Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
20315 1, 3, 62 | viśaḥ (*1,3.17) -- niviśate, nivivikṣate /~āṅa udgamne (*1,3.40) -- 20316 4, 1, 7 | vano na haśaḥ /~prāptau ṅīvrau ubhāvapi pratiṣidhyete /~ 20317 6, 3, 116| upānat /~parīṇat /~vr̥ti - nīvr̥t /~upāvr̥t /~vr̥ṣi - prāvr̥ṭ /~ 20318 6, 3, 2 | uttarapadagrahaṇam iha apy aluko nivr̥tiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā 20319 5, 1, 91 | vatsarāntāt prātipadikāt nivr̥ttādiṣv artheṣu chandasi viṣaye 20320 4, 1, 167| yuvasañjñā bhavati /~nivr̥ttipradhāno vikalpaḥ /~yuvasañjñāyāṃ 20321 7, 4, 60 | bruvate, śeṣaśabdo 'yaṃ nivr̥ttyā viśiṣṭam avasthānam āha /~ 20322 7, 3, 119| taparakaraṇaṃ striyāṃ ṭāpo nivrttyartham /~audacca gheḥ iti yeṣām 20323 8, 3, 117| nivyabhibhyo 'ḍvyavāye chandasi || 20324 6, 4, 140| śubhaṃye /~ātaḥ iti kim ? niyā /~niye /~dhātoḥ iti kim ? 20325 5, 3, 62 | parataḥ /~tayoś ca sattvaṃ niyamābhāvena pūrvavaj jñāpyate /~sarve 20326 6, 4, 82 | tu oḥ supi (*6,4.83) iti niyamādapi sidhyati /~anekācaḥ iti 20327 6, 1, 68 | rāt sasya (*8,3.24) iti niyamāl lopa eva na syāt /~saṃyogāntasya 20328 6, 2, 174| pūrvagrahaṇaṃ pravr̥ttibhedena niyamapratipattyartham, hrasvānte 'ntyāt pūrvam 20329 8, 4, 3 | yogavibhāgena ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre 20330 7, 2, 35 | sārvadhātuke (*7,2.56) ity etasmin niyamārthe vajñāyamāne pratipattigauravam 20331 1, 3, 63 | ubhayam anena kriyate, vidhiḥ niyamaś ca /~katham ? pūrvavat iti 20332 3, 4, 110| pratiṣidhyate, tulyajātīyāpekṣatvān niyamasya /~śrūyamāne hi sici bhavaty 20333 6, 3, 10 | niyamārtham idam /~ete ca trayo niyamavikalpā atreṣyante, kāranāmny eva, 20334 1, 4, 76 | nivacane kr̥tvā /~vācam niyamya ity arthaḥ anatyādhāne ity 20335 8, 1, 18 | apādādau iti kim ? yat te niyānaṃ rajasaṃ mr̥tyo anavadharṣyam /~ 20336 6, 4, 93 | asiddhatvam api na asti /~ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya 20337 1, 4, 44 | sañjñaṃ bhavati /~parikrayaṇam niyatakālaṃ vetanādinā svīkaraṇam, natyantikaḥ 20338 5, 3, 56 | iṣṭhannodāhriyate, guṇavacane tasya niyatatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20339 6, 2, 10 | samānādhikaraṇasamāsāḥ jātivācino niyataviṣayāḥ /~tatra prācyaśabdaḥ yatpratyayānta 20340 5, 2, 34 | bhavati /~sañjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ gamyate /~parvatasya 20341 1, 4, 81 | jñāpyate /~yāti ni hastinā, niyāti hastinā /~hanti ni muṣṭinā, 20342 6, 4, 140| ātaḥ iti kim ? niyā /~niye /~dhātoḥ iti kim ? khaṭvāḥ 20343 3, 3, 161| vidhiḥ preraṇam /~nimantraṇam niyogakaraṇam /~āmantraṇam kāmacārakaraṇam /~ 20344 4, 4, 66 | tac ced dīyate niyuktam /~niyogena avyabhicāreṇa dīyate ity 20345 8, 1, 61 | kṣiyāyāṃ ca /~nānāprayojano niyogo viniyogaḥ /~tvamaha grāmaṃ 20346 2, 1, 43 | vyahadeyam /~r̥ṇagrahaṇaṃ niyogopalakṣaṇa-arthaṃ, tena+iha api samāso 20347 7, 3, 68 | śakyārthe iti kim ? prayogyaḥ /~niyogyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20348 7, 3, 68 | START JKv_7,3.68:~ prayojya niyojya ity etau śabdau śakyārthe 20349 7, 3, 68 | prayojyaḥ /~śakyo niyoktum niyojyaḥ /~śakyārthe iti kim ? prayogyaḥ /~ 20350 7, 3, 68 | prayojya-niyojyau śakyārthe || PS_7,3.68 ||~ _____ 20351 7, 3, 68 | prayoktum prayojyaḥ /~śakyo niyoktum niyojyaḥ /~śakyārthe iti 20352 4, 4, 69 | tatra iti saptamīsamarthān niyukta ity etasminn arthe ṭhak 20353 6, 2, 75 | 2.75:~ aṇante uttarapade niyuktavācini samāse pūrvapadam ādyudāttaṃ 20354 6, 2, 75 | kamaṇḍalugrāhaḥ /~bhr̥ṅgāradhāraḥ /~niyukto 'dhikr̥taḥ, sa ca kasmiṃścit 20355 1, 3, 64 | iti vaktavyam /~udyuṅkte /~niyuṅkte /~svarādyanta-upasr̥ṣtāt 20356 5, 4, 102| 102:~ dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac 20357 Ref | etau varṇāv upadiśya ante ṅkāramitam karoti pratyāhāra-artham /~ 20358 6, 4, 172| jñāpayati tācchīlike ṇe 'ṇkr̥tāni bhavanti iti /~tena caurī, 20359 2, 3, 62 | nikr̥ntate tasyai kunakhī /~ 'ṅkte tasyai kāṇaḥ /~ 'bhyaṅkte 20360 6, 3, 74 | pūrvānte hi ṅamo hrasvād aci ṅmuṇ nityam (*8,3.32) iti prāpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20361 2, 3, 17 | uttīrṇaṃ na nāvyam /~na tvā 'nnaṃ manye yāvan na bhuktaṃ śrāddham /~ 20362 6, 1, 148| avakīryate ity avaskaro 'nnamalam, tatsambandhāt deśo 'pi 20363 3, 3, 140| dr̥ṣṭo mayā bhavatputro 'nnārthī caṅkramyamāṇaḥ, aparaś ca 20364 6, 2, 71 | bhājīkaṃsaḥ /~bhikṣādayo 'nnavacanāḥ /~bhaktākhyāḥ iti kim ? 20365 7, 3, 54 | vacanasāmarthyāt /~yady api sarvair eva ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ 20366 1, 2, 1 | gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 ||~ _____START 20367 7, 3, 54 | prahāraḥ /~prahārakaḥ /~ñṇitpratyayo hanter viśeṣaṇam, nakāro 20368 6, 1, 197| ñnityādir nityam || PS_6,1.197 ||~ _____ 20369 6, 1, 159| rāgaḥ /~dāyaḥ /~dhāyaḥ /~ñnityādirnityam (*6,1.197) ity asya apavādaḥ /~ 20370 Ref | n.n) = cross reference~[#nnn] = pagination/unspecified 20371 2, 4, 67 | badādyanatargaṇo 'yam /~tato 'ño gotrapratyayasya yañ-añoś 20372 6, 1, 84 | yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau yugapat 20373 8, 1, 55 | na asti, plutodātto 'pi nodāhartavyaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20374 6, 4, 157| anyeṣāmimanij na bhavati iti nodāhriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20375 8, 1, 6 | upopa me parā mr̥śa kiṃ nodudu harṣase dātavā u /~pādapūraṇe 20376 7, 1, 38 | juhoti /~ cchandasi iti nokta, sarvopādhivyabhicārārtham /~ 20377 4, 1, 66 | bahmabandhūḥ /~vīrabandhūḥ /~ṅakāro noṅdhātvoḥ (*6,1.175) iti viśeṣaṇa- 20378 6, 1, 8 | nonāva vr̥ṣabho yadīdam nonūyaternonāva /~ [#597]~ samānyā marutaḥ 20379 8, 4, 33 | praṇindanam, pranindanam /~ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20380 6, 4, 3 | vacanād yatra tannāsti nopadhāyāśca carmaṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20381 3, 3, 37 | pari-nyor -ṇor dyūta-abhreṣayoḥ || PS_3, 20382 8, 2, 80 | icchati adasyati /~adaso 'nosra iti vaktavyam /~okārarephayor 20383 7, 2, 10 | pattā /~khettā /~tottā /~nottā /~vettā /~vidyati vinta 20384 5, 4, 37 | ajātau vartamānāt svārthe 'ṇpratyayo bhavati /~auṣadhaṃ pibati /~ 20385 6, 1, 184| nr̥bhyaḥ /~nr̥ṣu jhal ity eva -nrā /~nre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20386 7, 3, 3 | auvaśvaḥ /~yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /~padāntābhyām 20387 7, 3, 3 | kim ? nrarthasya apatyam nrārthiḥ /~padāntābhyām iti kim ? 20388 6, 1, 184| nr̥ṣu jhal ity eva -nrā /~nre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20389 6, 1, 184| udāttā bhavati /~nr̥bhyām /~nr̥bhiḥ /~nr̥bhyaḥ /~nr̥ṣu jhal 20390 6, 1, 184| anyatarasyāṃ na+udāttā bhavati /~nr̥bhyām /~nr̥bhiḥ /~nr̥bhyaḥ /~nr̥ṣu 20391 2, 4, 54 | ca pratiṣedho vaktavyaḥ /~nr̥cakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ /~ 20392 3, 1, 36 | ij-ādeś ca gurumato 'nr̥cchaḥ || PS_3,1.36 ||~ _____START 20393 8, 3, 15 | nayati /~vāyur nayati /~iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, nr̥pater 20394 8, 2, 9 | yavādiṣu draṣṭavyaḥ iha nr̥mataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt 20395 6, 4, 6 | tvaṃ nr̥̄ṇāṃ nr̥pate, tvaṃ nr̥ṇāṃ nr̥pate kecid atra chandasi 20396 8, 4, 39 | kṣubhnītaḥ /~kṣubhnanti /~nr̥namanaḥ - pūrvapadāta sañjñāyām 20397 8, 4, 1 | bhavati iti kṣubhnādiṣu nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /~athavā r̥varṇād 20398 4, 1, 73 | ghādiṣu nityaṃ hrasvārtham /~nr̥narayor vr̥ddhiś ca /~atra yathāyogaṃ 20399 2, 4, 77 | bhavati /~agāsīnnaṭaḥ /~apāsīn nr̥paḥ /~parasmaipadeṣu iti kim ? 20400 1, 3, 57 | śuśrūṣate /~naṣṭaṃ susmūrṣate /~nr̥paṃ didr̥kṣate /~sanaḥ iti kim ? 20401 8, 3, 15 | nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, nr̥pater apatyaṃ nārpatyaḥ iti vr̥ddher 20402 8, 3, 106| mūrdhanyādeśo bhavati /~goṣāḥ /~nr̥ṣāḥ /~anaḥ iti kim ? gosaniṃ 20403 3, 1, 12 | śaśvat /~br̥hat /~vehat /~nr̥ṣat /~śudhi /~adhara /~ojas /~ 20404 6, 1, 184| nr̥bhyām /~nr̥bhiḥ /~nr̥bhyaḥ /~nr̥ṣu jhal ity eva -nrā /~nre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20405 7, 2, 57 | kr̥ta-cr̥ta-cchr̥da-tr̥da-nr̥taḥ || PS_7,2.57 ||~ _____START 20406 5, 4, 66 | kr̥ño yoge /~satyaśabdo 'nr̥tapratipakṣavacanaḥ /~kvacit tu śapathe ca vartate, 20407 3, 1, 145| bhavati śilpini kartari /~nr̥tikhanirañjibhyaḥ parigaṇanaṃ kartavyam /~ 20408 8, 4, 39 | harinandanaḥ /~girinagaram /~nr̥tiṃ yaṅi prayojayanti - narīnr̥yate /~ 20409 6, 1, 65 | sarve ṇādayo ṇopadeśāḥ, nr̥tīnandinardinakkanāṭināthr̥nādhr̥varjam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20410 1, 3, 89 | damiprabhr̥tayaścittavatkartr̥kāḥ /~nr̥tiś calana-artho 'pi /~eṣāṃ 20411 2, 3, 67 | chātrasya hasitam /~mayūrasya nr̥ttam /~kokilasya vyāhr̥tam /~ 20412 6, 1, 111| eva /~r̥kārāntād uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ 20413 7, 1, 5 | atra vikaraṇe kr̥te jho 'ntādeśena bhavitavyam ity adādeśo 20414 7, 2, 108| idamaḥ sau parataḥ makāro 'ntādeśo bhavati /~iyam /~ayam /~ 20415 7, 1, 58 | goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, tenāntedito 20416 8, 4, 20 | teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20417 6, 2, 181| vi ity etābhyām uttaro 'ntaḥśabdo na anatodātto bhavati /~ 20418 6, 4, 66 | na bhavati /~hāyate /~ṣo 'ntakarmaṇi /~avasīyate /~avasesīyate /~ 20419 1, 1, 36 | madhyapradeśa-vacano 'ntara-śabdaḥ /~gaṇa-sūtrasya ca- 20420 6, 2, 166| vyavāyino 'ntaram || PS_6,2.166 ||~ _____ 20421 6, 4, 18 | bahiraṅgo 'pi lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam 20422 6, 4, 19 | pūrvamūṭḥ kriyate /~tatra kr̥te 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca 20423 2, 4, 36 | 163]~ jagdhau siddhe 'ntaraṅgatvātti kitīti lyab ucyate /~jñāpayaty- 20424 1, 1, 45 | saptamyā aluk //~sthāne 'ntaratamaḥ (*1,1.50) /~sthāne prāpyamāṇānām 20425 6, 1, 107| yathā syāt, pūrvasavarṇo 'ntaratamo bhūt iti, kumārīm ity 20426 2, 3, 21 | iti, lakṣaṇasya samāse 'ntarbhūtatvāt /~itthambhūtaḥ iti kim ? 20427 1, 4, 71 | taro 'ntardhau || PS_1,4.71 ||~ _____START 20428 2, 3, 4 | antarā 'ntareṇa yukte || PS_2,3.4 ||~ _____ 20429 6, 2, 166| ātmāntaraḥ /~ātmā svabhāvo 'ntaro 'nyo yasya asau ātmāntaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20430 7, 3, 47 | sati ṭāpā bhavitavyam, so 'ntarvartinyā vibhaktyā subantāt paraḥ 20431 3, 4, 68 | svādhyāya iti /~upasthānīyo 'ntevāsī guroḥ, upasthānīyaḥ śiṣyeṇa 20432 6, 2, 36 | ityaṇ /~tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl 20433 4, 2, 109| udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttād pratyayo bhavati śaiṣikaḥ /~ 20434 6, 4, 174| paṭhyate /~tato 'yam ādyudātto 'ntodāttaś ca nipātyate /~ikṣvākoḥ 20435 4, 2, 109| udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 ||~ _____START 20436 4, 3, 67 | bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||~ _____ 20437 6, 1, 211| yuṣmadasmadī madikpratyayānte 'ntodātte, tayor ṅasi parataḥ ādiḥ 20438 1, 1, 45 | dhātv-ādau varṇa-samudāye 'ntyād alaḥ pūrvo yo varṇaḥ so ' 20439 6, 1, 100| avyaktānukaranasya acchabdasya yo 'ntyaḥ takāraḥ tasya pūrvasya parasya 20440 5, 4, 4 | aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ /~anatyantagatau gamyamānāyāṃ 20441 1, 3, 9 | grahaṇaṃ sarvalopa-artham, alo 'ntyasay (*1,1.52) bhūt ādir ñiṭuḍavaḥ (* 20442 6, 1, 99 | pararūpaṃ na bhavati, tasya yo 'ntyastakārastasya bhavati /~paṭatpaṭaditi, 20443 6, 4, 47 | nivartete /~mittvāc ca ayam aco 'ntyātparo bhavati /~bhraṣṭā, bharṣṭā /~ 20444 7, 4, 58 | varṇayanti /~nānarthake 'lo 'ntyavidhiḥ ity apare sarvasya kurvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20445 7, 1, 35 | tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20446 8, 2, 98 | ahirnu3 rajjurnu /~loṣṭho nu3 kapoto nu /~prayogāpekṣaṃ 20447 Ref | iti aikāreṇa /~pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na /~ 20448 3, 1, 18 | karmabhyaḥ vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet 20449 8, 2, 91 | bhavati yajñakarmaṇi /~agnaye 'nubrū3hi /~preṣya - agnaye gomayān 20450 2, 3, 61 | chāgasya haviṣo vapāyai medaso 'nubrūhi3 /~preṣyabruvoḥ iti kim ? 20451 4, 3, 10 | dvaipyam /~dvaipyaṃ bhavanto 'nucaranti cakram /~anusamudram iti 20452 6, 1, 173| nadyajādī iti kim ? tudadbhyām /~nudadbhyām /~tudadbhiḥ /~antodāttāt 20453 8, 1, 35 | pūrvamudajayat tamindro 'nūdajayat tiṅantadvayam api hiśabdayuktam 20454 6, 1, 173| anumaḥ /~iti kim ? tudantī /~nudantī /~atra apy upadeśāt iti 20455 8, 2, 12 | ṇatvārthaṃ ca /~mator nuḍartham iti /~carmaṇvatī iti carmaṇo 20456 6, 1, 186| adupadeśāt - tudataḥ /~nudataḥ /~pacataḥ /~paṭhataḥ /~anubandhasya 20457 7, 1, 80 | śīnadyoḥ iti kim ? tudatām /~nudatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20458 6, 2, 142| JKv_6,2.142:~ uttarapade 'nudāttādau pr̥thivī rudra pūṣamanthivarjite 20459 6, 2, 142| na+uttarapade 'nudāttādāv apr̥thivī-rudra-pūṣa-manthiṣu || 20460 4, 3, 154| lauham /~rajatādiṣu ye 'nudāttādayaḥ paṭyante rajatakaṇḍakaraprabhr̥tayastebhyo ' 20461 6, 2, 140| dvandvānāmadevatādvandvārtho 'nudāttādyuttarapadārthaś ca vanaspatyādiṣu pāṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20462 4, 4, 64 | arthaḥ /~udātte kartavye yo 'nudāttaṃ karoti sa ucyate anyat tvaṃ 20463 6, 4, 39 | JKv_6,4.39:~ ktici parato 'nudāttopadeśādīnām anunāsikalopaḥ dīrghaś ca 20464 6, 1, 176| hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||~ _____ 20465 6, 4, 3 | dīrghapratipattyartham /~anyathā hi nuḍeva na syāt /~nāmi dīrgha āmi 20466 6, 1, 176| eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān ity atra 20467 6, 2, 89 | amahan-navaṃ nagare 'nudīcām || PS_6,2.89 ||~ _____START 20468 Ref | r̥kāre pratividhātavyam /~nuḍidhau (*7,4.71) r̥kāra-grahaṇam /~ 20469 7, 2, 10 | svidyatipad yatī khidim /~tudiṃ nudiṃ vidyati vinta ity api pratīhi 20470 2, 1, 60 | pītāpītam /~udatānuditam /~nuḍiṭau tadbhaktatvānnaiva bhedakau /~ 20471 Ref | varṇam icchanty ācāryāḥ /~nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre 20472 4, 1, 32 | 32:~ prakr̥tir nipātyate, nugāgam astu vidhīyate /~antarvat- 20473 7, 1, 58 | dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, 20474 6, 1, 1 | sakr̥cchāstrapravr̥ttyā sāvayavaḥ samudāyo 'nugr̥hyate /~papāca ity atra prathamatvaṃ 20475 1, 3, 21 | anuharante /~mātr̥kaṃ gāvo 'nuharante /~gatatācchīlye iti kim ? 20476 5, 1, 54 | bhavati /~ṭhañas tu pakṣe 'nujñātasya adhyardha-pūrva-dvigoḥ iti 20477 5, 3, 82 | prātipadikān manusyanāmno 'nukampāyāṃ kanpratyayo bhavati, tasya 20478 5, 3, 82 | nām akaścin manusyaḥ, so 'nukampitaḥ vyāghrakaḥ /~siṃhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20479 1, 2, 34 | varco vihaveṣv astu /~japo 'nukaraṇa-mantra upāṃśu-prayogaḥ /~ 20480 Ref | iti prayuṅkte, tad-anyo 'nukaroti - kumāry-l̥takaḥ ity āha 20481 5, 3, 94 | viṣyae /~cakāro ḍataraco 'nukarsaṇārthaḥ /~dvayor nirdhārane ḍatarac, 20482 2, 4, 32 | ādeśaḥ kathanam /~anavādeśo 'nukathanam /~idamo 'nvādeśa-viṣayasya 20483 7, 4, 83 | nanu cātra apavādatvān nuki kr̥te abhyāsasya anajantatvād 20484 2, 3, 72 | artham /~itarathā hi tr̥tīyā 'nukr̥ṣyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20485 3, 3, 119| tasmin iti nigamaḥ /~cakāro 'nukt-asamuccaya-arthaḥ /~kaṣaḥ /~ 20486 3, 3, 122| asminn iti āvāyaḥ /~cakāro 'nuktas-amuccaya-arthaḥ /~avahāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20487 4, 1, 123| vaiṣṭapureyaḥ /~cakāro 'nuktasamuccaya-arthaḥ ākr̥tigaṇatāmasya 20488 4, 2, 82 | śr̥ṅgī /~śālmalayaḥ /~cakāro 'nuktasamuccayārtha ākr̥tigaṇatāmasya bodhayati /~ 20489 8, 2, 67 | śvetavāḥ /~he puroḍāḥ /~cakāro 'nuktasamucvayārthaḥ /~he ukthaśāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20490 8, 4, 2 | ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /~saty 20491 7, 1, 74 | grāmaṇyāṃ brāhmaṇakulānām, numacira iti pūrvavipratiṣedhena 20492 7, 2, 98 | gomatpriyaḥ ity evam ādau numādi lukā bādhyate /~evaṃ ca 20493 8, 3, 58 | sarpiṣṣu /~yajuṣṣu /~haviṣṣu /~numādibhiḥ pratyekaṃ vyavāye /~ṣatvamiṣyate, 20494 6, 4, 11 | kriyate /~nityam api ca numamakr̥tva dīrghatvam iṣyate /~tr̥n - 20495 7, 1, 1 | dvitve vaigamiko lopa ekatve numanityatā /~aśiṣyatvād dhi liṅgasya 20496 7, 1, 58 | iti pratyayavidhāv eva numanuṣaktayor grahaṇam /~dhātugrahaṇam 20497 7, 1, 82 | sāmānyaviśeṣatve āmamoḥ numaś ca samāveśam icchanti, na 20498 8, 2, 72 | ḍhatvam anena bādhyate /~numastu vidhānasāmarthyānna bhavati, 20499 Ref | pagination/unspecified numbering (moved behind the next danda 20500 3, 2, 108| vidhānād eva liḍ api tadviṣayo 'numīyate /~upasedivān kautsaḥ pāṇinim /~ 20501 7, 1, 97 | tr̥jvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ /~priyakroṣṭune 20502 7, 2, 101| jarābhyām /~jarābhiḥ /~numo vidhānāt jarasādeśo bhavati 20503 1, 2, 3 | 3:~ iṭ iti vartate /~ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ 20504 1, 1, 8 | ya uccāryate varṇaḥ so 'nunāsika-sañjño bhavati /~āṅo 'nunāsikaś 20505 6, 1, 126| saṃhitāyāṃ chandasi viṣaye 'nunāsikādeśo bhavati, sa ca prakr̥tyā 20506 1, 1, 8 | mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 ||~ _____START 20507 7, 2, 84 | ākr̥tinirdeśe tu nakārasthane 'nunāsikākāraḥ syāt /~vikalpena ayam ākāro 20508 7, 4, 85 | nug ato 'nunāsikāntasya || PS_7,4.85 ||~ _____START 20509 1, 1, 18 | ayam-ādeśo bhavati dīrgho 'nunāsikaśca, śāklyasya matena pragr̥hya- 20510 7, 1, 1 | iti /~evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ 20511 8, 3, 3 | vakṣyati, tataḥ pūrvasya āto 'nunāsikavikalpe prāpte nityārthaṃ vacanam /~ 20512 8, 2, 3 | droḍhā droḍhā /~natvam - nunno nunnaḥ, nutto nuttaḥ /~rutvam - 20513 8, 2, 3 | ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde ekāraḥ ekādeśa 20514 6, 3, 80 | anumeyaḥ /~tasmin dvitīye 'nupākhye sahasya sa ity ayam ādeśo 20515 2, 1, 25 | tasya dvitīyayā sambandho 'nupapannaḥ iti dvitīyā-grahaṇam uttarārtham 20516 8, 1, 44 | kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1. 20517 3, 1, 71 | yaso 'nupasargāt || PS_3,1.71 ||~ _____START 20518 3, 3, 24 | bhū ity etebhyo dhātubhyo 'nupasargebhyo ghañ pratyayo bhavati /~ 20519 4, 1, 14 | iti ūrdhvam anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam /~ 20520 3, 3, 38 | krama-prāptasya anatipāto 'nupātyayaḥ, paripāṭī /~tava paryāyaḥ /~ 20521 1, 3, 21 | apakirati kusumam /~āṅi nupracchyor upasaṅkhyānam /~ānute sr̥gālaḥ /~ 20522 6, 1, 215| yam ajivr̥rībhyo nicca iti ṇupratyayānto nitvān nityam ādyudāttaḥ 20523 2, 4, 16 | ekavadbhāvapakṣe 'vyayībhāvo 'nuprayujyate, itaratra bahuvrīhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20524 1, 3, 24 | udo 'nūrdhva-karmaṇi || PS_1,3.24 ||~ _____ 20525 3, 2, 126| bhuñjate yavanāḥ /~tiṣṭhanto 'nuśāsati gaṇakāḥ /~hetau - arjayan 20526 8, 3, 108| savane savane /~anusavane 'nusavane /~sañjñāyāṃ br̥haspatisavaḥ /~ 20527 8, 3, 4 | anunāsikaḥ na kr̥taḥ, tataḥ paro 'nusvāra āgamaḥ bhavati /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20528 5, 4, 25 | ādeśastnaptanapkhāś ca pratyayāḥ /~nūtnam, nūtanam, navīnam /~naśca purāṇe 20529 3, 1, 65 | tapo 'nutāpe ca || PS_3,1.65 ||~ _____ 20530 6, 1, 176| hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /~ 20531 6, 4, 3 | āgatanuṭkagrahaṇam uttarārtham, kr̥te ca nuṭi dīrghapratipattyartham /~ 20532 5, 4, 25 | ādeśastnaptanapkhāś ca pratyayāḥ /~nūtnam, nūtanam, navīnam /~naśca 20533 4, 1, 90 | pratyaye vivakṣite buddhisthe 'nutpanna eva yuva-pratyayasya lug 20534 8, 2, 3 | natvam - nunno nunnaḥ, nutto nuttaḥ /~rutvam - abhino ' 20535 5, 2, 62 | sminn iti goṣaḍako 'dhyāyo 'nuvāko /~iṣetvakaḥ /~mātariśvakaḥ /~ 20536 5, 2, 39 | etāvān /~pramāṇa-grahaṇe 'nuvartamāne parimāṇa-grahaṇaṃ pramāṇaparimāṇayor 20537 5, 1, 83 | svaritatvāccānantaro 'nuvartiṣyate /~tena trair̥ūpyaṃ bhavati /~ 20538 2, 2, 22 | amā+eva iti pūrvayoge 'nuvr̥ttam /~tena anyatra na prāpnoti 20539 3, 1, 9 | yogavibhāga uttaratra kyaco 'nuvr̥tty-arthaḥ /~kakārasya it-sajñā 20540 2, 4, 34 | punar anyadupadiśyate so 'nvādeśaḥ /~iha tu vastu-nirdeśamātraṃ 20541 2, 4, 32 | idamo 'nvādeśe 'ś anudāttas tr̥tīyā-ādau || 20542 6, 2, 190| JKv_6,2.190:~ puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto 20543 7, 4, 35 | iti vaktavyam /~janīyanto 'nvagravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20544 6, 2, 32 | ntodāttaḥ /~cārakaśabdo ṇvalanta ādyudāttaḥ /~akālāt iti 20545 3, 1, 74 | śr̥ṇoti, śr̥ṇutaḥ, śr̥̄ṇvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20546 6, 1, 113| alutāt iti kim ? susrotā3atra nvasi /~aplute iti kim ? tiṣṭhatu 20547 8, 2, 67 | ave yajaḥ (*3,2.72) iti ṇvini kr̥te, śvetavahādīnāṃ ḍaspadasya 20548 3, 2, 64 | chandasi viṣaye subanta upapade ṇvipratyayo bhavati /~praṣṭhavāṭ /~divyavāṭ /~ 20549 6, 2, 74 | tavapuṣpapracāyikā /~paryāye ṇvucpratyayo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20550 3, 3, 12 | 'sarūpa-vidher abhāvād ṇvulā bādhitaḥ punar aṇ vidhīyate, 20551 3, 2, 146| vyābhāṣakaḥ /~asūyakaḥ /~ṇvulaiva siddha vuñ-vidhānaṃ jñāpana- 20552 3, 3, 12 | vidhīyate, so 'pavādatvād ṇvulaṃ bādhate, paratvāt kādīn /~ 20553 3, 1, 95 | vakṣyati /~prāg etasmāṇ ṇvulsaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, 20554 7, 1, 1 | sāyanatanaḥ /~cirantanaḥ /~ṇvultr̥cau - kārakaḥ /~hārakaḥ /~vāsudeva- 20555 1, 3, 11 | 1) /~dhātoḥ (*3,1.91) /~ñy-āp-prātipadikāt (*4,1.1) /~ 20556 5, 1, 83 | ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||~ _____ 20557 3, 3, 60 | bhavati, cakārād ap ca /~nyādaḥ, nighasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20558 8, 2, 46 | ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /~hrasvasya 20559 7, 2, 25 | vidūram viprakr̥ṣṭam, tato 'nyadavidūram, tasya bhāvaḥ āvidūryam /~ 20560 3, 1, 123| nisaḥ ṣatvaṃ nipātanāt /~ṇyadāyādeśa ity etāv upacāyye nipātatau //~ 20561 3, 1, 129| anyat /~sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /~ 20562 3, 1, 129| avatiṣṭhate /~nipūrvāc cinoteḥ ṇyadāyādeśāvādikuvaṃ ca nipātyate /~nikāyyo nivāsaḥ /~ 20563 5, 4, 7 | smaryante, tamabādayaḥ prakknaḥ, ñyādayaḥ prāgvunaḥ, āmādayaḥ prāṅ 20564 5, 3, 119| ñyādayas tadrājāḥ || PS_5,3.119 ||~ _____ 20565 4, 1, 85 | āgataṃ gorūpyam /~gomayam /~ṇyādayo 'rthaviśeṣalakṣaṇād apavādāt 20566 3, 1, 123| etāv upacāyye nipātatau //~ṇyadekasmāc caturghyaḥ kyap caturbhyaś 20567 3, 1, 123| caturbhyaś ca yato vidhiḥ /~ṇyadekasmād ya-śabdaś ca dvau kyapau 20568 7, 2, 1 | vr̥ddhirvacanād bādhate /~nyanuvīt, nyadhuvīt ity atra kuṭāditvāt ṅittve 20569 3, 1, 123| ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20570 1, 3, 70 | ity arthaḥ /~śālīnīkaraṇaṃ nyagbhāvanam - śyeno vartikāmullāpayte /~ 20571 8, 2, 37 | arthabhut /~guha - nighokṣyate /~nyaghūḍhvam /~parṇaghuṭ /~duha - dhokṣyate /~ 20572 7, 3, 73 | alikṣata /~guha - nyagūḍha, nyaghukṣata /~duhādīnām iti kim ? vyatyapukṣata /~ 20573 4, 2, 80 | pratyayo bhavati /~r̥śyakaḥ /~nyagrodhakaḥ /~r̥śya /~nyagrodha /~śirā /~ 20574 7, 3, 5 | nyagrodhamūle bhavāḥ śālayaḥ nyāgrodhamūlāḥ śālayaḥ /~nyagrodhayati 20575 7, 3, 5 | camasaḥ /~kevalasya iti kim ? nyagrodhamūle bhavāḥ śālayaḥ nyāgrodhamūlāḥ 20576 2, 2, 29 | samāso vidhīyate /~plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau /~dhavaś 20577 7, 3, 5 | START JKv_7,3.5:~ nyagrodhaśabdasya kevalasya yakārād uttarasya 20578 7, 3, 5 | nyāgrodhamūlāḥ śālayaḥ /~nyagrodhayati iti nyagrodhaḥ iti vyutpattipakṣe 20579 2, 2, 34 | prayoktavyam /~plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /~dhavakhadirapalāśāḥ /~ 20580 6, 2, 2 | saḥ iti sapratyayantaḥ /~nyagrohati iti nyagrodhaḥ, pacāditvād 20581 7, 3, 53 | kvipi dhakāro vidhīyate /~nyagrohayati nyagrodhaḥ /~virohayati 20582 7, 3, 73 | alīḍha, alikṣata /~guha - nyagūḍha, nyaghukṣata /~duhādīnām 20583 7, 2, 2 | apavādaḥ /~ataḥ iti kim ? nyakhorīt /~nyamīlīt /~lrāntasya iti 20584 1, 3, 70 | śyeno vartikāmullāpayte /~nyakkaroti ity arthaḥ /~pralambhane - 20585 8, 2, 48 | śakuneḥ pādau /~tasmāt paśavo nyaknāḥ /~anapādāne iti kim ? udaktam 20586 7, 3, 53 | nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ pacādyaci, vipūrvasya 20587 7, 4, 1 | aṅgasya hrasvo na prāpnoti /~ṇyākr̥tinirdeśāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20588 6, 2, 192| nidhānam aprakāśatā /~animūlam nyakṣam /~nitr̥ṇam /~bahuvrīhir 20589 7, 2, 7 | kim ? adevīt /~asevīt /~nyakuṭīt, nyapuṭīt, ity atra ataḥ 20590 7, 2, 2 | ataḥ iti kim ? nyakhorīt /~nyamīlīt /~lrāntasya iti kim ? 20591 8, 1, 12 | ambhāvo vaktavyaḥ /~anyo 'nyāmime brāhmaṇyau bhojayataḥ /~ 20592 6, 2, 53 | prakr̥tisvarau bhavataḥ /~nyaṅ, nyañcau, nyañcaḥ /~udāttasvaritayor 20593 6, 1, 11 | āśiśat /~ārdidat /~pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, upadhāhrasvatvaṃ, 20594 1, 3, 64 | ayajñapātreṣu iti kim ? dvandvaṃ nyañca pātrāṇi prayunakti {devasaṃyuktāni} /~ [# 20595 6, 2, 53 | bhavataḥ /~nyaṅ, nyañcau, nyañcaḥ /~udāttasvaritayor yanaḥ 20596 6, 2, 53 | prakr̥tisvarau bhavataḥ /~nyaṅ, nyañcau, nyañcaḥ /~udāttasvaritayor 20597 8, 1, 15 | yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti 20598 4, 1, 169| tābhyām añapavāde vr̥ddhād iti ñyaṅi prāte punar vidhīyate /~ 20599 8, 1, 72 | parasya+eva kārye svanimitte 'nyanimitte tadavidyamānavad bhavati, 20600 7, 3, 53 | START JKv_7,3.53:~ nyaṅku ity evam ādīnāṃ kavargādeśo 20601 7, 3, 53 | ādīnāṃ kavargādeśo bhavati /~nyaṅkuḥ - nāvañceḥ iti upratyayaḥ /~ 20602 7, 3, 53 | nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||~ _____ 20603 6, 3, 44 | ca śeṣaḥ ? aṅī ca nadī ṅyantaṃ ca yad ekac /~brahamabandhūtarā, 20604 3, 3, 107| grantha sandarbhe iti /~ṇyantatvena+eva siddhatvāt /~ghaṭṭivandividhibhya 20605 7, 2, 92 | mānte bhūt /~kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ vidyate 20606 1, 4, 53 | aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ karmasañjño 20607 8, 4, 32 | parimaṅganam /~halaḥ ity adhikārād ṇyante nityaṃ vidhyartham etan 20608 3, 3, 107| START JKv_3,3.107:~ ṇyantebhyo dhātubhyaḥ, āsa śrantha 20609 1, 3, 86 | pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam bhavati /~ 20610 7, 4, 67 | suṣvāpayiṣati /~svāpiḥ ṇyanto gr̥hyate, tasya abhyāsanimittena 20611 7, 2, 1 | vr̥ddhirvacanād bādhate /~nyanuvīt, nyadhuvīt ity atra kuṭāditvāt 20612 6, 1, 35 | ādeśo bhavati /~viyantā nyanyaṃ cikyurna nicikyuranyam /~ 20613 4, 2, 76 | sauvīrādayaḥ, strītvaṃ ca /~ṅyāpprātipadikāt pratyayo bhavati cāturarthikaḥ, 20614 6, 2, 32 | sāṃkāśyakāmpilyaśabdau ṇyapratyayāntau antodāttau /~phiṣi tu sāṃkāśyakāmpilyanasikyadārvāghāṭānām 20615 4, 1, 151| saṅghāṅkalakṣaṇāni /~svaras tu ṇyapratyayasya+eva bhavati, na atideśikamādyudāttatvam /~ 20616 7, 2, 7 | adevīt /~asevīt /~nyakuṭīt, nyapuṭīt, ity atra ataḥ ity asminnasati 20617 7, 2, 24 | na bhavati /~samarṇaḥ /~nyarṇaḥ /~vyarṇaḥ /~ardeḥ iti kim ? 20618 7, 2, 26 | dr̥śyate /~tadvad iha api ṇyarthavr̥tter eva ca vr̥teḥ vr̥tto guṇo 20619 7, 2, 26 | vr̥tirayam akarmakaḥ, sa ṇyarthe vartamānaḥ sakarmako bhavati /~ 20620 5, 1, 21 | ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti /~cakāro ' 20621 8, 3, 70 | viṣevate /~paryaṣevata /~nyaṣevata /~vyaṣevata /~pariṣiṣeviṣate /~ 20622 7, 3, 37 | pūrvāntā eva kriyante, tena nyaśīśayat, apīpalat, adūdhunat, apipriṇat 20623 8, 3, 114| sivu - paryasīṣivat /~nyasīṣivat /~saha paryasīṣahat /~vyasīṣahat /~ 20624 3, 2, 182| nirdeśo jñāpanarthaḥ, kṅito 'nyasminn api pratyaye nalopaḥ kvacid 20625 8, 3, 63 | paryaṣuṇot /~vyaṣuṇot /~nyaṣuṇot //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20626 5, 3, 114| brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /~brāhmaṇe 20627 6, 1, 111| ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ iti uraṇ raparaḥ (*1,1.51) 20628 2, 1, 10 | tasya+eva asya vipāto 'nyathā pāte sati jāyate /~akṣeṇa+ 20629 7, 3, 52 | ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||~ _____START 20630 3, 1, 122| grahaṇaṃ bhavati /~amāvasorahaṃ ṇyator nipātayāmyavr̥ddhitām /~ 20631 7, 1, 65 | r̥halor ṇyat (*3,1.124) iti ṇyatpratyayaḥ, tatra kr̥duttarapadaprakr̥tisvaratvena 20632 7, 1, 66 | upalambhyāni dhanāni /~ṇyatpratyayāntatvāt antasvaritatvam eva /~praśaṃsāyām 20633 4, 1, 112| kārilakṣaṇamudīcāmiñaṃ bādhitum /~ṇyatpratyaysya tu bādho niṣyate /~tākṣṇaḥ, 20634 5, 4, 90 | na bhavati /~uttamaśabdo 'nyavacanaḥ puṇyaśabdam ācaṣṭe /~puṇyagrahaṇam 20635 7, 2, 10 | śyanā śnamā ca nirdeśo 'nyavikaraṇanivr̥ttyarthaḥ /~vettivindatī udāttau eva /~ 20636 4, 4, 92 | dharma-pathy-artha-nyāyād anapete || PS_4,4.92 ||~ _____ 20637 2, 4, 31 | śabda utkarṣe puṃliṅgaḥ, nyāyādanapete napuṃsakam, naitat sāram 20638 1, 3, 73 | dhanakāmo nyāyam apavadate /~nyāyāpavādena dhanam arjayiṣyāmi iti manyate /~ 20639 3, 3, 20 | artham /~purastād apavāda-nyāyena hy acam eva bādheta, na 20640 1, 3, 88 | pi pratyāsattes tasya+eva nyāyyaḥ /~tasmād iha cetayati iti 20641 7, 2, 10 | budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor buddhisidhyor iḍ bhavaty 20642 4, 4, 78 | sarvadhurīṇaḥ /~strīliṅge nyāyye sarvadhurāt iti prātipadikamātra- 20643 4, 2, 8 | auśanam /~jāte ca arthe yo 'nyena bādhitaḥ punar aṇ vidhīyate 20644 3, 2, 48 | apra āha - ḍaprakaraṇe 'nyeṣv api dr̥śyate iti /~stryagāragaḥ /~ 20645 Ref | bhavati pañcabhiḥ /~yaro 'nynāsike 'nunāsiko (*8,4.45) iti 20646 7, 3, 64 | nipātyate ? kutvaṃ guṇaś ca /~nyokaḥ śakunataḥ /~nyoko gr̥ham /~ 20647 7, 3, 64 | ca /~nyokaḥ śakunataḥ /~nyoko gr̥ham /~kartari igupadhalakṣaṇaḥ 20648 8, 1, 12 | ubhāvimāvāḍhyau, kataraḥ kataro 'nyorvibhavaḥ iti /~karmavyatihāre sarvanāmno 20649 7, 3, 61 | START JKv_7,3.61:~ bhuja nyubaj ity etau śabdau nipātyete 20650 7, 3, 61 | nyubjitāḥ śerate 'sminn iti nyubjaḥ upatāpaḥ, rogaḥ /~tathaiva 20651 7, 3, 61 | bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7, 20652 7, 3, 61 | nipātyate /~ubja ārjave /~nyubjitāḥ śerate 'sminn iti nyubjaḥ 20653 4, 1, 151| traivarṇikebhyaḥ kiṃcin nyūnā rathakārajātiḥ /~kāriṇas 20654 8, 1, 12 | arthaḥ /~paripūrṇaguṇena nyūnaguṇasya+upamāne satyevaṃ prayujyate /~ 20655 1, 4, 86 | START JKv_1,4.86:~ hīnaḥ iti nyūnaḥ ucyate, sa ca+utkr̥ṣṭāpekṣaḥ /~ 20656 5, 4, 57 | apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, tasmād 20657 Ref | ~~~~~~nasalized o~~~~õ ~~~~~~voiceless fricative~~~~ 20658 8, 2, 92 | parasya ca /~ā3 śrā3vaya /~o3 śrā3vaya /~atra+eva ayaṃ 20659 8, 2, 87 | oṃśabdaḥ tasya pluto bhavati /~o3m agnimīlle purohitam /~abhyādāne 20660 6, 3, 112| sahi-vahor od avarṇasya || PS_6,3.112 ||~ _____ 20661 1, 1, 14 | anāṅ iti kim ? ā udakāntāt, odakāntāt /~īṣad-arthe triyā-yoge 20662 6, 4, 1 | iti kim ? brāhmaṇabhissā /~odanabhissiṭā /~aṅgādhikāraḥ kr̥to 'nyārtho 20663 3, 3, 111| ikṣubhakṣikā me udapādi /~odanabhojikā /~payaḥpāyikā /~vibhāṣā 20664 3, 3, 111| ikṣubhakṣikāṃ me dharayasi /~odanabhojikām /~payaḥpāyikām /~utpattau - 20665 2, 1, 24 | grāmāgāmī /~odnaṃ bubhukṣuḥ odanabubhukṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20666 4, 1, 64 | aprāptaḥ pratyayo bidhīyate /~odanapādī /~śaṅkukarṇī /~śālaparṇī /~ 20667 6, 2, 69 | kambalacārāyaṇīyāḥ /~ghr̥tarauḍhīyāḥ /~odanapāṇinīyāḥ /~kumāryādilābhakāmā ye 20668 6, 1, 142| iha bhūt, apakirati śvā odanapiṇḍamāśitaḥ /~harṣajīvikākulāyakaraṇeṣv 20669 4, 4, 67 | śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 ||~ _____ 20670 4, 4, 67 | vr̥ddhyabhāvo viśeṣaḥ /~odanikaḥ /~odanikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20671 4, 4, 67 | vr̥ddhyabhāvo viśeṣaḥ /~odanikaḥ /~odanikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20672 1, 1, 15 | ukāreṇa tadanta-vidhiḥ /~odanto yo nipātaḥ sa pragr̥hya- 20673 1, 3, 26 | bhuktam upatiṣṭhate /~yāvad odanum upatiṣṭhate /~bhuktam iti 20674 8, 2, 45 | āpīnaḥ /~āpīnavān /~svādaya oditaḥ /~ṣūṅ - sūnaḥ /~sūnavān /~ 20675 6, 1, 94 | eman apāṃ tveman /~apāṃ tvā odman apāṃ tvodman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20676 2, 1, 24 | grāmam gāmī grāmāgāmī /~odnaṃ bubhukṣuḥ odanabubhukṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20677 7, 4, 76 | bibharti /~māṅ - mimīte /~ohāṅ - jihīte /~trayāṇām ity 20678 7, 4, 23 | aṇaḥ ity eva, ā ūhyate ohyate /~samohyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20679 4, 4, 27 | ojaḥsaho 'mbhasā vartate || PS_4, 20680 6, 3, 3 | aluk bhavati uttarapade /~ojasākr̥tam /~sahasākr̥tam /~ambhasākr̥tam /~ 20681 4, 4, 130| hanyabhidheye /~ojasyamahaḥ /~ojasīnamahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20682 4, 4, 128| api - ojo 'syāṃ vidyate ojasyā tanūḥ /~rakṣasyā tanūḥ /~ 20683 4, 4, 130| bhavato 'hanyabhidheye /~ojasyamahaḥ /~ojasīnamahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20684 3, 1, 11 | śabdaśāstravicakṣanaiḥ} ojāyamānaṃ yo ahiṃ jaghāna /~ojāyate, 20685 3, 1, 11 | ojāyamānaṃ yo ahiṃ jaghāna /~ojāyate, apsarāyate /~payāyate, 20686 4, 4, 128| vartate /~tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /~ 20687 7, 3, 64 | ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /~kim punar 20688 6, 3, 112| vahi ity etayoḥ avarṇasya okāra ādeśo bhavati ḍhralope /~ 20689 8, 3, 20 | START JKv_8,3.20:~ okārād uttarasya yakārasya lopo 20690 8, 3, 1 | vaktavyaḥ, avaśabdasya ca okārādeśaḥ /~sāmānyena chandasi bhāṣāyāṃ 20691 6, 1, 93 | dyāḥ paśya /~dyośabdo 'pi okārānta eva vidyate, tato 'pi paraṃ 20692 7, 3, 71 | START JKv_7,3.71:~ okārāntasya aṅgasya śyani parato lopo 20693 7, 1, 90 | eva taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam /~varṇanirdeśeṣu 20694 8, 2, 80 | adaso 'nosra iti vaktavyam /~okārarephayor api pratiṣedho yathā syāt 20695 8, 2, 45 | START JKv_8,2.45:~ okāreto dhātor uttarasya niṣṭhātakārasya 20696 1, 2, 40 | tatra anudāttayor ekādeśa okāro 'nudāttaḥ tasya-udātte parabhūte 20697 5, 4, 25 | vasānāḥ ity arthaḥ /~sva okye /~kavyo 'si kavyavāhanaḥ /~ 20698 7, 2, 14 | śūnaḥ /~śūnavān /~īditaḥ - olajī - lagnaḥ /~lagnavān /~ovijī - 20699 8, 2, 45 | niṣṭhātakārasya nakārādeśo bhavati /~olasjī - lagnaḥ /~lagnavān /~ovijī - 20700 6, 1, 95 | āt ity eva /~avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ 20701 8, 2, 87 | abhyādānaṃ prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto bhavati /~o3m 20702 7, 4, 1 | na syāt ? naiṣa doṣaḥ /~oṇeḥ r̥dit - karaṇaṃ jñāpakaṃ 20703 8, 2, 89 | tadādyakṣaraśeṣasya sthāne trimātramokāram oṅkāraṃ vidadhati taṃ praṇava 20704 Ref | IS FOR REFERENCE PURPOSES ONLY! ~COPYRIGHT AND TERMS OF 20705 1, 1, 45 | ca (*6,4.100) ity upadhal-opaḥ /~jhalo jahli (*8,2.26) 20706 1, 1, 45 | 6,4.150) iti ya-kāral-ope kartavye av-ādeśo na sthānivad 20707 3, 1, 61 | tāyr̥ santānapālanayoḥ, opyāayī vr̥ddhau, etebhyaḥ parasya 20708 Ref | accents have been dropped in order ~to facilitate word search.~ 20709 7, 2, 105| bhokṣyate /~ādeśāntaravacanam orguṇa nivr̥ttyartham /~kimo ḍvat 20710 6, 4, 146| orguṇaḥ || PS_6,4.146 ||~ _____ 20711 6, 4, 146| aupagavaḥ /~kāpaṭavaḥ /~orot iti vaktavye guṇagrahaṇaṃ 20712 5, 4, 37 | dadāti /~ajātau iti kim ? oṣadhayaḥ kṣetre rūḍhā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20713 5, 4, 37 | oṣadher ajātau || PS_5,4.37 ||~ _____ 20714 6, 3, 132| oṣadheś ca vibhaktāv aprathamāyām || 20715 6, 3, 132| parataḥ dīrgho bhavati /~oṣadhībhirapītat /~namaḥ pr̥thivyai nama 20716 6, 3, 132| oṣadhībhyaḥ /~vibhaktau iti kim ? oṣadhipate /~aprathamāyām iti kim ? 20717 5, 4, 37 | START JKv_5,4.37:~ oṣadhiśabdād ajātau vartamānāt svārthe ' 20718 6, 3, 132| 132:~ mantre iti vartate /~oṣadhiśabdasya vibhaktāv aprathamāyāṃ parataḥ 20719 8, 4, 6 | 8,4.6:~ vanam ity eva /~oṣadhivāci yat pūrvapadaṃ vanaspativāci 20720 8, 4, 6 | ādeśo bhavati vibhāṣā /~oṣadhivācibhyas tāvat - dūrvāvaṇam, dūrvāvanam /~ 20721 8, 4, 6 | vr̥kṣāḥ puṣpaphalopagāḥ /~oṣadhyaḥ phalapākāntā latāgulmāś 20722 3, 1, 38 | nyatarasyām ām pratyayo bhavati /~oṣāñcakāra, uvoṣa /~vidāñcakāra, viveda /~ 20723 6, 2, 42 | 3.93) iti kipratyayaḥ /~oṣaśabdo ghañantatvād ādyudāttaḥ /~ 20724 6, 2, 42 | iti vartate /~oṣadhiḥ /~oṣo dhīyate 'syām iti karmaṇyadhikaraṇe 20725 2, 4, 34 | dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||~ _____ 20726 7, 1, 102| START JKv_7,1.102:~ oṣthyaḥ pūrvo yasmād ̄kārāt asau 20727 7, 1, 102| pūrvo yasmād ̄kārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya 20728 7, 1, 102| susvūrṣati /~dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, 20729 7, 1, 102| prāvuvūrṣati kambalam /~oṣṭhyo hy atra pratyāsatter aṅgāvayava 20730 Ref | ~~~ Unless indicated otherwise, accents have been dropped 20731 6, 1, 94 | pararūpaṃ vaktavyam /~sthūla otuḥ sthūlautuḥ, sthūlotuḥ /~ 20732 6, 3, 113| śatrūn /~saheḥ ktvāpratyaye otvābhāvaḥ /~pakṣe ktvāpratyayasya 20733 6, 1, 94 | bhava, anyatra gāḥ /~otvoṣṭhayoḥ samāse pararūpaṃ vaktavyam /~ 20734 6, 1, 16 | kāntau, vyac vyājīkaraṇe, ovraścū chedane, praccha jñīpsāyām, 20735 6, 1, 216| krathaḥ, krathaḥ /~ete pacād yajantāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20736 3, 1, 135| kiraḥ /~devas evameṣādayaḥ pacādau paṭhitavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20737 3, 1, 134| sarvadhātubhyaḥ paṭhyante ca pacādayaḥ /~aṇbādhana-artham eva syāt 20738 3, 1, 134| pacādibhyo 'c /~nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā 20739 3, 4, 78 | pacante /~pacase, pacethe, pacadhve /~pace, pacāvahe, pacāmahe /~ 20740 6, 1, 11 | āṭiṭat /~āśiśat /~ārdidat /~pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, 20741 3, 1, 134| jārabharā /~śvapaca /~pacādirākr̥tigaṇaḥ /~ajvidhiḥ sarvadhātubhyaḥ 20742 6, 2, 2 | nyagrohati iti nyagrodhaḥ, pacāditvād acpratyayāntaḥ tasya nyagrodhasya 20743 6, 4, 114| ākārāntalakṣaṇo ṇapratyayo na bhavati, pacāditvādajeva bhavati /~na daridrāyake 20744 6, 1, 203| hayaḥ /~gayaḥ /~ete sarve pacādyacpratyayāntāḥ /~gayaḥ ity atra gāyater 20745 6, 2, 37 | kuntisurāṣṭravat /~taṇḍavataṇḍāḥ /~pacādyacpratyayāntau antodāttau etau gargādiṣu 20746 6, 3, 123| nīkāśaḥ /~vīkāśaḥ /~anūkāśaḥ /~pacādyacpratyayānto 'yaṃ kāśaśabdaḥ, na tu ghañantaḥ /~ 20747 6, 1, 203| bhāvakarmaṇoḥ bhavataḥ /~mantraḥ pacādyajantaḥ /~śāntiḥ iti ktijantaḥ /~ 20748 6, 3, 19 | iti kecid udāharanti, tat pacādyajantam draṣṭavyam /~ghañante hi 20749 6, 3, 43 | brauva iti bravīti iti bruvaḥ pacādyuaci, vacyādeśo guṇaś ca nipātanānna 20750 6, 3, 42 | pācakavr̥ndārikā /~pācakajātīyā /~pācakadeśīyā /~sañjñāpūraṇyoś ca (*6, 20751 6, 3, 42 | bhavati /~pācakavr̥ndārikā /~pācakajātīyā /~pācakadeśīyā /~sañjñāpūraṇyoś 20752 5, 3, 58 | na bhavataḥ, pācakataraḥ, pācakatamaḥ iti /~eva kāraḥ iṣṭato ' 20753 5, 3, 58 | laghīṣṭhaḥ /~iha na bhavataḥ, pācakataraḥ, pācakatamaḥ iti /~eva kāraḥ 20754 2, 1, 72 | bhindhilavanā /~chindhivicakṣanā /~pacalavanā /~pacaprakūṭā /~avihitalakṣanas 20755 3, 3, 110| kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, 20756 3, 4, 85 | pacatam /~pacata /~pacāva /~pacāma /~aḍāṭau kasmān na bhavataḥ, 20757 7, 2, 81 | ṅitaḥ iti kim ? pacāvahai /~pacāmahai /~ataḥ ity eva, cinvāte /~ 20758 3, 2, 124| pacantaṃ devadattaṃ paśya /~pacamānaṃ devadattaṃ paśya /~pacatā 20759 3, 2, 124| paśya /~pacatā kr̥tam /~pacamanena kr̥tam /~aprathamā-samānādhikaraṇe 20760 3, 3, 18 | pratyayā bhavanty eva /~paktiḥ, pacanam, pākau, pākāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20761 3, 4, 89 | utvalopayor apavādaḥ /~pacāni /~paṭhāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20762 7, 1, 70 | śatr̥ - pacan, pacantau, pacantaḥ /~añcateḥ - prāṅ, prāñcau, 20763 5, 3, 66 | pacatirūpam /~pacatorūpam /~pacantirūpam /~kriyāpradhānam ākhyātam /~ 20764 3, 4, 86 | ukārādeśo bhavati /~pacatu /~pacantu /~hinyorutvapratiṣedho vaktavyaḥ /~ 20765 2, 1, 72 | chindhivicakṣanā /~pacalavanā /~pacaprakūṭā /~avihitalakṣanas tatpuruṣo 20766 3, 4, 91 | bhavataḥ /~āmo 'pavādaḥ /~pacasva /~pacadhvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20767 2, 1, 72 | kriyāsātatye - aśnītapibatā /~pacatabhr̥jjatā /~khādatamodatā /~khādatavamatā /~ 20768 3, 1, 87 | kartr̥stha-kriyāṇām /~karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ 20769 8, 1, 57 | taddhitasvareṇa tiṅsvaro bādhyate, pacatideśyaḥ /~āmreḍita - devadattaḥ 20770 3, 3, 108| nirdeśe /~bhidiḥ /~chidiḥ /~pacatiḥ /~paṭhatiḥ /~varṇāt kāraḥ /~ 20771 8, 1, 1 | ubhayathāntaratame /~ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /~ 20772 8, 1, 1 | ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /~pacati pacati /~ 20773 8, 1, 1 | dvirvacanam tadā sa eva pacatiśabdo dvirāvartate, tasya dve 20774 8, 2, 3 | bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /~ [#907]~ 20775 8, 1, 57 | pacati cit /~iva devadattaḥ pacatīva /~gotrādi - devadattaḥ pacati 20776 5, 3, 66 | anuvartate /~pacatirūpam /~pacatorūpam /~pacantirūpam /~kriyāpradhānam 20777 8, 1, 58 | khādati ha /~aha - devadattaḥ pacatyaha khādatyaha /~eva - devadattaḥ 20778 8, 1, 58 | khādatyaha /~eva - devadattaḥ pacatyeva khādatyeva /~agater ity 20779 1, 1, 45 | dadhyudakam /~madhvidam /~pacatyodanam /~nirdiṣṭa-grahaṇam ānantarya- 20780 3, 4, 85 | pacatām /~pacatam /~pacata /~pacāva /~pacāma /~aḍāṭau kasmān 20781 7, 2, 81 | yajante /~ṅitaḥ iti kim ? pacāvahai /~pacāmahai /~ataḥ ity eva, 20782 3, 4, 78 | pacethe, pacadhve /~pace, pacāvahe, pacāmahe /~evam anyeṣv 20783 3, 4, 93 | iha kasmān na bhavati, pacāvedam, yajāvedam ? bahiraṅga-lakṣaṇatvād 20784 1, 3, 74 | kaṭaṃ kārayate /~odanaṃ pācayate /~kartr-abhiprāye ity eva, 20785 1, 4, 52 | pacaty odanaṃ devadattaḥ, pācayaty odanaṃ devadattena iti /~ 20786 7, 4, 47 | avadātam mukham /~upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra 20787 7, 4, 47 | dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam 20788 6, 3, 56 | panmiśraḥ, pādamiśraḥ /~pacchabdaḥ, pādaśabdaḥ /~niṣke ca+iti 20789 6, 4, 130| nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, na tadantasya 20790 6, 3, 55 | ity ayam ādeśo bhavati /~paccho gāyatrīṃ śaṃsati /~pādaṃ 20791 3, 1, 96 | kelimara upasaṅkhyānam /~pacelimāḥ māṣāḥ /~bhidelimāni kāṣṭhāni /~ 20792 6, 1, 27 | akarmakaḥ karmakartr̥viṣayasya pacer arthe vartate, sa ṇyantaḥ 20793 3, 4, 102| ukāra uccāraṇa-arthaḥ /~paceta, paceyātām, paceran /~pakṣīṣṭa, 20794 7, 2, 81 | pacete pacethe /~pacetām /~pacethām /~yajete /~yajethe /~yajetām /~ 20795 3, 4, 106| ity ayam ādeśo bhavati /~paceya /~yajeya /~kr̥ṣīya /~hr̥ṣīya /~ 20796 3, 4, 102| uccāraṇa-arthaḥ /~paceta, paceyātām, paceran /~pakṣīṣṭa, pakṣīyāstām, 20797 3, 3, 110| yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ 20798 7, 2, 10 | ca yathā syāt, laviṣyati, paciṣyati /~iha ca bhūt, kartā 20799 6, 1, 144| samo hitatatayormāṃsasya paciyuḍghañoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20800 8, 2, 52 | paco vaḥ || PS_8,2.52 ||~ _____ 20801 4, 3, 43 | kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||~ _____START 20802 6, 1, 27 | sa ṇyantaḥ api prākr̥taṃ pacyarthamāhuḥ /~tad atra dvayor api śr̥tam 20803 5, 4, 124| pūrvapadaṃ nirdiśyate, kevalāt padād yo dharmaśabdo na padasamudāyāt, 20804 8, 2, 6 | iti nighāte kr̥te 'nudātte padādāv ekādeśaḥ /~ [#910]~ svaritagrahaṇam 20805 8, 3, 38 | kāmayate /~payaḫ pibati /~so 'padādāvityanavyayasya+iti vaktavyam /~iha bhūt, 20806 6, 1, 63 | etad anuvartayanti /~tena pādādayo 'pi prayujyante /~śasprabhr̥tiṣu 20807 8, 3, 109| dadhisāt /~madhusāt /~padādeḥ - dadhi siñcati /~madhu 20808 6, 3, 52 | ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, 20809 6, 3, 53 | paṇapādamāṣaśatad yat (*5,1.34) ity atra padādeśo na bhavati /~dvipādyam /~ 20810 8, 2, 3 | iti dvirvacanaṃ na syāt /~padādhikāraścel latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni 20811 6, 1, 158| parimāṇārthaṃ ca+idaṃ padagrahaṇam padādhikārasya nivr̥ttiṃ karoti /~tena 20812 8, 3, 13 | lopo bhavati /~saty api padādhikāre tasya asambhavād apadāntasya 20813 6, 1, 171| START JKv_6,1.171:~ūṭḥ idam padādi ap pum rai div ity etebhyo ' 20814 3, 3, 16 | triṣv api kāleṣu pratyayāḥ /~padādibhyo dhātubhyo ghañ pratyayo 20815 8, 3, 110| upasargāt iti prāptiḥ padādilakṣaṇam eva pratiṣedhaṃ bādhate,


niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL