Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
24407 6, 1, 94 | prelayati /~upoṣati /~proṣati /~kecit supyāpiśaleḥ (* 24408 4, 2, 35 | mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||~ _____ 24409 1, 2, 60 | arthaḥ /~phalgunyor dvayoḥ proṣṭhapadayoś ca dvayor nakṣatrayor bahuvacanam 24410 1, 2, 60 | phalgunyaḥ /~kadā pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ /~ 24411 7, 3, 18 | māṇavakaḥ /~je iti kim ? yadā proṣthapado megho dharaṇīmabhivarṣati, 24412 5, 4, 120| iva pādāvasya ajapadaḥ /~proṣtho goḥ, tasya+iva pādāvaya 24413 2, 1, 72 | pītvāsthirakaḥ /~bhuktvāsuhitaḥ /~proṣyapāpīyān /~utpatyapākalā /~nipatyarohiṇī /~ 24414 2, 4, 31 | ṣaṣṭika /~vāra /~bāna /~protha /~kapaittha /~śuṣka /~śīla /~ 24415 1, 4, 41 | pratigaraḥ iti hi saṃsituḥ protsāhane vartate /~hotre 'nugr̥ṇāti, 24416 5, 4, 160| kapaḥ pratiṣedho nipātyate /~proyate 'syām iti pravāṇī /~pravayanti 24417 2, 3, 27 | tena+iha api bhavati - kiṃ prpayojanaṃ vasati, kena prayojanena 24418 4, 4, 1 | kriyāviśeṣaṇat pratyayaḥ /~pr̥cchatau susnātādibhyaḥ /~susnataṃ 24419 3, 1, 123| strīliṅga-nipātanam /~āṅpūrvāt pr̥ccheḥ kyap /~āpr̥cchyaḥ /~pratipūrvat 24420 5, 2, 41 | vakārasya ghādeśo bhavati /~pr̥cchyamānatvāt paricchedopādhikāyāṃ saṅkhyāyāṃ 24421 3, 2, 117| praṣṭavyaḥ praśnaḥ /~āsanakāle pr̥cchyamane bhūtānadyatana-parokṣe ' 24422 1, 4, 39 | bhavati ? yasya śubhāśubhaṃ pr̥cchyate /~devadattāya rādhyati /~ 24423 3, 2, 142| ghinuṇ bhavati tacchīlādiṣu /~pr̥cī samparke iti rudhādir gr̥hyate 24424 3, 1, 123| ṇyadāyādeśau /~upacāyyapr̥ḍam /~pr̥ḍe cottarapade nipātanametat /~ 24425 7, 3, 96 | asti-sico 'pr̥kte || PS_7,3.96 ||~ _____START 24426 7, 3, 91 | guṇo 'pr̥kto || PS_7,3.91 ||~ _____START 24427 4, 4, 140| api yad vaktavyaḥ /~hasto pr̥ṇasva bahubhir vasavyaiḥ /~vasubhiḥ 24428 6, 3, 70 | dhenumbhavyā /~lokasya pr̥ṇe mum vaktavyaḥ /~lokampr̥ṇaḥ /~ 24429 4, 1, 41 | sālvaka /~vetasa /~atasa /~pr̥sa /~maha /~maṭha /~cheda /~ 24430 4, 1, 86 | kula /~udasthānāt deśe /~pr̥ṣadaṃśe /~bhallakīya /~rathāntara /~ 24431 2, 1, 56 | hastin /~kuñjara /~ruru /~pr̥ṣata /~puṇḍarīka /~balāhaka /~ 24432 7, 3, 21 | ca parataḥ /~āgnimārutīṃ pr̥śnimālabheta /~āgnimārutaṃ karma /~yo 24433 1, 2, 40 | ity arthaḥ /~devā marutaḥ pr̥śnimātaro 'paḥ /~mātaraḥ ity anudāttaḥ /~ 24434 6, 3, 109| pr̥ṣodara-ādīni yathopadiṣṭam || PS_ 24435 3, 2, 69 | śabde upapade aṇ, tasya ca pr̥ṣodarādipāṭhāt kravyabhāvaḥ /~kr̥ttavikr̥ttapakvamāṃsabhakṣaḥ 24436 6, 2, 2 | dvitīyāsamasaḥ /~muhūrtaśabdaḥ pr̥ṣodarādir antodāttaḥ /~sarvarātraśabdo ' 24437 6, 2, 13 | antodāttaḥ /~kāśmīraśabdo 'pi pr̥ṣodarādiṣu madyodātaḥ /~gāndhāriśabdaḥ 24438 6, 2, 14 | kapratyayaḥ /~āṅpūrvād dhyāyateḥ pr̥ṣodarāditvāddhasya ḍhatvam /~tad ayam āḍhyaśabdaḥ 24439 6, 3, 109| anugantavyāni /~pr̥ṣad udaraṃ yasya pr̥ṣodaram /~pr̥ṣad udvānaṃ yasya pr̥ṣodvānam /~ 24440 6, 3, 109| START JKv_6,3.109:~ pr̥ṣodaraprakārāṇi śabdarūpāṇi, yeṣu lopāgamavarnavikārāḥ 24441 6, 3, 109| pr̥ṣodaram /~pr̥ṣad udvānaṃ yasya pr̥ṣodvānam /~atra takāralopo bhavati /~ 24442 8, 1, 43 | devadatta ? nanu karomi bhoḥ /~pr̥ṣṭaprativacanam etat, na anujñaiṣaṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24443 4, 2, 42 | vāḍavyam /~yan-prakaraṇe pr̥ṣṭhād upasaṅkhyānam /~pr̥ṣṭhānāṃ 24444 6, 2, 114| kharakaṇṭhaḥ /~uṣṭrakaṇṭhaḥ /~pr̥ṣṭhaḥ sañjñāyām - kāṇḍapr̥ṣṭhaḥ /~ 24445 4, 2, 42 | pr̥ṣṭhād upasaṅkhyānam /~pr̥ṣṭhānāṃ samūhaḥ pr̥ṣṭhyaḥ /~ahnaḥ 24446 3, 2, 15 | pārśvaśayaḥ /~udaraśayaḥ /~pr̥ṣṭhaśayaḥ /~digdhasahapūrvāc ca /~ 24447 3, 4, 61 | mukhatobhāvaṃ tiṣṭhati /~pr̥ṣṭhataḥkr̥tya gataḥ, pr̥ṣṭhataḥ kr̥tvā 24448 3, 4, 61 | pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /~ 24449 3, 4, 61 | gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /~svāṅge iti kim ? sarvataḥ 24450 3, 4, 61 | pr̥ṣṭhataḥ kāraṃ gataḥ /~pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, 24451 4, 2, 42 | upasaṅkhyānam /~pr̥ṣṭhānāṃ samūhaḥ pr̥ṣṭhyaḥ /~ahnaḥ khaḥ kratau /~ahṇāṃ 24452 6, 1, 63 | sthāne yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /~ 24453 1, 4, 58 | abhi /~prati /~pari /~up /~pr̥tagyoga-karanam uttarasañjñā-viśeṣaṇa- 24454 8, 3, 107| mūrdhanyādeśo bhavati /~pr̥tanāṣāham /~r̥tāṣāham /~kecit saheḥ 24455 8, 3, 56 | bhavati /~jalāṣāṭ /~turāṣāṭ /~pr̥tanāṣāṭ /~saheḥ iti kim ? saha ḍena 24456 6, 1, 63 | prāpte /~pr̥tsu martyam /~pr̥tanāsu martyam iti prāpte /~na 24457 7, 4, 39 | kavy-adhavara-pr̥tanasya-rci lopaḥ || PS_7,4.39 ||~ _____ 24458 7, 4, 39 | adhvaryantaḥ /~pr̥tanā - pr̥tanyantaḥ tiṣṭhanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24459 6, 1, 84 | bhavataḥ iti /~ekagrahaṇam pr̥thagādeśanivr̥ttyarthaṃ, sthānibhedād dhi bhinnādiṣu 24460 8, 1, 15 | vyutkrāntāḥ /~vyutkramaṇaṃ bhedaḥ, pr̥thagavasthānam /~dvivargasambandhanena 24461 8, 1, 15 | dvivargasambandhanena pr̥thagavasthitā dvanvdvaṃ vyutkrāntā ity 24462 5, 2, 27 | prakr̥tiviśeṣaṇam /~asahārthe pr̥thagbhāve vartamānābhyāṃ vinañbhyāṃ 24463 6, 2, 33 | eva tayor bhavanti iti na pr̥thagudāhriyate /~varjyamānāhorātrāvayaveṣu 24464 8, 3, 74 | pariskantum /~pariskantavyam /~pr̥thagyogakaraṇasāmarthyāt aniṣthāyām ity etan na anuvartate /~ 24465 5, 3, 72 | hiruk - hirakut /~pr̥thak - pr̥thakat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24466 5, 3, 92 | samudāyād ekadeśasya pr̥thakkaraṇaṃ nirdhāraṇam /~kataro bhavatoḥ 24467 6, 1, 158| prakr̥teḥ pratyayasya ca /~pr̥thakṣvaranivr̥ttyartham ekavarjaṃ padasvaraḥ //~ 24468 1, 1, 45 | 1.56) /~sthāny-ādeśayoḥ pr̥thaktvāt sthāny-āśrayaṃ kāryam ādeśe 24469 8, 2, 80 | adryādeśe katham ? adaso 'dreḥ pr̥thaṅ mutvaṃ kecid icchanti latvavat /~ 24470 6, 4, 116| eva, hīyate /~jehīyate /~pr̥thgyogakaraṇam uttarartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24471 5, 1, 41 | sarvabhūmi-pr̥thivībhyām aṇañau || PS_5,1.41 ||~ _____ 24472 5, 4, 103| napuṃsakāt iti kim ? sutrāmāṇaṃ pr̥thivīṃ dyāmanehasam /~anasantānnapuṃsakācchandasi 24473 4, 2, 138| etad viśeṣa eva smaryate /~pr̥thivīmadhyasya madhyamabhāvaḥ /~caraṇasambandhena 24474 6, 2, 142| dyāvāśabda ādyudātto nipātitaḥ /~pr̥thivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /~ 24475 6, 2, 142| innatatvād antodāttaḥ /~pr̥thivyādiṣu tu ubhe yugapat prakr̥tisvare 24476 6, 3, 132| oṣadhībhirapītat /~namaḥ pr̥thivyai nama oṣadhībhyaḥ /~vibhaktau 24477 5, 1, 122| aṇādeḥ samāveśa-artham /~pr̥thor bhāvaḥ prathimā, pārthavam /~ 24478 6, 2, 37 | sauśrutapārthavāḥ /~suśrutasya pr̥thoś ca chātrāḥ, prāgdīvyato ' 24479 4, 1, 56 | sugalā /~bahvacaḥ khalv api - pr̥thujaghanā /~mahālalāṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24480 5, 1, 4 | taṇḍula /~abhyūṣa /~abhyoṣa /~pr̥thuka /~abhyeṣa /~argala /~musala /~ 24481 6, 4, 161| parigaṇanam atra kartavyam /~pr̥thuṃ mr̥duṃ bhr̥śaṃ ca+eva kr̥śaṃ 24482 6, 4, 155| puṃvadbhāvaḥ uktaḥ /~rabhāvaḥ - pr̥thumācaṣṭe prathayati /~mradayati /~ 24483 6, 2, 168| muṣṭimukhaḥ /~pr̥thu - pr̥thumukhaḥ /~vatsa - vatsamukhaḥ /~ 24484 8, 3, 98 | pr̥thvī senā yasya sa pr̥thuseno rājā /~agāt iti kim ? viṣvakṣenaḥ /~ 24485 5, 1, 122| pr̥thv-ādibhya imanij || PS_ 24486 5, 1, 120| veditavyau /~vakṣyati - pr̥thvādibhya imanij (*5,1.122) iti /~ 24487 5, 1, 122| kṣipra /~kṣupra /~kṣudra /~pr̥thvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24488 1, 3, 27 | suvarṇa-kāraḥ /~vitapati pr̥thvīṃ savitā /~svāṅgakarmakāc 24489 6, 1, 63 | māṃsapacanyā iti prāpte /~pr̥tsu martyam /~pr̥tanāsu martyam 24490 7, 2, 13 | pratiṣedhaḥ, vr̥ñvr̥ṅostu prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ /~ 24491 3, 1, 17 | poṭāyate /~soṭāyate /~pruṣṭāyate /~pluṣṭāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24492 3, 1, 11 | vibhāṣā bhavati /~ojaso 'psaraso nityaṃ payasastu vibhāṣayā /~{ 24493 8, 1, 24 | ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ 24494 8, 1, 3 | bhuṅkte bhuṅkte /~paśūn pśūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24495 8, 1, 26 | paśyanti, grāme chātrā māṃ pśyanti /~supūrvāyāḥ iti kim ? kambalaste 24496 1, 1, 24 | tāvat--ṣaṭ tiṣṭhanti /~ṣaṭ pśye /~na-kārāntaḥ-pañca /~sapta /~ 24497 1, 3, 5 | kr̥trimam /~ādiḥ iti kim ? pṭūyati /~kṇḍūyati /~upadeṣe ity 24498 6, 2, 14 | ṣaṣṭhīsamāsā ete /~tatra paṇino 'ptyam ity aṇantaḥ pāṇinaśabdaḥ 24499 8, 4, 48 | dvirvacanaṃ bhavaty eva, puatrānatti iti puttrādinī /~śiśumārī 24500 4, 1, 55 | tīkṣaṇaśr̥ṅgī, tīkṣṇaśr̥ṅgā /~pucchāc ca+iti vaktavaym /~kalyāṇapucchī, 24501 3, 1, 20 | pratyayo bhavati karaṇaviśeṣe /~pucchādudasane paryasane /~utpucchayate /~ 24502 6, 2, 196| tatpuruṣe ity eva udastaṃ puccham asya utpucchaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24503 6, 2, 196| utpucchaḥ, utpucchaḥ /~yadā tu pucchamudasyati utpucchayati, utpuccayater 24504 1, 2, 22 | pūṅaś ca (*7,2.51) iti /~pūḍaḥ paro niṣṭhā-pratyayaḥ itvā 24505 1, 2, 22 | vacanāt /~na seṭ iti vartate /~pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (* 24506 7, 3, 36 | vlī--knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 ||~ _____ 24507 7, 3, 36 | eteṣām aṅgānām ākārāntānāṃ ca pugāgamo bhavati ṇau parataḥ /~arti - 24508 5, 3, 112| rthakām apradhānāḥ saṅghāḥ pūgāḥ /~pūgavācinaḥ prātipadikāt 24509 6, 2, 28 | cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (*5,3.112) 24510 7, 3, 86 | bhavati /~apare puki antaḥ pugantaḥ, laghvī upadhā laghūpadhā, 24511 7, 3, 86 | pugantaśca laghūpadhā ca pugantalaghūypadham iti sūtrārthaṃ varṇayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24512 7, 3, 86 | laghvī upadhā laghūpadhā, pugantaśca laghūpadhā ca pugantalaghūypadham 24513 6, 2, 28 | kumārajīmūtāḥ /~cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (* 24514 5, 2, 52 | parataḥ tithugāgamo bhavati /~pūgasaṅghaśabdayor asaṅkhyātvādidam eva jñāpakaṃ 24515 5, 2, 52 | bahūnāṃ pūraṇaḥ bahutithaḥ /~pūgatithaḥ /~gaṇatithaḥ /~saṅghatithaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24516 5, 3, 112| apradhānāḥ saṅghāḥ pūgāḥ /~pūgavācinaḥ prātipadikāt agrāmaṇīpūrvāt 24517 6, 2, 28 | pūgeṣv anyatarasyām || PS_6,2.28 ||~ _____ 24518 7, 3, 40 | īkārapraśleṣaḥ kr̥tātvasya pugnivr̥ttyarthaḥ /~muṇḍo bhāpayate ity evaṃ 24519 8, 4, 34 | prapavanam /~paripavanam /~pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam /~ 24520 3, 1, 19 | pratyayo bhavati, karaṇaviśeṣe pūjādau /~namasaḥ pūjāyām - namasyati 24521 2, 2, 9 | kṣatriyayājakaḥ /~yājaka /~pūjaka /~paricāraka /~pariṣecaka /~ 24522 5, 3, 100| haṃsapathaḥ /~ [#553]~ arcāsu pūjanārthāsu citrakarmadhvajeṣu ca /~ 24523 5, 4, 69 | evam ādīn, yadā te pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto 24524 6, 1, 21 | yagi iti vartate /~cāyr̥ pūjāniśāmanayoḥ ity etasya dhātoḥ yagi parataḥ 24525 3, 2, 12 | pavādaḥ /~strīliṅge viśeṣaḥ /~pūjārhā /~gandhārha /~mālārhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24526 2, 1, 62 | pūjyamānam iti vacanāt pūjāvacanā vr̥ndāraka-ādayo gr̥hyante /~ 24527 2, 1, 61 | pūjyamānaiḥ iti vacanāt pūjāvacanāḥ sadādayo vijñāyante /~satpuruṣaḥ /~ 24528 8, 1, 41 | kaśca śeṣaḥ ? yad anyat pūjāyāḥ /~kaṭam aho kariṣyasi /~ 24529 8, 1, 72 | yuṣmadasmadādeśā na bhavanti /~ [#903]~ pūjāyāmanantarapratiṣedhaḥ prayojanam /~yāvad devadatta 24530 3, 3, 105| cinti-pūji-kathi-kumbi-carcaś ca || 24531 8, 1, 67 | eva pūjitaparigrahe siddhe pūjitagrahaṇam anantarapūjitapratipattyarthaṃ /~ 24532 8, 1, 67 | dāruṇamadhyāyakaḥ iti /~pūjanāt ity eva pūjitaparigrahe siddhe pūjitagrahaṇam anantarapūjitapratipattyarthaṃ /~ 24533 2, 1, 62 | nāga kuñjara ity etaiḥ saha pūjyamāna-vāci subantaṃ samasyate, 24534 6, 2, 11 | uttamasadr̥śaḥ /~samāsārtho 'tra pūjyamānatā na sādr̥śyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24535 7, 3, 38 | ṇyantasya siddhatvāt ? vāteḥ puk bhūt ity evam artham /~ 24536 7, 3, 86 | guṇo na bhavati /~apare puki antaḥ pugantaḥ, laghvī upadhā 24537 7, 4, 1 | adīdapat ity atra hrasvatvena puko bādhaḥ syāt /~apīpacat ity 24538 5, 2, 36 | pracāra /~tandrā /~vega /~pukṣā /~śraddhā /~utkaṇṭhā /~bhara /~ 24539 2, 4, 1 | grahaṇam, na anyasya /~pañca-pūlāḥ samāhr̥tāḥ pañcapūlī /~daśapūlī /~ 24540 4, 2, 75 | supiṅgala /~sikatā /~pūtīkī /~pūlasa /~kūlāsa /~palāśa /~niveśa /~ 24541 2, 2, 31 | gajavājam /~gopāladhānīpūlāsam /~pūlāsakakaraṇḍam /~sthūlapūlāsam /~uśīrabījam /~ 24542 4, 1, 105| prācīnayoga /~agasti /~pulasti /~rebha /~agniveśa /~śaṅkha /~ 24543 2, 4, 31 | viṣāṇa /~bhavana /~araṇya /~pulina /~dr̥ḍha /~āsana /~airāvata /~ 24544 6, 3, 119| ajiravatī /~khadiravatī /~pulinavatī /~haṃsakāraṇḍavavatī /~cakravākavatī /~ 24545 5, 3, 114| vāhīkesu iti kim ? śabarāḥ /~pulindāḥ /~abrāhmaṇarājanyāt iti 24546 2, 4, 1 | ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24547 8, 3, 43 | satvaṃ yadāpi kr̥tvo 'rthe /~pulte kr̥tvo 'rthīye rephasya 24548 8, 3, 7 | paragrahaṇaṃ kim ? pumākhyāḥ /~pumācāraḥ //~naś chavy apraśān (*8, 24549 7, 4, 19 | JKv_7,4.19:~ pater aṅgasya pumāgamo bhavati aṅi parataḥ /~apaptat, 24550 8, 3, 7 | puṃkṣuram /~paragrahaṇaṃ kim ? pumākhyāḥ /~pumācāraḥ //~naś chavy 24551 5, 4, 77 | ekādaśa dvandvāḥ /~strī ca pumāṃś ca strīpuṃsau /~iha na bhavati, 24552 7, 1, 89 | bhavati /~pumān, pumāṃsau, pumāṃsaḥ /~iha paramapumān iti prāg 24553 4, 1, 48 | striyāṃ vartante, na tu pumāṃsamācakṣate /~gopālikādīnāṃ pratiṣedhaḥ /~ 24554 3, 2, 100| pratyayo bhavati /~ [#232]~ pumāṃsamanujātaḥ pumanujaḥ /~stryanujaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24555 7, 1, 89 | ayam ādeśo bhavati /~pumān, pumāṃsau, pumāṃsaḥ /~iha paramapumān 24556 3, 2, 100| 232]~ pumāṃsamanujātaḥ pumanujaḥ /~stryanujaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24557 5, 4, 116| tatra pūraṇyāḥ prādhānyam /~puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gr̥hyate /~ 24558 5, 1, 94 | gaudānikaḥ /~bhasyāḍhe iti puṃbadbhāvena ṅīpi nivr̥tte nas taddhite (* 24559 4, 2, 38 | tasya grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite (* 24560 6, 1, 171| adbhyaḥ /~pum - puṃsaḥ /~pumbhyām /~pumbhyaḥ /~puṃsā /~puṃse /~ 24561 8, 3, 7 | sambandhānuvr̥ttistasya iti /~khayi iti kim ? puṃdāsaḥ /~puṃgavaḥ /~ampare iti 24562 8, 3, 7 | khayi iti kim ? puṃdāsaḥ /~puṃgavaḥ /~ampare iti kim ? puṃkṣīram /~ 24563 3, 3, 71 | paśūnām upasaraḥ /~strīgavīṣu puṃgavānām garbhādhānāya prathamam 24564 8, 3, 7 | puṃgavaḥ /~ampare iti kim ? puṃkṣīram /~puṃkṣuram /~paragrahaṇaṃ 24565 8, 3, 7 | ampare iti kim ? puṃkṣīram /~puṃkṣuram /~paragrahaṇaṃ kim ? pumākhyāḥ /~ 24566 6, 1, 14 | napuṃsakāliṅganirdeśaḥ śabdarūpāpekṣayā, puṃliṅgābhidheyas tu ayaṃ bandhuśabdaḥ /~mātac 24567 5, 3, 88 | śuṇḍāraḥ /~svārthikatve 'pi puṃliṅgatā, lokāśrayatvāl liṅgasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24568 2, 4, 31 | paḍmaśaṅkha-śabdau nidhi-vacanau puṃliṅgau, jalaje ubhaya-liṅgau /~ 24569 6, 1, 103| ararakān paśya /~sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ pratipādayanti /~ 24570 3, 3, 118| adhikaranayoḥ ity eva /~puṃliṅgayoḥ karaṇa-adhikaranayor abhidheyayoḥ 24571 1, 2, 27 | iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ 24572 8, 3, 41 | ekādeśanimittatvāt ṣatvapratiṣedhasya /~pummuhusoḥ pratiṣedho vaktavyaḥ /~puṃskāmā /~ 24573 8, 3, 7 | pum̐sphalam puṃsphalam /~pum̐ścalī, puṃścalī /~puṃskāmā ity 24574 8, 3, 7 | bhavati ampare khayi parataḥ /~pum̐skāmā, puṃskāmā /~pum̐sputraḥ, 24575 8, 3, 7 | pum̐sputraḥ, puṃsputraḥ /~pum̐sphalam puṃsphalam /~pum̐ścalī, 24576 8, 3, 7 | pum̐skāmā, puṃskāmā /~pum̐sputraḥ, puṃsputraḥ /~pum̐sphalam 24577 4, 1, 87 | rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau 24578 4, 1, 48 | śabdapravr̥tti-nimittasya sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante /~ 24579 6, 3, 42 | puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante /~aiḍabiḍavr̥ndārikā /~ 24580 6, 3, 34 | bhāsitapuṃskāadanūṅaḥ strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe 24581 6, 2, 132| JKv_6,2.132:~ putraśabdaḥ puṃśabdebhya uttaras tatpuruṣe ādyudatto 24582 1, 1, 45 | puṃvad-bhāvena antaratamaḥ puṃśabdo 'tidiśyate /~guṇataḥ-pākaḥ /~ 24583 4, 1, 87 | strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_ 24584 6, 3, 75 | napuṃsakam /~strīpuṃsayoḥ puṃsakabhāvo nipātyate /~nakṣatra - na 24585 6, 3, 3 | januṣāndha iti vaktavyam /~puṃsānujaḥ /~januṣāndhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24586 6, 3, 3 | upasaṅkhyānam /~añjasākr̥tam /~puṃsānujo januṣāndha iti vaktavyam /~ 24587 4, 3, 159| pavādaḥ /~aiṇeyam māṃsam /~puṃsastu eva bhavati /~eṇasya 24588 8, 3, 7 | puṃsphalam /~pum̐ścalī, puṃścalī /~puṃskāmā ity atra visarjanīyasya 24589 6, 1, 171| pumbhyām /~pumbhyaḥ /~puṃsā /~puṃse /~rai - rāyaḥ paśya /~rābhyām /~ 24590 4, 1, 110| vailya /~dharma /~ānaḍuhya /~puṃsijāta /~arjuna /~śūdraka /~sumanas /~ 24591 2, 4, 29 | tryahaḥ /~anuvākādayaḥ puṃsīti vaktavyam /~anuvākaḥ /~śaṃyuvākaḥ /~ 24592 8, 3, 7 | puṃsputraḥ /~pum̐sphalam puṃsphalam /~pum̐ścalī, puṃścalī /~ 24593 8, 3, 7 | puṃskāmā /~pum̐sputraḥ, puṃsputraḥ /~pum̐sphalam puṃsphalam /~ 24594 8, 3, 7 | aniṣṭaprasaṅgaḥ, saṃsskartā, puṃsskāmā, kāṃsskān iti //~pumaḥ khayyampare (* 24595 5, 1, 120| puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24596 2, 4, 80 | karmakr̥taḥ /~gami - {sadyaḥ puṃṣṭi nirundhānāso} agman /~jani -- 24597 1, 2, 66 | strī puṃvac-ca || PS_1,2.66 ||~ _____ 24598 4, 3, 127| bhavati /~ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva-pratiṣedha-arthaṃ ca /~vaidī 24599 6, 4, 155| vaktavyam /~kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. parārtham /~puṃvadbhāvaḥ - 24600 6, 4, 155| ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti /~sragviṇamācaṣṭe srajayati /~ 24601 6, 3, 41 | pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya na+iṣyate /~hastinīnāṃ samūho 24602 6, 3, 42 | jatiḥ sāmānyena vivakṣitaḥ /~puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati 24603 5, 3, 59 | bhasyāḍhe taddhite iti puṃvadbhāve kr̥te turiṣṭhemeyaḥsu (* 24604 6, 3, 42 | samāsaḥ kriyate /~tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ 24605 6, 3, 46 | ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham /~ 24606 8, 1, 11 | hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /~ 24607 4, 1, 48 | tadyogāt striyāṃ vartante /~puṃyogāt iti kim ? devadattā /~yajñadattā /~ 24608 4, 1, 49 | kṣatriyāṇī, kṣatriyā /~vinā puṃyogena svārtha eva ayaṃ vidhiḥ /~ 24609 8, 3, 46 | anavyayasya iti kim ? śvaḥkāraḥ /~punaḥkāraḥ /~samāse ity eva, yaśaḥ 24610 3, 2, 186| sūrya indraḥ pavitraṃ te punantu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24611 7, 1, 30 | punarvr̥ttāvavidhirniṣṭhitasya iti na bhavati /~kecit punarabhyamādeśametvanivr̥ttyarthaṃ kurvanti /~yeṣāṃ tu śeṣelopaḥ 24612 7, 2, 7 | vyavadhānam āśritam, na punaracāpi vyavadhānam iti vr̥ddhir 24613 7, 1, 89 | bhavati /~pumān ity ayaṃ punarādyudātta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24614 8, 3, 100| suvarṇaṃ suvarṇakāraḥ /~punaḥ punaragniṃ sparśayati ity arthaḥ /~ 24615 4, 1, 37 | prayojayati /~agny-ādiṣu punarantodātteṣu sthānivadbhāvād eva siddham /~ 24616 2, 3, 16 | vaṣaḍindrāya /~cakāraḥ punarasya+eva samucaya-arthaḥ /~tena 24617 8, 3, 17 | roḥ ity eva, prātaratra /~punaratra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24618 6, 2, 4 | iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva /~svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam 24619 6, 4, 84 | vaktavyam /~punarbhvau /~punarbhavaḥ /~kārāpūrvasyāpīṣyate /~ 24620 1, 2, 9 | prasajyate //1//~ sāmarthyāddhi punarbhāvyamr̥̄dittvaṃ dīrghasaṃśrayam /~ 24621 4, 1, 104| niṣāda /~maṭhara /~mr̥da /~punarbhū /~putra /~duhitr̥ /~nanāndr̥ /~ 24622 6, 4, 84 | varṣābhvau /~varṣābhvaḥ /~punarbhvaśceti vaktavyam /~punarbhvau /~ 24623 6, 4, 84 | punarbhvaśceti vaktavyam /~punarbhvau /~punarbhavaḥ /~kārāpūrvasyāpīṣyate /~ 24624 2, 1, 72 | pādegr̥hya /~lāṅgalegr̥hya /~punardāya /~ehīḍādayo 'nyapadārthe - 24625 5, 3, 5 | vidyata eva /~thamupratyayaḥ punaretada upasaṅkhyeyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24626 6, 4, 158| pr̥thvādiṣu paṭhyate /~bahor iti punargrahaṇaṃ sthānitvapratipattyartham, 24627 8, 3, 78 | vavr̥ḍhve /~iṇkoḥ iti vartamāne punariṇgrahaṇaṃ kavarganivr̥ttyartham /~ 24628 8, 4, 12 | surāpeṇa /~ṇaḥ iti vartamāne punarṇagrahaṇaṃ vikalpādhikāranivr̥tteḥ 24629 6, 2, 147| punarutsyūtaṃ vāso deyam, punarniṣkr̥to rathaḥ ity evam ādi siddhaṃ 24630 1, 2, 63 | punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /~unmugdhāḥ tiṣyādaya eva 24631 1, 2, 63 | punarvasū māṇavakau, tiṣya-punarvasavo māṇavakāḥ /~nanu ca prakr̥tam 24632 4, 3, 34 | anurādhaḥ /~svātiḥ /~tiṣyaḥ /~punarvasuḥ /~hastaḥ /~viśākhaḥ /~aṣāḍhaḥ /~ 24633 1, 2, 61 | ekavacanam anyatarasyāṃ bhavati /~punarvasur nakṣatram aditir devatā /~ 24634 1, 2, 63 | punarvasū dr̥śyete /~tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /~ 24635 1, 2, 63 | tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya 24636 1, 2, 61 | chandasi punarvasvorekavacanam || PS_1,2.61 ||~ _____START 24637 1, 2, 61 | dvayor dvivacane prāpte punarvasvoś chandasi viṣaye ekavacanam 24638 4, 2, 119| nāvuvartate, uttarasūtre punarvr̥ddhagrahaṇāt /~u-varṇāntāt deśavācinaḥ 24639 1, 4, 60 | kr̥tam /~yat kārikā karoti /~punaścanasau chandasi gatisañjñau bhavata 24640 Ref | l̥kāre yathā syur iti /~kāni punastāni? plutaḥ svarito dvirvacanam /~ 24641 7, 1, 46 | tadgrahaṇena gr̥hyate ity arthaḥ /~punastvoddīpayāmasi /~uddīpayāmaḥ iti prāpte /~ 24642 7, 1, 23 | lakṣaṇāntareṇa vihanyate, na punastyadādyatvena+eva /~yasya ca lakṣaṇāntareṇa 24643 6, 1, 173| punatī /~tudatā /~lunatā /~punatā /~anumaḥ /~iti kim ? tudantī /~ 24644 7, 1, 5 | cinvatām /~acinvata /~punate /~lunate /~lunatām /~alunata /~ 24645 3, 1, 42 | pāvayām kriyāt iti pavateḥ punāter ṇyantasya liṅi ām nipātyate, 24646 3, 2, 186| devatāyām - agniḥ pavitraṃ sa punātu /~vāyuḥ somaḥ sūrya indraḥ 24647 6, 2, 89 | bhavati /~suhmanagaram /~puṇḍranagaram /~amahannavam iti kim ? 24648 6, 2, 24 | nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ kapratyayo 'yam /~vispaṣṭādīni 24649 8, 4, 34 | paripavanam /~pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam /~pūṅo hi bhavaty 24650 8, 2, 44 | gīrṇiḥ /~śīrṇiḥ /~lūniḥ /~pūniḥ /~ [#921]~ dugvordirghaś 24651 4, 1, 79 | gotrābhimatāḥ kulākhyāḥ puṇikabhuṇikamukharaprabhr̥tayaḥ /~tato gotre vihitayor aṇiñoḥ 24652 6, 1, 158| tassvaramāṃsvaraḥ /~lunītastarām /~punītastarām /~āgamasya vikārasya prakr̥teḥ 24653 6, 4, 113| lunīthaḥ /~punīthaḥ /~lunīte /~punīte /~abhyastānām - mimīte /~ 24654 6, 4, 113| lunītaḥ /~punītaḥ /~lunīthaḥ /~punīthaḥ /~lunīte /~punīte /~abhyastānām - 24655 3, 4, 116| āśiṣi iti kim ? lunīyāt /~punīyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24656 8, 3, 97 | aṅguṣṭhaḥ /~mañjiṣṭhaḥ /~puñjiṣṭhaḥ /~parameṣṭhaḥ /~varhiṣṭhaḥ /~ 24657 2, 4, 31 | tomara /~toraṇa /~mañcaka /~puṅkha /~madhya /~bāla /~valmīka /~ 24658 3, 2, 185| START JKv_3,2.185:~ pūṅ-pūñoḥ sāmānyena grahaṇam /~pavater 24659 5, 4, 87 | sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||~ _____ 24660 5, 4, 90 | nyavacanaḥ puṇyaśabdam ācaṣṭe /~puṇyagrahaṇam eva na kr̥tam vaicitryārtham 24661 5, 4, 90 | na kr̥tam vaicitryārtham puṇyāhaḥ /~ekāhaḥ /~kecit tu upottamasya 24662 2, 4, 18 | puṇyasudinābhyāmahnaḥ klībateṣyate /~puṇyāham /~sudināham /~pathaḥ saṅkhyāvyaya- 24663 5, 1, 111| kāmyam /~dhanyam /~[#492]~ puṇyāhavācanādībhyo lug vaktavyaḥ /~puṇyāhavācanaṃ 24664 3, 2, 89 | pāpakr̥t /~mantrakr̥t /~puṇyakr̥t /~ayam api niyama-artha 24665 5, 4, 87 | samāsaḥ /~evaṃ puṇyā ratriḥ puṇyarātraḥ /~saṅkhyāvyāyadeḥ khalv 24666 6, 2, 152| vyutpattipakṣe kr̥tsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /~saptamyāḥ iti 24667 5, 4, 90 | uttamaśabdo 'nyavacanaḥ puṇyaśabdam ācaṣṭe /~puṇyagrahaṇam eva 24668 5, 4, 88 | aparāhṇaḥ /~saṅkhyātāhnaḥ /~puṇyaśabdāt pratiṣedhaṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24669 2, 1, 17 | asaṃprati /~pāpasamam /~puṇyasamam /~ic karmavyatihāre (*5, 24670 2, 4, 18 | samuccayārthaś cakāraḥ /~ [#158]~ puṇyasudinābhyāmahnaḥ klībateṣyate /~puṇyāham /~ 24671 2, 4, 28 | hemantaśiśire /~ahorātrāvimau puṇyau /~chandasi liṅgavyatyaya 24672 8, 3, 92 | kim ? prasthe himavataḥ puṇye /~prastho vrīhīṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24673 3, 2, 89 | su-karma-pāpa-mantra-puṇyeṣu kr̥ñaḥ || PS_3,2.89 ||~ _____ 24674 6, 4, 126| viśaśaritha /~lulavitha /~pupavitha /~guṇaśabdābhinirvr̥ttasya 24675 7, 4, 81 | plavati - piplāvayiṣati, puplāvayiṣati /~cyavati - cicyāvayiṣati, 24676 7, 4, 81 | pravati - piprāvayiṣati, puprāvayiṣati /~plavati - piplāvayiṣati, 24677 7, 1, 103| vavritamam /~kvacid bhavati /~pupuriḥ //~iti kāśikāyāṃ vr̥ttau 24678 7, 1, 102| bhavati /~pūrtāḥ piṇḍāḥ /~pupūrṣati /~mumūrṣati /~susvūrṣati /~ 24679 7, 2, 74 | ṅakāragrahaṇaṃ pūño bhūt /~pupūṣati ity eva tasya bhavati /~ 24680 6, 1, 3 | putitrīyiṣati /~putrīyiyiṣati /~puputitrīyiyiṣati /~putrīyiṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24681 6, 1, 3 | nāmadhātuṣv iti vaktavyam /~puputrīyiṣati /~putitrīyiṣati /~putrīyiyiṣati /~ 24682 5, 3, 40 | purvādīnāṃ yathāsaṅkhyaṃ purādaya ādeśā bhavanti /~idam eva 24683 8, 4, 4 | bhavati sañjñāyāṃ viṣaye /~puragāvaṇam /~miśrakavaṇam /~sighrakāvaṇam /~ 24684 3, 2, 71 | dāśr̥ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /~ 24685 3, 2, 18 | ṭapratyayo bhavati /~puraḥ sarati puraḥsaraḥ /~agrataḥsaraḥ /~agresaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24686 6, 3, 117| kr̥ṣṇagiriḥ /~koṭara /~miśraka /~puraka /~sighraka /~sārika /~koṭarādiḥ /~ 24687 2, 3, 70 | na bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ darśakaḥ 24688 6, 4, 94 | dviṣantapaḥ /~parantapaḥ /~puraṃdaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24689 5, 2, 56 | bhavaty anyatarasayām /~pūraṇādhikārāt ḍaṭpratyaya āgamī vijñāyate /~ 24690 7, 2, 10 | liśaṃ ca śāntānaniṭaḥ purāṇagāḥ paṭhanti pāṭheṣu daśaiva 24691 2, 1, 49 | jaradgr̥ṣṭiḥ /~jaradvr̥ttiḥ /~purāṇānnam /~purāṇāvasatham /~navānnam /~ 24692 5, 4, 116| START JKv_5,4.116:~ pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena 24693 6, 2, 162| uttarasya prathamaśabdasya pūraṇapratyayāntasya ca kriyāgaṇane vartamānasya 24694 6, 3, 6 | ātmanaḥ uttarasyāḥ tr̥tīyāyāḥ pūraṇapratyayānte utārapade 'lug bhavati /~ 24695 5, 3, 49 | ekādaśabhyaḥ saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ bhāge vartamānebhyaḥ svārthe ' 24696 5, 2, 77 | gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk /~ṣaṣṭhena 24697 2, 2, 11 | svarūpa-vidhir na bhavati /~pūraṇārthe - dhātrāṇāṃ pañcamaḥ /~chātrāṇāṃ 24698 5, 2, 77 | svārthe kan pratyayo bhavati /~pūraṇasya pratyayasya luk /~dvitīyena 24699 5, 2, 130| vayasi pūraṇāt || PS_5,2.130 ||~ _____ 24700 2, 1, 49 | jaradvr̥ttiḥ /~purāṇānnam /~purāṇāvasatham /~navānnam /~navāvasatham /~ 24701 6, 3, 69 | START JKv_6,3.69:~ vācaṃyama purandara ity etau nipātyete /~vācaṃyama 24702 6, 3, 69 | vācaṃyama-purandarau ca || PS_6,3.69 ||~ _____ 24703 4, 3, 105| brāhmaṇa-kalpās te bhavanti /~purāṇena cirantanena muninā proktāḥ /~ 24704 5, 4, 116| pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gr̥hyante /~pramāṇī iti 24705 6, 3, 34 | kalyāṇīpañcamīkaḥ pakṣaḥ iti /~ap pūraṇīpramāṇyoḥ (*5,4.116) ity atra api 24706 6, 3, 34 | samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /~darśanīyabhāryaḥ /~śalakṣṇacūḍaḥ /~ 24707 5, 2, 48 | bhavati, pañcānāṃ muṣṭikānāṃ pūraṇo ghaṭaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24708 4, 2, 122| pailuvahakaḥ /~phālgunīvahakaḥ /~purānto ropadhastataḥ uttarasūtraiṇaiva 24709 5, 4, 116| pramāṇī iti svarūpagrahaṇam /~pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ 24710 6, 3, 38 | START JKv_6,3.38:~ sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na 24711 6, 3, 38 | sañjñā-pūraṇyoś ca || PS_6,3.38 ||~ _____ 24712 4, 2, 98 | dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||~ _____ 24713 8, 3, 40 | namas-purasor gatyoḥ || PS_8,3.40 ||~ _____ 24714 3, 2, 87 | vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24715 4, 3, 105| +atyantabādhaiva, tena purātanam ity api bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24716 5, 2, 51 | katipaya catur ity eṣāṃ ḍaṭi puratasthugāgamo bhavati /~katipayaśabdo 24717 4, 1, 168| druhyor apatyaṃ drauhyavaḥ /~puravaḥ /~kṣatriyāt iti kim ? brāhmaṇasya 24718 5, 3, 26 | vacane - kathā devā āsan purāvidaḥ /~vibhakti-sañjñāyāḥ pūrṇo ' 24719 3, 4, 32 | 4.32:~ karmaṇi ity eva /~pūrayateḥ dhātoḥ ṇamul pratyay bhavati, 24720 6, 3, 59 | tadekahalādiḥ, tasminn ekahalādau pūrayitavyavāciny anyatarasyām udakasya uda 24721 3, 4, 32 | bhavati, ūlopaś ca asya pūrayter anyatarasyāṃ bhavati, samudāyena 24722 6, 4, 102| havamindra /~śr̥ṇudhī giraḥ /~pūrdhi /~uru ṇaskr̥dhi /~apā vr̥dhi /~ 24723 3, 4, 31 | carma-udarayoḥ pūreḥ || PS_3,4.31 ||~ _____START 24724 3, 2, 65 | kavyavāhanaḥ pitr̥̄ṇām /~purīṣavāhaṇaḥ /~purīṣyavāhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24725 3, 2, 65 | JKv_3,2.65:~ kavya purīṣa purīṣya ity eteṣu upapadeṣu chandasi 24726 3, 2, 65 | pitr̥̄ṇām /~purīṣavāhaṇaḥ /~purīṣyavāhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24727 3, 2, 65 | kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 ||~ _____ 24728 7, 2, 27 | śāntaḥ, śamitaḥ /~pūrṇaḥ, pūritaḥ /~dastaḥ, dāsitaḥ /~spaṣṭaḥ, 24729 5, 4, 149| pūrṇād vibhāṣā || PS_5,4.149 ||~ _____ 24730 7, 2, 27 | damitaḥ /~śāntaḥ, śamitaḥ /~pūrṇaḥ, pūritaḥ /~dastaḥ, dāsitaḥ /~ 24731 5, 3, 75 | śūdrakaḥ /~dhārakaḥ /~pūrṇakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24732 5, 4, 149| kākudam asya pūrṇakākut pūrṇakākudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24733 4, 2, 21 | paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /~ 24734 4, 2, 21 | athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /~ iti 24735 4, 2, 35 | pākayajñaikaḥ /~pūrṇamāsādaṇ /~pūrṇamāso 'syāṃ vartate paurṇamāsī 24736 1, 3, 35 | valganti ity arthaḥ /~odanasya pūrṇāś chātrā vikurvate /~niṣphalaṃ 24737 5, 4, 149| START JKv_5,4.149:~ pūrṇāt parasya kākudaśabdasya vibhāṣā 24738 4, 3, 70 | 3.70:~ paurāḍāśa-śabdāt puroḍāśa-śabdāc ca bhavavyākhyānayor 24739 4, 2, 24 | yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, tasminn abhidheye 24740 2, 3, 61 | devatāsampradāne iti kim ? māṇavakāya puroḍāśaṃ preṣya /~haviṣaḥ prasthitasya 24741 4, 3, 70 | pauroḍāśikaḥ, pauroḍāśikī /~puroḍāśasahacarito granthaḥ puroḍāśaḥ, tasya 24742 4, 3, 70 | paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 ||~ _____ 24743 7, 4, 8 | bhavati nityam /~avīvr̥dhat puroḍāśena /~avīvr̥dhatām /~avīvr̥dhan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24744 4, 3, 70 | vyākhyānas tatra bhavo puroḍāśikaḥ, puroḍāśikī /~ṣakāro ṅīṣarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24745 4, 3, 70 | tatra bhavo puroḍāśikaḥ, puroḍāśikī /~ṣakāro ṅīṣarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24746 5, 1, 4 | dadhi /~puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ /~haviśśabdāt tu gavādiṣu 24747 3, 2, 71 | mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 ||~ _____ 24748 5, 1, 4 | dadhi, āmikṣīyaṃ dadhi /~puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ /~haviśśabdāt 24749 3, 4, 44 | ūrdhve śuṣi-pūroḥ || PS_3,4.44 ||~ _____START 24750 4, 4, 62 | chatra /~bubhukṣā /~śikṣā /~puroha /~sthā /~curā /~upasthāna /~ 24751 5, 1, 128| patyantāt prātipadikāt purohitādibhyaś ca yak pratyayo bhavati 24752 5, 1, 128| sūtika /~añjalika /~rājāse /~purohitādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24753 6, 4, 168| karma rājyam /~rājan iti purohitādiṣu paṭhyate, tato 'yaṃ yakpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24754 6, 1, 152| vārtāpuruṣaḥ, sahāyaḥ, puroyāyī pratiṣkaśaḥ ity abhidhīyate /~ 24755 Ref | TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ~COPYRIGHT AND TERMS 24756 8, 1, 37 | devadattaḥ karoti cāru /~purrveṇa atra nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24757 5, 2, 88 | saptamy uasaṅkhyāyate /~iṣṭa /~pūrta /~upasādita /~nigadita /~ 24758 8, 2, 57 | khyātaḥ /~khyātavān /~pūrtaḥ /~pūrtavān /~mūrtaḥ /~mūrtavān /~mattaḥ /~ 24759 5, 2, 88 | iṣṭamanena iṣṭī yajñe /~pūrtī śrāddhe /~ktasyenviṣayasya 24760 7, 1, 94 | he mātaḥ /~he pitaḥ /~he purudaṃsaḥ /~he anehaḥ /~he uśanaḥ /~ 24761 7, 1, 94 | r̥kārāntānām aṅgānām uśanas purudaṃsas anehas ity eteṣām ca asambuddhau 24762 5, 2, 38 | pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram /~hāstinam, 24763 5, 1, 10 | vacanam /~sārvam, sarvīyam /~puruṣādvadhavikārasamūhatena kr̥teṣv iti vaktavyam /~ 24764 5, 2, 38 | pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram /~ 24765 5, 2, 38 | ity eva, pramāṇe iti ca /~puruṣahastibhyāṃ prathamāsamarthābhyāṃ pramāṇopādhikābhyām 24766 2, 3, 4 | ca kamaṇḍaluḥ /~antareṇa puruṣakāraṃ na kiṃcil labhyate /~yukta- 24767 5, 2, 38 | puruṣadvayasam, puruṣadadhnam, puruṣamātram /~hāstinam, hastidvayasam, 24768 2, 3, 62 | vibhaktir bhavati bahulam /~puruṣamr̥gaścandramasaḥ /~puruṣamr̥gaścandramase /~ 24769 2, 3, 62 | puruṣamr̥gaścandramasaḥ /~puruṣamr̥gaścandramase /~godhā kālakā dārvāghāṭaste 24770 4, 3, 106| kaśāya /~talavakāra /~puruṣāṃsaka /~aśvapeya /~śaunakādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24771 5, 4, 56 | evam anyeṣv apy udāhāryam /~puruṣān gacchati purutrā gacchati /~ 24772 3, 4, 98 | karavāmaḥ /~uttamagrahaṇam, puruṣāntare bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24773 6, 3, 106| START JKv_6,3.106:~ puruṣaśabde uttarapade vibhāṣā koḥ 24774 6, 2, 190| START JKv_6,2.190:~ puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro ' 24775 5, 4, 77 | puruṣāyuṣam /~dvandve na bhavati, puruṣaśca āyuśca puruṣāyuṣī /~tato 24776 5, 1, 130| yajamāna /~kamaṇḍalu /~puruṣāse /~suhr̥t /~yātr̥ /~śravaṇa /~ 24777 2, 1, 56 | vyāghra iva puruṣavyāghraḥ /~puruṣasiṃhaḥ /~sāmānya-aprayoge iti im ? 24778 5, 4, 77 | tataḥ ṣaṣṭhīsamāsaḥ - puruṣasya āyuḥ puruṣāyuṣam /~dvandve 24779 4, 1, 24 | puruṣāt pramāṇe 'nyatarasyām || 24780 4, 1, 24 | pratyayo bhavati /~dvau puruṣau pramāṇam asyāḥ parikhāyāḥ 24781 3, 4, 43 | jīvo naśyati ity arthaḥ /~puruṣavāhaṃ vahati /~puruṣaḥ preṣyo 24782 2, 1, 56 | puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /~puruṣasiṃhaḥ /~sāmānya- 24783 5, 4, 7 | karmaṇe alaṅkakarmīṇaḥ /~alaṃ puruṣāya alaṃpuruṣīṇaḥ /~adhyuttarapadas 24784 3, 4, 43 | START JKv_3,4.43:~ jīva-puruṣayoḥ kartr̥-vācinor upapadayoḥ 24785 3, 4, 43 | kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||~ _____ 24786 5, 4, 76 | ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa- 24787 5, 4, 77 | ṣaṣṭhīsamāsaḥ - puruṣasya āyuḥ puruṣāyuṣam /~dvandve na bhavati, puruṣaśca 24788 5, 4, 77 | bhavati, puruṣaśca āyuśca puruṣāyuṣī /~tato dvigū - dve āyuṣī 24789 6, 3, 106| vibhāṣā puruṣe || PS_6,3.106 ||~ _____ 24790 5, 2, 22 | tu lakṣaṇayā vartate tadā puruṣeṇa sāmānādhikaraṇyaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24791 3, 4, 43 | iti kim ? jīvena naṣṭaḥ /~puruṣeṇoḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24792 2, 4, 3 | śabdaḥ śākhā-nimittakaḥ puruṣeṣu vartate /~caraṇānāṃ dvandvaḥ 24793 5, 4, 56 | udāhāryam /~puruṣān gacchati purutrā gacchati /~martyān gacchati 24794 5, 2, 39 | na janisyate /~tvāvataḥ purūvaso yajñaṃ viprasya māvataḥ /~ 24795 4, 3, 90 | abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /~tasmād iha 24796 4, 3, 90 | cet sa bhavati /~abhijanaḥ pūrvabāndhavaḥ /~tatsambandhād deśo 'pi 24797 8, 1, 59 | vādayati /~yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho 24798 6, 2, 103| tathā yāyātam /~cānarāṭa - pūrvacānarāṭam /~aparacānarāṭam /~śabdagrahaṇaṃ 24799 1, 2, 57 | jātīyakamaśiṣyam iti /~tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, 24800 2, 3, 2 | 2:~ dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, 24801 7, 3, 105| START JKv_7,3.105:~ āṅ iti pūrvācāryanirdeśena tr̥tīyaikavacanaṃ gr̥hyate /~ 24802 2, 1, 22 | 24) /~iti /~kaṣṭaśritaḥ /~pūrvācāryasañjñā ceyaṃ mahatī, tadaṅgīkaraṇaupādher 24803 6, 2, 134| upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24804 7, 3, 1 | prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /~prācāṃ grāma-nagarāṇām (* 24805 6, 2, 199| pūrvāntaś ca api dr̥śyate /~pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ 24806 7, 3, 1 | śālayaḥ dāvikākūlāḥ śālayaḥ /~pūrvadevikā nāma prācāṃ grāmaḥ, tatra 24807 5, 3, 39 | vibhaktīnām iha grahaṇam /~pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe /~ 24808 2, 1, 31 | bhavati /~asmād eva vacanāt pūrvādibhir yoge tr̥tīyā bhavati, hetau 24809 4, 2, 51 | kariskandhaḥ /~turaṅgaskandhaḥ /~pūrvādibhyaḥ kāṇḍaḥ pratyayo bhavati /~ 24810 6, 2, 199| upasaṅkhyānam /~marudvr̥ddhaḥ /~pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe 24811 5, 3, 40 | astāti-pratyaye parataḥ purvādīnāṃ yathāsaṅkhyaṃ purādaya ādeśā 24812 1, 1, 34 | jasi vibhāṣā ārabhyate /~pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni 24813 2, 1, 31 | ślakṣṇa -- ācāraślakṣṇaḥ /~pūrvādiṣvavarasyopasaṅkhyānam /~māsenāvaraḥ māsāvaraḥ /~ 24814 5, 1, 57 | vidhāna-sāmarthyād adhyardha-pūrvadvigor luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24815 2, 1, 43 | bhavati, pūrvāhṇe geyaṃ sāma pūrvāhṇageyam /~prātaradhyeyo 'nuvākaḥ /~ 24816 4, 3, 28 | sañjñāyāṃ gamyamānāyām /~pūrvāhṇakaḥ /~aparāhṇakaḥ /~vibhāṣā 24817 6, 3, 17 | pūrvāhṇatame /~kāla - pūrvāhṇekāle, pūrvahṇākāle /~tana - pūrvāhṇetane, pūrvāhṇatane /~ 24818 2, 1, 45 | tatpuruṣaś ca samāso bhavati /~pūrvāhṇakr̥tam /~aparāhṇakr̥tam /~pūrvarātrakr̥tam /~ 24819 6, 3, 18 | grāmavāsī /~akālāt iti kim ? pūrvahṇaśayaḥ /~haladantāt ity eva, bhūmiśayaḥ /~ 24820 6, 2, 32 | ādyudāttaḥ /~akālāt iti kim ? pūrvāhṇasiddhaḥ /~aparāhṇasiddhaḥ /~saptamīsvaraḥ 24821 6, 3, 17 | pūrvāhṇatare /~pūrvāhṇetame, pūrvāhṇatame /~kāla - pūrvāhṇekāle, pūrvahṇākāle /~ 24822 4, 3, 24 | pūrvāhṇaḥ soḍhaḥ asya iti tadā pūrvāhṇatanaḥ iti bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24823 6, 3, 17 | pūrvahṇākāle /~tana - pūrvāhṇetane, pūrvāhṇatane /~kālanāmnaḥ iti kim ? śuklatare /~ 24824 6, 3, 17 | bhavati /~gha - pūrvahṇetare, pūrvāhṇatare /~pūrvāhṇetame, pūrvāhṇatame /~ 24825 6, 3, 17 | pūrvāhṇetame, pūrvāhṇatame /~kāla - pūrvāhṇekāle, pūrvahṇākāle /~tana - pūrvāhṇetane, 24826 6, 3, 9 | vaneharidrakāḥ /~vanebalbajakāḥ /~purvāhṇesphoṭakāḥ /~kūpepiśācakāḥ /~haladantād 24827 5, 4, 11 | kiṃtamām /~pūrvāhṇetarām /~pūrvāhṇetamām /~pacatitarām /~pacatitamām /~ 24828 6, 3, 17 | pūrvahṇetare, pūrvāhṇatare /~pūrvāhṇetame, pūrvāhṇatame /~kāla - pūrvāhṇekāle, 24829 4, 3, 24 | pakṣe so 'pi bhavati /~pūrvāhṇetanam /~aparāhṇetanam /~paurvāhṇikam /~ 24830 6, 3, 17 | pūrvāhṇekāle, pūrvahṇākāle /~tana - pūrvāhṇetane, pūrvāhṇatane /~kālanāmnaḥ 24831 5, 4, 11 | kiṃtarām /~kiṃtamām /~pūrvāhṇetarām /~pūrvāhṇetamām /~pacatitarām /~ 24832 6, 3, 17 | vibhāṣā alug bhavati /~gha - pūrvahṇetare, pūrvāhṇatare /~pūrvāhṇetame, 24833 4, 1, 92 | 92:~ artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate /~ 24834 4, 3, 90 | saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so 'bhijanaḥ /~yogavibhāga 24835 4, 1, 164| avaṃśya-artho 'yam ārambhaḥ /~pūrvajāḥ pitrādayo vaṃśyā ity ucyate /~ 24836 2, 1, 49 | vr̥ttiḥ sāamānādhikaraṇyam /~pūrvakālaḥ ity artha-nirdeśaḥ, pariśiṣṭānāṃ 24837 2, 2, 31 | arpitoptam /~uptagāḍham /~pūrvakālakṣay paranipātaḥ /~ulūkhalamusalam /~ 24838 2, 1, 49 | pariśiṣṭānāṃ svarūpa-grahaṇam /~pūrvakālo 'parakālena samasyate /~ 24839 1, 4, 29 | pratipādayitā /~upayogaḥ niyama-pūrvakaṃ vidhyā-grahaṇam /~upayoge 24840 4, 2, 51 | kāṇḍaḥ pratyayo bhavati /~pūrvakāṇḍam /~tr̥ṇakāṇḍam /~karmakāṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24841 7, 3, 14 | aparapāṭaliputrakaḥ /~pūrvakānyakubjaḥ /~aparakānyakubjaḥ /~grāmatvād 24842 7, 3, 14 | pūrvaiṣukāmaśamaḥ /~aparaiṣukāmaśamaḥ /~pūrvakārṣṇamr̥ttikaḥ /~aparakārṣṇamr̥ttikaḥ /~ 24843 6, 2, 104| purvapāṇinīyāḥ /~aparapāṇinīyāḥ /~pūrvakāśakr̥tsnāḥ /~aparakāśakr̥tsnāḥ /~ācāryopasarjanaḥ 24844 2, 2, 1 | yaṃ yogaḥ /~pūrvaṃ kāyasya pūrvakāyaḥ /~aparakāyaḥ /~adharakāyaḥ /~ 24845 3, 2, 120| nanu-śabde upapade praśna-pūrvake prativacane bhūte 'rthe 24846 6, 2, 103| apareṣukāmaśamī, apareṣukāmaśamī /~pūrvakr̥ṣṇamr̥ttikā /~aparakr̥ṣṇamr̥ttikā /~ 24847 8, 1, 72 | sarasvati iti gaṅgeśabdaḥ pūrvamānantritam, tataḥ parasya yamuneśabdasya 24848 6, 1, 219| matoḥ pūrvamāt sañjñāyāṃ striyām || PS_ 24849 6, 3, 111| pūrvagrahaṇam anuttarapade 'pi pūrvamātrasya dīrghārtham /~aṇaḥ iti kim ? 24850 1, 1, 29 | bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, 24851 5, 4, 35 | svārthe ṭhakpratyayo bhavati /~pūrvamnyena+uktārthatvāt sandeśavāg 24852 7, 1, 25 | iti sthanivadbhāvād ami pūrvaṃtvena api sidhyati /~evaṃ tarhi 24853 8, 1, 35 | ekaṃ khalv api - agnir hi pūrvamudajayat tamindro 'nūdajayat tiṅantadvayam 24854 6, 4, 19 | pratyaye laghūpadhaguṇāt pūrvamūṭḥ kriyate /~tatra kr̥te 'ntaraṅgatvād 24855 4, 2, 97 | paurvanagareyam /~kecit tu pūrvanagirī iti paṭhanti, vicchidya 24856 1, 1, 28 | bhūt /~dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) 24857 1, 1, 45 | pūrva-vidhau (*1,1.57) /~pūrvaṇān al-vidhau sthānivad-bhāva 24858 1, 4, 4 | START JKv_1,4.4:~ pūrvaṇātiprasaktā nadīsañjñā pratiṣidhyate /~ 24859 2, 2, 11 | iti bhavaty eva samāsaḥ /~purvanipātaś ca tadā diyogato viśeṣaṇasya+ 24860 7, 3, 37 | dhūnayati /~prīṇayati /~ete 'pi pūrvāntā eva kriyante, tena nyaśīśayat, 24861 6, 2, 199| trivr̥tā rathena tricakreṇa /~pūrvāntaḥ -- pūrvapadāntodāttaprakaraṇe 24862 6, 2, 199| parādiś ca prāntaś ca pūrvāntaś ca api dr̥śyate /~pūrvādayaś 24863 6, 3, 74 | kim ? naña eva hi syāt /~pūrvānte hi ṅamo hrasvād aci ṅmuṇ 24864 6, 3, 76 | iti yogavibhāgāt samāsaḥ /~pūrvānto 'yam āduk kriyate padāntalakṣaṇo ' 24865 6, 2, 33 | pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini aharavayavavācini 24866 8, 4, 11 | vrīhivāpeṇa, vrīhivāpena /~pūrvapadādhikārād uttarapadasya prātipadikastho 24867 8, 4, 14 | deśaḥ /~asmāse 'pi kim ? pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivr̥ttidyotanārtham /~ 24868 2, 1, 48 | yuktārohyādi-parigraha-arthaḥ, pūrvapadādy-udāttatvaṃ yathā sayāt iti /~ 24869 6, 2, 199| marudvr̥ddhaḥ /~pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /~ 24870 6, 2, 125| vartamāne punar ādigrahaṇaṃ pūrvapadādyudāttārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24871 6, 2, 1 | START JKv_6,2.1:~ pūrvapadagrahaṇaṃ atra pūrvapadasthe svare 24872 6, 2, 152| tatpuruṣe tulyārtha iti pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ 24873 6, 2, 45 | ntasvaritaḥ /~pariśiṣṭa - pūrvapadamantodāttam /~gobhyo rakṣitam iti sampradāne 24874 4, 1, 60 | dik-pūrvapadān ṅīp || PS_4,1.60 ||~ _____ 24875 5, 1, 21 | triśatakam /~prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity 24876 6, 2, 199| tricakreṇa /~pūrvāntaḥ -- pūrvapadāntodāttaprakaraṇe marudvr̥ddhādīnāṃ chandasy 24877 6, 2, 70 | uttarapade tadaṅgavācini pūrvapadāny ādyudāttāni bhavanti /~guḍamaireyaḥ /~ 24878 6, 2, 23 | gāndharisadeśam /~kāśmīrasadeśam /~pūrvapadānyuktasvarāṇi /~savidhādīnāṃ saha vidhayā 24879 6, 2, 189| anujyeṣṭhaḥ /~anumadhyamaḥ /~pūrvapadapradhānaḥ prādisamāso 'yam /~anugataḥ 24880 6, 2, 27 | sāmarthyād veditavyam /~pūrvapadaprakr̥tisvara eva hy ayam āder upadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24881 6, 1, 169| avyayaya (*6,-2.2.) iti pūrvapadaprakr̥tisvaraḥ /~uttarapadagrahaṇam ekāctvena+ 24882 6, 2, 138| śitiśabda ādyudāttaḥ /~pūrvapadaprakr̥tisvarāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24883 6, 2, 181| bhavati /~nyantaḥ /~vyantaḥ /~pūrvapadaprakr̥tisvaratve kr̥te yaṇādeśaḥ /~tatra 24884 6, 1, 199| iṣyate /~pathipriyaḥ ity atra pūrvapadaprakr̥tisvareṇa antodāttaḥ pathiśabdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24885 8, 2, 8 | samudāyārthasambodhanam, na pūrvapadārthasambodhanaṃ pratīyate iti sambuddhyantaṃ 24886 6, 3, 42 | vivakṣitatvāt /~strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /~ 24887 8, 4, 3 | prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ 24888 8, 4, 10 | ṇakāra ādeśo bhavati pūrvapadasthānimittād uttarasya /~kṣīrapāṇaṃ vartate, 24889 6, 2, 1 | pūrvapadagrahaṇaṃ atra pūrvapadasthe svare udātte svarite 24890 8, 3, 107| yathā syāt /~r̥tiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam /~ 24891 8, 4, 39 | kṣubhnanti /~nr̥namanaḥ - pūrvapadāta sañjñāyām iti prāptiḥ /~ 24892 8, 4, 4 | koṭarā agre ity etebhyaḥ pūrvapadebhyaḥ uttarasya vananakārasya 24893 5, 3, 32 | uttarapaścārdhaḥ /~vinā 'pi pūrvapadena paścabhāvo vaktavyaḥ /~paścārdhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24894 4, 2, 60 | bahulaṃ padottarapadāt /~pūrvapadikaḥ /~śataṣaṣṭeḥ ṣikan patho 24895 8, 4, 3 | anena nidhīyate /~samāse hi pūrvapadottaravibhāgād asamānapadatvam apy asti 24896 4, 1, 4 | mandā, vilātā iti vayaḥ /~pūrvāpahāṇā, aparāpahāṇā /~ṭit, nipatanāṇ 24897 6, 2, 104| dikśabdā antodāttāḥ bhavanti /~purvapāṇinīyāḥ /~aparapāṇinīyāḥ /~pūrvakāśakr̥tsnāḥ /~ 24898 6, 2, 104| pūrvaśiṣyāḥ /~antevāsini iti kim ? pūrvapāṇinīyaṃ śāstram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24899 6, 1, 84 | khaṭvendraḥ mālendraḥ /~pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, 24900 2, 4, 12 | aśvavaḍavam, aśvavaḍavau /~pūrvāparam, pūrvāpre /~adharottaram, 24901 6, 1, 85 | vidhau ādivan na bhavati /~pūrvaparasamudāya ekādeśasya sthānī, sa hi 24902 5, 4, 87 | pūrvarātraḥ /~apararātraḥ /~pūrvaparāvara iti samāsaḥ /~saṅkhyātā 24903 6, 1, 89 | tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ sthāne vr̥ddhir 24904 7, 3, 14 | pūrvasmin pāṭaliputre bhavaḥ pūrvapāṭaliputrakaḥ /~ [#834]~ aparapāṭaliputrakaḥ /~ 24905 4, 2, 138| aṅga /~vaṅga /~magadha /~pūrvapkṣa /~aparapakṣa /~adhamaśākha /~ 24906 8, 1, 12 | ḍāci bahulam iti paṭhanti /~pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /~ 24907 2, 4, 12 | aśvavaḍavau /~pūrvāparam, pūrvāpre /~adharottaram, adharottare /~ 24908 5, 3, 22 | samāne 'hani sadyaḥ /~pūrvapūrvatarayoḥ parabhāvo nipātyate udārī 24909 5, 4, 87 | ekadeśe pūrvaṃ rātreḥ pūrvarātraḥ /~apararātraḥ /~pūrvaparāvara 24910 2, 1, 45 | pūrvāhṇakr̥tam /~aparāhṇakr̥tam /~pūrvarātrakr̥tam /~apararātrakr̥tam /~avayava- 24911 4, 3, 6 | pavādaḥ /~paurvārdhikam /~pūrvārdhyam /~dākṣiṇārdhikam, dakṣiṇārdhyam /~ 24912 8, 2, 37 | rutvam, ro ri (*8,3.14) iti pūrvarephasya lopaḥ, ḍhralope pūrvasya 24913 6, 2, 22 | uttamapūrvaḥ /~atra pramaścāsau pūrvaś ca iti samāso, na tu paramo 24914 6, 2, 80 | kharanādī /~upamānagrahanam asya pūrvasa ca yogasya viṣayavibhāgārtham /~ 24915 5, 2, 87 | sapūrvāt pratipadikāt pūrvaśabdāntāt anena ity asminn arthe iniḥ 24916 6, 3, 109| vārivāhakaḥ balāhakaḥ /~pūrvaśabdasya baśabda ādeśaḥ, uttarapadādeś 24917 4, 4, 133| eva samarthavibhaktiḥ /~pūrvaśabdāt tr̥tīyāsamarthāt kr̥tam 24918 5, 2, 87 | sapūrvaṃ prātipadikam, tasya pūrvaśabdena tad antavidhiḥ /~sapūrvāt 24919 6, 2, 22 | bhūtapūrvaḥ āḍhyapūrvaḥ /~pūrvaśabdo vr̥ttiviṣaye bhūtapūrve 24920 6, 2, 22 | START JKv_6,2.22:~ pūrvaśade uttarapade bhūtapūrvavācini 24921 2, 1, 51 | āparaśālaḥ /~uttarapade - pūrvaśālāpriyaḥ /~aparaśālāpriyaḥ /~samāhāre 24922 7, 3, 1 | prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /~dityavāṭ - dityauhaḥ idam 24923 6, 4, 96 | samupāticchādaḥ /~uttarā hi saṅkhyā pūrvasaṅkhyākr̥taṃ vyapadeśam nivartayati, 24924 6, 1, 103| START JKv_6,1.103:~ tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya 24925 6, 1, 102| dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, purastād apavāda anantarān 24926 6, 1, 102| akaḥ ity eva, nāvau /~pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe 24927 8, 4, 61 | iti kim ? utsnātā /~udaḥ pūrvasavarnatve skandeś chandasy upasaṅkhyānam /~ 24928 6, 1, 107| pūrva eva yathā syāt, pūrvasavarṇo 'ntaratamo bhūt iti, 24929 7, 2, 34 | devī viśvadevyavatī /~jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /~atantraṃ 24930 7, 2, 100| priyacatasri nirdhehi /~pūrvasavarṇottvaṅisarvanāmasthānaguṇānām apavādaḥ /~paramapi ṅisarvanāmasthānaguṇaṃ 24931 7, 3, 1 | bhavāḥ śāṃśapāsthalāḥ devāḥ /~pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra 24932 6, 2, 104| ācāryopasarjanaḥ iti kim ? pūrvaśiṣyāḥ /~antevāsini iti kim ? pūrvapāṇinīyaṃ 24933 5, 4, 98 | uttarasaktham /~mr̥gasaktham /~pūrvasktham /~upamānāt khalv api - phalakam 24934 7, 3, 50 | lopasya sthānivadbhāvādvā /~pūrvasmādapi hi vidhau sthānivadbhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24935 7, 1, 16 | etāv ādeśau bhavataḥ /~pūrvasmāt, pūrvāt /~pūrvasmin, pūrve /~ 24936 7, 1, 50 | brāhmaṇāḥ somyāḥ iti prāpte /~ye pūrvāso ya uparāsaḥ ity atra paratvād 24937 7, 3, 11 | tadantavidhiḥ /~avayavāt iti kim ? pūrvāsu varṣāsu bhavam paurvavarṣikam /~ 24938 2, 1, 33 | kṇṭakasañceya odanaḥ /~pūrvasyaa+eva ayaṃ prapañcaḥ /~kr̥tya- 24939 2, 1, 51 | taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād 24940 2, 2, 26 | bhavati /~dakṣiṇasyāś ca pūrvasyāś ca diśor yad-antarālaṃ dakṣiṇa- 24941 8, 1, 12 | ātiśayiko 'pi dr̥śyate, pūrvataraṃ puṣpyanti, prathamataraṃ 24942 5, 3, 22 | pūrvasmin saṃvatsare parut /~pūrvatare saṃvatsare parārī /~idama 24943 8, 1, 6 | bhavato dvirvacanena cet pādaḥ pūrvate /~praprāyam agnir bharatasya 24944 5, 3, 111| chandasi viṣaye /~taṃ pratnathā pūrvathā viśvathemathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24945 7, 3, 3 | pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /~yatra tu uttarapadasambandhī 24946 6, 1, 112| lūnyuḥ svam /~niṣṭhānatvaṃ pūrvatrāsiddham (*8,2.1) ity asiddham /~ 24947 8, 3, 37 | kṣaumam, adbhiḥ psātam /~pūrvatrāsiddhe nāsti vipratiṣedho 'bhāvād 24948 8, 4, 21 | parāṇiṇiṣati /~parāṇiṇat /~pūrvatrāsiddhīyam advirvacane ity etasmin 24949 8, 3, 88 | supibhūto dvir ucyate //~pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24950 7, 3, 3 | ayaṃ pratiṣedha iṣyate /~pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /~ 24951 6, 1, 108| iti iṣṭa ity evam ādiṣu pūrvatvabhāve yaṇādeśo bhavatyeva /~antaraṅge 24952 8, 2, 1 | hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti /~ 24953 5, 4, 88 | sāmarthyāccāhaḥśabdaḥ pūrvatvena nāśrīyate /~pariśiṣṭānāṃ 24954 3, 2, 91 | agnicitau, agnicitaḥ /~atra api pūrvavac caturvidho niyama iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24955 2, 2, 30 | samāse pūrvaṃ prayoktavyam /~pūrvavacanaṃ paraprayoganivr̥tty-artham /~ 24956 4, 2, 13 | aṇpratyayantaṃ nipātyate 'pūrvavacane /~pāṇigrahaṇasya apūrvavacanam /~ 24957 4, 3, 66 | vākyārthasamīpe cakāraḥ śrūyamāṇaḥ pūrvavākhya-artham eva samuccinoti tatra 24958 3, 2, 109| vāvacana-anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /~ 24959 8, 1, 61 | upādhyāyaṃ saktūn pāyayati /~pūrvavannighātapratiṣedhaḥ, plutaśca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24960 7, 2, 36 | nimittam /~sanantād api pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ 24961 1, 2, 58 | vrīhiḥ, sampannā vrīhayaḥ /~pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, 24962 1, 2, 58 | brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ /~ 24963 1, 1, 45 | aj-ādeśaḥ paranimittakaḥ pūrvavidau kartavye sthānivad bhavati /~ 24964 7, 2, 45 | icchanti /~apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya 24965 4, 2, 45 | ity etāvatā yogavibhāgena pūrvaviprateṣedhas tadantavidhiś ca jñāpitaḥ, 24966 5, 1, 14 | prakr̥titvena vivakṣite pūrvavipratiṣedhād ayam eva+iṣyate /~aupānahyaṃ 24967 4, 2, 45 | tarhi etaj jñāpayati vuñi pūrvavipratiṣedhaḥ, samūhikeṣu ca tadantavidhir 24968 3, 2, 136| alaṅakr̥ño maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj vaktavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24969 6, 2, 103| pūrvādhirāmam, pūrvādhirāmam /~pūrvayāyātam /~aparayāyātam /~adhirāmam 24970 3, 2, 4 | kimartham idam ? kartari pūrvayogaḥ /~anena bhāve 'pi yathā 24971 8, 2, 98 | pūrvatvam /~iha bhāṣāgrahaṇāt pūrvayogaś chandasi vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24972 2, 2, 22 | JKv_2,2.22:~ amā+eva iti pūrvayoge 'nuvr̥ttam /~tena anyatra 24973 7, 2, 98 | vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva /~tato 'nyatra 24974 7, 2, 63 | śekitha /~tad ayam arthāt pūrvayoḥ yogayorvikalpaḥ /~taparakaraṇam


prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL