Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText - Concordances (Hapax - words occurring once) |
Ps, chap., par.
24975 4, 4, 28 | vibhaktiḥ /~prati anu ity evaṃ pūrvebhyaḥ īpa-loma-kūla-śabdebhyo 24976 1, 3, 42 | samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati /~gacchati ity 24977 5, 3, 22 | ahanyabhidheye /~pūrvasminn ahani pūrvedyuḥ /~anyasminn ahani anyedyuḥ /~ 24978 5, 3, 21 | parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur- 24979 4, 3, 113| ekadik ity etasmin viṣaye /~pūrveṇ ghādisu aṇādiṣu ca prāpteṣu 24980 4, 2, 70 | vaidiśam /~haimavatam /~cakāraḥ pūrveṣāṃ trayāṇām arthānām iha sannidhāna- 24981 7, 3, 14 | dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /~pāṭaliputrādiḥ 24982 7, 3, 14 | ca parataḥ /~grāmāṇām - pūrveṣukāmaśamyāṃ bhavaḥ pūrvaiṣukāmaśamaḥ /~ 24983 5, 2, 86 | gatam anena pītam bhuktaṃ vā pūrvī, pūrviṇau, pūrviṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24984 1, 3, 45 | vivakṣitam /~kiṃ tarhi ? jñāna-pūrvikāyāṃ pravr̥ttau karaṇatvena /~ 24985 5, 2, 86 | bhuktaṃ vā pūrvī, pūrviṇau, pūrviṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24986 4, 4, 133| pūrviṇebhiḥ /~pūrvyaiḥ /~pūrvīṇaiḥ /~pūrvaiḥ iti bahuvacanān 24987 5, 2, 86 | pītam bhuktaṃ vā pūrvī, pūrviṇau, pūrviṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24988 4, 4, 133| gambhīrebhiḥ prathibhiḥ pūrviṇebhiḥ /~pūrvyaiḥ /~pūrvīṇaiḥ /~ 24989 6, 2, 135| START JKv_6,2.135:~ ṣaṭ purvoktāni kāṇḍādīni uttarapadāni aprāṇiṣaṣṭhyā 24990 2, 1, 10 | akṣādayas tr̥tīyāntāḥ pūrvoktasya yathā na tat /~kitavavyavahāre 24991 2, 2, 26 | antarālaṃ dakṣiṇa-pūrvā dik /~pūrvottarā /~uttarapaścimā /~paścimadakṣiṇā /~ 24992 6, 2, 81 | udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit /~iha mā bhūt, 24993 4, 1, 18 | pūrvaḥ katād uttara iṣyate /~pūrvottarau tadantādī ṣphāṇau tatra 24994 3, 4, 23 | nākāṅkṣe vācye /~yatra pūrvottare kriye staḥ, tacced vākyaṃ 24995 5, 4, 25 | śaṃsati /~janyaṃ tābhiḥ /~pūrvyā viduḥ /~stomaṃ janayāmi 24996 4, 4, 133| prathibhiḥ pūrviṇebhiḥ /~pūrvyaiḥ /~pūrvīṇaiḥ /~pūrvaiḥ iti 24997 3, 4, 31 | carmodarayoḥ karmaṇor upapadayoḥ pūryateḥ ṇamul pratyayo bhavati /~ 24998 3, 1, 55 | puṣādi-dyutādy-l̥ditaḥ prasmaipadeṣu || 24999 3, 1, 52 | vācini lugi parataḥ /~asyateḥ puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada- 25000 3, 1, 55 | parataḥ aṅādeśo bhavati /~puṣādir divādyantargaṇo gr̥hyate, 25001 6, 4, 120| aneśam iti naśeḥ luṅi puṣāditvād aṅ /~menakā iti maneḥ āśiṣi 25002 6, 2, 142| nudāttādau pr̥thivī rudra pūṣamanthivarjite devatādvandve na+ubhe yugapat 25003 3, 1, 83 | bhavati hau parataḥ /~muṣāṇa /~puṣāṇa /~halaḥ iti kim ? krīṇīhi /~ 25004 6, 4, 12 | chatriṇau /~vr̥trahaṇau /~pūṣaṇau /~aryamaṇau /~dīrghavidhirya 25005 6, 2, 142| indrāpūṣaṇau /~svannukṣanpūṣan iti pūṣāntodātto nipātyate /~manthin - śukrāmanthinau 25006 1, 2, 73 | grahanaṃ kim ? rurava ime /~puṣatā ime /~puśuṣu iti kim ? brāhmaṇāḥ /~ 25007 3, 1, 116| START JKv_3,1.116:~ puṣeḥ sidheś ca adhikaraṇe kyap 25008 3, 4, 40 | sva-vācini karaṇe upapade puṣer dhātoḥ ṇamul pratyayo bhavati /~ 25009 6, 2, 80 | bhavati /~siṃhavinardī /~puṣkalajalpī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25010 2, 3, 36 | keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25011 5, 2, 135| yavāsa /~pravāsa /~hiraṇya /~puṣkarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25012 5, 4, 76 | pratyayo bhavati /~labaṇākṣaṃ /~puṣkarākṣam /~upamitaṃ vyāghrādibhiḥ 25013 2, 4, 63 | kroṣṭumāya /~śīrṣamāya /~puṣkarasacchabdād bāhvādipāṭhād iñ /~kharapaśabdo 25014 5, 2, 135| padminī /~deśe iti kim ? puskaravān hastī /~iniprakaraṇe balād 25015 3, 1, 11 | kākaḥ śyenāyate /~kumudaṃ puṣkarāyate /~salopa-vidhāv api vā-grahaṇaṃ 25016 5, 2, 135| samudāyena ced deśo 'bhidhīyate /~puṣkariṇī /~padminī /~deśe iti kim ? 25017 5, 4, 132| śārṅgadhanvā /~gāṇḍīvadhanvā /~puṣpadhanvā /~adhijyadhanvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25018 3, 2, 11 | puṣpāharaḥ /~phalāharaḥ /~puṣpādy-āharane svābhāvikī phalānapekṣā 25019 3, 2, 11 | tācchīlyaṃ tat-svabhāvatā /~puṣpāharaḥ /~phalāharaḥ /~puṣpādy-āharane 25020 6, 2, 79 | pūrvapadam ādyudāttaṃ bhavati /~puṣpahārī /~phalahārī /~parṇahārī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25021 7, 2, 23 | mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ /~svābhiprāyaṃ śabdena aviṣkr̥tavantaḥ 25022 3, 3, 30 | iti kim ? bhaikṣyotkaraḥ /~puṣpanikaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25023 5, 2, 128| kākatālukī /~prāṇisthāt iti kim ? puṣpaphalavān vr̥kṣaḥ /~prāṇyaṅgānneṣyate, 25024 8, 4, 6 | phalī vanspatirjñeyo vr̥kṣāḥ puṣpaphalopagāḥ /~oṣadhyaḥ phalapākāntā 25025 3, 3, 40 | pratyāsattir ādeyasya lakṣyate /~puṣpapracāyaḥ /~phalapracāyaḥ /~hastādane 25026 4, 2, 16 | kaumbhāḥ /~bhakṣāḥ iti kim ? puṣpapuṭe saṃskr̥to mālāguṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25027 6, 2, 70 | paramamaireyaḥ /~maireye iti kim ? puṣpāsavaḥ /~phalāsavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25028 5, 2, 36 | nabhasaḥ tārakitaṃ nabhaḥ /~puṣpito vr̥kṣaḥ /~tārakā /~puṣpa /~ 25029 4, 3, 43 | kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||~ _____ 25030 2, 4, 31 | niryāsa /~jr̥mbha /~vr̥tta /~pusta /~kṣveḍita /~śr̥ṅga /~śr̥ṅkhala /~ 25031 1, 1, 45 | puśaḥ (*3,4.40) /~svapoṣaṃ puṣṭaḥ /~raipośam /~dhanapośam /~ 25032 3, 3, 11 | vrajati /~bhūtaye vrajati /~puṣṭaye vrajati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25033 6, 1, 37 | na ca bhavati /~rayimān puṣṭivardhanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25034 1, 2, 73 | rurava ime /~puṣatā ime /~puśuṣu iti kim ? brāhmaṇāḥ /~kṣatriyāḥ /~ 25035 4, 2, 3 | kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe 25036 1, 1, 45 | viśeṣāṇāṃ ca na bhavati -- puṣyamitra-sabhā /~candragupta-sabhā /~ 25037 5, 4, 116| rātrīṇām mr̥ganetrā rātrayaḥ /~puṣyanetrāḥ /~nakṣatre iti kim ? devadattanetr̥kāḥ /~ 25038 3, 1, 116| nipātyate nakṣatre abhidheye /~puṣyanti asminn arthāḥ iti puṣyaḥ /~ 25039 3, 1, 26 | udgamayati /~nakṣatrayoge jñi /~puṣyayogaṃ jānāti puṣyeṇa yojayati /~ 25040 2, 3, 45 | puṣyeṇa pāyasamaśnīyāt, puṣye pāyasamaśnīyāt /~maghābhiḥ 25041 4, 1, 36 | prakarane draṣṭavyāḥ /~yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25042 4, 1, 36 | pratyayaḥ /~pūtakratoḥ strī pūtakratāyī /~traya ete yogāḥ puṃyoga- 25043 4, 1, 36 | bhavati, ṅīp pratyayaḥ /~pūtakratoḥ strī pūtakratāyī /~traya 25044 4, 1, 36 | pūtakrator ai ca || PS_4,1.36 ||~ _____ 25045 4, 1, 36 | START JKv_4,1.36:~ pūtakratu-śabdasya striyām aikāraścāntādeśo 25046 4, 1, 36 | yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25047 2, 1, 60 | yātānuyātam /~krayākrayikā /~puṭāpuṭikā /~phalāphalikā /~mānonmānikā /~ 25048 7, 2, 51 | tipūtaḥ, somo 'tipavitaḥ /~pūtavān, pavitavān /~śryukaḥ kiti (* 25049 2, 1, 17 | lūnayavam /~lūyamānayavam /~pūtayavam /~pūyamānayavam /~saṃhr̥tayavam /~ 25050 5, 4, 135| gandho 'sya udgandhiḥ /~pūtigandhiḥ /~sugandhiḥ /~surabhigandhiḥ /~ 25051 5, 1, 128| stanika /~cūḍitika /~kr̥ṣika /~pūtika /~patrika /~pratika /~ajānika /~ 25052 4, 2, 75 | sunetra /~supiṅgala /~sikatā /~pūtīkī /~pūlasa /~kūlāsa /~palāśa /~ 25053 4, 1, 105| aśmaratha /~śarkarākṣa /~pūtimāṣa /~sthūṇa /~araraka /~piṅgala /~ 25054 8, 1, 69 | kutsane mā bhūt, pacati pūtir devadattaḥ /~prapacatipūtiḥ /~ 25055 6, 1, 3 | vaktavyam /~puputrīyiṣati /~putitrīyiṣati /~putrīyiyiṣati /~puputitrīyiyiṣati /~ 25056 5, 1, 40 | putrāc cha ca || PS_5,1.40 ||~ _____ 25057 6, 2, 126| gamyamānāyām ādyudāttāni bhavanti /~putracelam /~bhāryācelam /~upānatkheṭam /~ 25058 6, 3, 70 | uttarasya duhitr̥śabdasya putraḍādeśo vā vaktavyaḥ /~sūtaputrī, 25059 4, 1, 104| punar atra anr̥ṣi-śabdāḥ putrādayastebhyo 'nantarāpatye eva bhavati /~ 25060 6, 2, 126| prajākāṇḍam /~celāadisādr̥śyena putrādīnāṃ garhā /~tatra putraḥ celam 25061 8, 4, 48 | prāptiḥ pratiṣidhyate /~putrādinītvam asi pāpe /~ākrośe iti kim ? 25062 8, 4, 48 | vaktavyam /~puttrahatī, putrahati /~puttrajagdhī, putrajagdhī /~ 25063 8, 4, 48 | putrahati /~puttrajagdhī, putrajagdhī /~cayo dvitīyāḥ śari pauṣkarasādeḥ /~ 25064 2, 3, 55 | mānavakam upanāthati aṅga putrakādhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25065 5, 3, 76 | yathāvihitaṃ pratyayo bhavati /~putrakaḥ /~vatsakaḥ /~durbalakaḥ /~ 25066 3, 3, 102| cikīrṣā /~jihīrṣā /~putrīyā /~putrakāmyā /~lolūyā /~kaṇḍūyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25067 3, 1, 10 | tadapekṣayaiva upamānasya karmatā /~putramiva ācarati putrīyati chātram /~ 25068 3, 3, 135| bhr̥śamannaṃ dāsyati /~yāvajjīvaṃ putrānadhyāpipat /~yāvajjīvamadhyāpayiṣyati /~ 25069 4, 1, 159| putrāntād anyatarasyām || PS_4,1.159 ||~ _____ 25070 4, 1, 159| udīcāṃ vr̥ddhāt iti vartate /~putrāntam agotram iti pūrveṇa+eva 25071 4, 1, 159| nyatarasyāṃ kug-āgamo bhavati putrāntasya /~tena trairūpyaṃ sampadyate /~ 25072 4, 1, 159| nyatarasyāṃ vidhīyate /~putrāntāt prātipdikāt yaḥ phiñ pratyayḥ, 25073 2, 2, 31 | nipātyate /~putrapatī /~putrapaśū /~keśaśmaśrū /~śmaśrukeśau /~ 25074 2, 2, 31 | dambhāvaś ca nipātyate /~putrapatī /~putrapaśū /~keśaśmaśrū /~ 25075 5, 2, 10 | 10:~ parovara parampara putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ 25076 5, 2, 10 | anubhavati paramparīṇaḥ /~putrapautrān anubhavati putrapautrīṇaḥ /~ 25077 2, 3, 70 | bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ darśakaḥ iti ? bhaviṣyad- 25078 5, 2, 10 | putrapautrān anubhavati putrapautrīṇaḥ /~paramparaśabdo vināpi 25079 8, 4, 48 | tatpare ceti vaktavyam /~putraputrādinī tvamasi pāpe /~vā hatajagdhapara 25080 7, 3, 107| iṣyate /~mātr̥̄ṇāṃ mātac putrārtham arhate /~mātr̥̄ṇāṃ mātajādeśo 25081 6, 2, 132| START JKv_6,2.132:~ putraśabdaḥ puṃśabdebhya uttaras tatpuruṣe 25082 6, 3, 70 | kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti 25083 8, 4, 48 | parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ /~anaci 25084 6, 2, 133| ācāryādyākhyebhyaḥ paraḥ putraśabdo nadyudātto bhavati ākhyāgrahaṇāt 25085 6, 2, 133| 23) /~iti ṣaṣṭhyā aluk /~putrasvare pratiṣiddhe samāsāntodāttatvam 25086 5, 2, 112| vaktavyam /~bhrātr̥valaḥ /~putravalaḥ /~utsāhavalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25087 7, 4, 35 | 7,4.35:~ chandasi viṣaye putravarjitasya avarṇāntasya aṅgasya kyaci 25088 1, 3, 23 | tiṣṭhate vr̥ṣalī grāma-putrebhyaḥ /~prakāśayaty ātmānam ity 25089 8, 3, 53 | ṣaṣṭhyāḥ iti kim ? manuḥ putrebhyo dāyaṃ vyabhajat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25090 2, 2, 28 | ca samāso bhavati /~saha putreṇāgataḥ saputraḥ /~sacchātraḥ /~ 25091 6, 3, 70 | putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /~anyatra api 25092 7, 3, 45 | upasaṅkhyānam /~sutikā, sutakā /~putrikā, putrakā /~vr̥ndārikā, vr̥ndārakā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25093 3, 3, 102| pavādaḥ /~cikīrṣā /~jihīrṣā /~putrīyā /~putrakāmyā /~lolūyā /~ 25094 5, 1, 40 | nimittaṃ saṃyogaḥ utpāto vā putrīyam, putryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25095 7, 4, 35 | sumnayuḥ /~aputrasya iti kim ? putrīyantaḥ sudānavaḥ /~aputrādīnām 25096 6, 1, 3 | putrīyiyiṣati /~puputitrīyiyiṣati /~putrīyiṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25097 6, 1, 3 | puputrīyiṣati /~putitrīyiṣati /~putrīyiyiṣati /~puputitrīyiyiṣati /~putrīyiṣiṣati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25098 5, 1, 40 | saṃyogaḥ utpāto vā putrīyam, putryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25099 8, 4, 48 | bhavaty eva, puatrānatti iti puttrādinī /~śiśumārī vyāghrī /~tatpare 25100 8, 4, 48 | hatajagdhapara iti vaktavyam /~puttrahatī, putrahati /~puttrajagdhī, 25101 8, 4, 48 | puttrahatī, putrahati /~puttrajagdhī, putrajagdhī /~cayo dvitīyāḥ 25102 2, 2, 35 | tryanyaḥ /~ [#130]~ vā priyasya pūvanipātaḥ /~guḍapriyaḥ, priyaguḍaḥ /~ 25103 2, 1, 17 | lūyamānayavam /~pūtayavam /~pūyamānayavam /~saṃhr̥tayavam /~saṃhriyamāṇāyavam /~ 25104 7, 4, 4 | apīpyan /~upadhālope kr̥te oḥ puyaṇ vacanaṃ jñāpakaṃ ṇau sthānivadbhāvasya 25105 7, 4, 80 | pāpacyateḥ san - pāpaciṣate /~puyaṇji iti kim ? avatutāvayiṣati /~ 25106 3, 2, 186| karaṇe, devatāyāṃ kartari /~pūyate anena iti pavitro 'yam r̥ṣiḥ /~ 25107 4, 1, 106| vacanam /~gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (* 25108 1, 2, 64 | rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /~akṣāḥ /~pādāḥ /~ 25109 1, 4, 57 | dhik /~hāhā /~he /~hai /~pyāṭ /~pāṭ /~thāṭ /~aho /~utāho /~ 25110 3, 1, 61 | dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 ||~ _____ 25111 6, 4, 155| iṣṭhe puṃvadbhāvaḥ uktaḥ /~rabhāvaḥ - pr̥thumācaṣṭe prathayati /~ 25112 7, 1, 63 | rabher aśab-liṭoḥ || PS_7,1.63 ||~ _____ 25113 7, 1, 63 | START JKv_7,1.63:~ rabheraṅgasya śabliḍvarjite 'jādau pratyaye 25114 7, 2, 18 | viribhitam anyat iti paṭhanti /~rabhiṃ sautraṃ dhātuṃ paṭhanti, 25115 1, 4, 40 | pratipūrva āṅpūrvaś ca śr̥ṇoti rabhyupagame pratijñāne vartate /~sa 25116 1, 1, 45 | gaudheraḥ /~paceran /~jīve radānuk jīradānuḥ /~strivermanin 25117 3, 3, 94 | prayogato 'nusartavyāḥ /~āptiḥ /~rāddhiḥ /~dīptiḥ /~srastiḥ /~dhvastiḥ /~ 25118 1, 4, 39 | rādḥ-īkṣyor yasya vipraśnaḥ || 25119 7, 2, 45 | START JKv_7,2.45:~ radha hiṃsāsaṃsiddhyoḥ ity evam 25120 7, 2, 10 | sahervikalpastakārādau, muhirapi radhādau paṭhyate, tena tau sasaṃśayau 25121 6, 1, 59 | harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś 25122 7, 2, 45 | snehitā /~krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid 25123 7, 2, 10 | anudāttatvamamāgamārthameva /~iṭ tvanayoḥ radhādipāṭhād vikalpena bhavati /~traptā, 25124 6, 4, 123| START JKv_6,4.123:~ rādhaḥ hiṃsāyāmarthe 'varṇasya 25125 4, 2, 6 | viśeṣe ca aviśeṣe ca /~rādhānurādhīyā rātriḥ /~tiṣyapunarvasavīyamahaḥ /~ 25126 4, 2, 6 | tiṣyapunarvasavīyamahaḥ /~aviśeṣe - rādhānurādhīyam /~adya tiṣyapunarvasavīyam /~ 25127 3, 4, 9 | śadhyain - vāyave pibadhyai /~rādhasaḥ saha mādayadhyai /~tavai - 25128 7, 1, 62 | neṭyaliṭi radheḥ || PS_7,1.62 ||~ _____START 25129 1, 1, 40 | vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ /~purā vatsānāmapākarttoḥ /~ 25130 7, 1, 62 | bhavati /~radhitā /~radhitum /~radhitavyam /~iṭi iti kim ? randhanam /~ 25131 7, 1, 62 | numāgamo na bhavati /~radhitā /~radhitum /~radhitavyam /~iṭi iti 25132 3, 1, 87 | pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti /~ 25133 1, 4, 39 | pr̥cchyate /~devadattāya rādhyati /~devadattāya īkṣate /~naimittikaḥ 25134 3, 3, 108| prakr̥tam /~akāraḥ /~ikāraḥ /~rādiphaḥ /~rephaḥ /~matvarthāc chaḥ /~ 25135 4, 2, 2 | JKv_4,2.2:~ lākṣādibhyo rāgavacanebhyas tr̥tīyāsamarthebhyo raktam 25136 4, 2, 1 | tena iti tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity 25137 8, 2, 18 | mūlam, mūram /~laghu, raghu /~asuraḥ, asulaḥ /~alam, 25138 8, 4, 49 | parataḥ na dve bhavataḥ /~aco rahābhyāṃ dve (*8,4.46) iti prāptiḥ 25139 5, 4, 81 | anv-ava-taptād rahasaḥ || PS_5,4.81 ||~ _____START 25140 5, 4, 81 | tapta ity etebhyaḥ paro yo rahasśabdaḥ tadantāt samāsād ac pratyayaḥ 25141 8, 1, 15 | ity eteṣu artheṣu /~tatra rahasyaṃ dvandvaśabdavācyam, itare 25142 1, 3, 47 | ity arthaḥ /~upamantraṇaṃ rahasyupacchandanam - kulabhāryām upavadate /~ 25143 5, 4, 51 | arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5, 25144 4, 1, 105| virohita /~vr̥ṣagaṇa /~rahūgaṇa /~śaṇḍila /~vaṇa /~kaculuka /~ 25145 3, 2, 35 | pratyayo bhavati /~vidhuntudaḥ rāhuḥ /~arunatudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25146 1, 1, 45 | lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /~gave hitam gohitam /~āyav- 25147 7, 2, 85 | vibhaktau iti kim ? raitvam /~raitā /~mr̥jer vr̥ddhiḥ (*7,2. 25148 7, 2, 85 | rāyaḥ /~vibhaktau iti kim ? raitvam /~raitā /~mr̥jer vr̥ddhiḥ (* 25149 4, 2, 80 | jāmbavanta /~śiṃśipā /~kiraṇa /~raivata /~bailva /~vaimatāyana /~ 25150 4, 1, 146| yogaṃ ḍhagādīnām apavādaḥ /~raivatikaḥ /~āśvapālikaḥ /~revatī /~ 25151 4, 3, 131| vidhāna-arthaṃ vacanam /~raivatikīyaḥ /~svapiśīyaḥ /~raivatika /~ 25152 6, 1, 79 | iti kim ? rāyam icchati raiyati /~yi iti kim ? yobhyām /~ 25153 5, 1, 47 | dravyaṃ lābhaḥ /~rakṣānirveśo rājabhāgaḥ śulkaḥ /~utkocaupadā /~pañca 25154 5, 1, 9 | iṣyate, na kevalābhyām /~rājabhogīnaḥ /~ācāryādaṇatvaṃ ca /~ācāryabhogīnaḥ /~ 25155 8, 2, 36 | virāṭ /~bhrāja - vibhrāṭ /~rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā 25156 4, 2, 75 | abhiṣikta /~gobhr̥t /~rājabhr̥t /~gr̥ha /~bhr̥ta /~bhalla /~ 25157 6, 2, 59 | ity eva, rājño brāhmaṇaḥ rājabrahamaṇaḥ /~rājakumāraḥ /~pr̥thagyogakaraṇam 25158 5, 1, 9 | mātrīyam /~pitiriyam /~rājācāryābhyāṃ tu nityam /~bhogottarapadābhyam 25159 8, 2, 101| guṇamātram agnicid bhāyā3t /~rājacid bhāyā3t /~agniriva bhāyāt, 25160 2, 1, 39 | sahasrāt pare parassahasrāḥ /~rājadantāditvāt paranipātaḥ /~nipātanāt 25161 4, 1, 160| glaucukiḥ /~avr̥ddhāt iti kim ? rājadantiḥ /~udīcāṃ prācām anyatarasyāṃ 25162 5, 1, 20 | yat (*5,2.6) - dantyam, rājadantyam ity evamādi sidhdaṃ bhavati /~ 25163 3, 2, 36 | pratyayo bhavati /~asūryaṃpaśyā rājadārāḥ /~lalāṭaṃtapaḥ ādityaḥ /~ 25164 5, 4, 71 | nañaḥ pare vakṣyamāṇā ye rājādayas tadantāt tatpuruṣāt samāsānto 25165 5, 4, 7 | adhiśabdaḥ śauṇḍādisu paṭhyate /~rājādhīnaḥ /~nityaś ca ayaṃ pratyayaḥ, 25166 5, 4, 54 | kr̥bhvastibhiḥ sampadā ca yoge /~rājādhīnaṃ karoti rājasātkaroti /~rājasādbhavati /~ 25167 5, 4, 74 | antarīpam /~samīpam /~dhur - rājadhurā /~mahādhuraḥ /~pathin - 25168 2, 4, 23 | uktam - jitparyāyasya+eva rājādhyartham iti /~amanuṣya-pūrvā - rakṣaḥsabham /~ 25169 6, 3, 70 | ugraduhitā /~rājaputrī, rājaduhitā /~bhojaputrī, bhojaduhitā /~ 25170 3, 1, 26 | ācaṣṭe baliṃ bandhayati /~rājāgamanam ācaṣṭe rājānam āgamayati /~ [# 25171 5, 4, 92 | subluki pratiṣedho mā bhūt /~rājagavamicchati rājagavīyati /~luggrahaṇaṃ 25172 5, 4, 92 | bhūt /~rājagavamicchati rājagavīyati /~luggrahaṇaṃ kim ? taddhita 25173 3, 2, 55 | pāṇighātaḥ /~tāḍaghātaḥ /~rājagha upasaṅkhyānam /~rājānaṃ 25174 3, 2, 55 | upasaṅkhyānam /~rājānaṃ hanti rājaghaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25175 4, 2, 127| māṣasthalī /~rājasthalī /~rājagr̥ha /~satrāsāha /~bhakṣāsthalī /~ 25176 6, 2, 63 | rājakulālaḥ /~karmadhāraye rājaguṇādhyaropeṇottarapadārthasya praśaṃsā /~ṣaṣṭhīsamāse 25177 6, 2, 63 | rājanāpitaḥ /~śilpini ity eva, rājahastī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25178 6, 3, 118| kr̥ṣīvalaḥ /~dantāvalaḥ /~rajaḥkr̥ṣyāsutiparṣado valac (*5,2.112) iti valac 25179 6, 2, 160| gr̥hapati /~gr̥hapatika /~rājāhnoś chandasi /~arājā /~anahaḥ /~ 25180 4, 2, 39 | aurabhrakam /~rājan - rājakam /~rājanya - rājanyakam /~ 25181 6, 4, 24 | iti nipātanād vā siddham /~rajakarajanarajaḥsūpasaṅkhyānaṃ kartavyam /~rajakaḥ /~rajanam /~ 25182 2, 4, 10 | bhavati /~takṣāyaskāram /~rajakatantubāyam /~aniravasitānām iti kim ? 25183 3, 2, 95 | yodhitavān ity arthaḥ /~rājakr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25184 1, 2, 44 | ekavibhakti iti kim ? rājakumārī /~apūrva-nipāte iti kim ? 25185 3, 2, 61 | vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3, 25186 4, 1, 41 | kākādana /~gavādana /~tejana /~rajana /~lavaṇa /~pāna /~medha /~ 25187 5, 4, 99 | dvināvamayam /~dvigoḥ iti kim ? rājanauḥ /~ataddhitaluki ity eva, 25188 6, 2, 8 | ityapare /~vātatrāne iti kim ? rājanivāte vasati /~sukhaṃ mātr̥nivātam /~ 25189 3, 3, 166| māṇavakamadhyāpaya /~aṅga sma rājann agnihotraṃ juhudhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25190 4, 1, 137| bhavati kṣatriyaś cet /~rājano 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25191 8, 2, 14 | yasminniti sa rājanvān deśaḥ /~rājanvatī pr̥ṭhvī /~rājavān ity eva 25192 8, 2, 70 | bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam /~ 25193 4, 2, 53 | START JKv_4,2.53:~ rājanyādibhyaḥ śabdebhyo vuñ pratyayo bhavati 25194 4, 2, 53 | rājanyādibhyo vuñ || PS_4,2.53 ||~ _____ 25195 6, 2, 34 | andhakavr̥ṣṇaya ete na tu rājanyāḥ /~rājanyagrahaṇam iha abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ 25196 4, 2, 53 | rājanyānāṃ viṣayo deśaḥ rājanyakaḥ /~daivayānakaḥ /~ākr̥tigaṇaś 25197 7, 3, 116| kārīṣagandhyāyām /~nī - rājanyām /~senānyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25198 4, 1, 168| kṣatriyasamānaśabdāj janapadaśabdāt tasya rājanyaptyavat /~pañcālānāṃ rājā pāñcālaḥ /~ 25199 5, 3, 114| jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 ||~ _____ 25200 6, 2, 34 | START JKv_6,2.34:~ rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo ' 25201 8, 2, 83 | devadatta āyuṣmān edhi iti /~bho rājanyaviśāḥ veti vaktavyam /~bho abhivādaye 25202 5, 3, 114| brāhmaṇe tadviśeṣagrahaṇam /~rājanye tu svarūpagrahaṇam eva /~ 25203 4, 1, 137| rājño 'patye jāti-grahaṇam /~rājanyo bhavati kṣatriyaś cet /~ 25204 5, 3, 100| vāripatha /~jalapatha /~rājapatha /~śatapatha /~siṃhagati /~ 25205 7, 3, 20 | inaṅ /~rājapuruṣāt ṣyañi /~rājapauruṣyam /~ṣyañi iti kim ? rājapuruṣasya 25206 6, 2, 16 | prītau iti kim? rājasukham /~rājapriyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25207 6, 1, 223| paṭahaśabdaḥ /~nadīghoṣaḥ /~rājapr̥ṣat /~brāhmaṇasamit /~svaravidhau 25208 7, 3, 20 | rājapauruṣyam /~ṣyañi iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /~ 25209 7, 3, 20 | rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /~udīcāṃ vr̥ddhād agotrāt (* 25210 2, 4, 23 | liṅgo bhavati, sā cet sabhā rājapūrvā, amanusya-pūrvā ca bhavati /~ 25211 4, 2, 39 | rājanyakam /~rājaputra - rājaputrakam /~vatsa - vātsakam /~manuṣya - 25212 6, 3, 70 | ugraputrī, ugraduhitā /~rājaputrī, rājaduhitā /~bhojaputrī, 25213 5, 4, 51 | virahībhavati /~virahīsyāt /~rajas - virajīkaroti /~virajībhavati /~ 25214 5, 4, 77 | bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam iti /~tataḥ 25215 5, 4, 91 | laghvakṣarasya pūrvanipāte prāpte rājaśabdasya savarṇadīrghārthaṃ prathamaṃ 25216 5, 4, 55 | sampadyate /~deye iti kim ? rājasād bhavati rāṣṭram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25217 5, 4, 54 | rājādhīnaṃ karoti rājasātkaroti /~rājasādbhavati /~rājasatsyāt /~rājasātsampadyate /~ 25218 5, 4, 91 | uttamāhaḥ /~rājñaḥ sakhā rājasakhaḥ /~brāhmaṇasakhaḥ /~iha kasmān 25219 6, 2, 151| brāhmaṇaśayanam /~āsana - rājāsanam /~brāhmaṇāsanam /~sthāna - 25220 8, 2, 12 | tathā coktam, audumbarī rājāsandī bhavati iti /~tasya sañjñāyām (* 25221 5, 4, 54 | yoge /~rājādhīnaṃ karoti rājasātkaroti /~rājasādbhavati /~rājasatsyāt /~ 25222 5, 4, 54 | rājasādbhavati /~rājasatsyāt /~rājasātsampadyate /~brāhmaṇasatkaroti /~brāhmaṇasādbhavati /~ 25223 5, 4, 54 | rājasātkaroti /~rājasādbhavati /~rājasatsyāt /~rājasātsampadyate /~brāhmaṇasatkaroti /~ 25224 6, 2, 151| chandovyākhyānam /~śayana - rājaśayanam /~brāhmaṇaśayanam /~āsana - 25225 5, 1, 128| jalika /~sūtika /~añjalika /~rājāse /~purohitādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25226 4, 2, 11 | pāṇḍukambalinaḥ /~pāṇḍukambalaśabdo rājāstaraṇasya varṇakambalasya vācakaḥ /~ 25227 4, 2, 127| ghoṣasthalī /~māṣasthalī /~rājasthalī /~rājagr̥ha /~satrāsāha /~ 25228 5, 4, 10 | mātr̥sthānaḥ /~rājasthānīyaḥ, rājasthānaḥ /~sasthānena iti kim ? gosthānam /~ 25229 5, 4, 10 | mātr̥sthānīyaḥ, mātr̥sthānaḥ /~rājasthānīyaḥ, rājasthānaḥ /~sasthānena 25230 6, 2, 135| samudrakūlam /~ṣaṭ iti kim ? rājasūdaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25231 6, 2, 16 | svaritāntaḥ /~prītau iti kim? rājasukham /~rājapriyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25232 3, 1, 114| sotavyaḥ, rājā vā iha sūyate rājasūyaḥ kratuḥ /~sūsartibhyāṃ kyap, 25233 4, 3, 68 | āgniṣṭomikaḥ /~vājapeyikaḥ /~rājasūyikaḥ /~yajñebhyaḥ - pākayajñikaḥ /~ 25234 5, 1, 96 | āgniṣṭemikaṃ bhaktam /~rājasūyikam /~vājapeyikam /~kālādhikārasya 25235 5, 1, 95 | āgniṣṭomikī /~vājapeyikī /~rājasūyikī /~ākhyā-grahaṇam akālād 25236 8, 2, 2 | tena rājīyati, rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś 25237 5, 2, 112| pratyayo bhavati matvarthe /~rajasvalāstrī /~kr̥ṣīvalaḥ kuṭumbī /~āsutīvalaḥ 25238 5, 2, 29 | kaṭacprakaraṇe 'lābūtilomābhaṅgābhyo rajasy upasaṅkhyānam /~alābūnāṃ 25239 8, 3, 24 | apadāntasya iti kim ? rājat bhuṅkṣva /~jhali iti kim ? 25240 4, 3, 154| māyūram /~taittiram /~rajatādibhyaḥ - rājatam /~saisam /~lauham /~ 25241 4, 3, 154| vācibhyaḥ prātipadikebhyo rajatadibhyaś ca añ pratyayo bhavati vikārāvayavayor 25242 4, 3, 154| trikaṇṭaka /~kaṇṭakāra /~rajatādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25243 4, 3, 154| rājatam /~saisam /~lauham /~rajatādiṣu ye 'nudāttādayaḥ paṭyante 25244 6, 4, 26 | nakārasya lopo bhavati /~rajati, rajataḥ, rajanti /~pr̥thagyogakaranam 25245 4, 3, 154| ye 'nudāttādayaḥ paṭyante rajatakaṇḍakaraprabhr̥tayastebhyo 'ñi siddhe punarvacanaṃ 25246 5, 4, 95 | grāmakāuṭābhyām iti kim ? rājatakṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25247 4, 3, 154| taittiram /~rajatādibhyaḥ - rājatam /~saisam /~lauham /~rajatādiṣu 25248 8, 2, 7 | rājabhiḥ /~rājatā /~rājataraḥ /~rājatamaḥ /~prātipadikagrahaṇaṃ kim ? 25249 8, 2, 7 | rājabhyām /~rājabhiḥ /~rājatā /~rājataraḥ /~rājatamaḥ /~prātipadikagrahaṇaṃ 25250 8, 3, 25 | makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ /~ 25251 6, 4, 26 | nakārasya lopo bhavati /~rajati, rajataḥ, rajanti /~pr̥thagyogakaranam 25252 6, 1, 182| tebhyaḥ /~kebhyaḥ /~rāṭ - rājatiḥ kvibantaḥ /~rājā /~paramarājaḥ /~ 25253 8, 2, 14 | deśaḥ /~rājanvatī pr̥ṭhvī /~rājavān ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25254 5, 4, 78 | vaktavyam /~palyavarcasam /~rājavarcasam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25255 1, 2, 56 | rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam 25256 6, 2, 63 | praśaṃsā /~ṣaṣṭhīsamāse ca rājayogyatayā tasya /~rājā iti kim ? paramanāpitaḥ /~ 25257 3, 2, 95 | arthaḥ sakarmako bhavati /~rājayudhvā /~rājānaṃ yodhitavān ity 25258 8, 2, 101| bhāyā3t /~agniriva bhāyāt, rājeva bhāyāt ity arthaḥ /~upamārthe 25259 6, 4, 162| parataḥ chandasi viṣaye /~rajiṣṭhamanu neṣi panthām /~tvamr̥jiṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25260 5, 2, 109| kumārāvaḥ /~kuñjāvaḥ /~rājīvam /~iṣṭakāvaḥ /~vimbāvaḥ /~ 25261 4, 3, 106| devadattaśaṭha /~rajjukaṇṭha /~rajjubhāra /~kaṭhaśāṭha /~kaśāya /~ 25262 6, 2, 144| prabhedaḥ /~kāṣṭhabhedaḥ /~rajjubhedaḥ /~kta - dūrādāgataḥ /~ātapaśuṣkaḥ /~ 25263 3, 2, 61 | kāṣṭhabhit /~prabhit /~chida - rajjucchid /~pracchid /~ji - śatrujit /~ 25264 6, 2, 9 | svapadavigraha iṣyate /~sadyo rajjūddhr̥tamudakaṃ pratyagramanupahataṃ rajjuśārām 25265 4, 3, 106| skanda /~devadattaśaṭha /~rajjukaṇṭha /~rajjubhāra /~kaṭhaśāṭha /~ 25266 8, 2, 98 | pūrvam eva plavate /~ahirnu3 rajjurnu /~loṣṭho nu3 kapoto nu /~ 25267 6, 2, 9 | pratyagramanupahataṃ rajjuśārām ucyate /~rajjuśadaḥ sr̥jerasum ca iti upratyayāntaḥ 25268 6, 2, 9 | prakr̥tisvaraṃ bhavati /~rajjuśāradamudakam /~dr̥ṣatśāradāḥ saktavaḥ /~ 25269 6, 2, 9 | rajjūddhr̥tamudakaṃ pratyagramanupahataṃ rajjuśārām ucyate /~rajjuśadaḥ sr̥jerasum 25270 8, 2, 36 | sraṣṭum /~sraṣṭavyam /~rajjusr̥ṭ /~mr̥ja - mārṣṭā /~mārṣṭum /~ 25271 8, 3, 89 | niṣṇātaḥ kaṭakaraṇe /~niṣṇāto rajjuvartate /~nadyāṃ snāti iti nadīṣṇaḥ /~ 25272 5, 2, 79 | śr̥ṅkhalam iti /~yadyapi rajjvādikam api tatra asti tathāpi śr̥ṅkhalam 25273 8, 3, 52 | chandasi visaye /~divaspātu /~rājñaspātu /~na ca bhavati /~pariṣadaḥ 25274 5, 2, 112| sambadhyate /~tena+iha na bhavati, rajo 'smin grāme vidyate iti /~ 25275 3, 1, 90 | kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ 25276 3, 3, 39 | viśāyaḥ /~mama viśāyaḥ /~tava rājopaśāyaḥ /~tava rājānam upaśayituṃ 25277 3, 1, 90 | kuṣyati pādaḥ svayam eva /~rajyati vastraṃ svayam eva /~prācāṃ 25278 7, 3, 53 | sphāyitañcivañci ity ādinā sūtreṇa rak /~vyatiṣaṅgaḥ - vyatiṣajati 25279 2, 1, 6 | yathā syāt, sadr̥śaḥ kikhyā rākikhi /~sampattiḥ anurūpa ātmabhāvaḥ 25280 6, 2, 42 | asipratyayānto 'yam /~candraśabdas tu rakpratyāntatvād antodāttaḥ /~yasya tatpuruṣasya 25281 6, 2, 48 | ādyudāttam icchanti /~vajro rakpratyayāntaḥ /~mahārājaśṭacpratyayāntaḥ /~ 25282 6, 2, 13 | saptamīsamāsā ete /~tatra madraśabdo rakpratyayāntatvād antodāttaḥ /~kāśmīraśabdo ' 25283 6, 2, 142| roderṇiluk ca iti rudraśabdo rakpratyayānto 'ntodāttaḥ /~pūṣan - indrāpūṣaṇau /~ 25284 6, 2, 32 | bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ bhavati sā cet saptamī kālān 25285 6, 1, 117| eṅantaḥ yajuṣi viṣaye ati rakr̥tyā bhavati /~uro antarikṣam /~ 25286 2, 4, 23 | amanuṣya-śabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣv eva vartate /~rājā+amanuṣya- 25287 2, 4, 23 | rājādhyartham iti /~amanuṣya-pūrvā - rakṣaḥsabham /~piśācasabham /~iha kasmān 25288 3, 1, 37 | JKv_3,1.37:~ daya dānagati-rakṣaṇeṣu, aya gatau, āsa upaveṣane, 25289 5, 1, 47 | upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /~rakṣānirveśo rājabhāgaḥ śulkaḥ /~utkocaupadā /~ 25290 3, 1, 134| sthāyī /~mantrī /~sammardī /~rakṣaśruvasavapaśāṃ nau /~nirakṣī /~niśrāvī /~ 25291 3, 2, 27 | chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||~ _____ 25292 6, 2, 45 | pūrvapadamantodāttam /~gobhyo rakṣitam iti sampradāne caturthī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25293 3, 3, 90 | yatnaḥ /~viśnaḥ /~praśnaḥ /~rakṣṇaḥ /~praccheḥ asamprasāraṇaṃ 25294 5, 4, 36 | āṣṭubhaḥ /~cātuṣprāśyaḥ /~rākṣoghnam /~vaiyātaḥ /~vaikr̥taḥ /~ 25295 5, 2, 62 | kr̥ṣṇosyākhyareṣṭaḥ /~daivīṃdhiyam /~rakṣohaṇa /~añjana /~prabhūta /~pratūrta /~ 25296 2, 4, 63 | parebhyo dvādaśabhya iñ /~rakṣomukha /~jaṅghāratha /~utkāsa /~ 25297 5, 2, 61 | agnāviṣṇu /~vr̥trahati /~iḍā /~rakṣosura /~sadasat /~pariṣādak /~ 25298 6, 3, 39 | araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, kāṣāyī br̥hatikā 25299 2, 3, 51 | mithyājñāna-vacanaḥ /~sarpiṣi raktaḥ pratihato vā /~cittabhrāntyā 25300 2, 1, 57 | samāso bhavati /~nīlotpalam /~raktotpalam /~bahulavacanam vyavasthārtham /~ 25301 6, 4, 32 | nakāralopo na bhavati /~raṅktvā, raktvā /~bhaṅktvā, bhaktvā /~naśa - 25302 6, 4, 21 | rāl lopaḥ || PS_6,4.21 ||~ _____ 25303 1, 2, 26 | lilikhiṣati, lilekhiṣati /~ralaḥ iti kim ? devitvā, dideviṣati /~ 25304 1, 2, 26 | adikāra-upadhac ca dhāto ralantād-dhalādeḥ paraḥ saṃś ca ktvā 25305 8, 2, 18 | kalma /~śukraḥ, śuklaḥ /~ralayor ekatvasmaraṇam iti kecit /~ 25306 6, 4, 21 | hūrṇaḥ /~hūrṇavān /~hūrtiḥ /~rāllope sutukkasya chasya abhāvāt 25307 6, 3, 111| mīḍham /~upagūḍham /~mūḍhaḥ /~ralope - nīraktam /~agnīrathaḥ /~ 25308 7, 2, 10 | anyatarasyām (*6,1.59) iti ramāgamavikalpaḥ /~reṣṭā /~roṣṭā /~kroṣṭā /~ 25309 5, 1, 132| ramaṇīyasya bhāvaḥ karma vā rāmaṇīyakam /~vāsanīyakam /~yopadhāt 25310 6, 2, 73 | nakhalekhakaḥ /~avaskaraśodhakaḥ /~ramaṇīyakārakaḥ /~dantalekhanādibhir yeṣāṃ 25311 6, 2, 73 | samāsaḥ /~ake iti kim /~ramaṇīyakartā /~jīvikārthe iti kim ? ikṣubhakṣikāṃ 25312 5, 1, 132| bhavati bhāvakarmaṇoḥ /~ramaṇīyasya bhāvaḥ karma vā rāmaṇīyakam /~ 25313 1, 2, 52 | bahumālyaphalāḥ /~godau ramaṇīyau, bahvannau, bahukṣīraghr̥tau, 25314 5, 4, 25 | chandasyañ vaktavyaḥ /~āyavase ramante /~mārutaṃ śardhāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25315 3, 2, 74 | kīlālapāḥ /~śubhaṃyaḥ /~rāmasya+upadāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25316 3, 2, 13 | hastisūcakayor iti vaktavyam /~stambe ramate iti stamberamaḥ hartī /~ 25317 1, 3, 85 | vikalpa ārabhyate /~upapūrvad ramater akarmakād vibhāṣā parasmaipadaṃ 25318 3, 2, 13 | dhātvoḥ acpratyayo bhavati /~rameḥ akarmakatvāt, japeḥ śabda- 25319 6, 4, 103| hvayaṃ prīṇīhi /~rārandhi iti ramervyatyayena parasmaipadam , śapaḥ ślu, 25320 1, 3, 84 | antarbhāvitanyartho 'tra ramiḥ /~pr̥thag yoga-karaṇam uttara- 25321 7, 2, 10 | yamiryamanteṣvaniḍeka iṣyate ramisca yaśca śyani paṭhyate maniḥ /~ 25322 4, 1, 110| bhaṇḍika /~prahr̥ta /~rāmoda /~kṣatra /~grīvā /~kāśa /~ 25323 4, 2, 86 | muṣṭi /~ikṣu /~veṇu /~ramya /~r̥kṣa /~karkandhu /~śamī /~ 25324 2, 4, 31 | khaṇḍa /~dara /~viṭapa /~raṇa /~bala /~mala /~mr̥ṇāla /~ 25325 1, 3, 67 | ṇe raṇau yat karma ṇau cet sa kartā ' 25326 2, 4, 59 | daivasthāni /~paiṅgalāyani /~rāṇāyani /~rauhakṣiti /~bhauliṅgi /~ 25327 7, 1, 61 | randhakaḥ /~sādhurandhī /~randhaṃrandham /~randho vartate /~jambhayati /~ 25328 7, 1, 62 | radhitavyam /~iṭi iti kim ? randhanam /~randhakaḥ /~aliṭi iti 25329 4, 1, 114| andhakebhyaḥ - śvāphalkaḥ /~rāndhasaḥ /~vr̥ṣṇibhyaḥ - vāsudevaḥ /~ 25330 7, 1, 61 | pratyaye numāgamo bhavati /~randhayati ? randhakaḥ /~sādhurandhī /~ 25331 7, 1, 61 | sādhurandhī /~randhaṃrandham /~randho vartate /~jambhayati /~jambhakaḥ /~ 25332 3, 4, 52 | śayyotthānamātram ādriyate /~randhrāpakarṣaṃ payaḥ pivati /~bhrāṣṭrāpakarṣamapūpān 25333 6, 4, 27 | kim ? rajanti tasminn iti raṅgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25334 1, 1, 6 | khalv api - kaṇitā śvaḥ /~raṇitā śvaḥ /~vr̥ddhir iṭo na saṃbhavati 25335 6, 2, 160| kr̥tya - akartavyam /~aka-raṇīyam /~uka - anāgāmukam /~anapalāṣukam /~ 25336 6, 4, 24 | mr̥garamaṇa iti kim ? rañjayati vastrāṇi /~ghinuṇi ca rañjer 25337 6, 4, 24 | vilaṅgitaḥ /~vikampitaḥ /~rañjerṇau mr̥garamaṇa upasaṅkhyānaṃ 25338 4, 2, 100| pratipattiḥ kriyate /~tena rāṅkavaḥ kambalaḥ iti ṣphak na bhavati /~ 25339 4, 2, 100| gauḥ /~amanusye iti kim ? rāṅkavako manusyaḥ /~nanu ca raṅku- 25340 4, 2, 100| bhidheye /~rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /~amanusye iti kim ? 25341 4, 2, 100| śaiṣiko 'manusye 'bhidheye /~rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /~ 25342 4, 2, 100| raṅkor amanuṣye 'ṇ ca || PS_4,2. 25343 3, 1, 90 | koṣiṣīṣṭa pādaḥ svayam eva /~raṅkṣīṣṭa vastraṃ svayam eva /~koṣiṣyate 25344 3, 1, 90 | koṣiṣyate pādaḥ svayam eva /~raṅkṣyate vastraṃ svayam eva /~akoṣi 25345 7, 2, 10 | vaktā /~vivektā /~rektā /~raṅktā /~praṣṭā /~nirṇektā /~sektā /~ 25346 6, 4, 32 | nakāralopo na bhavati /~raṅktvā, raktvā /~bhaṅktvā, bhaktvā /~ 25347 6, 3, 25 | yātānanāndarau /~makāroccāraṇaṃ raparatvanivr̥ttyartham /~r̥taḥ iti kim ? pitr̥pitāmahau /~ 25348 1, 1, 45 | sthāne aṇ prasajyamāna eva raparo veditavyaḥ /~kartā /~hartā /~ 25349 Ref | grahaṇaṃ bhavaty ekenauran rapraḥ (*1,1.51) ityakāreṇa /~hrasvam 25350 5, 2, 107| asmin ghaṭe vidyate iti /~raprakaraṇe khamukhakuñjebhya upasaṅkhyānam /~ 25351 3, 2, 167| iti jasu mokṣaṇe nañpūrvo rapratyayāntaḥ krayāsātatye vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25352 4, 2, 80 | prekṣādiḥ /~aśmādibhyo rapratyayo bhavati /~aśmaraḥ /~aśman /~ 25353 6, 1, 83 | 6,1.83:~ bibheter dhātoḥ rapurvasya ca vī ity etasy yati pratyaye 25354 3, 1, 126| āsāvyam /~yāvyam /~vāpyam /~rāpyam /~lāpyam /~trāpyam /~ācāmyam /~ 25355 6, 4, 123| aparedhitha /~hiṃsāyām iti kim ? rarādhatuḥ /~rarādhuḥ /~rarādhitha /~ 25356 6, 4, 123| hiṃsāyām iti kim ? rarādhatuḥ /~rarādhuḥ /~rarādhitha /~ataḥ ity 25357 6, 4, 125| rejatuḥ /~rejuḥ /~rejitha /~rarājatuḥ /~rarājuḥ /~rarājitha /~ 25358 6, 4, 125| rarājatuḥ /~rarājuḥ /~rarājitha /~bhreje, bhrejāte, bhrejire /~ 25359 6, 4, 125| rejitha /~rarājatuḥ /~rarājuḥ /~rarājitha /~bhreje, bhrejāte, 25360 3, 1, 36 | ijādeḥ iti kim ? tatakṣa /~rarakṣa /~gurumataḥ iti kim ? iyaja /~ 25361 6, 4, 121| ekahalmadhyagatasya ity eva, tatakṣitha /~rarakṣitha /~anādeśāder ity eva, cakaṇitha /~ 25362 6, 4, 103| pitvenāsya aṅittvam /~somaṃ rārandḥ /~asamabhyaṃ taddharyaśva 25363 7, 1, 62 | anyatra iti /~tathā hi sati rarandha ity atra na syāt, radhitā 25364 6, 4, 103| iti kim ? hvayaṃ prīṇīhi /~rārandhi iti ramervyatyayena parasmaipadam , 25365 3, 1, 90 | cukuṣe pādaḥ svayam eva /~rarañje vastraṃ svayam eva /~koṣiṣīṣṭa 25366 6, 4, 120| taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /~ekahalmadhye 25367 6, 4, 120| didivuḥ /~taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /~ekahalmadhye 25368 6, 4, 120| kim ? rarāse, rarāsāte, rarāsire /~ekahalmadhye iti kim ? 25369 6, 4, 161| START JKv_6,4.161:~ raśabda ādeśo bhavati r̥kārasya 25370 5, 2, 95 | rasādibhyaś ca || PS_5,2.95 ||~ _____ 25371 5, 2, 95 | ekācaḥ /~guna-grahaṇaṃ rasādīnāṃ viśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25372 3, 3, 19 | prasevaḥ /~āharanti tasmād rasam iti āhāraḥ /~madhurāhāraḥ /~ 25373 5, 2, 95 | atra paṭhyate /~tena ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /~ 25374 5, 2, 95 | asmin ity etasmin viṣaye /~rasavān /~rūpavān /~kimartham idam 25375 3, 2, 93 | mā bhūt /~somavikrayī /~rasavikrayī /~iha na bhavati, dhānya- 25376 2, 1, 59 | śreṇi /~eka /~pūga /~kuṇḍa /~rāśi /~viśikha /~nicaya /~nidhāna /~ 25377 5, 1, 57 | parimāṇam asya prāsthiko rāśiḥ /~khāraśatikaḥ /~śatyaḥ, 25378 3, 3, 41 | pāṇyādi-samudāyaḥ śarīram /~rāśīkaranam upasamādhānam /~eteṣv artheṣu 25379 5, 2, 95 | iti /~śobhāyogo gamyate /~rasiko naṭaḥ ity atra bhāvayogaḥ /~ 25380 3, 3, 53 | raśmau ca || PS_3,3.53 ||~ _____ 25381 7, 4, 65 | ca nipātyate /~davidhvato raśmayaḥ sūryasya /~ [#874]~ davidyutat 25382 3, 3, 53 | aśvādīnāṃ saṃyamana-arthā rajjū raśmir iha gr̥hyate /~pragrāḥ, 25383 3, 3, 53 | vibhāṣā ghañ pratyayo bhavati, raśmiś cet pratyayāntena abhidhīyate /~ 25384 8, 2, 42 | kr̥tavān /~raḥ ity atra raśrutisām anyaṃ na+upādīyate, kiṃ 25385 8, 4, 1 | mātr̥̄ṇām /~pitr̥̄ṇām /~raśrutisāmānyanirdeśāt vā siddham /~avarnabhaktyā 25386 8, 2, 36 | paryavapadyate /~kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam 25387 4, 3, 90 | sya sraughnaḥ /~māthuraḥ /~rāṣṭiyaḥ /~nivāsābhijanayoḥ ko viśeṣaḥ ? 25388 8, 1, 65 | prajāmekā jinvatyūrjamekā rāṣṭramekā rakṣati devayūnām /~jinvati 25389 4, 1, 84 | dhanapati /~gaṇapati /~rāṣṭrapati /~kulapati /~gr̥hapati /~ 25390 6, 4, 37 | yatiḥ /~ramu - ratvā /~rataḥ /~ratavān /~ratiḥ /~anudāttopadeśā 25391 8, 2, 3 | prāpnoti /~aṭati iti aḍ, raṭati iti raḍ, kvibanto 'yam /~ 25392 6, 4, 37 | ramu - ratvā /~rataḥ /~ratavān /~ratiḥ /~anudāttopadeśā 25393 6, 4, 64 | vyatyare /~vyatyale /~rāter lāteś ca laṅi iṭi rūpam /~ 25394 6, 2, 43 | kalapratyayānto 'ntodāttaḥ /~rathadāru /~vallīhiraṇyam /~rathaśabda 25395 3, 3, 53 | pratyayāntena abhidhīyate /~rathādiyuktānām aśvādīnāṃ saṃyamana-arthā 25396 4, 3, 121| rathādyat || PS_4,3.121 ||~ _____ 25397 6, 1, 160| idam iṣyate /~kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogaḥ 25398 7, 1, 96 | krītaiḥ pañcakroṣṭr̥bhī rathaiḥ iti strīśabdasya luki kr̥te 25399 5, 3, 99 | hastikān vikrīṇīte /~aśvakān /~rathakān /~devapathāder eva ayaṃ 25400 4, 1, 151| traivarṇikebhyaḥ kiṃcin nyūnā rathakārajātiḥ /~kāriṇas tu rathakāra-śabdād 25401 6, 2, 77 | parvataḥ /~akr̥ñaḥ ity eva, rathakāro nāma brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25402 4, 2, 51 | viṣaye /~khalinī /~gotrā /~rathākaṭyā /~khalādibhya inir vaktavyaḥ /~ 25403 7, 3, 44 | ekena varṇena tadāśrīyate /~rathakaṭyādiṣu tu śrutikr̥tam anekena varṇena 25404 4, 4, 76 | arthe yat pratyayo bhavati /~rathaṃ vahati rathyaḥ /~yugyaḥ /~ 25405 4, 2, 67 | pratyayārtha-viśeṣaṇam /~tat iti rathamāsamarthād asmin iti saptamyarthe yathāvihitaṃ 25406 4, 3, 121| rathyaṃ, cakraṃ vā yugaṃ vā /~rathāṅga eva+iṣyate, na anyatra anabhidhānāt /~ 25407 3, 2, 46 | viśvambharā vasundharā /~rathantaraṃ sāma /~patiṃvarā kanyā /~ 25408 4, 2, 10 | bhavati, yo 'sau parivr̥taḥ rathaś cet sa bhavati /~vastreṇa 25409 6, 2, 43 | rathadāru /~vallīhiraṇyam /~rathaśabda ādyudāttaḥ /~ [#666]~ hanikuṣinīramikāśibhyaḥ 25410 8, 2, 17 | dhe parataḥ /~rathītaraḥ /~rathaśabdād eva vā matvarthīyo 'yam 25411 6, 1, 157| deśaḥ /~kāraskaro vr̥kṣaḥ /~rathaspā nadī /~kiṣkuḥ pramāṇam /~ 25412 6, 2, 151| anatodāttaṃ bhavati /~man - rathavartma /~śakaṭavartma /~ktin - 25413 6, 1, 149| nipātanāt suṭ /~apaskaro rathāvayavaḥ /~rathāṅgam iti kim ? apakaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25414 5, 1, 7 | nukta-samuccaya-arthaḥ /~rathāya hitā rathyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25415 6, 2, 48 | iti kim ? rathena yātaḥ rathayātaḥ /~gatyarthatvāt kartari 25416 4, 4, 76 | iti dvitīyāsamarthebhyo rathayugaprāsaṅgebhyo vahati ity etasminn arthe 25417 1, 3, 25 | upatiṣṭhate /~saṅgatakaraṇe -- rathikān upatiṣṭhate /~mitrakaraṇe -- 25418 2, 4, 12 | dviprakr̥tiḥ /~badarāmalake /~rathikāśvārohau /~plakṣanyagrodhau /~rurupr̥ṣatau /~ 25419 5, 2, 109| chandasīvanipau ca vaktavayau /~rathīrabhūn mudgalānī gaviṣṭhau /~sumaṅgalīriyaṃ 25420 4, 1, 49 | mudgalācchandasi licca /~rathīrabhūnmudgalānī gaviṣṭau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25421 5, 2, 109| medhārathābhyāmiranniracau vaktavyau /~medhiraḥ /~rathiraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25422 4, 1, 104| pratibodha /~rathāntara /~rathītara /~gaviṣṭhira /~niṣāda /~ 25423 8, 2, 17 | īkārāntādeśo dhe parataḥ /~rathītaraḥ /~rathaśabdād eva vā matvarthīyo ' 25424 5, 3, 5 | yogavibhāgaḥ kartavyaḥ /~etado rathoḥ parata eta it ity etāv ādeśau 25425 5, 4, 93 | aśvorasam /~hastyurasam /~rathorasam /~agrākhyāyām iti kim ? 25426 4, 3, 121| pavādaḥ /~rathasya idam rathyaṃ, cakraṃ vā yugaṃ vā /~rathāṅga 25427 6, 2, 38 | mahacchabdo 'ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ 25428 6, 3, 128| viśvasya vasu-rāṭoḥ || PS_6,3.128 ||~ _____ 25429 3, 3, 137| vibhāṣāṃ vakṣyati /~aho-rātrāṇām iti kim ? trividham udāharaṇam - 25430 6, 1, 49 | dāsyāmi iti ? sidhyate - ratrārtho niṣpattiḥ /~tasyāḥ prayojanam 25431 2, 4, 28 | hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||~ _____ 25432 4, 1, 31 | rātreś ca ajasau || PS_4,1.31 ||~ _____ 25433 4, 1, 31 | bhavati /~yā ca rātrī sr̥ṣṭā /~rātrībhiḥ /~ajasau iti kim ? yāstā 25434 6, 3, 72 | mumāgamo bhavati /~rātriñcaraḥ, rātricaraḥ /~rātrimaṭaḥ, rātryaṭaḥ /~ 25435 6, 3, 72 | rātriñcaraḥ, rātricaraḥ /~rātrimaṭaḥ, rātryaṭaḥ /~aprāptavibhāṣā 25436 5, 4, 76 | ūrvaṣṭhīva-padaṣṭhīva-naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa- 25437 5, 4, 77 | eva /~rātrau ca divā ca rātriṃdivam /~pūrvapadasya māntatvaṃ 25438 6, 3, 72 | hi nityaṃ mum bhavati /~ratrimmanyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25439 6, 3, 72 | vibhāṣā mumāgamo bhavati /~rātriñcaraḥ, rātricaraḥ /~rātrimaṭaḥ, 25440 8, 1, 64 | viṣaye /~aharvai devānāmāsīd rātrirasurāṇām /~br̥haspatirvai devānāṃ 25441 5, 4, 87 | ahargrahaṇaṃ dvandvārtham /~ahaś ca rātriś ca ahorātraḥ /~sarvarātraḥ /~ 25442 5, 4, 87 | 87:~aharādibhyaḥ paro yo rātriśabdaḥ tadantasya tatpuruṣasya 25443 2, 1, 28 | rātryatisr̥tā muhūrtāḥ rātrisaṅkrāntāḥ /~māsapramitaścandramāḥ /~ 25444 6, 3, 17 | śuklatame /~haladantād ity eva, rātritarāyām /~uttarapadādhikāre pratyayagrahaṇe 25445 2, 1, 45 | vr̥ttam /~bahula-grahaṇāt /~rātrivr̥ttam, sandhyagarjitam ity ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25446 5, 1, 87 | rātry-ahaḥ-saṃvatsarāc ca || PS_ 25447 4, 2, 4 | nakṣatra-yuktasya kālasya rātryādi-viśeṣo 'bhidhīyate /~yāvan 25448 4, 1, 31 | timirapaṭalairavaguṇṭhitāś ca ratryaḥ ? ṅīṣayaṃ bahvādi-lakṣaṇaḥ /~ 25449 2, 3, 62 | bahula-grahaṇaṃ kim ? kr̥ṣṇo rātryai /~himavate hastī /~ṣaṣṭhyarthe 25450 6, 3, 72 | rātricaraḥ /~rātrimaṭaḥ, rātryaṭaḥ /~aprāptavibhāṣā iyam /~ 25451 2, 1, 28 | muhūrtāḥ ahaḥsaṅkrāntāḥ /~rātryatisr̥tā muhūrtāḥ rātrisaṅkrāntāḥ /~ 25452 2, 1, 45 | JKv_2,1.45:~ aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena 25453 6, 2, 33 | varjyamānavācini aharavayavavācini rātryavayavavācini ca+uttarapade prakr̥tisvarā 25454 6, 1, 68 | nalopādir na sidhyati /~rāttu te na+eva lopaḥ syād dhalas 25455 6, 4, 37 | yatavān /~yatiḥ /~ramu - ratvā /~rataḥ /~ratavān /~ratiḥ /~ 25456 4, 1, 49 | ānugāgamamātraṃ vidhīyate /~ratyayas tu pūrveṇa+eva siddhaḥ /~ 25457 6, 1, 81 | ity etayor dhātvoḥ yati ratyaye parataḥ śakyārthe gamyamāne 25458 2, 4, 85 | ātmanepadasya ca yathākramam ḍā rau ras ity ete ādeśā bhavanti /~ 25459 4, 2, 2 | raktaṃ vastram lākṣikam /~raucanikam /~śākalikam /~kārdamikam /~ 25460 1, 3, 66 | anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ vijñāyate, 25461 1, 1, 45 | vaktavyam /~ghr̥ta-pradhano rauḍhiḥ ghr̥tarauḍhiḥ /~tasya chātrā 25462 6, 2, 36 | āpiśalapāṇinīyāḥ /~pāṇinīyarauḍhīyāḥ /~rauḍhīyakāśakr̥tsnāḥ /~apiśalasyāpatyamāpiśalirācaryaḥ, 25463 2, 4, 59 | paiṅgalāyani /~rāṇāyani /~rauhakṣiti /~bhauliṅgi /~audgāhamāni /~ 25464 4, 3, 37 | bahulaṃ lug bhavati /~rohiṇaḥ, rauhiṇaḥ /~mr̥gaśirāḥ, mārgaśīrṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25465 6, 3, 35 | aḍhe iti kim ? śyaineyaḥ /~rauhiṇeyaḥ /~katham āgnāyī devatā asya 25466 4, 2, 78 | utpādayati, kevalas tadantaś ca /~rauṇaḥ /~ājakaroṇaḥ /~saihikaroṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25467 6, 2, 38 | bhāra-bhārata-hailihila-raurava-pravr̥ddheṣu || PS_6,2.38 ||~ _____ 25468 3, 3, 50 | JKv_3,3.50:~ āṅi upapade rauteḥ plavateś ca vibhāṣā ghañ 25469 6, 3, 109| br̥śabda ādeśo bhavati /~mahyāṃ rauti iti mayūraḥ /~rauter aci 25470 3, 3, 22 | uparāvaḥ /~upasarge iti kim ? ravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25471 4, 1, 112| ālekhana /~viśravaṇa /~ravaṇa /~vartanākṣa /~piṭaka /~ 25472 3, 2, 148| arthabhyaḥ - śabdanaḥ /~ravaṇaḥ /~akarmakāt iti kim ? paṭhitā 25473 6, 4, 161| paripūrvaṃ vr̥ḍhaṃ ca+eva ṣaḍetān ravidhau smaret //~tataḥ iha na bhavati, 25474 7, 2, 34 | tena kvacit īkāro bhāvati, ravimabhyamīti varuṇaḥ ity api hi vede