Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
23895 5, 3, 111| bhavati chandasi viṣaye /~taṃ pratnathā pūrvathā viśvathemathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23896 5, 3, 44 | anantarasya+eva hy etat pratpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23897 2, 4, 37 | ghasl̥bhāve 'cy upasaṅkhyānam /~prātti iti praghasaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23898 8, 4, 65 | lopo bhavati anyatarasyām /~pratttam, avatttam ity atra trayastakārāḥ, 23899 6, 1, 157| coradevatāgrahaṇaṃ prapañcārtham /~prāttumpatau gavi kartari /~tumpatau 23900 3, 1, 11 | subantād ācāre 'rthe kyaṅ-prattyayo bhavati, sakārasya ca lopo 23901 6, 1, 157| prastumpati gauḥ /~gavi iti kim ? pratumpati vanaspatiḥ /~pāraskaraprabhr̥tirākr̥tigaṇaḥ /~ 23902 8, 2, 61 | nipātanam /~pratūrtaṃ vājin /~pratūrṇam iti bhāṣāyām /~sūrtam iti 23903 6, 2, 118| kratu /~dr̥śīka /~pratīka /~pratūrti /~havya /~bhaga /~kratvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23904 4, 3, 126| viṣaye aṇo 'pavādaḥ /~chaṃ tu pratvād bādhate /~gotrāt tāvad - 23905 2, 2, 35 | mithaḥ saṃpradhāraṇāyāṃ pratvāt saṅkhyāyāḥ pūrvanipātaḥ /~ 23906 8, 2, 83 | tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /~ 23907 8, 2, 83 | asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, bhidyasva vr̥ṣala 23908 8, 2, 83 | asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /~tasmiṃstvasūyakatvena 23909 8, 2, 83 | nāma gotraṃ , tad yatra pratyabhivādavākyānte prayujyate tatra plutiḥ 23910 8, 2, 83 | pratyabhivāde 'śūdre (*8,2.83) /~pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ 23911 4, 2, 101| 101:~div prāc apāc udac pratyac ity etebhyo yat pratyayo 23912 1, 3, 10 | lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra 23913 5, 4, 85 | prādhvaṃ śakaṭam /~niradhvam /~pratyadhvam /~upasargāt iti kim ? paramādhvā /~ 23914 6, 1, 86 | 109) iti ekādeśasya paraṃ pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya 23915 1, 1, 41 | mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /~mukhaṃ sva-aṅgam (*6,2. 23916 6, 2, 9 | sadyo rajjūddhr̥tamudakaṃ pratyagramanupahataṃ rajjuśārām ucyate /~rajjuśadaḥ 23917 2, 1, 65 | gr̥ṣṭirekavāraprasūtā /~dhenuḥ pratyagraprasūtā /~vaśā vandhyā /~dehad garbhapātinī /~ 23918 4, 1, 173| bhauliṅgiḥ /~śāradaṇḍiḥ /~pratyagrathiḥ /~kālakūṭiḥ /~āśmakiḥ /~ 23919 6, 2, 9 | saktavaḥ /~śāradaśabdo 'yaṃ pratyagravācī, tasya nityasamāso 'svapadavigraha 23920 4, 1, 10 | ṭābutpattiḥ kasmān na syat /~pratyāhārāc cāpā siddhaṃ doṣastvittve 23921 6, 1, 101| 10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra grahaṇakaśāstrasya 23922 Ref | śalau ṣaḍbhyaḥ //~iti //~iti pratyāhāraprakaraṇam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23923 Ref | upadiśyānte ṇakāramitaṃ karoti pratyāhārārtham /~tasya grahaṇaṃ bhavaty 23924 3, 1, 40 | liṭi parataḥ /~kr̥ñ iti pratyāhāreṇa kr̥bhvastayo gr̥hyante, 23925 1, 1, 45 | vidhiḥ -- ya-lopa-vidhiṃ pratyaj-ādeśo na sthānivad bhavati /~ 23926 1, 2, 51 | idaṃ sūtram /~tathā ca asya pratyākhyānaṃ bhaviṣyate, tad aśiṣyaṃ 23927 8, 2, 4 | svaritayaṇgrahaṇam idaṃ pratyākhyāyate /~sakr̥llvyāśā ity evam 23928 5, 2, 92 | cikitsyaḥ kṣetriyaḥ /~asādhyaḥ pratyākhyeyo vyādhir ucyate /~nāmr̥tasya 23929 3, 2, 115| dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /~sa yatra na asti tat parokṣam 23930 4, 3, 104| śaunakādisu pāṭhena ? tad etat pratyakṣakāri-grahaṇasya liṅgam /~kalāpyanatevāsibhyaḥ 23931 5, 4, 107| pratiparasamanubhyo 'kṣṇaḥ /~pathin /~pratyakṣam /~parokṣam /~samakṣam /~ 23932 6, 3, 80 | sa dvitīyaḥ /~upākhyāyate pratyakṣata upalabhyate yaḥ sa upākhyaḥ /~ 23933 6, 2, 52 | kim ? pratyaṅ, pratyañcau, pratyañcaḥ /~kr̥duttarapadaprakr̥tisvara 23934 7, 1, 38 | yajamānaṃ paridhāpayitvā /~pratyañcamarkaṃ pratyarpayitvā /~lyabapi 23935 6, 2, 52 | anigantaḥ iti kim ? pratyaṅ, pratyañcau, pratyañcaḥ /~kr̥duttarapadaprakr̥tisvara 23936 5, 1, 20 | dviśaurpikam /~ṭhaño dviguṃ pratyanimittāl lugabhāvaḥ /~tathā ca+uktam, 23937 6, 1, 125| akārasya savarṇadīrghatvaṃ pratyanimittatvād atra prakr̥tibhāvo na bhavati /~ 23938 2, 1, 14 | iti kim ? abhyaṅkā gāvaḥ /~pratyaṅkkā gāvaḥ /~navāṅkā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23939 6, 2, 168| dikśabda - prāṅmukhaḥ /~pratyaṅmukhaḥ /~go - gomukhaḥ /~mahat - 23940 8, 3, 32 | bhavanti /~ṅakārāntāt ṅuṭ - pratyaṅṅāste /~ṇakārāntāt ṇuṭ - vaṇṇāste /~ 23941 8, 2, 55 | sa kriyāntarayogāt kr̥śiṃ pratyanupasarga eva, parigataḥ kr̥śaḥ parikr̥śaḥ 23942 3, 4, 66 | alamartheṣu upapadeṣu dhātostumun pratyao bhavati /~paryāpto bhoktum /~ 23943 8, 4, 68 | iṣyate /~tena sarvaguṇaḥ pratyāpadyate /~iṣṭy upasaṅkhyānavatī 23944 6, 2, 33 | prati - pratipūrvāhṇam /~pratyaparāhṇam /~pratipūrvarātram /~pratyapararātram /~ 23945 6, 2, 33 | pratyaparāhṇam /~pratipūrvarātram /~pratyapararātram /~upa - upapūrvāhṇam /~upāparāhṇam /~ 23946 Ref | 8,4.68) iti śāstra-ante pratyāpattiḥ kariṣyate //~ k /~ 23947 4, 1, 93 | tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ 23948 8, 1, 31 | upālipsayā pratiṣedhayuktaḥ pratyāraṃhaḥ kriyate /~naha bhokṣyase /~ 23949 5, 2, 14 | karma karoti ā tasya goḥ pratyarpaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23950 7, 1, 38 | paridhāpayitvā /~pratyañcamarkaṃ pratyarpayitvā /~lyabapi bhavati /~uddhr̥tya 23951 6, 2, 146| kauṇḍinyaḥ /~sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ /~ 23952 2, 4, 5 | nimittena yeṣām aviprakr̥ṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad 23953 2, 4, 5 | sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ /~adhyayanataḥ iti kim ? 23954 5, 3, 77 | anukampāmātropādānenārādhayati /~pūrveṇa pratyāsannānukampāsambandhāt anukampyamānād eva pratyayo 23955 3, 2, 78 | upasaṅkhyānam /~udāsāriṇyaḥ /~pratyāsāriṇyaḥ /~sādhukāriṇi ca /~sadhukārī /~ 23956 1, 3, 88 | vidhiḥ /~pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ /~tasmād 23957 3, 3, 85 | āśraya-śabdaḥ sāmīpyaṃ pratyāsattiṃ lakṣayati /~parvatopaghnaḥ /~ 23958 3, 3, 40 | bhavati /~hastādāna-grahaṇena pratyāsattir ādeyasya lakṣyate /~puṣpapracāyaḥ /~ 23959 2, 4, 3 | udagād kaṭhakālāpam /~pratyaṣṭhāt kaṭhakauthumam /~kaṭhakālāpa- 23960 2, 4, 3 | udaguḥ kaṭhakālāpāḥ /~pratyaṣṭhuḥ kaṭhakauthumāḥ /~stheṇoradyatanyāṃ 23961 4, 3, 22 | anuvr̥ttiḥ śabdena akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha- 23962 3, 1, 141| ākāra-antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana- 23963 4, 1, 161| manu-śabdād yat ity etau pratyau bhavataḥ, tat sanniyogena 23964 4, 1, 41 | adhikāra /~āgrahāyaṇī /~pratyavarohiṇī /~sevana /~sumaṅgalāt sañjñāyām /~ 23965 1, 4, 52 | vedayati māṇavakaṃ dharmam /~pratyavasānam abhyavahāraḥ /~bhuṅkte māṇavaka 23966 6, 4, 60 | dhikaraṇe ca dhrauvya-gati. pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe 23967 7, 1, 2 | iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 ||~ _____START 23968 6, 4, 106| rādhnuhi /~takṣṇuhi /~utaś ca pratyayāc chandovāvacanam /~utaś ca 23969 4, 1, 88 | sthāna-ṣaṣṭhī /~nanu ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /~ 23970 7, 3, 86 | chedanam /~bhettā /~chettā /~pratyayāder aṅgāvayavasya ca halorānantarye 23971 3, 4, 1 | tena viparyayo na bhavati / pratyayādhikāre punaḥ pratyaya-grahaṇam 23972 7, 1, 2 | ḍha kha cha gha ity eteṣā pratyayādīnām /~pha ity etasya āyanādeśo 23973 6, 4, 106| chandovāvacanam /~utaś ca pratyayādityatra chandasi iti vaktavyam /~ 23974 4, 1, 17 | sañjñaḥ /~ṣakāro ṅīṣ-arthaḥ /~pratyayadvayena+iha strītvaṃ vyajyate /~ 23975 6, 1, 185| 124) - kāryam /~hāryam /~pratyayādy-udāttasya apavādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23976 7, 1, 4 | ajāgaruḥ /~atrāpyādeśo kr̥te pratyayādyudātatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23977 7, 1, 2 | bhavanti /~kr̥teṣv eteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau 23978 6, 1, 200| kartavai /~hartavai /~pratyayādyudāttatvāpavādaḥ /~yugapadgrahaṇaṃ paryāyanivr̥ttayartham /~ 23979 7, 1, 3 | asminn apy antādeśe kr̥te pratyayādyudāttvaṃ bhavati /~tathā ca jhacaḥ 23980 6, 1, 13 | strīpratyaye cānupasarjane iti pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ tadādeḥ 23981 6, 4, 19 | ādeśau bhavataḥ, anunāsikādau pratyayai parataḥ kvau jhalādau ca 23982 4, 1, 92 | yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate /~tasya 23983 4, 3, 3 | lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa-pratiṣedhād ekavacana-paratā 23984 8, 3, 32 | uttarapadatve cāpadādividhau iti pratyayalakṣaṇapratiṣedhād uttarapadasya padatvaṃ na 23985 7, 3, 76 | lumatāṅgasya (*1,1.66) iti pratyayalakṣaṇapratiṣedhāt dīrgho na prāpnoti ? na+ 23986 7, 1, 73 | eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /~tathā 23987 6, 4, 46 | śapo lugvacanaṃ (*2,4.72) pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ 23988 3, 1, 1 | karaṇīyam /~pratyayapradeśāḥ - pratyayalope pratyayalakṣaṇam (*1,1.62) 23989 7, 4, 50 | akārāsakārayoḥ luptayoḥ se iti pratyayamātram etat padam, tena sāt padādyoḥ (* 23990 4, 2, 3 | vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ /~puṣya- 23991 8, 1, 27 | prahasana /~prakathana /~pratyayana /~pracakṣaṇa /~prāya /~vicakṣaṇa /~ 23992 7, 3, 44 | 2.3) iti kaḥ pratyayaḥ /~pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /~ 23993 3, 2, 89 | dhātuniyamaṃ varjayitvā kālopapada-pratyayaniyamaḥ /~dhator aniyatatvād anyasminn 23994 5, 3, 58 | iṣṭato 'vadhāraṇārthaḥ, pratyayaniyamo 'yaṃ na prakr̥tiniyamaḥ 23995 4, 4, 20 | prayoktavyam iti /~bhāva-pratyayāntādim abvaktavyaḥ /~pākena nirvr̥ttam 23996 2, 1, 43 | suptamī iti vartate /~kr̥tya-pratyayāntaiḥ saha saptamyantaṃ samasyate, 23997 4, 2, 67 | cet sa tannāmā bhavati, pratyayāntanāmā, iti-karaṇas tataś ced vivakṣā /~ 23998 3, 2, 94 | kvanipi siddhe punarvacanaṃ pratyayāntara-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23999 3, 2, 38 | arthaḥ /~khakāro mumarthaḥ /~pratyayāntarakaraṇamuttarārtham /~ [#219]~ khacprakaraṇe 24000 5, 2, 71 | etau śabdau nipātyete kan pratyayāntau sañjñāyām viṣaye /~brāhmaṇako 24001 3, 1, 35 | mantra-viṣaye /~kāsāñ-cakre /~pratyayāntebhyaḥ -- lolūyāñ cakre /~amantre 24002 3, 1, 35 | kāsr̥ śabda-kutsāyām, tataḥ pratyayāntebhyaś ca dhātubhyaḥ ām pratyayo 24003 3, 3, 102| START JKv_3,3.102:~ pratyayāntebhyo dhātubhyaḥ stiryām akāraḥ 24004 3, 1, 1 | kartavyam /~karaṇīyam /~pratyayapradeśāḥ - pratyayalope pratyayalakṣaṇam (* 24005 3, 1, 31 | kamitā, kāmayitā /~nityaṃ pratyayaprasaṅge tad utpattir ārdhadhātuka- 24006 4, 1, 14 | kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? tad antavidhinā /~jñāpitaṃ 24007 4, 4, 91 | yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthadvāreṇa tr̥tīyā samarthavibhaktir 24008 4, 4, 36 | pāripanthikaścauraḥ /~cakāro bhinnakramaḥ pratyayārthaṃ samuccinoti /~paripanthaṃ 24009 5, 1, 77 | pratyayo bhavati /~cakāraḥ pratyayārthasam uccaye, gacchati iti ca /~ 24010 4, 4, 97 | yathāsaṅkhyaṃ yat pratyayo bhavati /~pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ /~ 24011 4, 4, 93 | START JKv_4,4.93:~ pratyayārthasāmarthyalabhyā samartha-vibhaktiḥ /~chandaḥ- 24012 5, 2, 47 | nimānamasya iti /~bhūyasaḥ iti ca pratyayārthāt prakr̥tyarthasya adhikyamātraṃ 24013 5, 2, 94 | samarthavibhaktiḥ /~asya asmin iti pratyayārthau /~asti iti prakr̥tiviśeṣaṇam /~ 24014 5, 2, 102| pratyayau bhavataḥ matvarthe /~pratyayārthayos tu yathāsaṅkhyaṃ sarvatra+ 24015 8, 3, 99 | kim ? sarpissād bhavati /~pratyayasakārasya sāt padādyoḥ (*8,3.111) 24016 8, 3, 109| sāti kārtsnye (*5,4.52) /~pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt /~ 24017 3, 1, 1 | ūrdhvam anukramiṣyamaḥ, pratyayasañjñāste veditavyāḥ, prakr̥tyupapādopādhivikārāgamān 24018 4, 1, 155| karmārasya patyam iti /~pratyayasanniyogena tu prakr̥ti-rūpaṃ nipātyate /~ 24019 3, 2, 80 | ca ayam /~dhatu-upapada-pratyayasaudayena vrataṃ gamyate /~sthaṇḍilaśāyī /~ 24020 6, 3, 43 | brāhmaṇihatā /~gharūpakalpāḥ pratyayāścelaḍādīny uttarapadāni /~brauva iti 24021 4, 3, 167| vidhāne yuktavadbhāve strī-pratyayaśravaṇe ca viśeṣaḥ /~harītakyāḥ 24022 1, 2, 56 | pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /~tābhyām artha-vacanam 24023 5, 1, 1 | ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikr̥to veditavyaḥ /~vakṣyati 24024 4, 4, 75 | ūrdhvam anukramiṣyāmo yat pratyayasteṣvadhikr̥to veditavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24025 7, 2, 107| na jhalītyanuvartanāt /~pratyayasthācca kāditvaṃ śībhāvaś ca prasajyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24026 7, 3, 44 | pratyayo na asti iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum /~ 24027 6, 1, 222| dādhīcaḥ /~mādhūcaḥ /~pratyayasvara eva atra bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24028 6, 1, 158| dhūpāyati /~prakr̥tisvaraḥ pratyayasvaraṃ bādhate /~pratyayasya - 24029 6, 1, 205| dattaḥ /~guptaḥ /~buddhaḥ /~pratyayasvarāpavādaḥ /~niṣṭhā iti kim ? devaḥ /~ 24030 1, 3, 8 | 8:~ taddhita-varjitasya pratyayasy ādito vartamānā lakāra-śakāra- 24031 1, 3, 7 | 1,3.7:~ cavarga-ṭavargau pratyayasyādī itsañjau bhavataḥ /~gotre 24032 3, 3, 1 | padārtha-viśeṣa-samutthaṃ pratyayataḥ prakr̥teś ca tad ūhyam // 24033 8, 2, 19 | prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante /~ 24034 7, 3, 50 | nimittam, pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity ayam ādeśo bhavati /~ 24035 4, 3, 1 | asmadoḥ che prāpte pratyekaṃ pratyayatrayaṃ vidhīyate /~yauṣmākīṇaḥ /~ 24036 Ref | ity akāreṇa /~ica ekāco 'm pratyayavac ca (*6,3.68) iti ikāreṇa /~ 24037 5, 1, 120| anukramiṣyāmaḥ, tatra tvatalau pratyayāvadhikr̥tau veditavyau /~vakṣyati - 24038 4, 1, 82 | ca, iti ca /~svārthika-pratyayāvadhiścāyam adhikāraḥ, prāgdiśo vibhaktiḥ (* 24039 1, 3, 63 | ām-pratyayavat kr̥ño 'nuprayogasya || PS_ 24040 7, 1, 3 | ādigrahaṇaṃ nivr̥ttam /~pratyayāvayavasya jhasya anta ity ayam ādeśo 24041 5, 3, 54 | cakārāc caraṭ ca /~ṣaṣṭhyantāt pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ 24042 4, 2, 55 | pragāthaḥ ity ucyate /~chandasaḥ pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /~ 24043 7, 1, 58 | dhinvikr̥ṇvyora ca (*3,1.80) iti pratyayavidhāv eva numanuṣaktayor grahaṇam /~ 24044 3, 3, 138| pravibhāge vibhāṣā anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra- 24045 3, 3, 137| bhaviṣyati kāle 'nadyatanavat pratyayavidhirna bhavati, na ced aho-rātra- 24046 5, 3, 93 | āgacchatu /~mahāvibhāṣā ca pratyayavikalopārthā anuvartate eva /~ko bhavatāṃ 24047 5, 4, 52 | vibhāṣāgrahaṇam cveḥ prāpakam /~pratyayavikalpas tu mahāvibhāṣaya+eva siddhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24048 6, 1, 7 | dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe eva dr̥śyate, tato 'nyatra 24049 2, 4, 46 | gamayanti /~abodhane iti kim ? pratyāyayati /~iṇvadika ity eva, adhigamayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24050 7, 1, 1 | utsr̥ṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam 24051 7, 1, 2 | jānudaghnam /~ete āyannādayaḥ pratyayopadeśakāla eva bhavanti /~kr̥teṣv eteṣu 24052 4, 1, 93 | vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, 24053 7, 2, 98 | 2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti /~tvaṃ 24054 4, 2, 140| ādeśamātram iha vidheyaṃ, pratyaystu vr̥ddhāc chaḥ (*4,2.114) 24055 1, 1, 45 | śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na bāhyo 'rthaḥ, 24056 6, 2, 60 | ṣaṣṭhī iti kim ? rājā cāsau pratyenāś ca rājapratyenāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24057 1, 1, 45 | kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /~kva ca parasya kāryam 24058 4, 2, 45 | tadantavidhir asti iti /~pratyojanam aupagavakaṃ kāpaṭavakam 24059 1, 1, 45 | gotrāntād asamastavat-pratytyo bhavatīti vaktavyam /~ghr̥ta- 24060 8, 1, 45 | kimarthena yogāt /~pūrvavat pratyudāharaṇāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24061 8, 3, 48 | paramasrpiḥphalam ity evam ādi pratyudāharaṇāt iti pārāyaṇikā āhuḥ /~bhāṣye 24062 8, 2, 76 | ikaḥ iti kim ? atra+eva pratyudāharaṇe bhaśabdākārasya bhūt /~ 24063 8, 3, 87 | anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, anusūte anusūḥ, anusvo ' 24064 4, 2, 128| tasmin nāgareyakam iti pratyudāhāryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24065 5, 4, 82 | iti kim ? pratigatam uraḥ pratyuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24066 5, 4, 82 | vibhaktyarthe avyayam iti samāsaḥ /~pratyurasam /~saptamīsthāt iti kim ? 24067 3, 3, 55 | prau bhuvo 'vajñāne || PS_3,3. 24068 6, 1, 89 | prādūḍhoḍhyeṣaiṣyeṣu vr̥ddhir vaktavyā /~prauḍhaḥ /~prauḍhiḥ /~praiṣaḥ /~praiṣyaḥ /~ [# 24069 6, 1, 89 | vr̥ddhir vaktavyā /~prauḍhaḥ /~prauḍhiḥ /~praiṣaḥ /~praiṣyaḥ /~ [# 24070 8, 3, 41 | prādus - prāduṣkr̥tam /~prāudṣpītam /~apratyayasya iti kim ? 24071 7, 3, 90 | prorṇauṣi, prorṇoṣi /~praurṇaumi, prorṇomi /~hali ity eva, 24072 7, 2, 6 | guṇavr̥ddhyor abhāve uvaṅ bhavati /~praurṇuvīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24073 4, 1, 112| vaipāśāyanyaḥ /~śiva /~prauṣṭha /~prauṣṭhika /~caṇḍa /~jambha /~ 24074 4, 1, 112| iñādīnām apavādaḥ /~śaivaḥ /~prauṣṭhaḥ /~takṣan śabdo 'tra paṭhyate 24075 7, 3, 18 | dharaṇīmabhivarṣati, proṣthapadāsu bhavaḥ prauṣṭhapadaḥ /~proṣthapadānām iti bahuvacananirdeśāt 24076 4, 2, 35 | devatā asya māhārājikam /~prauṣṭhapadikam /~ [#371]~ ṭhañ-prakaraṇe 24077 4, 1, 112| vaipāśāyanyaḥ /~śiva /~prauṣṭha /~prauṣṭhika /~caṇḍa /~jambha /~muni /~ 24078 7, 3, 66 | nipātanāt ṇyat bhavati /~pravacagrahaṇaṃ śabdasañjñārtham /~pravācyo 24079 8, 1, 27 | vacyādeśābhāvaśca /~gotra /~bruva /~pravacana /~prahasana /~prakathana /~ 24080 3, 4, 68 | bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya- 24081 7, 3, 66 | ruca rocyam /~pravaca - pravācyam /~r̥ca - arcyam /~r̥dupadhād 24082 7, 3, 66 | pravacagrahaṇaṃ śabdasañjñārtham /~pravācyo nāma pāṭhaviśeṣopalakṣito 24083 7, 2, 10 | iti dr̥śyatāmimāṃstu seṭaḥ pravadanti tadvidaḥ /~adantamr̥̄dantamr̥tāṃ 24084 3, 2, 145| pradrāvī /~pramāthī /~pravādī /~pravāsī /~vasaḥ iti vasa 24085 3, 4, 16 | vatsānāmapākartoḥ /~vadi - purā pravaditoragnau prahotavyam /~cari - purā 24086 3, 1, 106| vādyam /~anupasarge ity eva, pravādyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24087 4, 1, 123| godhā /~kr̥kalāsa /~aṇīva /~pravāhaṇa /~bharata /~bhārama /~mukaṇḍu /~ 24088 7, 3, 29 | 3.29:~ ḍhakprayayāntasya pravāhaṇaśabdasya taddhiteṣu parataḥ uttarapadasya 24089 7, 3, 29 | bhavati, pūrvasya tu /~pravāhaṇeyasya apatyam prāvāhaṇeyiḥ, pravāhaṇeyiḥ /~ 24090 2, 4, 61 | daivamati /~daivayajñi /~prāvāhaṇi /~māndhātaki /~ānuhārati /~ 24091 1, 3, 81 | pravahati, pravahataḥ, pravahanti /~prāt iti kim ? āvahate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24092 1, 3, 81 | prasmaipadam bhavati /~pravahati, pravahataḥ, pravahanti /~prāt iti kim ? 24093 1, 3, 81 | vahateḥ prasmaipadam bhavati /~pravahati, pravahataḥ, pravahanti /~ 24094 2, 1, 47 | arthaḥ /~udakeviśīrṇam /~pravāhemūtritam /~bhasmanihutam /~niṣphalaṃ 24095 3, 3, 108| artham /~pracchardikā /~pravāhikā /~vicarcikā /~na ca bhavati /~ 24096 5, 4, 49 | pratīkāraḥ /~cikitsā ity arthaḥ /~pravāhikātaḥ kuru /~kāsataḥ kuru /~chardikātaḥ 24097 5, 4, 49 | arthaḥ /~apanayane iti kim ? pravāhikāyāḥ prakopanaṃ kuru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24098 7, 1, 39 | upasaṅkhyānam /~āṅ - pra bāhavā /~pravahunā iti prāpte /~ayāc - svapnayā 24099 3, 1, 149| samabhihāre vun pratyayo bhavati /~pravakaḥ /~sarakaḥ /~lavakaḥ /~samabhihāra- 24100 2, 1, 65 | jātiḥ iti kim ? devadatttaḥ pravaktā /~dhūrta-grahaṇam akutsa- 24101 2, 1, 64 | dhenu-vaśā-vehad-baṣkayaṇī-pravaktr̥-śrotriya-adhyāpaka- 24102 2, 4, 31 | mava /~sahasra /~odana /~pravāla /~śakaṭa /~aparāhṇa /~nīḍa /~ 24103 8, 4, 38 | māṣakumbhavāpena /~caturaṅgayogena /~prāvanaddham /~paryavanaddham /~pra gāṃ 24104 8, 4, 31 | prohaṇam /~ijupadhāt iti kim ? pravapaṇam /~parivapaṇam /~kr̥tyacaḥ 24105 6, 1, 55 | ākārādeśo bhavati /~purovāto gaḥ pravāpayati, purovāto gāḥ pravāyayati /~ 24106 1, 1, 45 | bhavati /~apsu yāyāvaraḥ pravapeta piṇḍān /~yāteḥ yaṅ-antāt 24107 3, 3, 54 | pravaraḥ /~ācchādane iti kim ? pravarā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24108 7, 3, 45 | upasaṅkhyānam /~varṇakā prāvaraṇabhedaḥ /~tāntave iti kim ? vaṇikā 24109 1, 1, 36 | paridhānīyam ucyate, na prāvaraṇīyam /~bahiryoga-upasaṃvyānayoḥ 24110 3, 4, 20 | para-avarābhyāṃ yogaḥ prāvarayogaḥ /~pareṇa pūrvasya yoge gamyamāne 24111 2, 4, 14 | skandaviśākhau /~parivrāṭkauśikau pravargyopasadau /~śauklakr̥ṣṇau /~idhmābarhiṣī /~ 24112 3, 1, 10 | ācarati putrīyati chātram /~prāvārīyati kambalam /~adhikaraṇāc ceti 24113 4, 3, 69 | JKv_4,3.69:~ r̥ṣi-śabdāḥ pravarnāmadheyāni, tebhyaḥ r̥ṣi-śabdebhyo 24114 1, 4, 84 | śākalyasya saṃhitāmanu prāvarṣat /~anaḍudyajñamanvasiñcat /~ 24115 3, 2, 154| prabhāvukamannaṃ bhavati /~pravarṣukāḥ parjanyāḥ /~āghātukaṃ pākalikasya 24116 6, 4, 22 | ābhācchāstrīyā /~tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām 24117 1, 1, 45 | pūrva-grahaṇaka-śāstraṃ na pravartata eva /~ataparā aṇastasya 24118 8, 2, 2 | na kriyate iti punaḥ pravartayitavyā iti /~tugvidhau - vr̥trahabhyām, 24119 Ref | antaratamo bhavati ity evam etat pravarttate /~tad-anena gakāra-ādīnāṃ 24120 1, 3, 86 | arthās tad-arthaṃ vacanam /~pravate /~prāpnoti iti gamyate /~ 24121 6, 1, 89 | iti kim ? sukhenartaḥ /~pravatsatarakambalavasanānāmrṇe vr̥ddhir vaktavyā /~pra - 24122 6, 4, 38 | āgamya /~āhatya /~pramatya /~pravatya /~prakṣatya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24123 6, 1, 41 | samprasāraṇaṃ na bhavati /~pravāya /~upavāya /~pr̥thagyogakaraṇam 24124 2, 4, 56 | varjayitvā /~pravayaṇīyaḥ /~pravāyakaḥ /~aghañapoḥ iti kim ? samājaḥ /~ 24125 2, 4, 57 | daṇḍaḥ, prājano daṇḍaḥ /~pravayaṇamānaya, prājanamānaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24126 2, 4, 56 | parato ghañapau varjayitvā /~pravayaṇīyaḥ /~pravāyakaḥ /~aghañapoḥ 24127 2, 4, 57 | ity ayam ādeśo bhavati /~pravayaṇo daṇḍaḥ, prājano daṇḍaḥ /~ 24128 5, 4, 160| proyate 'syām iti pravāṇī /~pravayanti tayā iti prāvāṇī /~karaṇasādhano ' 24129 6, 1, 55 | pravāpayati, purovāto gāḥ pravāyayati /~garbhaṃ grāhayati ity 24130 6, 1, 83 | bhyyaṃ kilāsīt /~vatsatarī pravayyā /~bhayyeti kr̥tyalyuṭo bahulam (* 24131 3, 3, 153| kāma-pravedane 'kacciti || PS_3,3.153 ||~ _____ 24132 6, 1, 152| eva ṣatvam /~grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /~ 24133 8, 4, 34 | paripyāyanam /~vepa - pravepanam /~parivepanam /~ṇyantānāṃ 24134 8, 1, 12 | sūkṣmāḥ /~jyeṣṭhaṃ jyeṣṭhaṃ praveśaya /~svārthe 'vadhāryamāṇe ' 24135 5, 4, 61 | sapatraṃ śaramasya śarīre praveśayati ity arthaḥ /~niṣpatrākroti /~ 24136 4, 2, 104| ninirbhyāṃ ghruvagatyoś ca praveśo niyame tathā //~amātyaḥ /~ 24137 7, 2, 10 | reṣṭā /~roṣṭā /~kroṣṭā /~praveṣṭā /~leṣṭā /~rudhiḥ sarādhiryudhibandhisādhayaḥ 24138 2, 4, 56 | ārdhadhātuke vikalpa iṣyate /~pravetā, prājitā /~pravetum, prājitum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24139 2, 4, 56 | iṣyate /~pravetā, prājitā /~pravetum, prājitum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24140 3, 3, 138| ced aho-rātra-sambandhī pravibhāgaḥ /~avarasmin varjaṃ pūrvam 24141 7, 2, 10 | muktasaṃśayā gaṇeṣu hāntāḥ pravibhajya kīrtitāḥ //~degdhā /~dogdhā /~ 24142 7, 2, 10 | vispaṣṭārtham aniṭkārikāsu pravibhaktāḥ pradarśyante /~ [#800]~ 24143 8, 3, 49 | aprāmreḍitayoḥ iti kim ? agniḥ pravidvān /~paruṣaḥ paruṣaspari /~ 24144 1, 1, 34 | dakṣiṇā ime gāthakāḥ /~pravīṇāḥ ityarthaḥ /~asañjñāyām iti 24145 4, 2, 128| iti /~kutsanaṃ nindanam /~prāvīṇyaṃ naipuṇyam /~kena ayaṃ muṣitaḥ 24146 4, 2, 128| nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 ||~ _____ 24147 8, 1, 53 | āgacchāni devadatta, grāmaṃ praviśāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24148 7, 1, 20 | kuṇḍaśo dadāti, vanśaḥ praviśanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24149 3, 2, 54 | manuṣyaḥ /~kaṃ pāṭayati praviśata iti kapāṭaghnaścauraḥ /~ 24150 3, 1, 86 | vidi - videyamenāṃ manasi praviṣṭām /~śaki - vrataṃ cariṣyāmi 24151 3, 2, 115| kaliṅgañ jagāma /~dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ 24152 3, 2, 61 | prayuk /~vida - vedavit /~pravit /~brahmavit /~bhida - kāṣṭhabhit /~ 24153 2, 4, 56 | ap /~dīrghoccāraṇam kim ? pravītāḥ /~bhañapoḥ pratiṣedhe kyapa 24154 3, 2, 115| si ? nāhaṃ dakṣiṇāpathaṃ praviveśa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24155 2, 3, 38 | prāvrājīt /~krośantamanādr̥tya pravrajitaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24156 6, 2, 147| ārambhaḥ /~ākr̥tigaṇaś ca pravr̥ddhādir draṣtavyaḥ /~tena punarutsyūtaṃ 24157 6, 2, 147| uttarapadam antodāttaṃ bhavati /~pravr̥ddhaṃ yānam /~pravr̥ddho vr̥ṣalaḥ /~ 24158 6, 2, 38 | śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ iha paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24159 4, 1, 53 | vaktavyam /~pravr̥ddhavilūnī, pravr̥ddhavilūnā /~pravr̥ddhā ca asau vilūnā 24160 4, 1, 53 | sañjñāchandasor iti vaktavyam /~pravr̥ddhavilūnī, pravr̥ddhavilūnā /~pravr̥ddhā 24161 6, 2, 38 | bhārata-hailihila-raurava-pravr̥ddheṣu || PS_6,2.38 ||~ _____START 24162 6, 2, 147| bhavati /~pravr̥ddhaṃ yānam /~pravr̥ddho vr̥ṣalaḥ /~prayuktāḥ saktavaḥ 24163 4, 3, 17 | START JKv_4,3.17:~ prāvr̥ṣ-śabdād eṇyaḥ pratyayo bhavati 24164 4, 3, 17 | prāvr̥ṣa eṇyaḥ || PS_4,3.17 ||~ _____ 24165 6, 2, 144| mūlavibhujāditvāt kapratyayaḥ /~pravr̥ṣaḥ /~prahr̥ṣaḥ /~igupadha iti 24166 4, 3, 26 | prāvr̥ṣaṣṭhap || PS_4,3.26 ||~ _____START 24167 4, 3, 17 | śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~prāvr̥ṣeṇyaḥ balāhakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24168 4, 3, 26 | apavādaḥ /~pakāraḥ svarārthaḥ /~prāvr̥ṣi jātaḥ prāvr̥ṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24169 6, 3, 15 | saptamyāḥ aluk bhavati /~prāvr̥ṣijaḥ /~śaradijaḥ /~śaradijaḥ /~ 24170 4, 3, 26 | svarārthaḥ /~prāvr̥ṣi jātaḥ prāvr̥ṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24171 7, 2, 42 | vr̥ṣīṣṭa, variṣīṣṭa /~pravr̥ṣīṣṭa, prāvariṣīṣṭa /~āstariṣīṣṭa, 24172 7, 2, 42 | avr̥ta, avariṣṭa, avarīṣṭa /~prāvr̥ta, prāvariṣṭa, prāvarīṣṭa /~ 24173 5, 4, 106| vākṣamit /~samāhāre iti kim ? prāvr̥ṭśaradau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24174 8, 2, 2 | jaśśasorlugarthā ṣaṭsañjñā pravr̥ttā, tayā strīpratyayapratiṣedho 24175 6, 1, 11 | dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /~tathā ca sanvallaghuni 24176 7, 1, 74 | yad bhāṣītpuṃskaṃ tulye pravr̥ttinimatte tasya puṃvadbhāvaḥ /~iha 24177 6, 3, 34 | bhāsitaḥ pumān yasminn arthe pravr̥ttinimite sa bhāṣitapuṃskaśabdena+ 24178 6, 2, 24 | samāsaḥ /~vispaṣṭādayo hy atra pravr̥ttinimittasya viśeṣaṇam /~kaṭukādibhiś 24179 3, 2, 11 | svābhāvikī phalānapekṣā pravr̥ttir asya ity arthaḥ /~tācchīoye 24180 8, 1, 12 | vaktavyam /~sambhrameṇa pravr̥ttiścāpalam /~ahirahiḥ, vudhyasva budhyasva /~ 24181 1, 4, 27 | apādānasañjñaṃ bhavati /~pravr̥ttivighāto vāranam /~yavebhyo vārayati /~ 24182 Ref | pratyāhāro lāghavena śāstra-pravr̥tty-arthaḥ //~a i u /~a i 24183 6, 1, 43 | samprasāraṇaṃ na bhavati /~pravyāya /~upavyāya /~yogavibhāgaḥ 24184 6, 1, 83 | bibhety asmād iti bhyyam /~pravyyā iti striyām eva nipātanam /~ 24185 4, 4, 30 | garhyam iti kim ? dviguṇaṃ prayacchaty adhamarṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24186 2, 3, 27 | nimittakāraṇa-hetuṣu sarvāsāṃ prāyadarśanam /~ [#139]~ kiṃnimittaṃ vasati, 24187 7, 3, 62 | purastāt /~yajñāṅge iti kim ? prayāgaḥ /~anuyāgaḥ /~prayājānuyājagrahaṇaṃ 24188 3, 3, 118| samudāyena cet sañjñā gamyate /~prāyagrahaṇam akārtsnya-artham /~dantacchadaḥ /~ 24189 2, 3, 69 | somo bhavatā /~tr̥n iti prayāhāra-grahaṇam /~laṭaḥ śatr̥-śānacāv 24190 5, 4, 111| JKv_5,4.111:~ jñayaḥ iti prayāhāragrahaṇam /~jñayantād avyayībhāvād 24191 7, 3, 62 | nipātyete yajñāṅge /~pañca prayājāḥ pañca anuyājāḥ /~tvamagne 24192 7, 3, 62 | pañca anuyājāḥ /~tvamagne prayājānāṃ paścāt tvaṃ purastāt /~yajñāṅge 24193 7, 3, 62 | prayāgaḥ /~anuyāgaḥ /~prayājānuyājagrahaṇaṃ pradarśanārtham, anyatra 24194 6, 4, 38 | nityam eva lopaḥ /~prayatya, prayamya /~praratya, praramya /~praṇatya, 24195 8, 4, 29 | ṇatvaṃ prayojayanti /~ana - prayāṇam /~pariyāṇam /~pramaṇam /~ 24196 8, 4, 16 | pravapāṇi /~parivapāṇi /~prayāṇi /~pariyāṇi /~lot iti kim ? 24197 8, 4, 29 | pariyāyamāṇam /~anīya - prayāṇīyam /~pariyāṇīyam /~ani - aprayāṇiḥ /~ 24198 8, 4, 30 | aprayāpaṇiḥ, aprayāpaniḥ /~prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ 24199 8, 4, 30 | aprayāpaniḥ /~prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim ? prayapyamāṇam 24200 1, 1, 9 | tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 ||~ _____ 24201 7, 1, 95 | arthaḥ /~rūpātideśo 'yam /~prayāsatteś ca kruśer eva r̥jantasya 24202 6, 1, 157| pāraskaraprabhr̥tiṣu draṣṭavyaḥ /~prāyaścittam /~prāyaścittiḥ /~yad uktaṃ 24203 6, 1, 157| draṣṭavyaḥ /~prāyaścittam /~prāyaścittiḥ /~yad uktaṃ prāyasya citicittayoḥ 24204 8, 3, 67 | bhavati, pratiṣṭabhnāti, prayaṣṭabhnāt, pratitaṣṭambha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24205 6, 1, 157| prāyaścittiḥ /~yad uktaṃ prāyasya citicittayoḥ suḍaskāro 24206 3, 1, 71 | anupasargāt iti kim ? āyasyati /~prayasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24207 1, 1, 9 | āsyaṃ tālv-ādi-sthānam /~prayatanaṃ prayatnaḥ spar̥ṣṭata-ādir 24208 5, 3, 38 | dūre ity eva, uttareṇa prayāti /~pañcamyāḥ ity eva, uttarād 24209 8, 2, 84 | tadāśrīyate iti yatra prākr̥tāt prayatnād yatnaviśeṣe āśrīyamāṇe śabdaḥ 24210 1, 1, 9 | kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ bhūt /~kiṃ ca syāt ? 24211 1, 1, 10 | aj-jhalau /~tulya-āsya-prayatnāv api aj-jhalau parasparaṃ 24212 1, 1, 9 | varṇa-guṇaḥ /~tulya āsye prayatno yasya varṇasya yena varṇena 24213 3, 4, 10 | kaipratyayaḥ - prayai devebhyaḥ /~prayātum /~ruheḥ iṣyai-pratyayaḥ - 24214 6, 4, 38 | anyatra nityam eva lopaḥ /~prayatya, prayamya /~praratya, praramya /~ 24215 7, 3, 20 | prayoga - tatra bhavaḥ prāyaugikaḥ /~parastrī - pārastraiṇeyaḥ /~ 24216 3, 3, 23 | saṃdāvaḥ /~sami iti kim ? prayavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24217 5, 2, 82 | prathamāsamarthaṃ annaṃ cet prāyaviṣayaṃ tad bhavati /~prāyo bāhulyam /~ 24218 3, 1, 96 | tavyat, tavya, anīyar ity ete prayayā bhavanti /~takārarephau 24219 3, 4, 113| 3,4.113:~ tiṅaḥ śitaś ca prayayāḥ sārvadhātuka-sañjñā bhavanti /~ 24220 8, 4, 29 | pramaṇam /~parimāṇam /~māna - prayāyamāṇam /~pariyāyamāṇam /~anīya - 24221 3, 3, 119| gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante pūrvasminn eva 24222 2, 3, 29 | śabda eva /~ṣaṣṭhy-atasartha-prayayena (*2,3.30) iti vakṣyati, 24223 8, 4, 29 | aprayāṇiḥ /~apariyāṇi /~ini - prayāyiṇau /~pariyāyiṇau /~niṣṭhādeśa - 24224 3, 1, 134| JKv_3,1.134:~ādi-śabdaḥ prayekaṃ sambadhyate /~tribhyo gaṇebhyaḥ 24225 5, 3, 14 | dr̥śyante /~dr̥śigrahaṇam prāyikavidhyarthaṃ, tena bhavadādibhir yoga 24226 5, 2, 82 | prāyaviṣayaṃ tad bhavati /~prāyo bāhulyam /~sañjñāgrahaṇa 24227 8, 1, 6 | bhāṣāyām anarthakaṃ syāt, prayogābhāvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24228 7, 2, 34 | jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /~atantraṃ caitat /~idam 24229 4, 4, 135| lakṣayitavyaḥ /~tatra chandasi prayogadarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24230 7, 3, 34 | sūryaviśrāmā bhūmiḥ ity evam ādikaṃ prayogamanyāyyam eva manyante /~ciṇkr̥toḥ 24231 8, 2, 98 | loṣṭho nu3 kapoto nu /~prayogāpekṣaṃ pūrvatvam /~iha bhāṣāgrahaṇāt 24232 3, 3, 1 | bhavanti /~kecid avihitā eva prayogata unnīyante /~kr̥vāpājimisvadisādhyaśūbhya 24233 1, 3, 64 | pūrvāt yujer ayajña-pātra-prayogaviṣayād ātmanepadaṃ bhavati /~prayuṅkte /~ 24234 8, 3, 75 | nipātyate prācyabharateṣu prayogaviṣayeṣu /~pūrvena mūrdhanye prāpte 24235 7, 3, 68 | niyojyaḥ /~śakyārthe iti kim ? prayogyaḥ /~niyogyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24236 2, 4, 58 | kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati /~ 24237 1, 4, 55 | kartā parāmr̥śyate /~tasya prayojakas tat-prayojakaḥ /~nipātanāt 24238 2, 3, 24 | śatamr̥ṇaṃ ca bhavati, prayojakatvāc ca kartr̥sañjñakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24239 6, 1, 27 | yavāgūḥ iti /~yadā api bāhye prayojake dvitīyo ṇic utpadyate tadā 24240 3, 4, 104| idaṃ kittvam, na āgamasya, prayojanābhāvāt /~ṅittve prāpte kittvam 24241 5, 2, 81 | samarthavibhaktiḥ /~kālāt prayojanāc ca yathāyogaṃ samarthavibhaktiyuktāt 24242 2, 3, 27 | prayojanād vasati, kasya prayojanasya vasati, kasmin prayojane 24243 5, 2, 81 | dvitīyako jvaraḥ /~caturthakaḥ /~prayojanāt - viṣapuṣpair janito viṣapuṣpako 24244 4, 2, 56 | pratyayārthaviśeṣanaṃ saṅgrāmaḥ /~prayojanavācibhyaḥ yoddhr̥vācibhyaś ca śabdebhyaḥ 24245 2, 3, 27 | prayojanena vasati, kasmai prayojanāya vasati, kasmāt prayojanād 24246 2, 3, 27 | prayojanasya vasati, kasmin prayojane vasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24247 2, 3, 27 | prpayojanaṃ vasati, kena prayojanena vasati, kasmai prayojanāya 24248 1, 3, 32 | kathanam /~upayogo dharmādi prayojano viniyogaḥ /~gandhane tāvat -- 24249 7, 3, 68 | nipātyete /~śakyaḥ prayoktum prayojyaḥ /~śakyo niyoktum niyojyaḥ /~ 24250 8, 1, 12 | nāvaśyaṃ dvāveva śabdau prayoktavyau, kiṃ tarhi, yāvadbhiḥ śabdaiḥ 24251 Ref | upadeśaḥ kriyate /~r̥takaḥ iti prayoktavye śakti-vaikalyāt kumārī l̥takaḥ 24252 8, 1, 4 | adhikaraṇānāṃ kriyāguṇābhyāṃ yugapat prayokturvyāptum icchā vīpsā /~nānābhūtārthavācināṃ 24253 6, 2, 147| yānadīnām atra gaṇe pāṭhaḥ prāyovr̥ttipradarśanārthaḥ, na viṣayaniyamārthaḥ /~ 24254 8, 3, 106| bhavati iti sisānayiṣati iti prayudāharanti /~sisaniṣateḥ apratyayaḥ /~ 24255 4, 3, 67 | dvyacaḥ ṭhakaṃ vakṣyati /~ekāc prayudāhriyate /~saupam /~taiṅam /~kārtam /~ 24256 1, 3, 88 | pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate /~akarmakāt iti 24257 1, 4, 81 | prayoktavyāḥ /~na ca preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /~ 24258 2, 3, 14 | kriyārthopapadasya ca sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī 24259 6, 1, 60 | śiraḥśabdasya /~śo 'pi hi chandasi prayujyata eva /~śīrṣṇā hi tatra somaṃ 24260 3, 2, 61 | pradhuk /~yuja - aśvayuk /~prayuk /~vida - vedavit /~pravit /~ 24261 1, 3, 32 | bhavati /~gandhanam pakāra-prayuktaṃ hiṃsātmakaṃ sūcanam /~tathā 24262 6, 3, 109| yathopadiṣṭāni, śaṣṭair uccāritāni prayuktāni, tāni tathā+eva anugantavyāni /~ 24263 1, 4, 40 | sa ca abhyupagamaḥ parena prayuktasya sato bhavati /~tatra prayoktā 24264 6, 4, 93 | na sthānivat /~śayamantaṃ prayuktavān /~aśami, aśāmi /~śamaṃśamam, 24265 6, 2, 95 | pravr̥ttinimittam upādāya prayukto vr̥ddhādibhir vayo viśeṣavacanaiḥ 24266 1, 1, 4 | samāśrayaṇaṃ kim ? knopayati, preddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24267 8, 4, 31 | parikopanam /~halaḥ iti kim ? prehaṇam /~prohaṇam /~ijupadhāt iti 24268 2, 1, 72 | ehisvāgatā /~apohisvāgatā /~prehisvāgatā /~ehidvitīyā /~apehidvitīyā /~ 24269 2, 1, 72 | ehivāṇijākriyā /~apehivāṇijā /~prehivāṇijā /~ehisvāgatā /~apohisvāgatā /~ 24270 4, 2, 80 | lava /~vana /~tr̥ṇādiḥ /~prekṣādibhya ini-pratyayo bhavati /~prekṣī /~ 24271 4, 2, 80 | kṣipakā /~nyagrodha /~irkuṭa /~prekṣādiḥ /~aśmādibhyo rapratyayo 24272 6, 1, 58 | sr̥ja visarge, dr̥śir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti 24273 4, 2, 80 | prekṣādibhya ini-pratyayo bhavati /~prekṣī /~halakī /~prekṣā /~halakā /~ 24274 4, 2, 56 | yoddhr̥bhyaḥ iti kim ? subhadrā prekṣikā 'sya saṅgrāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24275 6, 1, 94 | asya apavādaḥ /~upelayati /~prelayati /~upoṣati /~proṣati /~kecit 24276 6, 4, 157| parataḥ /~priya - preṣṭhaḥ /~premā /~preyān /~sthira - stheṣṭhaḥ /~ 24277 8, 4, 32 | preṅkhaṇam /~preṅgkhaṇam /~preṅgaṇam /~pareṅgaṇam /~prombhaṇam /~ 24278 8, 4, 32 | ṇakāro bhavati /~preṅkhaṇam /~preṅgkhaṇam /~preṅgaṇam /~pareṅgaṇam /~ 24279 8, 4, 32 | uttarasya ṇakāro bhavati /~preṅkhaṇam /~preṅgkhaṇam /~preṅgaṇam /~ 24280 3, 2, 6 | dadāteḥ jānāteś ca dhātoḥ preṇopasr̥ṣṭāt karmaṇy-upapade kapratyayo 24281 8, 4, 2 | śrūyate tatra na bhavati, prenvanam, prenvanīyam iti /~vyavāyopalakṣaṇārthatvād 24282 8, 4, 2 | tatra na bhavati, prenvanam, prenvanīyam iti /~vyavāyopalakṣaṇārthatvād 24283 1, 4, 81 | pi prayoktavyāḥ /~na ca preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ 24284 3, 1, 26 | prayojakaḥ, tadīyo vyāpāraḥ preṣanādi-lakṣaṇo hetumān, tasminn 24285 8, 2, 92 | agnīt-preṣaṇe parasya ca || PS_8,2.92 ||~ _____ 24286 3, 4, 9 | svare viśeṣaḥ /~kṣe - preṣe bhagāya kasen - śriyase /~ 24287 7, 2, 48 | gatau iti daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti 24288 7, 2, 48 | tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati /~yo ' 24289 7, 2, 48 | daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ 24290 6, 4, 157| iṣṭhemeyassu parataḥ /~priya - preṣṭhaḥ /~premā /~preyān /~sthira - 24291 2, 3, 61 | havirvapāṃ medaḥ prasthitaṃ preṣya3 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24292 2, 3, 61 | vapāyai medaso 'nubrūhi3 /~preṣyabruvoḥ iti kim ? agnaye chāgaṃ 24293 2, 3, 61 | tadviṣaya eva gr̥hyate /~preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir 24294 3, 4, 43 | puruṣavāhaṃ vahati /~puruṣaḥ preṣyo bhūtvā vahati ity arthaḥ /~ 24295 6, 1, 86 | bhavati /~tugvidhau - adhītya, preta ity atra+ekādeśasya asiddhatvāt 24296 6, 4, 157| priya - preṣṭhaḥ /~premā /~preyān /~sthira - stheṣṭhaḥ /~stheyān /~ 24297 2, 3, 46 | prātipadikārtha-mātre, liṅga-mātre, primāṇa-mātre, vacana-mātre prathamā 24298 3, 2, 5 | vaktavyam /~alasas tunda-primr̥ja ucyate /~tunda-parimārjaḥ 24299 3, 4, 88 | yuyodhyasmajjuhurāṇamenaḥ /~prīṇāhi /~prīṇīhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24300 5, 4, 25 | praṇam, pratnam, pratanam, prīṇam /~bhāgarūpanāmabhyo dheyaḥ 24301 2, 4, 28 | hemantaśiśirāvr̥tūnāṃ prīṇāmi /~ahorātre idaṃ vrūmaḥ /~ 24302 3, 1, 80 | 1.80:~ hivi, dhivi jivi prīṇana-arthāḥ, kr̥vi hiṃsākaraṇayoḥ, 24303 6, 1, 59 | darpitā, darptā /~tr̥pa prīṇane, dr̥pa harṣamocanayoḥ, ity 24304 3, 1, 135| ig-upadhebhyaḥ jānāteḥ prīṇāteḥ kirateś ca kapratyayaḥ bhavati /~ 24305 7, 3, 37 | lugvaktavyaḥ /~dhūnayati /~prīṇayati /~ete 'pi pūrvāntā eva kriyante, 24306 8, 4, 17 | cinoti - praṇicinoti /~priṇicinoti /~degdhi - praṇidegdhi /~ 24307 8, 3, 65 | paryaṣajat /~abhiṣiṣaṅkṣati /~priraṅkṣati /~svañja - abhiṣvajate /~ 24308 8, 3, 65 | sedha - abhiṣedhati /~priṣedhati /~abhyaṣedhat /~paryaṣedhat /~ 24309 6, 2, 16 | sukhapriyayoḥ prītyavyabhicārād iha prītigrahaṇaṃ tadatiśayapratipattyartham /~ 24310 3, 3, 116| pariṣvajanaṃ sukham /~sukhaṃ mānasī prītiḥ /~sukham iti kim ? kaṇṭkānāṃ 24311 6, 2, 15 | sukhapriyaśabdau taddhetāvāyatyāṃ prītikare vartate /~tad dhi hitaṃ 24312 6, 2, 15 | tad dhi hitaṃ yad āyatyaṃ prītiṃ karoti /~gamanādiṣu lyuḍanteṣu 24313 1, 4, 63 | START JKv_1,4.63:~ prītisaṃbhrama ādaraḥ /~paribhavaudāsīnyam 24314 6, 2, 16 | mr̥daṅgaḥ /~sukhapriyayoḥ prītyavyabhicārād iha prītigrahaṇaṃ tadatiśayapratipattyartham /~ 24315 2, 4, 64 | ity eva, priyagārgyāḥ /~priyabaidāḥ /~astriyām ity eva, gārgyaḥ 24316 2, 4, 65 | eva ity eva, priyātreyāḥ /~priyabhārgavāḥ /~astriyām iti kim ? ātreyyaḥ 24317 7, 2, 99 | priyatisr̥ṇī, priyatisr̥̄ṇi /~priyacatasā, priyacatasrau, priyacatasraḥ /~ 24318 7, 2, 99 | priyatisr̥̄ṇi /~priyacatasā, priyacatasrau, priyacatasraḥ /~priyacatasr̥, 24319 7, 2, 100| svam /~priyatisri nidhehi /~priyacatasri nirdhehi /~pūrvasavarṇottvaṅisarvanāmasthānaguṇānām 24320 7, 2, 99 | priyacatasraḥ /~priyacatasr̥, priyacatasr̥ṇī, priyacatasr̥̄ṇi /~nadyr̥taś 24321 7, 1, 55 | priyaṣaṣām, priyapañcām, priyacaturām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24322 7, 2, 99 | priyatrī, priyatrayaḥ /~priyacatvā, priyacatvārau, priyacatvāraḥ /~ 24323 5, 4, 63 | sukha-priyād ānulomye || PS_5,4.63 ||~ _____ 24324 7, 1, 75 | priyāsthnā brāhmaṇena /~priyadadhnā /~tr̥tīyādiṣu iti kim ? 24325 5, 4, 124| dharmo 'sya kalyāṇadharmā /~priyadharmā /~kevalāt iti im ? paramaḥ 24326 5, 4, 154| iti kim ? priyapathaḥ /~priyadhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24327 6, 3, 34 | capalā /~duhitā /~vāmā /~priyādiḥ /~dr̥ḍhabhaktiḥ ity evam 24328 6, 3, 34 | samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_6,3.34 ||~ _____START 24329 2, 4, 64 | baidaḥ /~tenaiva ity eva, priyagārgyāḥ /~priyabaidāḥ /~astriyām 24330 2, 2, 35 | pūvanipātaḥ /~guḍapriyaḥ, priyaguḍaḥ /~saptamyāḥ pūrvanipāte 24331 4, 1, 104| r̥tabhāga /~haryaśva /~priyaka /~āpastamba /~kūcavāra /~ 24332 3, 2, 44 | kṣemakāraḥ, kṣemaṅkaraḥ /~priyakāraḥ, priyaṅkaraḥ /~madrakāraḥ, 24333 5, 4, 63 | ārādhyacittānuvarttanam /~sukhākaroti /~priyākaroti /~svāmyādeḥ cittamārādhayati 24334 7, 1, 97 | pūrvavipratiṣedhena numnuṭau bhavataḥ /~priyakroṣṭune araṇyāya /~hatakroṣṭu vr̥ṣalakulāya /~ 24335 6, 4, 155| prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24336 1, 4, 33 | arthānāṃ dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā- 24337 3, 2, 57 | andhaṃbhaviṣṇuḥ, andhaṃbhāvukaḥ /~priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /~kartari 24338 3, 2, 57 | andhaṃbhāvukaḥ /~priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /~kartari iti kim ? karaṇe 24339 6, 2, 165| kr̥ṣṇājinaḥ /~sañjñāyām iti kim ? priyamitraḥ /~mahājinaḥ /~r̥ṣipratiṣedho 24340 7, 1, 98 | priyānaḍvān, priyānḍvāhau, priyānaḍvāhaḥ /~anaḍuhaḥ striyām veti 24341 7, 1, 98 | priyacatvāraḥ /~priyānaḍvān, priyānḍvāhau, priyānaḍvāhaḥ /~anaḍuhaḥ 24342 3, 2, 44 | kṣemaṅkaraḥ /~priyakāraḥ, priyaṅkaraḥ /~madrakāraḥ, madraṅkaraḥ /~ 24343 3, 2, 56 | nagnaṅkaraṇam /~andhaṅkaraṇam /~priyaṅkaraṇam /~cvyartheṣu iti kim ? āḍhyaṃ 24344 7, 1, 55 | na bhavati, priyaṣaṣām, priyapañcām, priyacaturām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24345 7, 1, 22 | na bhavati, priyaṣaṣaḥ, priyapañcānaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24346 8, 4, 65 | śārṅgam /~jhari iti kim ? priyapañcñā /~allopasya ca pūrvatra 24347 5, 4, 154| caraṇākhyāyām iti /~śeṣāt iti kim ? priyapathaḥ /~priyadhuraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24348 8, 1, 13 | tadabhāvaḥ akr̥cchram /~priyapriyeṇa dadāti /~sukhasukhena dadāti /~ 24349 3, 3, 132| āśaṃsanam āśaṃsā, aprāptasya priyārthasya prāptum icchā /~tasyāś ca 24350 5, 1, 133| kālyāṇakam /~manojña /~kalyāṇa /~priyarūpa /~chāndasa /~chātra /~medhāvin /~ 24351 6, 3, 82 | sahakr̥tvā /~sahakr̥tvapriyaḥ, priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ 24352 5, 4, 151| uraḥ asya vyūḍhoraskaḥ /~priyasarpiṣkaḥ /~avamuktopānatkaḥ /~pumān 24353 7, 1, 22 | upasarjanaṃ ṣaṭ tato na bhavati, priyaṣaṣaḥ, priyapañcānaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24354 7, 1, 55 | tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, priyapañcām, priyacaturām 24355 7, 2, 84 | aṣṭau yeṣām te priyāṣṭānaḥ /~priyāṣṭau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24356 5, 3, 62 | jyāyān /~ayam asmāj jyāyān /~priyasthira ity ādinā vr̥ddhaśabdasya 24357 7, 1, 75 | tadantagrahaṇam iṣyate /~priyāsthnā brāhmaṇena /~priyadadhnā /~ 24358 7, 2, 100| paśya /~priyatisraḥ ānaya /~priyātasraḥ ānaya /~priyatisraḥ svam /~ 24359 7, 2, 99 | brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /~priyatisrau, 24360 7, 2, 99 | brāhmaṇasya priyatisā brāhmaṇaḥ /~priyatisrau, priyatisraḥ /~priyatisr̥ 24361 7, 2, 100| svam /~priyacatasraḥ svam /~priyatisri nidhehi /~priyacatasri nirdhehi /~ 24362 7, 2, 99 | priyatisr̥ brāhmaṇakulam, priyatisr̥ṇī, priyatisr̥̄ṇi /~priyacatasā, 24363 7, 2, 99 | priyatriḥ /~ [#826]~ priyatrī, priyatrayaḥ /~priyacatvā, priyacatvārau, 24364 2, 4, 65 | bhargavaḥ /~tena+eva ity eva, priyātreyāḥ /~priyabhārgavāḥ /~astriyām 24365 7, 2, 99 | priyatriḥ /~ [#826]~ priyatrī, priyatrayaḥ /~priyacatvā, 24366 7, 2, 99 | trīṇi asyāḥ brāhmaṇyāḥ priyatriḥ /~ [#826]~ priyatrī, priyatrayaḥ /~ 24367 1, 1, 11 | maṇīvoṣṭrasya lambete priyau vatsatarau mama /~dampatīva /~ 24368 2, 4, 62 | priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /~astriyām iti kim ? āṅgyaḥ 24369 3, 2, 38 | priyavaśe vadaḥ khac || PS_3,2.38 ||~ _____ 24370 1, 1, 29 | sarvanāma-sañjñāni na bhavanti /~priyaviśvāya /~priyobhyāya /~dvyanyāya /~ 24371 2, 4, 63 | yāskāḥ /~tena+eva ity eva, priyayāskāḥ /~astriyām ity eva, yāskyaḥ 24372 6, 2, 15 | sukha-priyayor hite || PS_6,2.15 ||~ _____ 24373 8, 1, 13 | sukhasukhena dadāti /~priyeṇa dadāti /~sukhena dadāti /~ 24374 1, 1, 29 | bhavanti /~priyaviśvāya /~priyobhyāya /~dvyanyāya /~tryanyāya /~ 24375 6, 4, 157| vr̥ndiṣṭhaḥ /~vr̥ndīyān /~priyorugurubahuladīrghāḥ pr̥thvādiṣu paṭhyante, tena 24376 1, 2, 19 | kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na 24377 3, 2, 71 | pratyayaḥ /~puro dāśanta enaṃ proḍāḥ /~śvetavahādīnāṃ ḍaspadasya+ 24378 6, 2, 177| bahuvrīhau samāse /~prapr̥ṣṭhaḥ /~prodaraḥ /~pralalāṭaḥ /~dhruvam ity 24379 5, 4, 128| pādau hastinaṃ vāhayati prodyapādi hastinaṃ vāhayati /~mayūravyaṃsakāditvāt 24380 2, 1, 72 | prohakaṭā /~apohakaṭā /~prohakardamā /~apohakardamā /~uddharacūḍā /~ 24381 2, 1, 72 | apehidvitīyā /~ihavitarkā /~prohakaṭā /~apohakaṭā /~prohakardamā /~ 24382 8, 4, 31 | halaḥ iti kim ? prehaṇam /~prohaṇam /~ijupadhāt iti kim ? pravapaṇam /~ 24383 5, 4, 128| dhāvati nikucyakarṇi dhāvati /~prohya pādau hastinaṃ vāhayati 24384 5, 4, 128| ubhayābāhu /~ekapadi /~prohyapadi /~āḍhyapadi /~sapati /~nikucyakarṇi /~ 24385 1, 2, 18 | avadhāraṇāt /~jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ viduḥ //~ 24386 4, 2, 66 | chandāṃsi brāhmaṇāni ca proktapratyayāntāni tadviṣayāṇy eva bhavanti /~ 24387 4, 3, 105| bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti /~ 24388 4, 3, 105| etat /~tr̥tīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat 24389 6, 4, 174| vasantādiṣu paṭhyate /~atharvaṇā prokto grantho 'pi upacārāt atharvan 24390 8, 2, 55 | prakṣībitaḥ /~prakr̥śitaḥ /~prollādhitaḥ /~lāgherudo 'nyaḥ upasarga 24391 8, 4, 32 | preṅgaṇam /~pareṅgaṇam /~prombhaṇam /~parombhaṇam /~siddhe satyārambho 24392 1, 3, 42 | ātmanepadaṃ bhavati, tau cet propau samarthau tulya-arthau bhavataḥ /~ 24393 7, 3, 90 | prorṇauti, prorṇoti /~prorṇauṣi, prorṇoṣi /~praurṇaumi, 24394 7, 3, 90 | halādau piti sārvadhātuke /~prorṇauti, prorṇoti /~prorṇauṣi, prorṇoṣi /~ 24395 1, 2, 3 | prorṇavitā /~iṭ ityeva prorṇavanam /~prorṇavatīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24396 7, 3, 90 | prorṇomi /~hali ity eva, prorṇavāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24397 1, 2, 3 | iṭ ityeva prorṇavanam /~prorṇavatīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24398 7, 3, 91 | guṇo bhavati /~prorṇot /~prorṇoḥ /~hali iti vartamāne yadapr̥ktagrahaṇaṃ 24399 7, 3, 90 | prorṇoṣi /~praurṇaumi, prorṇomi /~hali ity eva, prorṇavāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24400 7, 3, 90 | prorṇauti, prorṇoti /~prorṇauṣi, prorṇoṣi /~praurṇaumi, prorṇomi /~ 24401 7, 3, 91 | sārvadhātuke guṇo bhavati /~prorṇot /~prorṇoḥ /~hali iti vartamāne 24402 7, 3, 90 | sārvadhātuke /~prorṇauti, prorṇoti /~prorṇauṣi, prorṇoṣi /~ 24403 7, 2, 49 | prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati /~bhara iti bhr̥ñ ity etasya 24404 7, 2, 11 | pratiṣedhārtham ekācaśceḍupagrahāt //~prorṇutaḥ /~prorṇutavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24405 7, 2, 11 | ekācaśceḍupagrahāt //~prorṇutaḥ /~prorṇutavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24406 1, 2, 3 | vibhāṣā ṅidvad bhavati /~prorṇuvitā /~prorṇavitā /~iṭ ityeva


pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL