Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
19815 8, 3, 88 | suṣuptaḥ /~viṣuptaḥ /~niḥṣuptaḥ /~duḥṣuptaḥ /~sūti iti svarūpagrahaṇam /~ 19816 8, 3, 88 | svarūpagrahaṇam /~suṣūtiḥ /~viṣūtiḥ /~niḥṣūtiḥ /~duḥṣūtiḥ /~sama - suṣamam /~ 19817 1, 3, 30 | dhātor ātnamepadaṃ bhavati /~nihvayate /~saṃhvayate upahvayate /~ 19818 1, 3, 74 | kriyāphale iti vartate /~ṇij-antād ātmanepadaṃ bhavati 19819 7, 4, 75 | START JKv_7,4.75:~ nijādīnāṃ trayāṇāṃ abhyāsasya guṇo 19820 7, 2, 10 | vijiṃ viddhyaniṭsvarān iti /~nijādiṣu yo vijirasau aniḍiṣyate /~ 19821 7, 4, 11 | eva+iṣyate /~nicakāra /~nijagāra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19822 7, 4, 11 | nicakaratuḥ, nicakaruḥ /~nijagaratuḥ, nijagaruḥ /~r̥ccher alaghūpadhatvād 19823 7, 4, 11 | nicakaruḥ /~nijagaratuḥ, nijagaruḥ /~r̥ccher alaghūpadhatvād 19824 7, 4, 75 | ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_ 19825 7, 4, 93 | kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena ākṣepāt, tato ' 19826 8, 2, 20 | nijegilyate, nijegilyete, nijegilyante /~bhāvagarhāyāṃ gro yaṅ 19827 8, 2, 20 | yaṅi parataḥ /~nijegilyate, nijegilyete, nijegilyante /~bhāvagarhāyāṃ 19828 7, 2, 10 | viciricirañjipr̥cchatīn nijiṃ siciṃ mucibhajibhañjibhr̥jjātīn /~ 19829 3, 2, 172| ca tacchīlādiṣu kartr̥ṣu nijiṅ pratyayo bhavati /~svapnak /~ 19830 7, 4, 75 | guṇo bhavati ślau sati /~ṇijir - nenekti /~vijir - vevekti /~ 19831 7, 2, 10 | aniḍiṣyate /~tathā ca tantrāntare nijivijiṣvañjivarjam ity uktam /~ekāca iti kim ? 19832 6, 4, 89 | yathā syāt /~iha bhūt, nijuguhatuḥ /~nijuguhuḥ /~ayādeśapratiṣedhārthaṃ 19833 6, 4, 89 | iha bhūt, nijuguhatuḥ /~nijuguhuḥ /~ayādeśapratiṣedhārthaṃ 19834 7, 2, 21 | saṃgrāmayater eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt iti /~ 19835 7, 2, 21 | vigr̥hya vr̥ḍhaśabdād eva ṇijutypadyate /~saṃgrāmayater eva sopasargāṇ 19836 7, 2, 47 | asya bādhakaḥ, anyathā hi nikalpārtha eva syāt /~atra+eva nityam 19837 1, 2, 23 | niṣṭhā iti nivr̥ttam /~nikāra-upadhād dhātoḥ thakārāntāt 19838 1, 3, 5 | kṇḍūyati /~upadeṣe ity eva - ñikārīyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19839 3, 3, 30 | anabhidhānāt utkāro dhānyasya /~nikāro dhānyasya /~dhānye iti kim ? 19840 4, 4, 9 | iti suvarṇa-parīkṣārtho nikaṣopalaḥ ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19841 4, 4, 73 | START JKv_4,4.73:~ nikaṭa-śābdāt saptamīsmarthāt vasati 19842 4, 4, 73 | bhavati /~yasya śāstrato nikaṭavāsas tatra ayaṃ vidhiḥ /~āraṇyakena 19843 5, 2, 88 | nigadita /~parivādita /~nikathita /~parikathita /~saṅkalita /~ 19844 6, 2, 94 | 94:~sañjñāyāṃ viṣaye giri nikāya ity etayoḥ uttarapadayoḥ 19845 6, 2, 94 | añjanāgiriḥ /~bhañjanāgiriḥ /~nikāye - śāpiṇdinikāyaḥ /~mauṇḍinikāyaḥ /~ 19846 3, 1, 129| pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa- 19847 3, 1, 129| ṇyadāyādeśāvādikuvaṃ ca nipātyate /~nikāyyo nivāsaḥ /~niceyam anyat /~ 19848 8, 3, 99 | catuṣṭaye brāhmaṇānāṃ niketāḥ /~tva - sarpiṣṭvam yajuṣṭvam /~ 19849 2, 3, 62 | tasyai śyāvadan /~ nakhāni nikr̥ntate tasyai kunakhī /~ 'ṅkte 19850 5, 4, 128| kvacid vidhānam icchanti /~nikucya karṇau dhāvati nikucyakarṇi 19851 4, 3, 154| sīsa /~loha /~udumbara /~nīladāru /~rohitaka /~bibhītaka /~ 19852 4, 1, 42 | sarvasminnanācchādana iṣyate /~kiṃ tarhi ? nīlādoṣadhau prāṇini ca /~nīlī oṣadhiḥ /~ 19853 6, 2, 114| grīvā sañjñāyām - sugrīvaḥ /~nīlagrīvaḥ /~daśagrīvaḥ /~aupamye - 19854 1, 2, 30 | anuccāni /~namaste rudra nīlakaṇṭha sahasrākṣa /~anudāttapradeśāḥ- 19855 6, 2, 114| sañjñāyām - śitikaṇṭhaḥ /~nīlakaṇṭhaḥ /~aupamye - kharakaṇṭhaḥ /~ 19856 7, 2, 46 | iti jñāpyate /~tasya hi nilayanam iti upasargasya ayatau (* 19857 3, 1, 138| nau limper iti vaktavyam /~nilimpā nāma devāḥ /~gavādiṣu vindeḥ 19858 4, 2, 80 | r̥śya /~nyagrodha /~śirā /~nilīna /~nivāsa /~nidhāna /~nivāta /~ 19859 3, 4, 101| 4.101:~ ṅitaḥ ity eva /~ṅillakāra-sambandhināṃ caturṇām yathāsaṅkhyaṃ 19860 3, 4, 100| 4.100:~ ṅitaḥ ity eva /~ṅillakārasambandhina ikārasya nityaṃ lopo bhavati /~ 19861 6, 3, 57 | vaktavyam /~lohitodaḥ /~nīlodaḥ /~kṣīrodaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19862 6, 1, 11 | pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, upadhāhrasvatvaṃ, dvirvacanam 19863 1, 2, 9 | dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /~tasmād dīrghatvasya 19864 7, 4, 1 | parivādakena /~yo 'sau ṇau ṇilopastasya sthānivadbhāvena aglopitvāt 19865 1, 2, 9 | dīrghāṇāṃ nākr̥te kīrghe ṇilopastu prayojanam //2//~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19866 1, 1, 45 | avatiṣṭhate /~āl-lopa-upadhālopa-ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ prayojanam /~ 19867 1, 2, 9 | sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate /~jñīpsati /~ [# 19868 3, 3, 161| vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna- 19869 3, 3, 161| 161:~ vidhiḥ preraṇam /~nimantraṇam niyogakaraṇam /~āmantraṇam 19870 6, 1, 50 | pramātavyam /~pramātum /~pramāya /~nimātā /~nimātavyam /~nimātum /~ 19871 6, 1, 50 | pramātum /~pramāya /~nimātā /~nimātavyam /~nimātum /~nimāya /~upadātā /~ 19872 6, 1, 50 | nimātā /~nimātavyam /~nimātum /~nimāya /~upadātā /~upadātavyam /~ 19873 6, 1, 50 | nimātavyam /~nimātum /~nimāya /~upadātā /~upadātavyam /~ 19874 6, 1, 51 | vartate /~īṣannimayaḥ /~nimayo vartate /~īṣad vilayaḥ /~ 19875 5, 2, 47 | dr̥śyate /~udaśvito dvau bhāgau nimeyamasya yavabhāgasya dvimayā yavā 19876 6, 1, 51 | viletavyam /~vilīya /~nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /~ 19877 3, 3, 151| yadi so 'dhīyīta /~liṅ - nimitābhāvāt iha lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19878 3, 3, 142| aho anyāyyam etad /~liṅ-nimittābhāvād iha kriya-atipattau lr̥ṅ 19879 6, 1, 2 | kāryiṇaḥ śīṅo guṇaṃ prati nimittabhāvaḥ iti /~atra kecid ajādeḥ 19880 8, 1, 72 | na bhavati /~meśabdasya nimittabhāvaṃ na pratibadhnāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19881 5, 3, 63 | sattvaṃ pūrvavad vijñeyam /~nimittabhūtayor yathāsaṅkhyam atra eṣyate 19882 7, 2, 36 | ātmanepadaṃ vidhīyate /~nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya 19883 1, 2, 65 | vairūpyam /~vr̥ddha-yuva-nimittakam eva yadi vairūpayam bhavati 19884 2, 3, 27 | vasati, yasya hetor vasati /~nimittakāraṇa-hetuṣu sarvāsāṃ prāyadarśanam /~ [# 19885 6, 1, 115| vikāram āpadyate /~tau cen nimittakāryiṇau antaḥpādamr̥kpādamadhye 19886 4, 1, 88 | tasya lug bhavati /~dvigu-nimittako 'pi tarhi guṇakalpanayā 19887 6, 1, 158| ananḍvāhaḥ iti /~yasya vibhaktir nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa 19888 6, 4, 14 | nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta /~asantasya - 19889 4, 2, 59 | vaiyākaraṇaḥ /~nairuktaḥ /~nimittāni veda naimittaḥ /~mauhūrtaḥ /~ 19890 8, 4, 3 | samāse 'pi hi samānapade nimittanimittinor bhāvād asti pūrveṇa prāptiḥ 19891 8, 4, 38 | padena vyavāye 'pi sati nimittanittinoḥ nakārasya nakārādeśo na 19892 8, 4, 20 | sāmīpyārtham abhisambadhnanti /~nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya 19893 4, 1, 88 | dvaipārāyaṇikaḥ /~dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+ 19894 8, 2, 54 | prathamaṃ kriyate, tatra kr̥te nimittavyāghātān natvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19895 2, 3, 27 | nimittena vasati, kasmai nimittāya vasati, kasmān nimittād 19896 4, 3, 2 | ity etāv ādeśau bhavataḥ /~nimittayor ādeśau prati yathāsaṅkhaṃ 19897 4, 3, 3 | tasmin khañi aṇi ca parataḥ /~nimittayos tu yathāsaṅkhyaṃ pūrvavad 19898 6, 2, 81 | tatpuruṣasañjñaḥ, tasya nimittisvarabalīyastvād antodāttatvaṃ prāptam ity 19899 6, 2, 81 | tiśabda udātto bhavati /~nimittisvarabalīyastvasya apy ekaśitipātsvaravacanam 19900 1, 1, 16 | iti vartate /~sambuddhi-nimitto ya okāraḥ sa śākalyasya 19901 5, 2, 47 | nimānaṃ mūlyam /~guṇo yena nimīyate mūlyabhūtena so 'pi sāmarthyād 19902 8, 3, 58 | samastaiḥ /~tena iha na bhavati, niṃsse, niṃssvaḥ iti /~ṇisi cumbane 19903 8, 3, 58 | iha na bhavati, niṃsse, niṃssvaḥ iti /~ṇisi cumbane ity etasya 19904 3, 4, 34 | ṇamul pratyayo bhavati /~nimūlakāṣaṃ kaṣati /~samūlakāṣaṃ kaṣati /~ 19905 3, 4, 34 | kaṣati /~samūlakāṣaṃ kaṣati /~nimūlaṃ samūlaṃ kaṣati ity arthaḥ /~ 19906 3, 4, 46 | START JKv_3,4.46:~ nimūlasamūlayoḥ ity etad ārabhya kaṣādayaḥ /~ 19907 8, 4, 33 | it vartate /~niṃsa nikṣa ninada ity eteṣāṃ nakārasya upasargasthān 19908 5, 4, 134| jāyāśabdāntasya bahuvrīher niṅādeśaḥ bhavati /~yuvatiḥ jāyā yasya 19909 6, 2, 81 | āgatanardī /~āgataprahārī /~ete ṇinantāḥ ṇini (*6,2.79) ity asya+ 19910 7, 2, 57 | nartiṣyati /~anartiṣyat /~ninartiṣati /~se iti kim ? kartitā /~ 19911 3, 2, 146| dvayor api grahaṇam /~nindakaḥ /~hiṃsakaḥ /~kleśakaḥ /~ 19912 3, 1, 5 | titikṣate /~cikitsati /~nindākṣamāvyādhipratīkāreṣu sanniṣate 'nyatra yathā 19913 8, 4, 33 | niṃsa-nikṣa-nindām || PS_8,4.33 ||~ _____START 19914 7, 1, 39 | āt - na tād brāhmaṇād nindāmi /~tān brāhmaṇān iti prāpte /~ 19915 5, 2, 94 | bhūmni tāvat - gomān /~nindāyām - kuṣṭhī /~kakudāvartinī /~ 19916 1, 3, 5 | ñikṣvidā - kṣviṇṇaḥ /~ñīndhī - iddhaḥ /~ṭu, ṭuvepr̥ - 19917 5, 2, 128| upatāpo rogaḥ /~garhyaṃ nindyam /~tadviṣayebhyaḥ śabdebhyaḥ 19918 7, 2, 61 | cetā - cicetha /~netā - ninetha /~hotā - juhotha /~acaḥ 19919 3, 3, 171| bhavisyanti ? viśeṣa-vihitena ṇininā bādhyeran /~kartari ṇiniḥ, 19920 3, 2, 85 | yajater dhātoḥ karaṇe upapade ṇinipratyayo bhavati bhūte /~agniṣṭomayājī /~ 19921 4, 3, 110| START JKv_4,3.110:~ ṇinir iha anuvartate, na ḍhinuk /~ 19922 4, 2, 104| tyadvidhir yo 'vyayāt smr̥taḥ /~ninirbhyāṃ ghruvagatyoś ca praveśo 19923 3, 2, 78 | supy ajātau ṇinis tācchīlye || PS_3,2.78 ||~ _____ 19924 3, 1, 48 | upasaṅkhyānam /~acakamata /~ṇiṅpakṣe sanvadbhāvaḥ /~acīkamata /~ 19925 7, 2, 57 | nartsyati /~anartsyat /~ninr̥tsati /~nartiṣyati /~anartiṣyat /~ 19926 3, 1, 134| nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||~ _____ 19927 6, 4, 93 | vidhīyamāne sthānivadbhāvaḥ syāt /~ṇiṇyante yaṅṇyante tv asiddhireva /~ 19928 6, 4, 82 | parato yaṇādeśo bhavati /~ninyatuḥ /~ninyuḥ /~unnyau /~unnyaḥ /~ 19929 6, 4, 82 | yaṇādeśo bhavati /~ninyatuḥ /~ninyuḥ /~unnyau /~unnyaḥ /~grāmaṇyau /~ 19930 4, 1, 28 | anyatarasyāṃ ṅīp pratyayo bhavati /~ṅīpā mukte ṅāp-pratiṣedhau bhavataḥ /~ 19931 5, 2, 64 | jaya /~ācaya /~aya /~naya /~nipāda /~gadgada /~dīpa /~hrada /~ 19932 6, 1, 63 | yathāsaṅkhyaṃ bhavanti /~pad - nipadaścaturo jahi /~padā vartaya goduham /~ 19933 4, 1, 42 | utsādipāṭhādañi kr̥te ṅīpādy-udāttatvaṃ bhavati /~kuṇḍī 19934 6, 3, 97 | antarīpam /~upasargāt - nīpam /~vīpam /~samīpam /~samāpa 19935 7, 4, 12 | nipapratuḥ, nipapruḥ /~nipaparatuḥ, nipaparuḥ /~hrasvavacanam 19936 7, 4, 12 | nipapruḥ /~nipaparatuḥ, nipaparuḥ /~hrasvavacanam itvotvanivr̥ttyartham /~ 19937 7, 1, 102| āstārakaḥ /~niparaṇam /~nipārakaḥ /~nigaraṇam /~nigārakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19938 7, 1, 102| āstaraṇam /~āstārakaḥ /~niparaṇam /~nipārakaḥ /~nigaraṇam /~ 19939 8, 1, 30 | bhuṅkte /~yatra adhīte /~nipātaiḥ iti kim ? yat kūjati śakaṭam /~ 19940 6, 2, 42 | vaḍavā iva pārevaḍavā /~nipātanādivārthe samāso vibhaktyalopaś ca /~ 19941 3, 2, 59 | kvin pratyayo bhavati /~nipātanaiḥ saha nirdeśāt atra api kiṃcid 19942 3, 1, 123| upacāyyapr̥ḍam /~pr̥ḍe cottarapade nipātanametat /~hiraṇya iti vaktavyam /~ 19943 6, 3, 43 | pacādyuaci, vacyādeśo guṇaś ca nipātanānna bhavati /~ṅyaḥ iti kim ? 19944 6, 1, 148| r̥dorap (*3,3.57) ityap, nipātanāp suṭ /~avakīryate ity avaskaro ' 19945 3, 3, 9 | bhavaḥ ūrdhvamauhūrtikaḥ /~nipātanāta samāsaḥ, uttarapada-vr̥ddhiś 19946 8, 3, 1 | he aghoḥ, he aghavan /~nipātanavijñānād siddham /~atha bho 19947 6, 1, 27 | devadattena /~pākagrahaṇaṃ nipātanaviṣayapradarśanārtham, tena kṣīrahaviṣor eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19948 3, 3, 35 | api iṣyate srugudyamana-nipatanayoḥ /~hakārasya bhakāraḥ /~udgrābhaṃ 19949 7, 2, 34 | bahuvacanaṃ kr̥tam /~apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /~ 19950 7, 2, 34 | uttabhita iti utpūrvasya nipātasāmarthyād anyopasargapūrvaḥ stabhitaśabdo 19951 5, 4, 23 | āvasathyam /~iti ha aitihyam /~nipātasamudāyo 'yam upadeśapāramparye vartate /~ 19952 1, 1, 37 | svarādīni śabda-rūpāṇi nipātāśca avyaya-sañjñāni bhavanti /~ 19953 3, 1, 123| ṇyadāyādeśa ity etāv upacāyye nipātatau //~ṇyadekasmāc caturghyaḥ 19954 3, 1, 122| bhavati /~amāvasorahaṃ ṇyator nipātayāmyavr̥ddhitām /~tathaikavr̥ttitā tayoḥ 19955 6, 1, 154| karoteḥ karaṇe 'cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /~ 19956 3, 3, 4 | bhuṅkte /~purā bhuṅkte /~nipātayoḥ iti kim ? yāvad dāsyati 19957 6, 1, 133| na ca bhavati, yatra syo nipatet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19958 5, 2, 88 | parikathita /~saṅkalita /~nipaṭhita /~saṅkalpita /~anarcita /~ 19959 7, 2, 9 | upasnihitiḥ /~nikucitiḥ /~nipaṭhitiḥ /~kr̥ti ity eva, roditi /~ 19960 5, 2, 88 | vikalita /~saṃrakṣita /~nipatita /~paṭhita /~parikalita /~ 19961 6, 2, 140| varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ /~tatra dvandve 19962 3, 3, 99 | samajyā /~ [#273]~ niṣadyā /~nipatyā /~manyā /~vidyā /~sutyā /~ 19963 6, 3, 113| sāḍhvā sāḍhā iti nigame nipātyanate /~sāḍhyai samantāt sāḍhvā 19964 2, 1, 72 | proṣyapāpīyān /~utpatyapākalā /~nipatyarohiṇī /~niṣaṇṇāśyāmā /~apehiprasavā /~ 19965 5, 4, 123| bahuprajāḥ iti chandasi nipātyase /~bahuprajā nirr̥timāviveśa /~ 19966 6, 1, 12 | chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /~dāśvān iti dāśr̥ dāne 19967 8, 2, 55 | uttarā bhavanti /~phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor 19968 3, 3, 74 | ced abhidheyaṃ bhavati /~nipibanty asminn iti nipānam udakādhāra 19969 4, 1, 19 | aṇi ca /~yathākramaṃ ṭāb-ṅīpor apavādaḥ /~kauravyāyaṇī /~ 19970 7, 1, 96 | r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /~tatra udāttayaṇo halpūrvāt (* 19971 5, 4, 139| viṣayaniyamaḥ - striyām eva, tatra ṅīppratyaye eva, na anyadā /~kumbhapadī /~ 19972 2, 3, 56 | sagghātavigr̥hītaviparyastasya grahaṇam /~caurasya niprahati /~caurasya nihanti /~caurasya 19973 6, 3, 43 | parato bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya anekāco hrasvo 19974 2, 3, 43 | sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || 19975 6, 1, 171| na bhavati, atho ābhyāṃ nipuṇamadhītam iti /~padādayaḥ paddannomāsa (* 19976 7, 3, 30 | īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 ||~ _____START 19977 6, 2, 24 | atra hi ciditi vartate /~nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ 19978 5, 4, 29 | paśau lūnaviyāte /~aṇu nipuṇe /~putra kr̥trime /~snāta 19979 3, 2, 158| dānagatirakṣaṇeṣu /~drā kutsāyāṃ gatau, nipūrvas tatpūrvaś ca, tado nakārāntatā 19980 3, 1, 117| START JKv_3,1.117:~ nipūya vinīya jitya ity ete śabdā 19981 6, 1, 161| kumāraśabdo 'ntodāttaḥ, tasya ṅīpy anudāte udātto lupyate /~ 19982 3, 3, 28 | yathāsaṅkhyam upasarga-sambandhaḥ /~nirabhipūrvayoḥ -lvor dhātvoḥ ghañ pratyayo 19983 3, 3, 28 | niṣpāvaḥ /~abhilāvaḥ /~nirabhyoḥ iti kim ? pavaḥ /~lavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19984 5, 4, 85 | athaḥ /~prādhvaṃ śakaṭam /~niradhvam /~pratyadhvam /~upasargāt 19985 4, 4, 53 | asya kiśarikaḥ /~kiśarikī /~niradikaḥ /~naradikī /~kiśara /~narada /~ 19986 6, 2, 184| bahuvrīhau kapaṃ kurvanti /~nirajinam /~udajinam /~upājinam /~ 19987 3, 4, 67 | artha-nirdeśe sati teṣām nirākāṅkṣatvāt /~kārakaḥ /~kartā /~nandanaḥ /~ 19988 3, 2, 136| bhavati /~alaṅkariṣṇuḥ /~nirākariṣṇuḥ /~prajaniṣṇuḥ /~utpaciṣṇuḥ /~ 19989 3, 2, 135| alaṅ-kr̥ñ-nirākr̥ñ-prajana-utpaca-utpata-unmada- 19990 3, 1, 134| rakṣaśruvasavapaśāṃ nau /~nirakṣī /~niśrāvī /~nivāsī /~nivāpī /~ 19991 8, 4, 2 | āṅvyavāye - paryāṇaddham /~nirāṇaddham /~aḍvyavāye iti siddhe āṅgrahaṇaṃ 19992 5, 4, 86 | avyayādeḥ - nirgatam aṅgulibhyaḥ niraṅgulam /~atyaṅgulam /~tatpruṣasya 19993 4, 1, 15 | śabdaḥ striyāṃ na asti iti niranubandhaka-paribhāṣā na pravartate /~ 19994 6, 1, 131| dinam /~dyubhyām /~dyubhiḥ /~niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, 19995 6, 2, 156| dantyādanyad adantyam /~niranubandhakaikānubandhakayor yayator grahaṇād iha na 19996 7, 1, 84 | div iti prātipadikam asti niranubandhakam /~dhātus tu sānubandhakaḥ, 19997 4, 1, 15 | sauparṇeyī /~vainateyī /~niranubandhako ḍha-śabdaḥ striyāṃ na asti 19998 7, 1, 58 | na asti ity uccāraṇārtho niranunāsika ikāraḥ paṭhyate /~amaṃsta 19999 1, 1, 9 | svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād 20000 1, 1, 9 | rephavarjitā yavalāḥ sānunāsikā niranunāsikāśca /~rephoṣmaṇāṃ savarṇā na 20001 7, 1, 59 | umbhati /~śumbhati /~ye tu niranuṣaṅgāḥ teṣāṃ tr̥phati, dr̥phati, 20002 3, 2, 134| tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas tatra pravartate /~taddharmā 20003 3, 4, 27 | punar asau siddhāprayogaḥ ? nirarthakatvān na prayogam arhati iti evam 20004 3, 3, 75 | sañjñāyām (*3,3.19) ity asya nirāsa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20005 1, 4, 62 | iti kim ? khāḍiti kr̥tvā niraṣṭhīvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20006 1, 3, 30 | vacanam /~nirasyati, nirasyate /~samūhati, samūhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20007 1, 3, 30 | upasargādasyatyūhyor vacanam /~nirasyati, nirasyate /~samūhati, samūhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20008 5, 4, 87 | atikrānto rātrim atirātraḥ /~nīrātraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20009 3, 3, 136| maryādāvacane iti kim ? yo 'yamadhvā niravadhiko gantavyaḥ, tasya yadavaraṃ 20010 2, 4, 10 | START JKv_2,4.10:~ niravasānaṃ bahiṣkaraṇam /~kuto bahiṣkaraṇam ? 20011 8, 2, 19 | latvena na+eva bhavitabyam /~nirayaṇam /~durayaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20012 7, 3, 47 | ca vidhir ayam iṣyate /~nirbhastrakā, nirbhastrikā, bahubhastrakā, 20013 7, 3, 47 | ayam iṣyate /~nirbhastrakā, nirbhastrikā, bahubhastrakā, bahubhastrikā, 20014 7, 4, 47 | parīttam /~acaḥ iti kim ? nirdattam /~durdattam /~upasargāt 20015 2, 4, 34 | nvādeśaḥ /~iha tu vastu-nirdeśamātraṃ kr̥tvā ekam eva vidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20016 7, 2, 52 | kṣudhitavān /~vasati iti vikaraṇo nirdeśārtha eva /~vastes tu udāttatvād 20017 7, 1, 90 | tadanyapadārthasaikatvādināha /~taparakaraṇaṃ tu nirdeśartham eva /~kecit oto ṇit iti 20018 4, 3, 151| dhūmamayāni abhrāṇi /~matub-nirdeśas tadantavidhinirāsārthaḥ /~ 20019 4, 1, 151| na bhavati, strīpratyaya-nirdeśasāmarthyāt /~ [#356]~ venācchandasi 20020 5, 2, 79 | bhavati, yat tad asya iti nirdeṣṭaṃ karabhaś cet sa bhavati /~ 20021 5, 3, 106| ity anena prakr̥ta ivārtho nirdeśyate /~ivārthaviṣayāt samāsād 20022 2, 3, 42 | vibhāgaḥ vibhaktam /~yasmin nirdhāraṇa-āśraye vibhaktam asya asti 20023 5, 3, 92 | visayasaptamīnirdeśaḥ /~dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20024 5, 3, 92 | nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20025 5, 3, 92 | ḍataracpratyayo bhavati /~nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /~jātyā, 20026 4, 1, 82 | prathamaḥ pratyaya-prakr̥titvena nirdhāryate /~tasya iti sāmānyaṃ viśeṣalakṣaṇa- 20027 5, 4, 144| arokadan, arokadantaḥ /~aroko nirdīptiḥ /~sañjñāyām ity eva, śyavadantaḥ /~ 20028 4, 1, 82 | sāmarthye sati prathama-nirdiṣṭād eva vikalpena pratyayo bhavati 20029 2, 3, 29 | yajñadattāt /~itara iti nirdiśyamāna-pratiyogī padārtha ucyate /~ 20030 6, 4, 130| ayam ādeśo bhavati /~sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+ 20031 5, 1, 134| gotracaraṇayoḥ bhāvakarmaṇī nirdiśyete /~tatprāptaḥ tadavagatavān 20032 7, 4, 40 | parataḥ /~dyati - tirditaḥ /~nirditavān /~syati - avasitaḥ /~avasitavān /~ 20033 8, 3, 41 | bhavati kupvoḥ parataḥ /~nirdurbahirāviścaturprādus /~nis - niṣkr̥tam /~niṣpītam /~ 20034 8, 3, 98 | karmapravacanīyasañjñākatvān nirdurśabdayoś ca kriyāntaraviṣayatvād 20035 5, 4, 160| tantuvāyaśalākā bhṇyate /~nirgatā pravāṇī asya niṣpravāṇiḥ 20036 8, 3, 65 | siñcati /~madhu siñcati /~nirgatāḥ secakā usmasad deśāt niḥsecako 20037 5, 4, 86 | mātraco lopaḥ /~avyayādeḥ - nirgatam aṅgulibhyaḥ niraṅgulam /~ 20038 5, 4, 73 | kartavyaṃ nistriṃśādyartham /~nirgatāni triṃśataḥ nistriṃśāni varṣāṇi 20039 5, 4, 73 | niścatvāriṃśāni yajñadattasya /~nirgatastriṃśato 'ṅgulibhyo nistriṃśaḥ khaḍgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20040 4, 2, 104| ghruvam nityam /~niso gate /~nirgato varṇāśramebhyaḥ niṣṭyaḥ 20041 3, 2, 48 | sugaḥ /~durgaḥ /~niro deśe /~nirgo deśaḥ /~apra āha - ḍaprakaraṇe ' 20042 2, 1, 6 | atītāni himāni atihimam /~nirhimam /~niḥśītaṃ vartate /~asamprati 20043 2, 1, 48 | pratiṣiddhasevanena /~piṇḍīṣūrādiṣu nirīhatayā /~avyaktattvāccākr̥tigaṇo ' 20044 8, 2, 83 | tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, 20045 6, 4, 93 | śaṃśāmaṃśaṃśāmam /~yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor 20046 8, 4, 35 | yajuṣpānam /~ṣāt iti kim ? nirṇayaḥ /~padāntāt iti kim ? kuṣṇāti /~ 20047 7, 2, 10 | rektā /~raṅktā /~praṣṭā /~nirṇektā /~sektā /~moktā /~bhaktā /~ 20048 6, 4, 62 | asiddhas tena me lupyate ṇirnityaś ca ayaṃ valnimitto vighātī //~ [# 20049 3, 2, 48 | asmin iti sugaḥ /~durgaḥ /~niro deśe /~nirgo deśaḥ /~apra 20050 5, 4, 123| chandasi nipātyase /~bahuprajā nirr̥timāviveśa /~chandasi iti kim ? bahuprajo 20051 6, 2, 184| parikeśaḥ /~parikarṣaḥ /~nirudakādir ākr̥tigaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20052 6, 2, 184| śabdarūpāṇy antodāttāni bhavanti /~nirudakam /~nirulapam /~nirupalam 20053 6, 2, 8 | arthābhāvaḥ ity avyayībhāvaḥ /~niruddho vāto 'smin iti nivātam 20054 4, 1, 26 | avyayādeḥ - atyūdhnī /~nirūdhnī /~ādi-grahaṇaṃ kim ? dvividhodhnī, 20055 6, 3, 116| dr̥dayāvit /~śvavit /~ruci - nīruk /~abhiruk /~sahi - r̥tīṣaṭ /~ 20056 4, 2, 60 | nimitta /~punarukta /~nirukta /~yajña /~carcā /~dharma /~ 20057 3, 4, 3 | dhīte, vyākaraṇam adhīte, niruktamadhīte, ity eva ayam adhīte, imāv 20058 3, 3, 1 | 1//~ nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokam /~ 20059 6, 2, 184| antodāttāni bhavanti /~nirudakam /~nirulapam /~nirupalam ity anye paṭhanti /~ 20060 2, 4, 80 | gami - {sadyaḥ puṃṣṭi nirundhānāso} agman /~jani -- ajñata 20061 6, 2, 184| nirudakam /~nirulapam /~nirupalam ity anye paṭhanti /~nirmaśakam /~ 20062 3, 2, 75 | upādhivyabhicāra-arthaḥ /~nirupapadād api bhavati /~dhīvā /~pīvā /~ 20063 3, 2, 76 | sarvadhātubhyaḥ sopapadebhyo nirupapadebhyaś ca chandasi bhāṣāyāṃ ca 20064 3, 2, 109| tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva /~samīyivān /~ 20065 8, 2, 50 | nirvāṇo 'vāte || PS_8,2.50 ||~ _____ 20066 8, 2, 50 | iti kim ? nirvātaḥ vātaḥ /~nirvātaṃ vātena /~nirvāṇaḥ pradīpo 20067 6, 4, 68 | glāsiṣṭa /~aṅgasya ity eva, nirvāyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20068 8, 4, 29 | iti /~kr̥tsthasya ṇatve nirviṇṇasya+upasaṅkhyānaṃ kartavyam /~ 20069 8, 4, 29 | upasaṅkhyānaṃ kartavyam /~nirviṇṇno 'smi khalasaṅgena /~nirviṇṇo ' 20070 8, 4, 29 | nirviṇṇno 'smi khalasaṅgena /~nirviṇṇo 'hamatra vāsena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20071 4, 2, 74 | artha ārambhaḥ /~dattena nirvr̥taḥ kūpaḥ dāttaḥ /~gauptaḥ /~ 20072 1, 3, 52 | abhyupagamaḥ /~śataṃ saṃgirate /~niryaṃ śabdaṃ saṃgirate /~pratijñāne 20073 2, 4, 31 | aṣṭāpada /~maṅgala /~nidhana /~niryāsa /~jr̥mbha /~vr̥tta /~pusta /~ 20074 8, 2, 43 | plutavān /~dhātoḥ iti kim ? niryātaḥ /~nirvātaḥ /~yaṇvataḥ iti 20075 1, 3, 36 | arthaḥ /~vigaṇanam r̥ṇāder niryātanam -- madrāḥ karam vinayante /~ 20076 1, 3, 36 | madrāḥ karam vinayante /~niryātayanti ity arthaḥ /~vyayo dharma- 20077 6, 2, 192| nihitadaṇḍaḥ ity arthaḥ /~niśabdo 'tra nidhānārthaṃ bravīti /~ 20078 6, 3, 122| pratīrodhaḥ /~amanuṣye iti kim ? niṣādo manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20079 3, 3, 99 | asyāmiti samajyā /~ [#273]~ niṣadyā /~nipatyā /~manyā /~vidyā /~ 20080 8, 3, 70 | vyasīvyat /~saha - pariṣahate /~niṣahate /~viṣahate /~paryaṣahata /~ 20081 4, 1, 4 | bhavati /~śūdrā /~puṃyoge ṅīṣaiva bhavitavyam /~śūdrasya bhāryā 20082 3, 2, 21 | karoti iti vibhākaraḥ /~niśākaraḥ /~prabhākaraḥ /~bhāskaraḥ /~ 20083 6, 2, 121| upākṣam /~suṣamam /~viṣamam /~niṣamam /~duḥṣamam /~tiṣṭhadguprabhr̥tiṣu 20084 7, 3, 107| ambike /~talo hrasvo ṅisambuddhyor iti vaktavyam /~devate bhaktiḥ, 20085 4, 1, 42 | nāgaśabdo guṇavacanaḥ sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam /~ 20086 3, 1, 6 | bādhayati /~dānayati /~niśānayati /~atra api sannartha-viśeṣa 20087 8, 2, 61 | iti bhaṣāyām /~niṣattaḥ /~niṣaṇṇaḥ iti bhāṣāyām /~anuttam iti 20088 2, 1, 72 | utpatyapākalā /~nipatyarohiṇī /~niṣaṇṇāśyāmā /~apehiprasavā /~ihapañcamī /~ 20089 6, 2, 140| śacīśabdaḥ kr̥dikārādaktinaḥ iti ṅīṣantatvād antodāttaḥ /~kecit tu śārṅgaravādisu 20090 4, 1, 62 | sakhī aśiśvī ity etau śabdau ṅīṣantau bhāṣāyāṃ nipātyete /~sakhīyaṃ 20091 6, 2, 32 | bhrāṣṭrapakvaḥ /~kumbhīkalasīśabdau ṅīṣantāv antodāttau /~bhrāṣṭraśabdaḥ 20092 8, 3, 87 | mūrdhanyo bhavati /~abhiṣanti /~niṣanti /~viṣanti /~prāduḥṣanti /~ 20093 4, 3, 28 | apavādaḥ /~pradoṣakaḥ /~niśāpradoṣābhyaṃ ca (*4,3.14) ity asya apavādaḥ /~ 20094 5, 1, 101| saṃparāya /~saṃpeṣa /~niṣpeṣa /~nisarga /~asarga /~visarga /~upasarga /~ 20095 7, 2, 100| pūrvasavarṇottvaṅisarvanāmasthānaguṇānām apavādaḥ /~paramapi ṅisarvanāmasthānaguṇaṃ pūrvavipratiṣedhena bādhate /~ 20096 4, 3, 52 | jitamabhyas tam ity arthaḥ /~niśāsahacaritam adhyayanaṃ niśā, tat soḍham 20097 6, 1, 45 | glātum /~glātavyam /~śo - niśātā /~niśātum /~niśātavyam /~ 20098 7, 4, 41 | takārādau kiti /~śā niśitam, niśātam /~niśitavān, niśātavān /~ 20099 7, 4, 41 | niśitam, niśātam /~niśitavān, niśātavān /~chā - avacchitam, avacchātam /~ 20100 6, 1, 45 | śo - niśātā /~niśātum /~niśātavyam /~ecaḥ iti kim ? kartā /~ 20101 8, 2, 61 | nasannam iti bhaṣāyām /~niṣattaḥ /~niṣaṇṇaḥ iti bhāṣāyām /~ 20102 6, 1, 45 | glātavyam /~śo - niśātā /~niśātum /~niśātavyam /~ecaḥ iti 20103 8, 3, 70 | viṣitaḥ /~saya - pariṣayaḥ /~niṣayaḥ /~viṣayaḥ /~siv - pariṣīvyati /~ 20104 7, 3, 37 | bhavati ṇau parataḥ /~śā - niśāyayati /~chā - avacchāyayati /~ 20105 3, 1, 134| niśrāvī /~nivāsī /~nivāpī /~niśāyī /~yācivyāhr̥saṃvyāhr̥vrajavadavasāṃ 20106 2, 1, 72 | acitopacitam /~avacitaparācitam /~niścapracam /~akiñcanam /~snātvākālakaḥ /~ 20107 5, 4, 73 | nistriṃśāni varṣāṇi devadattasya /~niścatvāriṃśāni yajñadattasya /~nirgatastriṃśato ' 20108 3, 3, 58 | daraḥ /~niścayaḥ /~gamaḥ /~niści-grahanaṃ svara-arthaṃ /~ 20109 3, 3, 58 | graha-vr̥-dr̥-niścigamaś ca || PS_3,3.58 ||~ _____ 20110 3, 3, 58 | bhavati /~ghaño 'pavādaḥ /~niścinoteḥ tu aco 'pavādaḥ /~grahaḥ /~ 20111 1, 3, 36 | lokayate /~tatra prameyaṃ niścinoti ity arthaḥ /~bhr̥tirvetanam -- 20112 5, 4, 77 | iti /~tataḥ tatpuruṣaḥ - niścitaṃ śreyo niḥśreyasam /~niḥśreyaskaḥ 20113 3, 3, 137| siddhe vacanam idam aho-rātra-niṣedha-artham /~yoga-vibhāga uttarārthaḥ /~ 20114 2, 3, 69 | kanyāmalaṅkariṣṇuḥ /~iṣṇuco 'pi prayoge niṣedhaḥ /~uka - āgāmukaṃ vārāṇasīṃ 20115 8, 3, 70 | ādeśaḥ bhavati /~pariṣevate /~niṣevate /~viṣevate /~paryaṣevata /~ 20116 8, 3, 70 | vyaṣevata /~pariṣiṣeviṣate /~niṣiṣeviṣate /~viṣiṣeviṣate /~sita - 20117 8, 3, 70 | viṣiṣeviṣate /~sita - pariṣitaḥ /~niṣitaḥ /~viṣitaḥ /~saya - pariṣayaḥ /~ 20118 7, 4, 41 | bhavati takārādau kiti /~śā niśitam, niśātam /~niśitavān, niśātavān /~ 20119 7, 4, 41 | śā niśitam, niśātam /~niśitavān, niśātavān /~chā - avacchitam, 20120 8, 3, 70 | viṣayaḥ /~siv - pariṣīvyati /~niṣīvyati /~viṣīvyati /~paryaṣīvyat /~ 20121 7, 3, 17 | luko vikalpaḥ /~dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān niṣkāt (* 20122 5, 1, 20 | vāha /~droṇa /~ṣaṣti /~niṣkādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20123 5, 1, 20 | tadantavidhiḥ pratiṣidhyate ? niṣkādiṣv asamāsa-grahaṇaṃ jñāpakaṃ 20124 4, 3, 153| mayaḍādīnam apavādaḥ /~hāṭako niṣkaḥ /~hāṭakaṃ kārṣāpaṇam /~jātarūpam /~ 20125 6, 2, 184| samāsāntodāttatvena+eva siddham /~niṣkālakaḥ /~niṣkrāntaḥ kālakāt iti 20126 6, 2, 184| kālaśabdena prādisamāsaḥ /~niṣkālikaḥ ity anye pathanti /~niṣpeṣaḥ /~ 20127 3, 3, 170| śatam dāyī sahasraṃ dāyī /~niṣkaṃ dāyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20128 6, 2, 55 | kāñcanadhanam /~dhane iti kim ? niṣkamālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20129 3, 1, 128| py ucyate /~tad abhāvena niṣkāmatayā asammatir antevāsī bhavati /~ 20130 3, 1, 128| antevāsī bhavati /~tasmai niṣkāmāya mokṣa-arthaṃ yatamānāyāntevāsine 20131 5, 1, 30 | eva /~dvitripūrvād dvigor niṣkāntāt ārhīya-pratyayasya vibhāṣā 20132 3, 1, 90 | START JKv_3,1.90:~ kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ 20133 8, 2, 25 | yatheṣkartāramadhvare //~niṣkartāramadhvarasya ity evaṃ prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20134 5, 2, 119| niṣkāt parau bhavataḥ /~niṣkaśatam asya asti naiṣkaśatikaḥ /~ 20135 4, 3, 156| krītaṃ naiṣkikam /~evaṃ niṣkasya vikāro naiṣkikaḥ /~śatena 20136 1, 2, 44 | niṣkauśāmbeḥ /~niṣkrānte kauśāmbyā niṣkauśāmbau /~evaṃ nirvārāṇasiḥ /~ekavibhakti 20137 1, 2, 44 | niṣkrāntāya kauśāmbyā niṣkauśāmbaye /~niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ /~ 20138 1, 2, 44 | niṣkauśāmbiḥ /~niṣtrāntaṃ kauśāmbyā niṣkauśāmbim /~niṣkrāntena kauśāmbyā 20139 1, 2, 44 | niṣkrāntena kauśāmbyā niṣkauśāmbinā /~niṣkrāntāya kauśāmbyā 20140 4, 3, 156| na rūḍhiparimāṇam eva /~niṣkeṇa krītaṃ naiṣkikam /~evaṃ 20141 5, 4, 25 | kavi, kṣema, udaka, varcas, niṣkevala, uktha, jana, pūrva, nava, 20142 5, 4, 25 | kṣemyamadhyavasyati /~vāyur varcasyaḥ /~niṣkevalyaṃ śaṃsanti /~ukthyaṃ śaṃsati /~ 20143 5, 4, 62 | yoge ḍāc pratyayo bhavati /~niṣkoṣaṇam antaravayavānāṃ bahirniṣkāsanam /~ 20144 7, 2, 46 | iḍāgamo bhavati /~niṣkoṣṭā, niṣkoṣitā /~niṣkoṣṭum, niṣkoṣitum /~ 20145 7, 2, 46 | niṣkoṣitum /~niṣkoṣṭavyam, niṣkoṣitavyam /~niraḥ iti kim ? koṣitā /~ 20146 7, 2, 46 | niṣkoṣitā /~niṣkoṣṭum, niṣkoṣitum /~niṣkoṣṭavyam, niṣkoṣitavyam /~ 20147 7, 2, 46 | ārdhadhātukasya iḍāgamo bhavati /~niṣkoṣṭā, niṣkoṣitā /~niṣkoṣṭum, 20148 7, 2, 46 | niṣkoṣṭum, niṣkoṣitum /~niṣkoṣṭavyam, niṣkoṣitavyam /~niraḥ iti 20149 7, 2, 46 | niṣkoṣṭā, niṣkoṣitā /~niṣkoṣṭum, niṣkoṣitum /~niṣkoṣṭavyam, 20150 4, 3, 86 | tad bhavati /~ābhimukhyena niṣkrāmati abhiniṣkrāmati /~srughnam 20151 5, 4, 61 | śarīrāccharamaparapārśve niṣkrāmayati ity arthaḥ /~ativyathane 20152 1, 2, 44 | kauśāmbyā niṣkauśāmbeḥ /~niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ /~ 20153 1, 2, 44 | kauśāmbyā niṣkauśāmbaye /~niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ /~ 20154 1, 2, 44 | kauśāmbyā niṣkauśāmbinā /~niṣkrāntāya kauśāmbyā niṣkauśāmbaye /~ 20155 1, 2, 44 | kauśāmbyā niṣkauśāmbeḥ /~niṣkrānte kauśāmbyā niṣkauśāmbau /~ 20156 1, 2, 44 | kauśāmbyā niṣkauśāmbim /~niṣkrāntena kauśāmbyā niṣkauśāmbinā /~ 20157 3, 3, 104| gaṇapaṭhiteṣu bhidādiṣu niṣkr̥ṣya prakr̥tayo gr̥hyante /~jr̥̄ 20158 8, 3, 41 | nirdurbahirāviścaturprādus /~nis - niṣkr̥tam /~niṣpītam /~dus - duṣkr̥tam /~ 20159 5, 4, 62 | antaravayavānāṃ bahirniṣkāsanam /~niṣkulākaroti paśūn /~niṣkuṣṇāti ityarthaḥ /~ 20160 5, 4, 62 | 4.62:~ kr̥ñaḥ ity eva /~niṣkulaśabdāt niṣkoṣane vartamānāt kr̥ño 20161 7, 2, 47 | niṣṭhāyām iḍāgamo bhavati /~niṣkuṣitaḥ /~niṣkuṣitavān /~iṅgrahaṇaṃ 20162 7, 2, 47 | iḍāgamo bhavati /~niṣkuṣitaḥ /~niṣkuṣitavān /~iṅgrahaṇaṃ nityārtham /~ 20163 5, 4, 62 | niṣkulākaroti paśūn /~niṣkuṣṇāti ityarthaḥ /~niṣkoṣaṇe iti 20164 8, 3, 89 | niṣṇātaḥ kaṭakaraṇe /~niṣṇāto rajjuvartate /~nadyāṃ snāti 20165 5, 4, 139| ghr̥tapadī /~dāsīpadī /~niṣpadī /~ārdrapadī /~kuṇapadī /~ 20166 1, 2, 29 | bhāgavatsu sthāneṣu varṇā niṣpadyante /~tatra yaḥ samāne sthāne 20167 8, 4, 35 | ṇakārādeśo na bhavati /~niṣpānam /~duṣpānam /~sarpiṣpānam /~ 20168 4, 4, 88 | utpāṭyate te mūlyāḥ, suṣṭhu niṣpannāḥ /~mūlotpāṭanena vinā saṅgrahītuṃ 20169 1, 4, 95 | karmapravacanīya-sañjño bhavati /~niṣpanne 'pi vastuni kriyāpravr̥ttiḥ 20170 6, 1, 171| 6,1.63) ity evam ādayo niśparyantā iha gr̥hyante /~ni padaścaturo 20171 5, 4, 61 | kr̥ñaḥ ity eva /~sapatra-niṣpatra-śabdābhyām ativyathane ḍāc 20172 5, 4, 61 | sapatra-niṣpatrād ativyathane || PS_5,4.61 ||~ _____ 20173 5, 4, 61 | praveśayati ity arthaḥ /~niṣpatrākroti /~śarīrāccharamaparapārśve 20174 5, 4, 61 | vr̥kṣaṃ karoti jalasecakaḥ /~niṣpatraṃ vr̥kṣatalaṃ karoti bhūmiśodhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20175 6, 1, 49 | iti ? sidhyate - ratrārtho niṣpattiḥ /~tasyāḥ prayojanam annam /~ 20176 5, 2, 97 | maṇi /~nābhi /~jīva /~niṣpāva /~pāṃsu /~saktu /~hanu /~ 20177 3, 3, 28 | ghañ pratyayo bhavati /~niṣpāvaḥ /~abhilāvaḥ /~nirabhyoḥ 20178 5, 1, 101| saṃparāya /~saṃpeṣa /~niṣpeṣa /~nisarga /~asarga /~visarga /~ 20179 6, 2, 184| niṣkālikaḥ ity anye pathanti /~niṣpeṣaḥ /~dustarīpaḥ /~avitr̥̄str̥̄ 20180 4, 1, 41 | revatī nakṣatre /~vikala /~niṣphala /~puṣkala /~kaṭācchroṇivacane /~ 20181 4, 2, 36 | piñjapejau pratyayau vaktavyau /~niṣphalastilaḥ tilapiñjaḥ, tilapejaḥ /~ 20182 8, 3, 41 | nirdurbahirāviścaturprādus /~nis - niṣkr̥tam /~niṣpītam /~dus - duṣkr̥tam /~duṣpītam /~ 20183 2, 1, 53 | vaiyākaraṇakhasūciḥ /~niṣpratibhaḥ ity arthaḥ /~yājñikakitavaḥ /~ 20184 6, 2, 142| nipātitaḥ /~pr̥thivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /~rudra - somārudrau /~ 20185 6, 2, 2 | iti samāsaḥ /~śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ /~kumudaśabdo ' 20186 5, 4, 160| niṣpravāṇiś ca || PS_5,4.160 ||~ _____ 20187 8, 3, 108| divispr̥śam /~spr̥hi- nispr̥haṃ kathayati /~savanādīnām - 20188 8, 2, 50 | JKv_8,2.50:~ nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya 20189 3, 1, 123| kr̥tī chedane ity asmān nispūrvāt kyapi prāpte ṇyat, ādyanta- 20190 3, 1, 89 | eva /~yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam /~ 20191 3, 1, 134| rakṣaśruvasavapaśāṃ nau /~nirakṣī /~niśrāvī /~nivāsī /~nivāpī /~niśāyī /~ 20192 8, 3, 98 | suṣāmā brāhmaṇaḥ /~duṣṣāmā /~niṣṣāmā /~niṣṣedhaḥ /~duṣṣedhaḥ /~ 20193 2, 1, 17 | samapadāti /~suṣamam /~viṣamam /~niṣṣamam /~duṣṣamam /~aparasamam /~ 20194 8, 3, 98 | suṣandhiḥ /~duṣṣandhiḥ /~niṣṣandhiḥ /~suṣṭhu /~duṣṭhu /~tiṣṭhater 20195 8, 3, 98 | brāhmaṇaḥ /~duṣṣāmā /~niṣṣāmā /~niṣṣedhaḥ /~duṣṣedhaḥ /~suśabdasya 20196 8, 3, 112| JKv_8,3.112:~ pratistabdha nistabdha ity etau mūrdhanyapratiṣedhāya 20197 8, 3, 112| pratiṣidhyate /~pratistabdhaḥ /~nistabdhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20198 8, 3, 112| pratistabdha-nistabdhau ca || PS_8,3.112 ||~ _____ 20199 8, 3, 87 | uvarnalopaḥ /~yacparaḥ iti kim ? nistaḥ /~vistaḥ /~prādustaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20200 8, 3, 100| arthaḥ /~niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ ity atra sadapyāsevanaṃ 20201 8, 3, 100| sparśayati ity arthaḥ /~niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ 20202 6, 2, 184| iti kecit paṭhanti /~apare nistarīkaḥ iti /~te tarīśabdānte bahuvrīhau 20203 6, 2, 184| kutsitaḥ tarīpaḥ dustarīpaḥ /~nistarīpaḥ iti kecit paṭhanti /~apare 20204 3, 1, 123| sarvaṃ nipātanāt siddham /~niṣṭarkyaḥ iti kr̥tī chedane ity asmān 20205 3, 1, 123| nisaś ca ṣatvaṃ nipātyate /~niṣṭarkyaṃ cinvīta paśukāmaḥ /~devaśabde 20206 3, 1, 123| anyatra upaceyapr̥ḍam eva /~niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ 20207 8, 3, 101| tatakṣus - dyāvāpr̥thivī niṣṭatakṣuḥ /~antaḥpādam iti kim ? yanma 20208 8, 3, 70 | paryaskarot /~stu - pariṣṭauti /~niṣṭauti /~viṣṭauti /~paryaṣṭaut /~ 20209 8, 2, 3 | vr̥kṇaḥ /~vr̥kṇavān /~niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ 20210 2, 3, 67 | 67:~ na la-u-uka-avyaya. niṣṭhākhalartha-tr̥nām (*2,3.69) iti pratiṣedhe 20211 6, 4, 21 | mūrchi-madām (*8,2.57) iti niṣṭhānatvābhāvaḥ /~hurcchā - hūḥ, hurau, 20212 7, 2, 55 | vikalpaḥ /~ktvāgrahaṇaṃ niṣṭhānivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20213 6, 2, 169| START JKv_6,2.169:~ niṣṭhāntāt upamānavācinaś ca mukhaṃ 20214 8, 4, 29 | paribhugnaḥ /~bhujo kauṭilye, asya niṣṭhāpratyayaḥ, oditaś ca (*8,2.45) iti 20215 2, 2, 36 | praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata iti vaktavyam /~ 20216 3, 3, 94 | ̄kāralvādibhyaḥ ktin niṣṭhāvad bhavati iti vaktavyam /~ 20217 2, 2, 36 | anena iti vigrahītavyam /~niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ 20218 7, 2, 29 | hr̥ṣu alīke ity udittvān niṣṭhāyāmaniṭ, hr̥ṣa tuṣṭau ity ayaṃ seṭ, 20219 7, 2, 14 | ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /~sa hi natvārthaḥ, natvaṃ 20220 7, 2, 10 | eva /~bodhitā /~sidhitā /~niṣṭhāyāmāpi pratiṣedhābhāvāt budhitam, 20221 1, 2, 19 | āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /~vibhāṣā 20222 6, 1, 36 | niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś ca natvābhāvo nipātanāt /~ 20223 6, 2, 169| uttarapadāntodāttatvaṃ na bhavati tadā niṣṭhopasargapūrvam anyatarasyām (*6,2.110) 20224 6, 3, 2 | kim ? niṣkrāntaḥ stokāt nistokaḥ /~anyārtham idam uttarapadagrahaṇam 20225 7, 2, 36 | ātmanepadaviṣayāt iti kim ? niṣṭramitiā /~snauteḥ sani kiti ca pratyaye 20226 1, 2, 44 | kauśāmbyā niṣkauśāmbiḥ /~niṣtrāntaṃ kauśāmbyā niṣkauśāmbim /~ 20227 5, 4, 73 | upasaṅkhyānaṃ kartavyaṃ nistriṃśādyartham /~nirgatāni triṃśataḥ nistriṃśāni 20228 5, 4, 73 | nirgatastriṃśato 'ṅgulibhyo nistriṃśaḥ khaḍgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20229 5, 4, 73 | nistriṃśādyartham /~nirgatāni triṃśataḥ nistriṃśāni varṣāṇi devadattasya /~niścatvāriṃśāni 20230 4, 2, 104| nirgato varṇāśramebhyaḥ niṣṭyaḥ caṇḍālādiḥ /~āvisaś chandasi /~ 20231 8, 3, 63 | pariṣuṇoti /~vaṣuṇoti /~niṣuṇoti /~abhyaṣuṇoti /~paryaṣuṇot /~ 20232 8, 3, 70 | nalopaḥ /~pariṣvajate /~niṣvajate /~viṣvajate /~paryaṣvajata, 20233 6, 2, 1 | 3.154) iti añpratyayānto ñisvareṇa ādyudāttaḥ /~yūpavalajaḥ /~ 20234 7, 2, 5 | yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ 20235 1, 2, 63 | ekavacanasya bhūt /~niṣya-punarvasu idam iti /~sarvo 20236 1, 2, 63 | chandasi iti nivr̥ttam /~niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ 20237 1, 2, 63 | prāpte dvivacanaṃ vidhīyate /~niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve 20238 8, 3, 87 | prāduḥṣanti /~abhiṣyāt /~niṣyāt /~viṣyāt /~prāḍuḥṣyāt /~ 20239 7, 3, 71 | parato lopo bhavati /~śo - niśyati /~cho - avachyati /~dyo - 20240 6, 4, 136| vibhāṣā ṅiśyoḥ || PS_6,4.136 ||~ _____ 20241 4, 2, 90 | śyāvanāya /~naiva /~baka /~nitānta /~vr̥kṣa /~indravr̥kṣa /~ 20242 1, 3, 12 | anudātta-ito ye dhatavo ṅitaś ca, tebhya eva ātmanepadaṃ 20243 4, 2, 116| kāśi ity evam ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau bhavataḥ 20244 4, 2, 113| yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? na+etad asti /~ 20245 4, 2, 116| kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||~ _____ 20246 6, 3, 124| daḥ iti kim ? vitīrṇam /~nitīrṇam /~ti iti kim ? sudattam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20247 7, 2, 81 | apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, 20248 6, 2, 192| aprakāśatā /~animūlam nyakṣam /~nitr̥ṇam /~bahuvrīhir ayaṃ prādisamāso 20249 4, 1, 98 | dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /~bahuvacane 20250 4, 3, 134| bhāsmanaḥ /~mārttikaḥ /~nitsvareṇādyudāttā ete /~tasya prakaraṇe tasya 20251 8, 2, 56 | nuttaḥ /~vida - vinnaḥ, nittaḥ /~unda - samunnaḥ, samuttaḥ /~ 20252 7, 1, 35 | sarvādeśastātaṅ bhavati /~ṅittvāc cāsya sthānivadbhāvāt yat 20253 6, 2, 35 | iṇbhīkāpāśalyatimarcibhyaḥ kan iti nittvādādyudātta ekaśabdaḥ /~trestrayas adeśo ' 20254 7, 2, 6 | aṅittvapakṣe vr̥ddhivikalpo 'yam /~ṅittvapakṣe tu guṇavr̥ddhyor abhāve 20255 7, 1, 35 | tu jñāpakam āha //~tātaṅo ṅittvasāmarthyān na ayam antyavidhiḥ smr̥taḥ /~ 20256 1, 3, 30 | yam-ārambhaḥ /~anyatra hi ñittvāt siddham eva-ātmanepadam /~ 20257 1, 3, 9 | ntyasay (*1,1.52) bhūt ādir ñiṭuḍavaḥ (*1,3.5) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20258 6, 2, 1 | śrotriyaputraḥ /~śrotriyaśabdo nitvād ādyudāttaḥ /~manṣyanāthaḥ /~ 20259 7, 1, 35 | bhavān /~gaccha tvam /~tātaṅi ṅitvaṃ saṅkramakr̥t syādantyavidhiś 20260 6, 1, 215| nicca iti ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /~ 20261 6, 3, 133| jātavedasam /~taṅ iti thādeśasya ṅītvapakṣe grahaṇaṃ, tena+iha na bhavati, 20262 6, 2, 138| bahvajuttarapadaṃ bhavati iti tena na nityābahvac /~abahvac iti kim ? śitilalāṭaḥ /~ 20263 6, 1, 169| nityaśabdaḥ svaryate, tena nityādhikāravihitaḥ samāsaḥ paryudasyate /~nityasamāsād 20264 6, 1, 169| atiṅ (*2,2.19) ity ayaṃ nityādhikāre samāso vidhīyate /~tatra 20265 5, 1, 86 | pratyayo bhavati /~pūrveṇa nityaḥprāpto vikalpyate /~prāgvateḥ saṅkhyāpūrvapadānāṃ 20266 4, 4, 38 | 38:~ ākrandanti etasmin nityākrando deśaḥ /~atha ākrandyate 20267 6, 1, 57 | hetubhaye 'rthe ṇau parato nityamakārādeśo bhavati /~muṇḍo vismāpayate /~ 20268 6, 1, 51 | pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, kastvāmullāpayate, 20269 7, 2, 45 | pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /~rarandhiva, 20270 4, 1, 114| sāhadevaḥ /~kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa 20271 5, 4, 139| paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /~pādo 'nyatarasyām (* 20272 7, 2, 63 | acāryasya matena tāsāviva nityāniṭasthali iḍāgamo na bhavati /~smartā - 20273 7, 2, 61 | START JKv_7,2.61:~ tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva 20274 8, 3, 20 | bho idam /~bhago idam /~nityārtho 'yam ārambhaḥ /~gārgyagrahaṇaṃ 20275 6, 1, 169| nityādhikāravihitaḥ samāsaḥ paryudasyate /~nityasamāsād anyatrānityasamāse yad uttarapadam 20276 2, 1, 59 | ādayaḥ (*2,2.18) ity anena nityasamāsaḥ /~śreṇīkr̥tāḥ /~śreṇi /~ 20277 6, 1, 169| yas tu vigrahābhāvena nityasamāsas tatra bhavaty eva vikalpaḥ, 20278 2, 1, 36 | jñāpakād bhavati /~arthena nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /~ 20279 6, 1, 127| ayaṃ te yonir r̥tviyaḥ /~nityasamāse - vyākaranam /~kumāryartham /~ 20280 6, 2, 9 | yaṃ pratyagravācī, tasya nityasamāso 'svapadavigraha iṣyate /~ 20281 8, 1, 4 | nidhanam upaiti /~yat tiḍantaṃ nityatayā prakarṣeṇa ca yuktaṃ tataḥ 20282 8, 4, 45 | nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam /~vāṅmayam /~tvaṅmayam /~ 20283 5, 4, 10 | nityā vidhayaḥ iti pūrvatra nityavidhayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20284 1, 1, 34 | eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ 20285 3, 3, 143| bhaviṣyad vivakṣāyāṃ sarvatra nityena+eva lr̥ṅā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20286 5, 1, 124| dhanapati /~narapati /~gaḍula /~niva /~nidhāna /~viṣa /~sarvavedādibhyaḥ 20287 1, 4, 76 | padekr̥tya, pade kr̥tvā /~nivacanam vacanābhāvaḥ /~nivacanekr̥tya, 20288 1, 4, 76 | nivacanam vacanābhāvaḥ /~nivacanekr̥tya, nivacane kr̥tvā /~vācam 20289 6, 2, 192| siddham /~anidhāne iti kim ? nivāgvr̥ṣalaḥ /~nidaṇḍaḥ /~nihitavāk, 20290 1, 4, 52 | māṇavakaṃ grāmam /~gaty-artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /~nayati 20291 3, 1, 134| nirakṣī /~niśrāvī /~nivāsī /~nivāpī /~niśāyī /~yācivyāhr̥saṃvyāhr̥vrajavadavasāṃ 20292 1, 2, 64 | bhavati /~ekaḥ śiṣyate tare nivartante /~vr̥kṣaś ca vr̥kṣaś ca 20293 6, 1, 85 | ekādeśasya sthānī, sa hi tena nivartayate /~tatra avayavayor ānumānikaṃ 20294 6, 4, 153| ubhayor api abhāvaḥ iti kugapi nivarteta /~luggrahaṇaṃ sarvalopo 20295 6, 4, 47 | sthānaṣaṣṭhīnirdeśāt upadhā rephaś ca nivartete /~mittvāc ca ayam aco 'ntyātparo 20296 Ref | antaratamās te sarve nivartitāḥ iti sthāna-mātra-antaratamo 20297 6, 4, 12 | tathāsya na duṣyet //~śāsmi nivartya suṭītyaviśeṣe śau niyamaṃ 20298 8, 2, 108| sidddhau śākaladīrghavidhī tu nivartyau //~ik tu yadā bhavati plutapūrvas 20299 4, 3, 90 | māthuraḥ /~rāṣṭiyaḥ /~nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate 20300 6, 2, 84 | ādyudāttaṃ bhavati na ced nivasadvāci bhavati /~mallagrāmaḥ /~ 20301 6, 2, 85 | nivāsanām adheyāni teṣu nivasadvācīni api pūrvapadāni ādyudāttāni 20302 3, 2, 157| dr̥ṅ ādare /~kṣi kṣaye, kṣi nivāsagatyoḥ iti dvayor api grahaṇam /~ 20303 4, 2, 138| madhyamabhāvaḥ /~caraṇasambandhena nivāsalakṣaṇo ' iti ca /~mukhapārśvatasor 20304 6, 2, 85 | dākṣikūṭaḥ /~yāny atra nivāsanām adheyāni teṣu nivasadvācīni 20305 6, 2, 84 | grāme 'nivasantaḥ || PS_6,2.84 ||~ _____START 20306 4, 3, 90 | pratyayaḥ, na bandhubhyo, nivāsapratyāsatteḥ /~srughno 'bhijano 'sya 20307 3, 1, 134| nau /~nirakṣī /~niśrāvī /~nivāsī /~nivāpī /~niśāyī /~yācivyāhr̥saṃvyāhr̥vrajavadavasāṃ 20308 4, 2, 80 | nilīna /~nivāsa /~nidhāna /~nivāta /~nibaddha /~vibaddha /~ 20309 6, 2, 8 | START JKv_6,2.8:~ nivātaśabde uttarapade vātatrāṇavācini 20310 6, 2, 8 | vartamānāḥ samānādhikaraṇena nivātaśabdena saha samasyante /~kuṭīśamīśabdau 20311 6, 2, 8 | sukhaṃ mātr̥nivātam /~nivātaśabdo 'yaṃ pārśvavācī rūḍhiśabdas 20312 5, 1, 118| chandasi viṣaye /~yadudvato nivato yāsi vapsad /~udgatāni nigatāni 20313 1, 2, 64 | vr̥kṣāḥ /~pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam /~ 20314 1, 3, 17 | ātmanepadaṃ bhavati /~niviśate /~niviśante /~neḥ iti kim ? praviśati /~


nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL