Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
22331 6, 1, 112| svam /~patyurāgacchati /~patyuḥ svam /~khīśabdasya+udāharaṇam - 22332 4, 1, 33 | patyur no yajñasaṃyoge || PS_4, 22333 6, 1, 112| sakhyurāgacchati /~sakhyuḥ svam /~patyurāgacchati /~patyuḥ svam /~khīśabdasya+ 22334 4, 1, 34 | START JKv_4,1.34:~ patyurnaḥ iti vartate /~pati-śabda- 22335 4, 1, 35 | 35:~ saptnyādiṣu nityaṃ patyurnakārādeśo bhavati, ṅīp tu labhyate 22336 4, 1, 84 | artheṣu aṇ pratyayo bhavati /~patyuttarapadād ṇyaṃ vakṣyati, tasya apavādaḥ /~ 22337 4, 1, 92 | daityaḥ /~autsaḥ /~straiṇaḥ /~pauṃsnaḥ /~tasya+idam apatye 'pi 22338 4, 1, 15 | upasaṅkhyānam /~straiṇī /~pauṃsnī /~śāktīkī /~yāṣṭīkī /~taruṇī /~ 22339 6, 4, 144| sāyaṃprātarbhavaḥ sāyaṃprātikaḥ /~paunaḥpunikaḥ /~bāhyaḥ /~kautaskutaḥ /~ 22340 8, 1, 4 | ca dvirvacanāpekṣāyām eva paunaḥpunyaprakāśane śaktiḥ /~ [#883]~ yaṅ tu 22341 7, 3, 24 | suhmanagare bhavaḥ sauhmanāgaraḥ /~pauṇḍranāgaraḥ /~prācām iti kim ? madranagaram 22342 4, 1, 79 | agurūpottamārtha ārambhaḥ /~pauṇikyā /~bhauṇikyā /~maukharyā /~ 22343 4, 2, 60 | saumanottarikaḥ /~aitihāsikaḥ /~paurāṇikaḥ /~sarvasāder dvigoś ca laḥ /~ 22344 4, 3, 72 | ādhvarikaḥ /~puraścaraṇa - pauraścaraṇikaḥ /~nāmākhyāta-grahaṇaṃ saṅghātavigr̥hītārtham /~ 22345 4, 2, 104| parigaṇanaṃ kim ? aupariṣṭaḥ paurastaḥ /~pārastaḥ /~vr̥ddhāttudho 22346 4, 2, 98 | dākṣiṇātyaḥ /~pāścātyaḥ /~paurastyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22347 4, 3, 100| kim ? anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /~ 22348 4, 2, 97 | vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, gaireyam iti /~ 22349 5, 2, 82 | guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /~tilāpūpikā 22350 3, 3, 135| sāmīpye khalv api - yeyaṃ paurṇamāsyatikrāntā, etasyāmupādhyāyo 'gnīnādhita, 22351 4, 3, 70 | teṣāṃ saṃskārako mantraḥ pauroḍāśaḥ, tasya vyākhyānaḥ tatra 22352 4, 3, 70 | vyākhyānaḥ tatra bhavo pauroḍāśikaḥ, pauroḍāśikī /~puroḍāśasahacarito 22353 4, 3, 70 | tatra bhavo pauroḍāśikaḥ, pauroḍāśikī /~puroḍāśasahacarito granthaḥ 22354 5, 1, 128| gārhapatyam /~prājāpatyam /~paurohityam /~rājyam /~purohita /~rājan /~ 22355 5, 2, 38 | puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, 22356 5, 1, 10 | vadhaḥ, pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho /~tena kr̥te pauruṣeyo 22357 5, 1, 10 | sarvasmai hitam sārvam /~pauruṣeyam /~sarvāṇṇasya vacanam /~ 22358 4, 3, 24 | pūrvāhṇetanam /~aparāhṇetanam /~paurvāhṇikam /~āparāhṇikam /~ghakālataneṣu 22359 4, 2, 97 | pūrvanagarī-śabdo 'tra paṭhyate /~paurvanagareyam /~kecit tu pūrvanagirī iti 22360 4, 4, 39 | bhavati /~pūrvapadaṃ gr̥hṇāti paurvapadikaḥ /~auttarapadikaḥ /~padānatāt 22361 7, 3, 13 | pūrvapañcālaḥ, tatra bhavaḥ paurvapañcālakaḥ /~āparapañcālakaḥ /~amadrāṇām 22362 4, 3, 7 | grāmasya janapadasya paurvārdhaḥ, paurvārdhikāḥ /~dākṣiṇārdhāḥ, 22363 4, 3, 7 | janapadasya paurvārdhaḥ, paurvārdhikāḥ /~dākṣiṇārdhāḥ, dākṣiṇārdhikāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22364 4, 3, 6 | śaiṣikaḥ /~aṇo 'pavādaḥ /~paurvārdhikam /~pūrvārdhyam /~dākṣiṇārdhikam, 22365 7, 3, 11 | pūrvāsu varṣāsu bhavam paurvavarṣikam /~kālāṭ ṭhañ (*4,3.11) iti 22366 4, 3, 16 | nakṣtrebhyaḥ - taiṣam /~pauṣam /~sandhivelā /~sandhyā /~ 22367 4, 2, 75 | saṅklena nirvr̥ttaḥ sāṅkalaḥ /~pauṣkalaḥ /~ [#382]~ saṅkala /~puṣkala /~ 22368 8, 4, 48 | putrajagdhī /~cayo dvitīyāḥ śari pauṣkarasādeḥ /~cayo dvitīyā bhavanti 22369 8, 4, 48 | dvitīyā bhavanti śari parataḥ pauṣkarasāder ācāryasya matena /~takārasya 22370 2, 4, 61 | āsibandhaki /~baiki /~āntarahāti /~pauṣkarasādi /~vairaki /~vailaki /~vaihati /~ 22371 7, 3, 20 | iti bāhvādiṣu paṭhyete /~pauṣkarasādiḥ /~ [#836]~ ānuhāratiḥ /~ 22372 4, 2, 113| pauṣṭhīyāḥ /~caidīyāḥ /~pauṣkīyāḥ /~kāśīyāḥ /~pāśīyāḥ /~dvyacaḥ 22373 2, 4, 66 | bahvacaḥ iti kim ? baikayaḥ /~pauṣpayaḥ /~prācyabharateṣu iti kim ? 22374 4, 2, 113| pratiṣidhyate /~paiṅgīyāḥ /~pauṣṭhīyāḥ /~caidīyāḥ /~pauṣkīyāḥ /~ 22375 4, 1, 104| nantarāpatye eva bhavati /~pautraḥ /~dauhitraḥ /~anr̥ṣyānantaryasya 22376 4, 4, 49 | pavādaḥ /~potur dhrmyaṃ pautram /~audgātram /~narac ca+eti 22377 4, 1, 165| sapiṇḍe sthaviratare jīvati pautraprabhr̥ter apatyaṃ jīvadeva yuvasañjñam 22378 4, 1, 163| pitrādiḥ /~tasmin jīvati sati pautraprabhr̥ty-apatyaṃ yuva-sañjñaṃ bhavati /~ 22379 4, 2, 39 | gr̥hyate 'patyamātraṃ, na tu pautraprabhr̥tyeva /~aupagavānāṃ samūhaḥ aupagavakam /~ 22380 8, 1, 15 | putreṇa mithunaṃ gacchati, pautreṇa, tatputreṇa api iti maryādārthaḥ /~ 22381 4, 3, 78 | hotur āgataṃ hautr̥kam /~pautr̥kam /~yoni-sambandha-vācibhyaḥ - 22382 4, 3, 117| kārmukam /~sāragham /~pauttikam /~madhunaḥ sañjñāḥ etāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22383 6, 1, 80 | auyata /~lauyamāniḥ /~pauyamāniḥ /~ata (*4,1.95) /~evakārakaraṇam 22384 4, 2, 97 | khādirī /~pūrvanagarī /~pāvā /~māvā /~sālvā /~dārvā /~ 22385 3, 3, 95 | pratyayo bhavati /~aṅo 'pavādasya bādhakaḥ /~prasthitiḥ /~ 22386 3, 3, 12 | punar aṇ vidhīyate, so 'pavādatvād ṇvulaṃ bādhate, paratvāt 22387 4, 3, 66 | bhavavyākhyānayor yugapadadhikāro 'pavādavidhānārthaḥ /~kr̥ta-nirdeśau hi tau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22388 3, 1, 94 | adhikāre 'smānarūpaḥ pratyayo 'pavādo bādhako bhavati stryadhikāra- 22389 8, 3, 49 | sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka ity evam ādiṣu sarve viṣayaśchandasi 22390 7, 3, 45 | upatyakā /~adhityakā /~pāvakādīnāṃ chandasy upasaṅkhyānam /~ 22391 7, 3, 80 | kryādiṣu paṭhyante /~pūñ pavan ity ataḥ prabhr̥ti plī gatau 22392 7, 2, 35 | lavyam /~pavyam /~lavanīyam /~pavanīyam /~iṭ iti vartamāne punaḥ 22393 3, 1, 98 | START JKv_3,1.98:~ pavarga-antād dhātoḥ akāropadhāt 22394 8, 4, 2 | mūrkheṇa /~gargeṇa /~argheṇa /~pavargavyavāye - darpeṇa /~repheṇa /~garbheṇa /~ 22395 6, 1, 133| kakṣa āsani /~eṣa sya te pavata indra somaḥ /~na ca bhavati, 22396 8, 1, 66 | yadriyaṅ vāyurvāti yad vāyuḥ pavate /~pañcamīnirdeśe 'py atra 22397 3, 1, 42 | sambadhyate /~pāvayām kriyāt iti pavateḥ punāter ṇyantasya liṅi 22398 3, 1, 42 | arīramat iti bhāṣāyām /~pāvayāṅkriyāt /~pāvyāt iti bhāṣāyām /~ 22399 7, 3, 45 | alomakāḥ /~chandasi iti kim ? pāvikā /~āśiṣi ca+upasaṅkhyānam /~ 22400 4, 1, 110| cumpa /~śraviṣṭhā /~vīkṣya /~pavindā /~ātreya bhāradvāje /~kutsa /~ 22401 8, 3, 79 | laviṣīḍhvam, laviṣīdhvam /~paviṣīḍhavam, paviṣīdhvam /~luṅ - alaviḍhavam, 22402 8, 3, 79 | laviṣīdhvam /~paviṣīḍhavam, paviṣīdhvam /~luṅ - alaviḍhavam, alavidhvam /~ 22403 3, 4, 116| anuvr̥tterna bhavati /~laviṣīṣṭa /~paviṣīṣṭa /~āśiṣi iti kim ? lunīyāt /~ 22404 1, 2, 22 | ca seṇ na kid bhavati /~pavitaḥ, pavitavān /~ktvā-pratyayasaya 22405 7, 2, 35 | lavitavyam /~pavitā /~pavitum /~pavitavyam /~ārdhadhātukasya iti kim ? 22406 3, 2, 186| kartari /~pūyate anena iti pavitro 'yam r̥ṣiḥ /~devatāyām - 22407 7, 2, 51 | iḍāgamo bhavati /~pūrvā, pavitvā /~somo 'tipūtaḥ, somo 'tipavitaḥ /~ 22408 3, 1, 42 | bhāṣāyām /~pāvayāṅkriyāt /~pāvyāt iti bhāṣāyām /~vidām akran /~ 22409 6, 1, 113| aplute iti kim ? tiṣṭhatu paya a3cśvin /~atra plutasya 22410 3, 3, 111| udapādi /~odanabhojikā /~payaḥpāyikā /~vibhāṣā ity eva, cikīrṣā 22411 3, 3, 111| dharayasi /~odanabhojikām /~payaḥpāyikām /~utpattau - ikṣubhakṣikā 22412 8, 2, 29 | saṃyogādyoḥ iti kim ? payaḥśak /~ante ca iti kim ? takṣitaḥ /~ 22413 8, 3, 16 | visarjanīyādeśo bhavati /~payaḥsu /~sarpiḥṣu /~yaśaḥsu /~supi 22414 8, 3, 46 | payaspātrī /~kuśā - ayaskuśā /~payakuśā /~karṇī - ayaskarṇī /~apayskarṇī /~ 22415 1, 4, 49 | kartuḥ /~tam abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte /~karma ityanuvartamāne 22416 6, 2, 16 | bhavati /~brāhmaṇasukhaṃ pāyasam /~chātrapriyo 'nadhyāyaḥ /~ 22417 3, 1, 11 | ojaso 'psaraso nityaṃ payasastu vibhāṣayā /~{sakārasyeṣyate 22418 4, 3, 96 | bhaktir asya āpūpikaḥ /~pāyasikaḥ /~śāṣkulikaḥ /~acittād iti 22419 8, 3, 38 | īṣadasamāptau kalpap - payaskalpam /~yaśaskalpam /~prāgivāt 22420 8, 3, 38 | prāgivāt kaḥ (*5,3.70) - payaskam /~yaśaskam /~kāmyac - payaskāmyati /~ 22421 8, 3, 46 | payaskāraḥ /~kami - ayaskāmaḥ /~payaskāmaḥ /~kaṃsa - ayaskaṃsaḥ /~payaskaṃsaḥ /~ 22422 8, 3, 46 | payaskāmaḥ /~kaṃsa - ayaskaṃsaḥ /~payaskaṃsaḥ /~kumbha - ayaskumbhaḥ /~ 22423 8, 3, 46 | parataḥ /~kr̥ - ayaskāraḥ /~payaskāraḥ /~kami - ayaskāmaḥ /~payaskāmaḥ /~ 22424 8, 3, 50 | viśvataskarat karati - payaskarati /~kr̥dhi - uru ṇaskr̥dhi 22425 8, 3, 46 | kumbha - ayaskumbhaḥ /~payaskumbhaḥ /~ayaskumbhī, payaskumbhī 22426 8, 3, 46 | payaskumbhaḥ /~ayaskumbhī, payaskumbhī ity atra api bhavati, prātipadikagrahaṇe 22427 8, 3, 38 | yāpye pāśap (*5,3.57) - payaspāśam /~īṣadasamāptau kalpap - 22428 8, 3, 46 | iti /~pātra - ayaspātram /~payaspātram /~ayapātrī payaspātrī /~ 22429 8, 3, 46 | payaspātram /~ayapātrī payaspātrī /~kuśā - ayaskuśā /~payakuśā /~ 22430 8, 2, 9 | mālāvān /~avarṇopadhāt - payasvān /~yaśasvān /~bhāsvān /~mādupadhāyāś 22431 4, 4, 125| upadadhāti, tejasyā upadadhāti /~payasyāḥ /~retasyāḥ /~tadvān iti 22432 4, 3, 160| vikārāvayavayor arthayoḥ /~gavyam /~payasyam /~sarvatra gorajādi-prasaṅge 22433 3, 1, 11 | apsarāyate /~payāyate, payasyate /~salopa-vidhau ca kartuḥ 22434 6, 4, 66 | asti, lugvikaraṇatvāt /~pāyate ity eva tasya bhavati /~ 22435 8, 3, 11 | svatavān pāyau || PS_8,3.11 ||~ _____START 22436 8, 4, 34 | 34:~ bhā bhū kami gami payāyī vepa ity eteṣām upasargasthāt 22437 3, 4, 57 | vyavadhīyate vicchidyate /~adya pāyayitvā dvyahamatikramya punaḥ pāyayati 22438 6, 3, 109| vaktavyaḥ /~pīvopavasanānām /~payopavasanānām /~varṇāgamo varṇaviparyayaś 22439 3, 3, 1 | kr̥vāpājimisvadisādhyaśūbhya uṇ /~kāruḥ /~vāyuḥ /~pāyuḥ /~jāyuḥ /~māyuḥ /~svāduḥ /~ 22440 8, 3, 11 | etasya nakārasya rurbhavati pāyuśabde parataḥ /~svatavām̐ḥ pāyuragne //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22441 3, 1, 129| START JKv_3,1.129:~ pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ 22442 3, 1, 129| patvaṃ ca nipātyate māne /~pāyyaṃ mānam meyam anyat /~sampūrvānnayater 22443 3, 4, 82 | pecitha, papaktha, pecathuḥ, peca /~papāca, papaca, peciva, 22444 2, 3, 69 | odanaṃ pacamānaḥ /~odanaṃ pecānaḥ /~odanaṃ pecivān /~papiḥ 22445 3, 4, 81 | cakāraḥ svarārthaḥ /~pece, pecāte, pecire /~lebhe, lebhāte, 22446 3, 4, 82 | pecuḥ /~pecitha, papaktha, pecathuḥ, peca /~papāca, papaca, 22447 3, 4, 81 | arthaḥ /~cakāraḥ svarārthaḥ /~pece, pecāte, pecire /~lebhe, 22448 3, 4, 82 | papāca, papaca, peciva, pecima //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22449 6, 4, 120| cānaśi muk na kriyate /~liṅi-peciran /~paceran ity etasya chāndasaṃ 22450 3, 4, 81 | svarārthaḥ /~pece, pecāte, pecire /~lebhe, lebhāte, lebhire //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22451 3, 4, 80 | ādeśo bhavati /~pacase /~peciṣe /~paktāse /~pakṣyase //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22452 3, 4, 82 | peca /~papāca, papaca, peciva, pecima //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22453 6, 4, 131| viduṣe /~pecuṣaḥ /~paśya /~pecuṣā /~pecuṣe /~papuṣaḥ paśya /~ 22454 6, 4, 131| paśya /~viduṣā /~viduṣe /~pecuṣaḥ /~paśya /~pecuṣā /~pecuṣe /~ 22455 6, 4, 131| pecuṣaḥ /~paśya /~pecuṣā /~pecuṣe /~papuṣaḥ paśya /~ākāralope 22456 8, 2, 41 | parataḥ /~ṣakārasya piṣ - pekṣyati apekṣyat /~pipakṣati /~dhakārasya - 22457 6, 4, 66 | adhyagīṣata /~pīyate /~pepīyate /~pāter iha grahaṇaṃ na 22458 3, 2, 175| aiśvarye, bhāsr̥ dīptau, pisr̥ pesr̥ gatau, kasa gatau, etebhyas 22459 8, 4, 41 | ṣakāreṇa - peṣṭā /~peṣṭum /~peṣṭavyam /~kr̥ṣīṣṭa /~kr̥ṣīṣṭhāḥ /~ 22460 8, 4, 41 | tavargasya ṣakāreṇa - peṣṭā /~peṣṭum /~peṣṭavyam /~kr̥ṣīṣṭa /~ 22461 3, 2, 175| īśvaraḥ /~bhāsvaraḥ /~pesvaraḥ /~vikasvaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22462 6, 4, 99 | chandasi iti kim ? vitenire /~petima //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22463 3, 1, 97 | iti svarārthaḥ /~geyam /~peyam /~ceyam /~jeyam /~aj-grahaṇaṃ 22464 6, 4, 67 | meyāt /~stheyāt /~geyāt /~peyāt /~heyāt /~avaseyāt /~kṅiti 22465 4, 1, 73 | vātsyāyana /~mauñjāyana /~etau phagantau jātiḥ /~kaikaseyo ḍhagantaḥ /~ 22466 6, 4, 174| teṣām ata eva nipātanāt phagapi bhavati /~daṇḍino 'patyaṃ 22467 4, 1, 99 | katham ? gotra-viśeṣe kauśike phakaṃ smaranti, eva anyatra 22468 8, 4, 48 | khakāraḥ - khṣīram /~pakārasya phakāraḥ - aphsarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22469 1, 2, 23 | upadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ 22470 7, 1, 2 | pratyayagrahaṇaṃ kim ? phakkati /~ḍhaukate /~khanati /~chinatti /~ 22471 4, 1, 150| phiñau pratyayu bhavataḥ /~phako 'pavādaḥ /~alpāctarasya 22472 4, 1, 91 | prāpte vikalpa ucyate /~phakphiñor yuva-pratyayayoḥ prāgdīvyatīye ' 22473 5, 2, 122| śr̥ṅgārakaḥ /~vr̥ndārakaḥ /~phalabarhābhyāminac vaktavyaḥ /~phalinaḥ /~barhiṇaḥ /~ [# 22474 3, 2, 85 | agniṣṭomayājī /~agniṣtomaḥ phalabhāvanāyāṃ karaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22475 5, 1, 80 | adhyeṣaṇabharaṇe kriyārthe, tatra phalabhūtayā kriyayā māso vyāpyamānas 22476 5, 4, 143| ādeśo bhavati /~ayodatī /~phāladatī /~sañjñāyām iti kim ? samadantī /~ 22477 4, 1, 33 | yajñasaṃyogaḥ /~tatsādhanatvāt phalagrahītr̥tvāt yajamānasya patnī /~patnī 22478 3, 2, 11 | svabhāvatā /~puṣpāharaḥ /~phalāharaḥ /~puṣpādy-āharane svābhāvikī 22479 6, 2, 79 | ādyudāttaṃ bhavati /~puṣpahārī /~phalahārī /~parṇahārī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22480 5, 4, 98 | pūrvasktham /~upamānāt khalv api - phalakam iva sakthi phalakasaktham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22481 6, 2, 101| pratiṣidhyate /~hāstinapuram /~phalakapuram /~mārdeyapuram /~mr̥dorapatyaṃ 22482 5, 4, 98 | api - phalakam iva sakthi phalakasaktham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22483 5, 2, 9 | neyaḥ ayānayīnaḥ śāraḥ /~phalakaśiraḥsthita ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22484 5, 4, 97 | ākarṣaḥ śveva ākarṣaśvaḥ /~phalakaśvaḥ /~upamitaṃ vyāghrādibhiḥ 22485 7, 1, 74 | pravr̥ttinimittaṃ puṃsi śabdasya, phalākr̥tirnapuṃsake /~tad etad evaṃ kathaṃ bhavati 22486 1, 2, 49 | pañcaśaṣkulaḥ /~āmalakyāḥ phalamāmalakam /~badaram /~kuvalam /~taddhita- 22487 3, 2, 11 | puṣpādy-āharane svābhāvikī phalānapekṣā pravr̥ttir asya ity arthaḥ /~ 22488 4, 3, 48 | kalāpī /~yasmin aśvatthāḥ phalanti so 'śvatthaḥ /~yasmin yavabusaṃ 22489 4, 3, 167| kaṇṭakārikā /~śephālikā /~yeṣāṃ ca phalapāka-nimittaḥ śoṣaḥ /~puṣpamuleṣu 22490 8, 4, 6 | puṣpaphalopagāḥ /~oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ //~ 22491 2, 1, 60 | krayākrayikā /~puṭāpuṭikā /~phalāphalikā /~mānonmānikā /~samānādhikaraṇādhikāre 22492 3, 3, 40 | lakṣyate /~puṣpapracāyaḥ /~phalapracāyaḥ /~hastādane iti kim ? vr̥kṣaśikhare 22493 3, 3, 40 | iti kim ? vr̥kṣaśikhare phalapracayaṃ karoti /~asteye iti kim ? 22494 3, 3, 40 | karoti /~asteye iti kim ? phalapracayaś cauryeṇa /~uccayasya pratiṣedho 22495 2, 3, 23 | START JKv_2,3.23:~ phalasādhanayogyaḥ padārtho loke hetur ucyate /~ 22496 6, 2, 70 | maireye iti kim ? puṣpāsavaḥ /~phalāsavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22497 2, 4, 12 | adharottare /~bahuprakr̥tiḥ phalasenāvanaspatimr̥gaśakunikṣudrajantudhānyatr̥ṇānām /~eṣāṃ bahuprakr̥tir eva 22498 7, 1, 74 | pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau yad 22499 1, 4, 36 | puṣpebhyaḥ spr̥hayati /~phalebhyaḥ spr̥hayati /~īpsitaḥ iti 22500 3, 2, 26 | START JKv_3,2.26:~ phalegrahiḥ ātmambhariḥ ity etau śabdau 22501 7, 3, 53 | kecit paṭhanti /~dūrepākā, phalepākā it ṭābantamapre 'dhīyate /~ 22502 7, 3, 53 | upratyayaḥ /~dūrepākaḥ, phalepākaḥ - dūre pacyate svayam eva, 22503 7, 3, 53 | ukārāntāvapare dūrepākuḥ phalepākuḥ iti /~ [#846]~ teṣām upratyayaḥ 22504 4, 3, 34 | śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /~phalgunaḥ /~anurādhaḥ /~svātiḥ /~tiṣyaḥ /~ 22505 4, 2, 23 | vidhīyate /~phālguno māsaḥ, phālgunikaḥ /~śrāvaṇaḥ, śrāvaṇikaḥ /~ 22506 6, 3, 63 | prapharvidā /~na ca bhavati /~phalgunīpaurṇamāsī /~jagatīchadaḥ /~ābantasya 22507 4, 2, 122| kāntīpurakaḥ /~pailuvahakaḥ /~phālgunīvahakaḥ /~purānto ropadhastataḥ 22508 4, 2, 23 | prāpte pakṣe ṭhag vidhīyate /~phālguno māsaḥ, phālgunikaḥ /~śrāvaṇaḥ, 22509 1, 2, 60 | phalgunyau, kadā pūrvāḥ phalgunyaḥ /~kadā pūrve proṣṭhapade, 22510 4, 3, 34 | kr̥te gaurāditvāt ṅīṣ /~phalgunyaṣāḍhābhyāṃ ṭānau vaktavyau /~phalgunī /~ 22511 1, 2, 60 | anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ /~ 22512 1, 2, 60 | ity anukarṣaṇa-arthaḥ /~phalgunyor dvayoḥ proṣṭhapadayoś ca 22513 6, 4, 122| tarater guṇārthaṃ vacanam /~phalibhajor ādeśādyartham /~traper anekahalmadhyārtham /~ 22514 6, 4, 120| ādeśādir bhavati /~tathā ca phalibhajoretvaṃ vidhīyate /~rūpābhede cādeśādir 22515 5, 2, 122| phalabarhābhyāminac vaktavyaḥ /~phalinaḥ /~barhiṇaḥ /~ [#527]~ hr̥dayāccālur 22516 4, 3, 163| āmalakam /~kuvalam /~vadaram /~phalitasya vr̥kṣāsya phalam avayavo 22517 1, 3, 72 | dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ 22518 7, 4, 87 | cara-phaloś ca || PS_7,4.87 ||~ _____ 22519 6, 4, 125| START JKv_6,4.125:~ phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya 22520 6, 4, 125| phaṇāṃ ca saptānām || PS_6,4.125 ||~ _____ 22521 7, 4, 65 | dakṣaḥ /~āpanīphaṇat iti - phaṇater āṅpūrvasya yaṅlugantasya 22522 4, 1, 150| phāṇḍāhr̥ti-mimatābhyāṃ ṇa-phiñau || 22523 7, 2, 18 | iti bhavati anāyāsaś cet /~phāṇitam anyat /~yadaśr̥tamapiṣṭaṃ 22524 4, 1, 90 | mimatābhyāṃ ṇa-phiñau (*4,1.150), phāṇṭāgr̥taḥ /~tasya chāatrāḥ iti vivakṣite ' 22525 4, 1, 90 | eva, phāṇṭāhr̥tarūpyam /~phāṇṭāhr̥tamayam /~prāgdīvyataḥ ity eva, 22526 4, 1, 90 | glaucukāyanāḥ /~aci ity eva, phāṇṭāhr̥tarūpyam /~phāṇṭāhr̥tamayam /~prāgdīvyataḥ 22527 4, 1, 90 | prāpnoti sa tato bhavati /~phāṇṭāhr̥tasya apatyaṃ phāṇṭāhr̥tiḥ /~tasya 22528 4, 1, 150| maimatāyaniḥ /~sauvīreṣu ity eva, phāṇṭāhr̥tāyanaḥ /~maimatāyanaḥ /~phāṇṭāhr̥teḥ 22529 4, 1, 150| bhavati iti /~phāṇṭāhr̥taḥ, phāṇṭāhr̥tāyaniḥ /~maimataḥ, maimatāyaniḥ /~ 22530 4, 1, 150| phāṇṭāhr̥tāyanaḥ /~maimatāyanaḥ /~phāṇṭāhr̥teḥ yañ-iñoś ca (*4,1.101) iti 22531 4, 1, 90 | phāṇṭāhr̥tiḥ /~tasya apatyaṃ yuvā, phāṇṭāhr̥ti-mimatābhyāṃ ṇa-phiñau (* 22532 4, 1, 90 | phāṇṭāhr̥tasya apatyaṃ phāṇṭāhr̥tiḥ /~tasya apatyaṃ yuvā, phāṇṭāhr̥ti- 22533 4, 1, 150| kutsane iti nivr̥ttam /~phāṇṭāhr̥timimataśabdābhyāṃ sauvīra-viṣayābhyām apatye 22534 1, 4, 57 | saha /~ānuṣak /~aṅga /~phaṭ /~tājak /~aye /~are /~caṭu /~ 22535 4, 1, 151| pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /~rathakāra-śabdo 'tra paṭhyate, 22536 4, 1, 149| eva, sauvīreṣu iti ca /~pheḥ iti phiño grahaṇaṃ na phinaḥ, 22537 6, 4, 122| teratuḥ /~teruḥ /~teritha /~phelatuḥ /~pheluḥ /~phelitha /~bhejatuḥ /~ 22538 6, 4, 122| teritha /~phelatuḥ /~pheluḥ /~phelitha /~bhejatuḥ /~bhejuḥ /~bhejitha /~ 22539 6, 4, 122| teruḥ /~teritha /~phelatuḥ /~pheluḥ /~phelitha /~bhejatuḥ /~ 22540 5, 2, 99 | phenād ilac ca || PS_5,2.99 ||~ _____ 22541 5, 2, 99 | eva anuvartate /~henilaḥ, phenalaḥ, phenavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22542 3, 1, 16 | phenā cceti vaktavyam /~phenam udvamati phenāyate //~~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22543 5, 2, 99 | START JKv_5,2.99:~ phenaśabdāt ilac pratyayo bhavati matvarthe /~ 22544 6, 4, 125| parataḥ thali ca seṭi /~pheṇatuḥ /~pheṇuḥ /~pheṇitha /~paphaṇatuḥ /~ 22545 5, 2, 99 | anuvartate /~henilaḥ, phenalaḥ, phenavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22546 3, 1, 16 | vaktavyam /~phenam udvamati phenāyate //~~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22547 6, 4, 125| seṭi /~pheṇatuḥ /~pheṇuḥ /~pheṇitha /~paphaṇatuḥ /~paphaṇuḥ /~ 22548 6, 4, 125| thali ca seṭi /~pheṇatuḥ /~pheṇuḥ /~pheṇitha /~paphaṇatuḥ /~ 22549 2, 4, 58 | tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ 22550 4, 1, 149| pheḥ iti phiño grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /~phiñantāt 22551 4, 1, 149| kutsane ityeva, yāmundāyaniḥ /~phiñantād autsargikasya aṇa āgatasya 22552 4, 1, 149| phinaḥ, vr̥ddha-adhikārāt /~phiñantāt prātipadikāt sauvīragotrād 22553 4, 1, 149| sauvīreṣu iti ca /~pheḥ iti phiño grahaṇaṃ na phinaḥ, vr̥ddha- 22554 4, 1, 91 | phak-phiñor anyatarasyām || PS_4,1.91 ||~ _____ 22555 8, 2, 55 | latvam iṣyate, phullaḥ, phullavān iti /~kṣībakr̥śollādhāḥ 22556 3, 4, 9 | śadhyai, śadhyain - vāyave pibadhyai /~rādhasaḥ saha mādayadhyai /~ 22557 3, 2, 8 | anupasarge iti vartate /~gāyateḥ pibateś ca dhātoḥ karmaṇy-upapade ' 22558 6, 1, 29 | āpipyāte, āpipyire /~paratvāt pībhāve kr̥te punaḥ prasaṅgavijñānāt 22559 3, 4, 92 | āḍ uttamasya pic ca || PS_3,4.92 ||~ _____ 22560 5, 2, 100| lakṣmyā acca /~pāmādiḥ /~piccha /~uras /~ghruvakā /~kṣuvakā /~ 22561 5, 2, 100| lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 ||~ _____ 22562 5, 2, 100| lomādibhyaḥ pāmādibhyaḥ picchādibhyaś ca tribhyo gaṇebhyo yathāsaṅkhyaṃ 22563 5, 2, 100| udaka /~paṅka /~prajñā /~picchādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22564 5, 2, 100| ilac bhavati - picchilaḥ, picchavān /~urasilaḥ, urasvān /~loman /~ 22565 5, 2, 100| pichādibhaḥ ilac bhavati - picchilaḥ, picchavān /~urasilaḥ, urasvān /~ 22566 5, 2, 100| bhavati - pāmanaḥ, pāmavān /~pichādibhaḥ ilac bhavati - picchilaḥ, 22567 4, 2, 90 | aneka /~palāśa /~tr̥ṇava /~picuka /~aśvattha /~śakākṣudra /~ 22568 3, 4, 92 | bhavati, sa ca+uttamapuruṣaḥ pid bhavati /~karavāṇi, karavāva, 22569 7, 4, 3 | bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||~ _____ 22570 5, 4, 31 | lohitakaḥ kopena /~lohitakaḥ pīḍanena /~anitye iti kim ? lohito 22571 1, 2, 6 | saṃyogarthaṃ grahaṇam /~bhavateḥ pidartham /~atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti 22572 3, 4, 55 | śiraḥpratipeṣam /~kr̥tsnamuraḥ pīḍayanto yudhyante /~ghruvārtho ' 22573 7, 3, 87 | aci iti kim ? nenekti /~pidgrahaṇam uttarārtham /~sārvadhātuke 22574 2, 4, 31 | hima /~rajata /~saktu /~pidhāna /~sāra /~pātra /~ghr̥ta /~ 22575 5, 3, 23 | yathā /~sarvathā /~jātīyaro 'pīdr̥śam eva lakṣaṇam /~sa tu svabhāvāt 22576 2, 1, 2 | rājan /~sup iti kim ? pīḍye pīdyamāna /~āmantrite iti kim ? gehe 22577 8, 1, 10 | priyasya ciragamanādinā pīḍyamānaḥ kaścid evam prayuṅkte prayoktā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22578 5, 2, 67 | yo bubhukṣayā 'tyantaṃ pīḍyate sa evam ucyate /~udare prasitaḥ 22579 2, 1, 2 | kaśmīrāṇāṃ rājan /~sup iti kim ? pīḍye pīdyamāna /~āmantrite iti 22580 5, 2, 33 | cakṣuṣī /~klinnasya cil pil ity etāv ādeśau bhavataḥ 22581 5, 2, 33 | klinne asya cakṣuṣī cillaḥ, pillaḥ /~culādeśo vaktavyaḥ /~cullaḥ /~ 22582 5, 2, 33 | vaktavyāḥ iti /~klinnasya cil-pillaś ca asya cakṣuṣī /~klinnasya 22583 5, 2, 33 | klianne cakṣuṣī cille, pille culle /~tadyogāt tu puruṣas 22584 6, 3, 121| iko vahe 'pīloḥ || PS_6,3.121 ||~ _____ 22585 5, 2, 24 | bhavataḥ /~pīlūnāṃ pākaḥ pīlukuṇaḥ /~karkandhukuṇaḥ /~karṇādibhyaḥ - 22586 5, 1, 97 | saṅghāta /~agnipada /~pīlumūla /~pravāsa /~upasaṅkramaṇa /~ 22587 4, 3, 113| sudāmataḥ /~himavattaḥ /~pilumūlataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22588 5, 2, 24 | etau pratyayau bhavataḥ /~pīlūnāṃ pākaḥ pīlukuṇaḥ /~karkandhukuṇaḥ /~ 22589 7, 1, 74 | pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākr̥tau 22590 7, 1, 74 | iha kasmān na bhavati, pīlurvr̥kṣaḥ, pīlu phalam, pīlune phalāya 22591 6, 3, 121| piṇḍavaham /~apīloḥ iti kim ? pīluvaham /~apīlvādīnām iti vaktavyam /~ 22592 6, 3, 121| igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati /~ 22593 5, 2, 24 | tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || 22594 5, 2, 24 | iti ṣaṣṭhīsamarthebhyaḥ pīlvādibhyaḥ karṇādibhyaś ca yathāsaṅkhyaṃ 22595 5, 2, 24 | badara /~aśvattha /~khadira /~pīlvādiḥ /~karṇa /~akṣi /~nakha /~ 22596 1, 1, 45 | sthānivad bhavati /~śiṃṣanti /~piṃṣanti /~naś ca apadāntasya jhali (* 22597 7, 1, 59 | khida - khindati /~piśa - piṃśati /~śe iti kim ? moktā /~moktum /~ [# 22598 1, 1, 45 | vacanasya ca sva-ādy-artham /~pin-nirdeśaḥ kartavyaḥ /~tato 22599 4, 2, 80 | varāha /~palāśa /~śirīṣa /~pinaddha /~sthūṇa /~vidagdha /~vijagdha /~ 22600 2, 4, 31 | phalaka /~dina /~daivata /~pināka /~samara /~sthāṇu /~anīka /~ 22601 6, 1, 28 | ity ayam ādeśo bhavati /~pīnaṃ mukham /~pīnau bāhū /~pīnamuraḥ /~ 22602 6, 1, 28 | pīnaṃ mukham /~pīnau bāhū /~pīnamuraḥ /~iyam api vyavasthitavibhāṣā+ 22603 6, 1, 28 | bhavati /~pīnaṃ mukham /~pīnau bāhū /~pīnamuraḥ /~iyam 22604 6, 4, 14 | kim ? piṇḍaṃ grasate iti piṇḍagraḥ /~carma vaste iti carmavaḥ /~ 22605 4, 4, 50 | avakrīṇite 'nena iti avakrayaḥ piṇḍakaḥ ucyate /~śulkaśālāyāḥ avakrayaḥ 22606 6, 4, 14 | suśrotāḥ /~adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /~ 22607 1, 1, 45 | apsu yāyāvaraḥ pravapeta piṇḍān /~yāteḥ yaṅ-antāt yaś ca 22608 4, 1, 4 | ajinaphalā /~śaṇaphalā /~piṇḍaphalā /~triphalā dvigau /~bahuvrīhau 22609 3, 3, 46 | pātrapragrāheṇa carati bhikṣuḥ piṇḍārthī /~sruvapragrāheṇa carati 22610 5, 4, 94 | amr̥tāśma iti jātiḥ /~piṇḍāśma iti sañjñā /~kālāyasam iti 22611 6, 3, 121| munīvaham /~ikaḥ iti kim ? piṇḍavaham /~apīloḥ iti kim ? pīluvaham /~ 22612 6, 1, 106| bhavati /~mārutīścatasraḥ piṇḍīḥ /~mārutyaścatasraḥ piṇḍyaḥ /~ 22613 2, 4, 63 | bahiryoga /~karṇāṭaka /~piṇḍījaṅgha /~bakasaktha /~tataḥ parebhyaś 22614 5, 1, 128| daṇḍika /~chatrika /~milika /~piṇḍika /~bāla /~manda /~stanika /~ 22615 2, 1, 48 | iti pratiṣiddhasevanena /~piṇḍīṣūrādiṣu nirīhatayā /~avyaktattvāccākr̥tigaṇo ' 22616 2, 1, 48 | nagaravāyasaḥ /~mātariṣuruṣaḥ /~piṇḍīṣūraḥ /~pitariṣūraḥ /~geheśūraḥ /~ 22617 6, 1, 106| piṇḍīḥ /~mārutyaścatasraḥ piṇḍyaḥ /~vārāhī /~upānahī /~vārāhyau /~ 22618 5, 2, 97 | sneha /~śīta /~śyāma /~piṅga /~pitta /~śuṣka /~pr̥thu /~ 22619 7, 1, 77 | udāttaḥ /~akṣī te indra piṅgale kaperiva /~akṣībhyāṃ te 22620 4, 1, 99 | dāsa /~mitra /~dvīpa /~piṅgara /~piṅgala /~kiṅkara /~kiṅkala /~ 22621 4, 2, 36 | avimarīsam /~tilānniṣphalāt piñjapejau pratyayau vaktavyau /~niṣphalastilaḥ 22622 4, 2, 36 | tilapiñjaḥ, tilapejaḥ /~piñjaśchandasi ḍicca /~tilpiñjaṃ daṇḍanaṃ 22623 4, 1, 110| kharjūra /~kharjūla /~piñjūra /~bhaḍila /~bhaṇḍila /~bhaḍita /~ 22624 7, 3, 89 | rājānam ity atra hi ṅicca pinna bhavati iti pittvapratiṣedhād 22625 5, 1, 4 | annavikārebhyaḥ /~pūpa /~sthūṇā /~pīpa /~aśva /~patra /~apūpādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22626 7, 4, 77 | arti-pipartyoś ca || PS_7,4.77 ||~ _____ 22627 7, 4, 80 | pavarge apare - pipaviṣate /~pipāvayiṣati /~bibhāvayiṣati /~yaṇyapare - 22628 8, 4, 54 | ṭiṭhakārayiṣati /~tiṣṭhāsati /~piphakārayiṣati /~bubhūṣati /~jighatsati /~ 22629 1, 3, 20 | iha bhūt, vyādadate pipīlikāḥ pataṅgasya mukham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22630 7, 4, 81 | puprāvayiṣati /~plavati - piplāvayiṣati, puplāvayiṣati /~cyavati - 22631 4, 2, 90 | utkara /~saṃphala /~śaphara /~pippala /~pippalīmūla /~aśman /~ 22632 8, 1, 65 | na nihanyate /~tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi 22633 4, 1, 41 | kaṭācchroṇivacane /~pippalyādayaśca /~pippalī /~harītakī /~kośātakī /~ 22634 4, 2, 90 | saṃphala /~śaphara /~pippala /~pippalīmūla /~aśman /~arka /~parṇa /~ 22635 2, 2, 2 | ekādhikaraṇe ity eva, ardhaṃ pippalīnām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22636 4, 1, 105| devahū /~indrahū /~ekalū /~pippalū /~vr̥dagni /~jamadagni /~ 22637 4, 1, 41 | puṣkala /~kaṭācchroṇivacane /~pippalyādayaśca /~pippalī /~harītakī /~kośātakī /~ 22638 5, 2, 64 | tsarukaḥ /~ākarṣa /~tsaru /~pippasā /~picaṇḍa /~aśani /~aśman /~ 22639 7, 4, 81 | dudrāvayiṣati /~pravati - piprāvayiṣati, puprāvayiṣati /~plavati - 22640 1, 2, 8 | suptvā, suṣupsati /~pr̥ṣṭvā, pipr̥cchiṣati /~graha-ādīnāṃ kittvāt samprasāraṇaṃ 22641 5, 2, 39 | na tvā vāṃ anyo divyo na pīrthivo a jāto na janisyate /~tvāvataḥ 22642 5, 2, 129| vacanam /~vātakī /~atisārakī /~piśācāc ca+iti vaktavyam /~piśācakī 22643 6, 3, 109| ādeśau bhavataḥ /~piśitāśaḥ piśācaḥ /~piśitāśaśabdayor yathāyogaṃ 22644 5, 2, 129| piśācāc ca+iti vaktavyam /~piśācakī vaiśravaṇaḥ /~roge ca ayam 22645 6, 3, 109| piśitāśaśabdayor yathāyogaṃ piśācaśabdau ādeśau /~bruvanto 'syāṃ 22646 2, 4, 23 | amanuṣya-pūrvā - rakṣaḥsabham /~piśācasabham /~iha kasmān na bhavati, 22647 2, 4, 31 | ubhaya-liṅgau /~bhūta-śabdaḥ piśāce ubhaya-liṅgaḥ, kriyā-śabdasya 22648 2, 3, 56 | jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||~ _____ 22649 4, 1, 39 | ity eva, śitir brahmaṇī /~piśaṅgādupasaṅkhyānam /~piśaṅgī /~asitapalitayoḥ 22650 4, 1, 39 | piśaṅgādupasaṅkhyānam /~piśaṅgī /~asitapalitayoḥ pratiṣedhaḥ /~ 22651 6, 1, 127| akṣo hiraṇyayaḥ /~ imare piśaṅgilā /~pathā agaman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22652 1, 1, 45 | śiṇḍhi /~piṇḍhi /~śiṣeḥ piṣeśca loṇ-madhyama-puruṣa-ikavacane 22653 7, 2, 10 | ity eva bhavati /~śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ 22654 6, 3, 109| ity etāv ādeśau bhavataḥ /~piśitāśaḥ piśācaḥ /~piśitāśaśabdayor 22655 6, 3, 109| bhavataḥ /~piśitāśaḥ piśācaḥ /~piśitāśaśabdayor yathāyogaṃ piśācaśabdau 22656 7, 4, 61 | cuścyotiṣati /~tiṣṭhāsati /~pispandiṣate /~śarpūrvāḥ iti kim ? papāca /~ 22657 3, 2, 175| aiśvarye, bhāsr̥ dīptau, pisr̥ pesr̥ gatau, kasa gatau, 22658 4, 3, 146| piṣṭāc ca || PS_4,3.146 ||~ _____ 22659 4, 2, 93 | śrāvaṇaḥ śabdaḥ /~dr̥ṣadi piṣṭāḥ dārṣadāḥ saktavaḥ /~ulūkhale 22660 4, 3, 147| viṣaye /~mayaṭo 'pavādaḥ /~piṣṭakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22661 4, 3, 146| viṣaye /~aṇo 'pavādaḥ /~piṣṭamayaṃ bhasma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22662 4, 3, 70 | pratyayo bhavati /~puroḍāśāḥ piṣṭapiṇḍāḥ, teṣāṃ saṃskārako mantraḥ 22663 5, 3, 107| kāpālikam /~śarkarā /~kapālikā /~piṣṭika /~puṇḍarīka /~śatapatra /~ 22664 4, 3, 154| rohitaka /~bibhītaka /~pītadāsa /~tīvradāru /~trikaṇṭaka /~ 22665 4, 4, 89 | dohanārthaṃ dīyate dhenuṣyā /~pītadugdhā iti yasyāḥ prasiddhiḥ /~ 22666 4, 2, 2 | vaktavyaḥ /~pītena raktaṃ pītakam /~haridrāmahārajanābhyāmañ 22667 4, 1, 41 | pr̥thivī /~kroṣṭrī /~mātāmaha /~pitāmaha /~mātāmaha-pitāmahayoḥ mātari 22668 4, 1, 41 | mātāmaha /~pitāmaha /~mātāmaha-pitāmahayoḥ mātari ṣic ca (*4,2.36) 22669 4, 1, 165| utkr̥ṣṭe yathā syāt pitr̥vye pitāmahe bhrātari vayasādhike jivati /~ 22670 4, 2, 36 | mātāmahaḥ /~mātari ṣicca /~pitāmahī /~mātāmahī /~averdugdhe 22671 2, 1, 60 | kr̥tākr̥tam /~bhuktābhuktam /~pītāpītam /~udatānuditam /~nuḍiṭau 22672 6, 3, 33 | pitarā-mātarā ca cchandasi || PS_ 22673 6, 3, 32 | mātara-pitarāv udīcam || PS_6,3.32 ||~ _____ 22674 2, 1, 48 | mātariṣuruṣaḥ /~piṇḍīṣūraḥ /~pitariṣūraḥ /~geheśūraḥ /~gehenardī /~ 22675 3, 1, 4 | pūrvasya ayam apavādaḥ /~supaḥ pitaś ca pratyayā anudāttā bhavanti /~ 22676 4, 2, 2 | nīlyā raktaṃ nīlaṃ vastram /~pītāt kan vaktavyaḥ /~pītena raktaṃ 22677 2, 1, 60 | kr̥tāpakr̥tam /~bhuktavibhuktam /~pītavipītam /~gatapratyāgatam /~yātānuyātam /~ 22678 4, 2, 2 | pītāt kan vaktavyaḥ /~pītena raktaṃ pītakam /~haridrāmahārajanābhyāmañ 22679 6, 4, 144| nānatasya ṭilope sabrahmacāri-pīṭhasarpi-kalāpi-kuthumi. taitili- 22680 6, 4, 144| sabrahmacāriṇaḥ ime sābrahmacārāḥ, pīṭhasarpiṇaḥ paiṭhasarpāḥ /~kalāpinā 22681 7, 1, 73 | ikaḥ iti kim ? kuṇḍe /~pīṭhe /~aci iti kim ? uttarārtham /~ 22682 5, 1, 9 | eva bhavati /~mātrīyam /~pitiriyam /~rājācāryābhyāṃ tu nityam /~ 22683 7, 1, 45 | yadicchata iti prāpte /~pitkaranamaṅittvārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22684 7, 3, 105| kārīṣagandhyayoḥ /~āpaḥ iti pito grahaṇaṃ kim ? kīlālapā 22685 4, 2, 31 | vāyv-r̥tu-pitr-uṣaso yat || PS_4,2.31 ||~ _____ 22686 7, 2, 75 | didhariṣate /~praccḥ - pitracchiṣati /~pañcabhyaḥ iti kim ? sisr̥kṣati /~ 22687 4, 1, 164| putrau, tayoḥ kanīyān mr̥te pitrādau vaṃśye bhrātari jyāyasi 22688 4, 1, 164| yam ārambhaḥ /~pūrvajāḥ pitrādayo vaṃśyā ity ucyate /~bhrātā 22689 4, 1, 163| vaṃśaḥ /~tatra bhavo vaṃśyaḥ pitrādiḥ /~tasmin jīvati sati pautraprabhr̥ty- 22690 6, 2, 44 | mātre idaṃ mātrartham /~pitrartham /~devatārtham /~atithyartham /~ 22691 7, 4, 27 | mātrīyate /~pitrīyati /~pitrīyate /~cekrīyate /~mātrībhūtaḥ /~ 22692 7, 4, 27 | mātrīyati /~mātrīyate /~pitrīyati /~pitrīyate /~cekrīyate /~ 22693 5, 1, 9 | khalv api - mātr̥bhogīṇaḥ /~pitr̥bhogīṇaḥ /~bhoga-śabdaḥ śarīra-vācī /~ 22694 2, 3, 16 | svāhā agnaye /~svadhā pitr̥bhyaḥ /~alaṃ mallo mallāya /~alam 22695 8, 3, 84 | mātr̥-pitr̥bhyāṃ svasā || PS_8,3.84 ||~ _____ 22696 5, 3, 83 | prasaṅgaḥ /~vāyudattaḥ vāyukaḥ /~pitr̥dattaḥ pitr̥kaḥ /~caturthād aca 22697 5, 4, 24 | āgnidevatāyai idam agnidevatyam /~pitr̥devatyam /~vāyudevatyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22698 6, 3, 23 | bhūt /~hotr̥dhanam /~pitr̥dhanam hotr̥gr̥ham /~pitr̥gr̥ham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22699 3, 2, 88 | bhavati /~mātr̥ghātaḥ /~pitr̥ghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22700 6, 3, 23 | pitr̥dhanam hotr̥gr̥ham /~pitr̥gr̥ham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22701 3, 2, 88 | saptamaṃ narakaṃ vrajet /~pitr̥hā /~na ca bhavati /~mātr̥ghātaḥ /~ 22702 5, 3, 83 | vāyudattaḥ vāyukaḥ /~pitr̥dattaḥ pitr̥kaḥ /~caturthād aca ūrdhvasya 22703 4, 1, 151| kṣatriye /~kavi /~mati /~vāk /~pitr̥mat /~indrajāli /~dāmoṣṇīṣi /~ 22704 4, 2, 36 | sarvaṃ nipātanād vijñeyam /~pitr̥mātr̥bhyāṃ bhrātaryabhidheye vyat ḍulac 22705 6, 3, 25 | raparatvanivr̥ttyartham /~r̥taḥ iti kim ? pitr̥pitāmahau /~putre ity atra anuvartate, 22706 3, 4, 40 | ātmapoṣam /~gopoṣam /~pitr̥poṣam /~mātr̥poṣam /~dhanapoṣam /~ 22707 6, 2, 11 | iti vibhaktir antodāttā /~pitr̥pratirūpaḥ /~mātr̥pratirūpaḥ /~sādr̥śye 22708 5, 4, 10 | pitrā tulyaḥ pitr̥sthānīyaḥ, pitr̥sthānaḥ /~mātr̥sthānīyaḥ, mātr̥sthānaḥ /~ 22709 5, 4, 10 | iti kr̥tvā /~pitrā tulyaḥ pitr̥sthānīyaḥ, pitr̥sthānaḥ /~mātr̥sthānīyaḥ, 22710 4, 1, 132| START JKv_4,1.132:~ pitr̥ṣvasr̥-śabdāt apatye chaṇ pratyayo 22711 4, 1, 133| START JKv_4,1.133:~ pitr̥ṣVasuḥ apatya-pratyaye ḍhaki parato 22712 4, 1, 134| ṣvasuḥ ity etad apekṣate /~pitr̥ṣvasur yad uktaṃ tan mātr̥ṣvasur 22713 4, 1, 132| pitr̥ṣvasuś chaṇ || PS_4,1.132 ||~ _____ 22714 6, 3, 118| utsāhavalaḥ /~bhrātr̥valaḥ /~pitr̥valaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22715 4, 2, 36 | pitr̥vya-mātula-mātāmaha-pitāmahāḥ || 22716 4, 2, 36 | START JKv_4,2.36:~ pitr̥vyādayo nipātyante /~samarthavibhaktiḥ, 22717 6, 2, 65 | vaiyākaraṇahastī /~mātulāśvaḥ /~pitr̥vyagavaḥ /~kvacid ayam ācāro vyavasthitaḥ, 22718 3, 2, 86 | pratyayo bhavati bhūte kale /~pitr̥vyaghātī /~mātulaghātī /~kugsitagrahaṇaṃ 22719 4, 2, 36 | nipātyete /~pitrur bhrātā pitr̥vyaḥ /~mātur bhrātā mātulaḥ /~ 22720 4, 1, 165| vayasā ca+utkr̥ṣṭe yathā syāt pitr̥vye pitāmahe bhrātari vayasādhike 22721 4, 2, 36 | etau pratyayu nipātyete /~pitrur bhrātā pitr̥vyaḥ /~mātur 22722 5, 2, 97 | śīta /~śyāma /~piṅga /~pitta /~śuṣka /~pr̥thu /~mr̥du /~ 22723 3, 2, 53 | pāṇirekhā /~śleṣmaghnaṃ madhu /~pittaghnaṃ ghr̥tam /~amanuṣyakartr̥ke 22724 6, 1, 220| haṃsavatī /~kāraṇḍavatī /~ṅīpaḥ pittvād anudāttatvaṃ prāptam /~avatyāḥ 22725 7, 3, 89 | ṅicca pinna bhavati iti pittvapratiṣedhād vr̥ddher abhāvaḥ /~na abhyastasya 22726 6, 3, 23 | hotuḥputraḥ /~piturantevāsī /~pituḥputraḥ /~r̥taḥ iti kim ? ācaryaputraḥ /~ 22727 7, 4, 27 | nivr̥ttam, tena+iha api bhavati, piturāgataṃ pitryam /~r̥ta iti taparakaraṇaṃ 22728 6, 3, 23 | hoturantevasī /~hotuḥputraḥ /~piturantevāsī /~pituḥputraḥ /~r̥taḥ iti 22729 6, 3, 24 | yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti 22730 2, 1, 72 | akiñcanam /~snātvākālakaḥ /~pītvāsthirakaḥ /~bhuktvāsuhitaḥ /~proṣyapāpīyān /~ 22731 6, 4, 103| bhavati /~ chandasi iti pitvenāsya aṅittvam /~somaṃ rārandḥ /~ 22732 7, 1, 49 | maladiva /~snātva iti prāpte /~pītvī somasya vāvr̥dhe /~pītvā 22733 7, 1, 48 | iṣṭvā devān iti prāpte /~pītvīnam ity api iṣyate /~cakārasya 22734 4, 1, 7 | rephaś cāntādeśaḥ /~dhīvarī /~pīvarī /~śarvarī /~paralokadr̥śvarī /~ 22735 7, 2, 88 | iti kim ? yuvaṃ vastrāṇi pīvasā vasāthe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22736 1, 3, 89 | ātmanepadaṃ bhavati /~tatra pivatir nigaraṇa-arthaḥ /~damiprabhr̥tayaścittavatkartr̥kāḥ /~ 22737 6, 3, 109| jāya ehi suvo rohāva /~pīvopavasanādīnāṃ ca lopo vaktavyaḥ /~pīvopavasanānām /~ 22738 6, 3, 109| pīvopavasanādīnāṃ ca lopo vaktavyaḥ /~pīvopavasanānām /~payopavasanānām /~varṇāgamo 22739 8, 4, 5 | plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4. 22740 8, 4, 5 | khadiravaṇam /~pīyūkṣā - pīyūkṣāvaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22741 4, 2, 80 | vāśa /~aśvattha palāśa /~pīyūṣa /~viśa /~tr̥ṇa /~nara /~ 22742 4, 2, 91 | yathāsambhavamarthasambandhaḥ /~naḍakīyam /~plakṣadīyam /~naḍa /~plakṣa /~bilva /~ 22743 8, 2, 5 | agnī /~vāyū /~vr̥kṣaiḥ /~plakṣai /~udāttena iti kim ? pacanti /~ 22744 5, 3, 86 | hrasvo vr̥kṣaḥ vr̥kṣakaḥ /~plakṣakaḥ /~stambhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22745 7, 1, 54 | hrasvāntāt tāvat - vr̥kṣāṇām /~plakṣāṇām /~agnīnām /~vāyūnām /~kartr̥̄ 22746 8, 4, 41 | sakārasya - vr̥kṣaṣṣaṇḍe /~plakṣaṣṣaṇḍe /~tasya+eva ṭavargeṇa - 22747 6, 1, 104| pūrvasavarṇadīrgho na bhavati /~vr̥kṣau /~plakṣau khaṭve /~kuṇḍe /~āt iti 22748 1, 1, 11 | iti kim ? vr̥kṣāv atra /~plakṣāv atra /~dvivacanam iti kim ? 22749 8, 4, 5 | ikṣu - ikṣuvaṇam /~plakṣa - plakṣavaṇam /~āmra - āmravaṇam /~kārṣya - 22750 8, 2, 3 | bhavati /~āv - vr̥kṣāvidam /~plakṣāvidam /~ekādeśaḥ svaraḥ gāṅge ' 22751 7, 3, 104| bhavati /~vr̥kṣayoḥ svam /~plakṣayoḥ svam /~vr̥kṣayor nirdhehi /~ 22752 7, 3, 104| svam /~vr̥kṣayor nirdhehi /~plakṣayor nidhehi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22753 7, 1, 12 | inādeśo bhavati /~vr̥kṣeṇa /~plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~ 22754 6, 1, 113| bhavati /~vr̥kṣo 'tra /~plakṣo 'tra /~bho-bhago-agho-apūrvasya 22755 8, 2, 19 | darśanaṃ bhavitavyam eva platyayate iti /~prathamapakṣadarśanābhiniṣṭāstu 22756 7, 1, 5 | anataḥ iti kim ? cyavante /~plavante /~nityatvād atra vikaraṇe 22757 3, 1, 134| bhaṣaṭ /~vasa /~garaṭ /~plavaṭ /~caraṭ /~taraṭ /~coraṭ /~ 22758 3, 3, 50 | 50:~ āṅi upapade rauteḥ plavateś ca vibhāṣā ghañ pratyayo 22759 8, 2, 106| yaṃ vyapadeśaḥ /~idutau plavete vr̥ddhiṃ gacchataḥ ity arthaḥ /~ 22760 4, 4, 7 | dvyacaḥ khalv api - ghaṭikaḥ /~plavikaḥ /~bāhukaḥ /~ṣakāraḥ sāṃhitiko 22761 8, 2, 19 | lakāraḥ ādeśo bhavati /~plāyate /~palāyate /~atra ca yo ' 22762 7, 3, 80 | pavan ity ataḥ prabhr̥ti plī gatau vr̥t iti yāvat kecit 22763 8, 3, 78 | mūrdhanyādeśo bhavati /~cyoṣīḍhvam, ploṣīḍhvam /~luṅ - acyoḍhvam /~aploḍhvam /~ 22764 7, 2, 43 | r̥ta iti kim ? cyoṣīṣṭa /~ploṣīṣṭa /~acyoṣṭa /~aploṣṭa /~saṃyogādeḥ 22765 6, 4, 58 | START JKv_6,4.58:~ yu plu ity etayor lyapi parataḥ 22766 7, 2, 9 | kāśitum /~kāṣṭham /~si - pluṣiśuṣikuṣibhyaḥ kṣiḥ /~koṣitā /~koṣitum /~ 22767 3, 1, 17 | soṭāyate /~pruṣṭāyate /~pluṣṭāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22768 6, 1, 129| plutaḥ aplutavad bhavati /~plutakāryaṃ prakr̥tibhāvaṃ na karoti /~ 22769 1, 2, 32 | sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ /~ 22770 8, 2, 83 | vākyagrahaṇam anantyasya padasya plutanivr̥ttyartham /~ṭigrahaṇaṃ vyañjanāntyasya 22771 6, 1, 125| nityagrahaṇam iha anuvartate /~plutapragr̥hyāṇāṃ nityam ayam eva prakr̥tibhāvo 22772 8, 2, 106| pluto vihitaḥ /~tatra aicaḥ plutaprasaṅge tadavayavabhūtau idutau 22773 8, 2, 108| nivartyau //~ik tu yadā bhavati plutapūrvas tasya yaṇaṃ vidadhātyapavādam /~ 22774 6, 1, 77 | kartrartham /~lākr̥tiḥ /~ikaḥ plutapūrvasya savarnadīrghabādhanārthaṃ 22775 8, 1, 61 | pūrvavannighātapratiṣedhaḥ, plutaśca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22776 8, 2, 106| plutāv aica idutau || PS_8,2.106 ||~ _____ 22777 6, 1, 130| cākravarmaṇasya ācāryasya matena plutavad bhavati /~astu hītyabrūtām, 22778 8, 2, 43 | cyutaḥ /~cyutavān /~lputaḥ /~plutavān /~dhātoḥ iti kim ? niryātaḥ /~ 22779 8, 2, 103| dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /~asūyāyāṃ tavat - māṇavaka3 22780 8, 2, 3 | asiddhatvāt iḍāgamaḥ prāpnoti /~plutavikārastugvidhau che siddho vaktavyaḥ /~agnā3icchatram /~ 22781 8, 2, 3 | agnā3icchatram /~paṭā3ucchatram /~plutavikārasya asiddhatvat che ca (*6,1. 22782 8, 2, 107| khaṭve3 /~āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ /~agnā3i 22783 8, 2, 107| pragr̥hyasya adūrād dhūte plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, 22784 8, 2, 92 | abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ /~yajñakarmaṇi ity eva, 22785 1, 2, 27 | parimāṇa-artham /~dīrgha-plutayoḥ hrasva-sañjñā bhūt /~ 22786 Ref | prayoge saṃvr̥tam /~dīrgha-plutayos tu vivr̥tatvam /~teṣāṃ sāvarṇya- 22787 6, 1, 113| ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati /~ 22788 8, 2, 84 | devadatta3 iti /~asyāś ca pluter ekaśrutyā samāveśaḥ iṣyate /~ 22789 8, 2, 83 | pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /~iha na bhavati, 22790 8, 1, 55 | kriyate iti kecid āhuḥ /~plutodāttaḥ punar asiddhatvān na pratiṣidyate /~ 22791 8, 1, 55 | asminnekadśruteḥ prāptir eva na asti, plutodātto 'pi nodāhartavyaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22792 3, 2, 122| anadyatana-grahaṇam iha maṇḍūka-plutyā 'nuvartate /~purā-śabde 22793 3, 3, 50 | vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||~ _____START 22794 6, 4, 58 | yu-pluvor dīrghaś chandasi || PS_6, 22795 1, 1, 16 | śākalyasya ācāryasay matena pnagr̥hya-sañjño bhavati, iti-śabde 22796 7, 3, 43 | ruhaḥ po 'nyatarasyām || PS_7,3.43 ||~ _____ 22797 3, 1, 98 | śapyam /~labha - labhyam /~poḥ iti kim ? pākyam /~vākyam /~ 22798 6, 4, 49 | halaḥ iti kim ? lolūyitā /~popūyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22799 3, 1, 98 | por ad-upadhāt || PS_3,1.98 ||~ _____ 22800 4, 4, 91 | saguṇaṃ mulyaṃ karoti /~poradupadhāt (*3,1.98) iti yati prāpte 22801 7, 1, 66 | asmād vr̥ṣalāt kiñcit /~poradupadhatvād yatpratyayāntam idam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22802 3, 2, 8 | -poṣ ṭak || PS_3,2.8 ||~ _____ 22803 8, 3, 54 | payaḥ /~iḍāyāspoṣam, iḍāyāḥ poṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22804 3, 1, 116| siddhyaḥ /~nakṣatre iti kim ? poṣaṇam /~sedhanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22805 6, 4, 55 | itnu - stanayitnuḥ /~iṣṇu - poṣayiṣṇuḥ /~pārayiṣṇavaḥ /~na iti 22806 8, 3, 53 | pr̥ṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||~ _____START 22807 7, 2, 10 | śeṣṭā /~peṣṭā /~śoṣṭa /~poṣṭā /~tveṣṭā /~veṣṭā /~śleṣṭa /~ 22808 2, 1, 65 | baṣkayaṇī taruṇavatsā /~poṭādibhiḥ saha jātivāci subantaṃ samasyate, 22809 7, 2, 9 | lotaḥ /~pavitā /~pavitum /~potaḥ /~dhūrvitā /~dhūrvitum /~ 22810 6, 4, 11 | potr̥ - potā, potārau, potāraḥ /~praśāstr̥ - praśāstā, 22811 3, 1, 17 | śīkāyate /~koṭāyate /~poṭāyate /~soṭāyate /~pruṣṭāyate /~ 22812 5, 1, 135| pratiprasthītriyam /~tvaṣṭrīyam /~potrīyam /~bahuvacanaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22813 4, 4, 49 | viṣaye /~ṭhako 'pavādaḥ /~potur dhrmyaṃ pautram /~audgātram /~ 22814 1, 2, 38 | pūrveṇa svaritasya+udātte prāapte 'nena-anudātto vidhīyate /~ 22815 1, 1, 37 | ca /~purā, mitho, mithas, prabāhukam, āryahalam, abhīkṣṇam, sākam, 22816 3, 3, 136| nānadyatanavat iti vartate /~akriya-prabandha-artham, asāmīpyārthaṃ ca 22817 3, 3, 135| ca gamyamāne /~kriyāṇāṃ prabandhaḥ sātatyenānuṣṭhānam /~kālānāṃ 22818 6, 4, 56 | praśamayya, sandamyya gataḥ /~prabebhidayya gataḥ /~pragaṇayya gataḥ /~ 22819 3, 2, 20 | divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi- 22820 1, 4, 31 | bhūḥ /~prabhavaty asmāt iti prabhāḥ /~bhū-kartuḥ prabhavo yaḥ, 22821 3, 2, 62 | subanta upapade upasarge 'pi - prabhāk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22822 3, 2, 21 | vibhākaraḥ /~niśākaraḥ /~prabhākaraḥ /~bhāskaraḥ /~sakārasya 22823 8, 4, 34 | ṇakārādeśo na bhavati /~bhā - prabhānam /~paribhānam /~bhū - prabhavanam /~ 22824 8, 4, 34 | upasaṅkhyānaṃ kartavyam /~prabhāpanam /~paribhāpanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22825 8, 4, 34 | prabhānam /~paribhānam /~bhū - prabhavanam /~paribhavanam /~ - prapavanam /~ 22826 1, 4, 31 | vartate /~bhavanaṃ bhūḥ /~prabhavaty asmāt iti prabhāḥ /~bhū- 22827 3, 2, 154| upasthāyukā enaṃ paśavo bhavanti /~prabhāvukamannaṃ bhavati /~pravarṣukāḥ parjanyāḥ /~ 22828 3, 1, 107| bhavyam /~anupasarge ity eva, prabhavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22829 6, 2, 144| iti athanpratyayaḥ ghañ - prabhedaḥ /~kāṣṭhabhedaḥ /~rajjubhedaḥ /~ 22830 1, 1, 9 | santi, tāny api dvādaśa-prabhedāni /~antaḥsthā dviprabhedāḥ, 22831 3, 2, 61 | brahmavit /~bhida - kāṣṭhabhit /~prabhit /~chida - rajjucchid /~pracchid /~ 22832 4, 1, 162| iti vyapadeśo 'yaṃ pautra-prabhr̥teḥ /~pautra-prabhr̥ti iti kim ? 22833 2, 2, 22 | samāsapakṣe lyab eva /~tr̥tīyā-prabhr̥tīnīty eva, alaṃ kr̥tvā /~khalu 22834 3, 4, 59 | ity asmin sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (*2,2.21) iti 22835 2, 2, 21 | tr̥tīyā-prabhr̥tīnyatarasyam || PS_2,2.21 ||~ _____START 22836 6, 1, 63 | śasprabhr̥tiṣu iti prakārārthe prabhr̥tiśabda iti śalā doṣaṇī ity atra 22837 2, 4, 11 | bhāgavatībhāgavatam /~gavāśva-prabhr̥tiṣu yathoccāritaṃ dvandva-vr̥ttam /~ 22838 6, 3, 84 | samānasya chandasy apūrdha-prabhr̥ty-udarkeṣu || PS_6,3.84 ||~ _____ 22839 3, 2, 180| gamyate /~vibhuḥ sarvagataḥ /~prabhuḥ svāmī /~sambhuḥ janitā /~ 22840 3, 4, 71 | prabhukta odano devadattena, prabhuktaṃ devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22841 8, 1, 54 | prabhunajāvahai /~hanta prabhunajāmahai //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22842 8, 1, 54 | anuttamam ity eva, hanta prabhunajāvahai /~hanta prabhunajāmahai //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22843 2, 2, 21 | 66), paryāpto bhoktum /~prabhurbhoktum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22844 2, 3, 16 | paryāptyartha-grahaṇam /~prabhurmallo mallāya /~śakto mallo mallāy /~ 22845 7, 2, 21 | parivr̥ḍha iti nipātyate prabhuś ced bhavati /~parivr̥ḍhaḥ 22846 5, 2, 62 | daivīṃdhiyam /~rakṣohaṇa /~añjana /~prabhūta /~pratūrta /~kr̥śānu /~goṣadādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22847 4, 4, 1 | pratyayavidhānam /~āhau prabhūtādibhyaḥ /~prabhūtam āha prābhūtikaḥ /~ 22848 1, 1, 35 | prabhūtaḥ svā na bhujyante /~prabhūtāni dhanāni ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22849 2, 4, 57 | iti lyuṭo grahaṇam /~yau prabhūte aje rvā ity ayam ādeśo 22850 4, 4, 1 | prabhūtādibhyaḥ /~prabhūtam āha prābhūtikaḥ /~pāryāptikaḥ /~kriyāviśeṣaṇat 22851 4, 1, 47 | pratyayo bhavati /~vibhvī ca /~prabhvī ca /~saṃbhvī ca /~iha kasmān


patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL