18732 7, 3, 2 | 168) iti pratyayaḥ /~mitrayubhāvena ślāghate maitreyikayā ślāghate /~ 18733 6, 4, 174| siddhatvāt ? na+etad asti /~mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād 18734 5, 2, 61 | daśārhapayas /~havirddhāna /~mitrī /~somāpūṣan /~agnāviṣṇu /~ 18735 3, 2, 170| saṃsvedayuḥ chandasi iti kim ? mitrīyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18736 6, 1, 108| chandasi (*6,1.106) ity eva, mitro no atra varuṇo yajyamānaḥ /~ 18737 1, 3, 89 | āyāmayate /~yamo 'pariveṣaṇe iti mitsañjñā pratiṣidhyate /~aṅyasa - 18738 2, 3, 56 | tatra ghaṭādayo mitaḥ iti mitsañjñāyāṃ mitāṃ hrasvaḥ (*6,4.92) 18739 7, 4, 54 | gāmādāgrahaṇeṣu aviśeṣaḥ /~mitsate /~apamitsate /~ghu - ditsati /~ 18740 7, 4, 54 | dvayor api grahaṇam iṣyate /~mitsati /~pramitsati /~ iti gāmādāgrahaṇeṣu 18741 6, 4, 47 | upadhā rephaś ca nivartete /~mittvāc ca ayam aco 'ntyātparo bhavati /~ 18742 7, 3, 34 | satyāṃ bhavati /~tatra hi mittvaṃ na asti na anye mito 'hetau 18743 3, 1, 35 | culumpājcakāra /~āmo 'mitvam adantatvād aguṇatvaṃ vides 18744 6, 4, 66 | dedīyate /~dedhīyate /~mīyate /~memīyate /~sthīyate /~ 18745 8, 2, 43 | pradāṇaḥ /~pradāṇavān /~mlānaḥ /~mlānavān /~saṃyogādeḥ 18746 8, 2, 43 | pradāṇavān /~mlānaḥ /~mlānavān /~saṃyogādeḥ iti kim ? yātaḥ /~ 18747 3, 3, 94 | glāmlājyāhābhyo niḥ /~glāniḥ /~mlāniḥ /~jyāniḥ /~hāniḥ /~̄kāralvādibhyaḥ 18748 6, 4, 68 | gleyāt, glāyāt /~mleyāt, mlāyāt /~anyasya iti kim ? stheyāt /~ 18749 6, 1, 45 | aśiti iti kim ? glāyati /~mlāyati /~kathaṃ jagle, mamle ? 18750 6, 1, 160| udātto bhavati /~uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ 18751 6, 1, 75 | tugāgamo bhavati /~hrīcchati /~mlecchati /~apacācchāyate /~vicācchāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18752 7, 2, 18 | bhavati avispaṣṭaṃ cet /~mlecchitam anyat /~itvam apy ekārasya 18753 6, 4, 68 | parataḥ /~gleyāt, glāyāt /~mleyāt, mlāyāt /~anyasya iti kim ? 18754 7, 2, 18 | saktaṃ cet /~lagitamanyat /~mliṣṭam iti bhavati avispaṣṭaṃ cet /~ 18755 Ref | ~~~~~~anunasika~~~~ ~~~~~~visarga~~~~ ~~~~~~ 18756 4, 1, 19 | kurvādibhyo ṇye kr̥te, ḍhak ca mṇḍūkāt (*4,1.119) ity aṇi ca /~ 18757 2, 4, 31 | cakra /~dharma /~karman /~modaka /~śatamāna /~yāna /~nakha /~ 18758 5, 4, 22 | yajñe maudakiko yajñaḥ, modakamayaḥ /~śāṣkulikaḥ, śaṣkulīmayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18759 5, 4, 22 | prācuryeṇa prastutāḥ maudakikam, modakamayam /~śāṣkulikam, śaṣkulīmayam /~ 18760 5, 4, 43 | anyatarasyām /~dvau dvau modakau dadāti dviśaḥ /~triśaḥ /~ 18761 4, 2, 95 | katri /~umbhi /~puṣkara /~modana /~kumbhī /~kuṇḍina /~nagara /~ 18762 3, 1, 134| kṣama /~sūdaṭ /~devaṭ /~modaṭ /~seva /~meṣa /~kopa /~medhā /~ 18763 7, 2, 45 | droḍhā, drohitā /~mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, 18764 1, 2, 21 | pradyotitaḥ muditamanena, moditamanena /~pramuditaḥ, pramoditaḥ /~ 18765 7, 2, 45 | drogdhā, droḍhā, drohitā /~mogdhā, moḍhā, mohitā, snogdhā, 18766 4, 2, 116| sañjñā /~saṃvāha /~acyuta /~mohamāna /~śakulāda /~hastikarṣū /~ 18767 7, 2, 45 | drohitā /~mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā /~ 18768 3, 1, 128| bhavati /~tasmai niṣkāmāya mokṣa-arthaṃ yatamānāyāntevāsine 18769 7, 4, 57 | kittvapratiṣedho vikalpyate /~mokṣate vatsaḥ svayam eva, mumukṣate 18770 7, 1, 59 | moktā /~moktum /~ [#787]~ moktavyam /~mucādīnām iti kim ? tudati /~ 18771 7, 1, 59 | piṃśati /~śe iti kim ? moktā /~moktum /~ [#787]~ moktavyam /~mucādīnām 18772 6, 4, 98 | jakṣuḥ /~akṣan pitaro 'momadanta pitaraḥ /~kṅiti iti kim ? 18773 3, 1, 22 | sosūcyate /~sosūtryate /~momūtryate /~aṭāṭyate /~arāryate /~ 18774 8, 4, 23 | va-mor || PS_8,4.23 ||~ _____ 18775 Ref | pagination/unspecified numbering (moved behind the next danda where 18776 6, 3, 68 | ica ekāco 'mpratyayavac ca || PS_6,3.68 ||~ _____ 18777 6, 4, 155| pr̥thumācaṣṭe prathayati /~mradayati /~ṭilopaḥ - paṭunācaṣṭe 18778 6, 4, 161| prathimā /~prathīyān /~mradiṣṭhaḥ /~mradimā /~mradīyān /~r̥taḥ 18779 6, 4, 161| mradiṣṭhaḥ /~mradimā /~mradīyān /~r̥taḥ iti kim ? paṭiṣṭhaḥ 18780 8, 3, 41 | prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt 18781 1, 3, 61 | śitaḥ khalv api - mriyate, mriyete, mriyante /~niyamaḥ kim- 18782 1, 3, 61 | START JKv_1,3.61:~ mrṅ prāṇatyāge /~ṅittvād ātmanepadam 18783 5, 4, 50 | śuklīsyāt /~ghaṭīkaroti mr̥dam /~ghaṭībhavati /~ghaṭīsyāt /~ 18784 4, 4, 55 | mr̥daṅgavādane vartamāno mr̥daṅgaśabdaḥ pratyayam utpādayati /~śilpaṃ 18785 4, 4, 55 | bhavati /~śilpaṃ kauśalam /~mr̥daṅgavādanaṃ śilpam asya mārdaṅgikaḥ /~ 18786 4, 4, 55 | pāṇavikaḥ /~vaiṇikaḥ /~mr̥daṅgavādane vartamāno mr̥daṅgaśabdaḥ 18787 4, 1, 49 | bhavānī /~śarvāṇī /~rudrāṇī /~mr̥ḍānī /~himāraṇyayor mahattve /~ 18788 5, 4, 39 | mr̥das tikan || PS_5,4.39 ||~ _____ 18789 6, 2, 101| phalakapuram /~mārdeyapuram /~mr̥dorapatyaṃ mārdeyaḥ /~śubhrāditvāt 18790 5, 3, 67 | mr̥dukalpaḥ, mr̥dudeśyaḥ, mr̥dudeśīyaḥ /~tiṅaś ca (*5,3.56) ity 18791 5, 3, 67 | paṭudeśīyaḥ /~mr̥dukalpaḥ, mr̥dudeśyaḥ, mr̥dudeśīyaḥ /~tiṅaś ca (* 18792 2, 2, 32 | prayoktavyam /~paṭuguptau /~mr̥duguptau /~anekaprāptāv ekasya niyamaḥ, 18793 4, 1, 44 | paṭvī, paṭuḥ /~mr̥dvī, mr̥duḥ /~utaḥ iti kim ? śuciriyaṃ 18794 7, 3, 44 | parasya bhūt, paṭukā /~mr̥dukā /~ataḥ iti kim ? gokā /~ 18795 5, 3, 67 | paṭudeśyaḥ, paṭudeśīyaḥ /~mr̥dukalpaḥ, mr̥dudeśyaḥ, mr̥dudeśīyaḥ /~ 18796 6, 4, 161| atra kartavyam /~pr̥thuṃ mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ ca 18797 8, 1, 11 | puṃvadbhāvaḥ - paṭupaṭvī /~mr̥dumr̥dvī /~kālakakālikā /~kopadhāyā 18798 4, 1, 54 | iti vaktavyam /~mr̥dvaṅgī, mr̥dvaṅgā /~sugātrī, sugātrā /~snigdhakaṇṭhī, 18799 4, 1, 54 | aṅgagātrakaṇṭhebhya iti vaktavyam /~mr̥dvaṅgī, mr̥dvaṅgā /~sugātrī, sugātrā /~ 18800 4, 1, 44 | bhavati /~paṭvī, paṭuḥ /~mr̥dvī, mr̥duḥ /~utaḥ iti kim ? 18801 6, 3, 42 | paṭvikalpā /~ka - paṭvikā /~mr̥dvikā /~iha iḍabiḍ, darad, pr̥thu, 18802 6, 3, 42 | mr̥gapadam /~mr̥gyāḥ kṣīram mr̥gakṣīram /~kākyāḥ śāvaḥ kākaśāvaḥ /~ 18803 5, 4, 61 | atipīḍanam /~sapatrākaroti mr̥gaṃ vyādhaḥ /~sapatraṃ śaramasya 18804 3, 3, 124| ānāyo matsyānām /~ānāyo mr̥gāṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18805 5, 4, 116| mr̥go netā āsāṃ rātrīṇām mr̥ganetrā rātrayaḥ /~puṣyanetrāḥ /~ 18806 6, 3, 42 | kukkuṭāṇḍam /~mr̥gyāḥ padam mr̥gapadam /~mr̥gyāḥ kṣīram mr̥gakṣīram /~ 18807 5, 4, 98 | samāsāntaḥ /~uttarasaktham /~mr̥gasaktham /~pūrvasktham /~upamānāt 18808 4, 3, 37 | bhavati /~rohiṇaḥ, rauhiṇaḥ /~mr̥gaśirāḥ, mārgaśīrṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18809 3, 3, 101| paricaryā /~parisaryā /~mr̥gayā /~aṭāṭyā /~jāgarter akāro 18810 1, 1, 5 | cinutaḥ, cinvanti /~mr̥ṣṭaḥ, mr̥janti /~gakāro 'pi atra cartva- 18811 1, 1, 5 | kāmayate, laigavāyanaḥ /~mr̥jerajādau saṅtrame vibhāṣā vr̥ddhir 18812 7, 2, 10 | r̥dupadhānām udāttopadeśānāṃ mr̥jidr̥śī varjayitvā anudāttasya cardupadhasya 18813 7, 2, 10 | pariṣvaktā /~sraṣṭā /~mārṣṭā /~mr̥jirayamūdit paṭhyate, tato 'sya vikalpena


mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL