Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
27497 1, 3, 52 | saṃgirate /~pratijñāne iti kim ? saṅgirati grāsam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27498 3, 3, 95 | prasthitiḥ /~udgītiḥ /~saṅgītiḥ /~prapītiḥ /~iti jñāpakāt 27499 1, 1, 45 | iha bhūt -- āghnīya /~saṅgmīya /~hanigamyor liṅ-ātmanepade 27500 4, 2, 60 | krama /~saṅghāta /~vr̥tti /~saṅgraha /~guṇāguṇa /~āyurveda /~ 27501 6, 4, 42 | tad iha sanotyartham eva saṅgrahaṇam /~atra jhalādau kṅiti sanoter 27502 6, 3, 79 | kalāntaṃ, mahūrtāntaṃ, saṅgrahāntam iti antavacane ity avyayībhāvaḥ 27503 4, 2, 60 | sūtrāntāt - vārttikasūtrikaḥ /~sāṅgrahasūtrikaḥ /~sūtrāntād akalpāder iṣyate /~ 27504 3, 2, 135| chandasi tr̥c ca /~kṣatr̥bhyaḥ saṅgrahītr̥bhyaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27505 4, 4, 88 | niṣpannāḥ /~mūlotpāṭanena vinā saṅgrahītuṃ na śakyante ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27506 3, 3, 36 | ākhyāyate /~muṣṭau iti kim ? saṅgraho dhānyasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27507 7, 2, 98 | hy etasmin bahutaramiṣṭaṃ saṅgr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27508 6, 1, 179| udāttā bhavati /~ṣaṅbhiḥ /~ṣaṅhyaḥ /~pañcānām /~ṣaṇṇām /~saptānām /~ 27509 1, 3, 90 | parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /~tena mukte, 27510 7, 2, 69 | etvābhyāsalopaś ca nipātyate /~saniṅpūrvāt anyatra senivāṃsam ity eva 27511 6, 3, 78 | antaryataḥ svaritaḥ syāt /~sanipātanasvaraḥ pūrvapadaprakr̥tisvaratvaṃ 27512 3, 2, 168| sanpratyayānto gr̥hyate na sanirdhātuḥ, anabhidhānāt vyāptinyāyād 27513 2, 4, 74 | bhavati /~loluvaḥ /~popuvaḥ /~sanīsraṃsaḥ /~danīdhvaṃsaḥ /~bahula- 27514 7, 4, 84 | sraṃsu - sanīsrasyate /~sanīsraṃsīti /~dhvaṃsu - danīdhvasyate /~ 27515 3, 1, 7 | pratyayo neṣṭaḥ sanantān na saniṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27516 8, 2, 29 | taṣṭavān /~kāṣṭhatat /~jhali saṅīti vaktavyam /~kim idaṃ siṅi 27517 7, 4, 83 | mānprabhr̥tīnāṃ dīrgheṇa sanītvaṃ na bādhyate - mīmāṃsate, 27518 3, 1, 94 | kaḥ (*3,2.3) ity apavādaḥ, sanityaṃ bādhako bhavati /~godaḥ /~ 27519 7, 4, 93 | tasya caṅpare ṇau parataḥ sanīva kāryaṃ bhavati anaglope /~ 27520 3, 3, 171| ādhamarṇyayoḥ iti vartate /~kr̥tya-sañjākāś ca pratyayā āvaśyaka-ādhamarṇyayor 27521 3, 1, 95 | ūrdhvam anukramiṣyāmaḥ, kr̥tya-sañjakaste veditavyāḥ /~tatra+eva+udāharisyāmaḥ /~ 27522 1, 4, 1 | parā anavakāśā ca /~anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva 27523 6, 3, 57 | sañjñāyām iti kim ? udakagiriḥ /~sañjāyām uttarapadasy9a u)dakaśabdasya+ 27524 8, 2, 9 | prāpnoti /~dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (* 27525 6, 4, 16 | vaktavyam /~iha bhūt sañjigaṃsate vatso mātra iti /~svargaṃ 27526 6, 2, 91 | bhūtārmam /~adhikārmam /~sañjīvārmam /~madrāśmagrahaṇaṃ saṅghātavigr̥hītārtham /~ 27527 1, 4, 56 | upasarga-karmapravacanīya. sañjñābhiḥ saha nipāta-sañjñā samāviśati /~ 27528 5, 2, 34 | tyakan pratyayo bhavati /~sañjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ 27529 4, 3, 27 | iti kim ? śāradaṃ sasyam /~sañjñādhikāraṃ kecit kr̥talabdhakrītakuśalāḥ (* 27530 4, 4, 91 | tulyaḥ vayasyaḥ sakhā /~sañjñādhikāro 'bhidheyaniyamārthaḥ /~tena 27531 4, 4, 82 | bhavati, samudāyena cet sañjñāgamyate /~janīṃ vahati janyā, jāmāturvayasyā /~ 27532 5, 2, 82 | bhavati /~prāyo bāhulyam /~sañjñāgrahaṇa tadantopādhiḥ /~guḍāpūpāḥ 27533 2, 2, 30 | iti vartate /~upasarjana-sañjñakaṃ samāse pūrvaṃ prayoktavyam /~ 27534 1, 4, 60 | START JKv_1,4.60:~ gati-sañjñakāś ca pra-ādayo bhavanti kriyā- 27535 1, 1, 18 | śāklyasya matena pragr̥hya-sañjñakaśca /~śākalyasya grahaṇaṃ vibhāṣā- 27536 4, 3, 1 | bhavati /~tyadāditvād vr̥ddha-sañjñakayor yuṣmad-asmadoḥ che prāpte 27537 6, 3, 17 | START JKv_6,3.17:~ gha-sañjñake pratyaye, kālaśabde, tanapratyaye 27538 1, 1, 45 | 1.71) /~ādir antyena it-sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ 27539 4, 2, 128| sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam 27540 1, 1, 45 | lup-sañjñaṃ bhavati /~tena sañjñānāṃ saṅkaro na bhavati /~vidhi- 27541 8, 2, 1 | asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ 27542 8, 2, 2 | bhavati ? yadi pratikāryaṃ sañjñāpravr̥ttiḥ ity etad darśanam /~ hi 27543 6, 3, 42 | pācakajātīyā /~pācakadeśīyā /~sañjñāpūraṇyoś ca (*6,3.38) ity uktam, 27544 6, 4, 146| iti vaktavye guṇagrahaṇaṃ sañjñāpūrvako vidhir anityo yathā syāt, 27545 3, 1, 86 | iti liṅaḥ sārvadhātuka-sañjñāpyasti /~sthāgāgamivacividiśakiruhayaḥ 27546 4, 2, 21 | loke tathā prasiddhaḥ /~sañjñārthatve tu samprati jñāpite yat 27547 1, 1, 35 | bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa vartate /~sve putrāḥ, svāḥ 27548 7, 1, 95 | kroṣṭuśabdaḥ tunpratyayāntaḥ sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau 27549 6, 4, 11 | niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho bhūt iti /~pitarau, 27550 4, 2, 21 | na bhavati /~itikaraṇasya sañjñāśabdasya ca tulyam eva phalaṃ prayoga- 27551 4, 1, 166| bhavati pūjāyāṃ gamyamānāyām /~sañjñasāmarthyād gotraṃ yuvapratyayena punar 27552 1, 4, 55 | cakārāt kartr̥-sañjñaṃ ca /~sañjñāsamāveśa-arthaś-cakāraḥ /~kurvāṇaṃ 27553 1, 3, 1 | tad iha api pūrvācarya-sañjñāśrayaṇāt kriyāvācinām eva bhūvādīnāṃ 27554 3, 3, 1 | prakr̥teś ca tad ūhyam //2//~ sañjñāsu dhāturūpāṇi pratyayāś ca 27555 2, 4, 62 | vakṣyati, tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya 27556 5, 4, 129| prakr̥ṣṭe jānunī asya prajñuḥ /~sañjñauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27557 6, 2, 114| uttarapadāni bahuvrīhau samāse sañjñaupamyayor ādyudāttāni bhavanti /~kaṇṭhaḥ 27558 1, 4, 93 | paryāgacchati /~gaty-upasarga-sañjñāvādhanārthā karmapravacanīya-sañjñā 27559 1, 4, 59 | marudbhir datto marutaḥ /~sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (* 27560 8, 2, 2 | pūrvapadaprakr̥tisvaro na bhavati /~sañjñāvidhau - pañca brāhmaṇyaḥ, daśa 27561 8, 3, 98 | dundubhiṣevaṇam /~eti sañjñāyāmagāt /~ekāraparasya sakārasya 27562 5, 1, 94 | māseṣu bhavāni cāturmāsyāni /~sañjñāyāmaṇ vaktavyaḥ /~caturṣu māseṣu 27563 6, 2, 107| uttarapadesu bahuvrīhau samāse sañjñāyāṃviṣaye pūrvapadam antodāttaṃ bhavati /~ 27564 5, 4, 94 | ṭac pratyayo bhavati jātau sañjñāyān ca viṣaye /~upānasam iti 27565 2, 4, 71 | dhātu-sañjñāyāḥ prātipadika-sañjñāyāś ca lug bhavati /~tadantargatās 27566 5, 4, 94 | ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||~ _____START 27567 3, 3, 78 | bhidheye /~antarghanaḥ /~sañjñībhūto vāhīkesu deśaviśeṣa ucyate /~ 27568 4, 1, 165| sapiṇḍasya viśeṣaṇam, idaṃ tu sañjñinaḥ /~tarab-nirdeśa ubhayotkarṣārthaḥ /~ 27569 1, 1, 45 | grahaṇeṣu gha-grahaneṣu ca sañjñināṃ grahanam, na sañjñāyāḥ /~ 27570 1, 2, 29 | sthāna-kr̥tam uccatvaṃ sañjñino viśeṣaṇam /~tālv-ādiṣu hi 27571 1, 4, 47 | sañjñā yasmin yasmin sañjñiny abhiniviśate iti ? anyatarasyām 27572 7, 2, 102| bhavati, bhavat - bhavān /~sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ 27573 4, 2, 75 | saṅkalādibhyaś ca || PS_4,2.75 ||~ _____ 27574 5, 2, 88 | nikathita /~parikathita /~saṅkalita /~nipaṭhita /~saṅkalpita /~ 27575 4, 1, 114| nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya pāṇininā smr̥tir 27576 1, 3, 29 | saṃpr̥cchate /~saṃsvarati /~saṅkalpā asya samaranta /~ [#59]~ 27577 5, 2, 88 | saṅkalita /~nipaṭhita /~saṅkalpita /~anarcita /~vikalita /~ 27578 3, 2, 14 | viṣaye acpratyayao bhavati /~śaṅkaraḥ /~śaṃbhavaḥ /~śaṃvadaḥ /~ 27579 1, 1, 45 | bhavati /~tena sañjñānāṃ saṅkaro na bhavati /~vidhi-pradeśeṣu 27580 3, 1, 134| darpaṇaḥ /~saṅkrandanaḥ /~saṅkarṣaṇaḥ /~janārdanaḥ /~yavanaḥ /~ 27581 4, 2, 79 | tr̥ṇa-prekṣā-aśma-sakhi-saṅkāśa-bala-pakṣa-karṇa-sutaṅgama- 27582 6, 4, 152| ity eva, sāṅkāśyāyate /~sāṅkāśyabhūtaḥ /~halaḥ ity eva, kārikeyīyati /~ 27583 6, 4, 151| vātsakam /~āpatyasya iti kim ? sāṅkāśyakaḥ /~kāmpilyakaḥ /~taddhitagrahaṇaṃ 27584 6, 4, 152| vātsībhūtaḥ /~āpatyasya ity eva, sāṅkāśyāyate /~sāṅkāśyabhūtaḥ /~halaḥ 27585 7, 3, 46 | mūṣikakā /~ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /~sthānagrahaṇam 27586 7, 3, 46 | iti kim ? sāṅkāśye bhavā sāṅkāśyikā /~sthānagrahaṇam anuvāde ' 27587 5, 2, 28 | JKv_5,2.28:~ viśadāt śālac śaṅkaṭac ity etau pratyayau bhavataḥ /~ 27588 5, 2, 29 | bhavati /~cakārād veśca /~saṅkaṭam /~prakaṭam /~utkaṭam /~vikaṭam /~ 27589 6, 1, 210| tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27590 3, 1, 5 | yopayati /~tejayati /~saṅketayati /~gupādiṣv anubandhakaraṇam 27591 4, 1, 53 | asvāṅgapūrvapadāt iti kim ? śaṅkhabhinnī /~ūrubhinnī /~antodāttāt 27592 2, 2, 34 | dhavakhadirapalāśāḥ /~bahuṣv aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ /~ 27593 7, 1, 2 | ghacaścitkaranamarthavad bhavati /~śaṅkhaḥ, ṣaṇḍhaḥ ity evam ādīnāṃ 27594 3, 3, 32 | viṣayaḥ prayogo bhavati /~śaṅkhaprastāraḥ /~ayajñe iti kim ? bahirṣprastaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27595 4, 1, 64 | śaṅkukarṇī /~śālaparṇī /~śaṅkhapuṣpī /~dāsīphalī /~darbhamūlī /~ 27596 6, 4, 166| bhavati /~śaṅkhino 'patyaṃ śāṅkhinaḥ /~mādriṇaḥ /~vājriṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27597 6, 4, 166| aṇi prakr̥tyā bhavati /~śaṅkhino 'patyaṃ śāṅkhinaḥ /~mādriṇaḥ /~ 27598 5, 1, 37 | yatra tu prakr̥tyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana- 27599 4, 1, 52 | pūrvapadād vikalpaṃ vakṣyati /~śaṅkhyabhinnī /~ūrubhinnī /~galalotkr̥ttī /~ 27600 5, 4, 1 | pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || 27601 5, 4, 89 | START JKv_5,4.89:~ saṅkhyādes tatpuruṣasya samāhāre vartamānasya 27602 5, 2, 57 | vakṣyamāṇena siddhe śatādigrahaṇaṃ saṅkhyādyartham /~ekaśatatamaḥ /~dviśatatamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27603 5, 3, 2 | dvyādiparyudāsāt /~bahugrahaṇe saṅkhyāgrahaṇam /~iha na bhavati, bahoḥ 27604 6, 3, 55 | pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti 27605 5, 4, 43 | vr̥ttāvekārthā eva bhavanti /~saṅkhyaikavacanāt iti kim ? ghaṭaṃ ghaṭaṃ 27606 4, 4, 2 | khanati iti ca /~pratyayārthe saṅkhyākālayor avivakṣā /~kriyāpradhānatve ' 27607 4, 1, 2 | iti pratyāhāra-arthaḥ /~saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa 27608 5, 1, 28 | jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā- 27609 5, 2, 48 | iti pūraṇam /~yena saṅkhyā saṅkhyānaṃ pūryate sampadyate, sa tasyāḥ 27610 5, 4, 17 | abhyāvr̥ttau śataśabdaḥ, saṅkhyānamātravr̥ttitvāt /~gaṇanagrahaṇāt tu sarvatra 27611 5, 3, 43 | adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam /~ekasya anekīkaraṇam anekasya 27612 8, 1, 65 | devānupātiṣṭhat /~eka iti saṅkhyāpadam etat, anyārthe na vartate /~ 27613 5, 2, 41 | 41:~ saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ ity arthaḥ /~saṅkhyāparimāṇe 27614 5, 1, 58 | adhītir adhyayanam /~tasya saṅkhyāparimāṇaṃ pañcāvr̥ttayaḥ pañcavārāḥ 27615 5, 1, 19 | ṭhañ pratyudāhriyate /~saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ 27616 7, 1, 55 | bahuvacananirdeśād atra saṅkhyāpradhānasya grahaṇaṃ bhavati /~paramaṣaṇṇām /~ 27617 4, 2, 65 | trikāḥ kāśakr̥tsnāḥ /~saṅkhyāprakr̥ter iti vaktavyam /~iha bhūt, 27618 1, 2, 58 | ekasmin iti kim ? vrīhiyavau /~saṅkhyāprayoge pratiṣedho vaktavyaḥ /~eko 27619 5, 4, 139| yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe 27620 5, 4, 75 | avyayībhāvaḥ /~bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ 27621 5, 2, 56 | viṃśatyādayo laukikāḥ saṅkhyāśabdā gr̥hyante, na paṅktyādi- 27622 5, 2, 58 | START JKv_5,2.58:~ ṣaṣṭyādeḥ saṅkhyāśabdād asaṅkhyādeḥ parasya ḍaṭo 27623 5, 3, 52 | ekaḥ /~asahāya-grahaṇaṃ saṅkhyāśabdanirāsārtham /~tadupādāne hi dvibahvor 27624 5, 4, 90 | api parasya na bhavati, saṅkhyātāhaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27625 5, 4, 88 | pūrvahṇaḥ /~aparāhṇaḥ /~saṅkhyātāhnaḥ /~puṇyaśabdāt pratiṣedhaṃ 27626 8, 4, 41 | bhavataḥ /~tatra api tathaiva saṅkhyātānudeśabhāvaḥ /~ṣakāreṇa sakārasya - vr̥kṣaṣṣaṇḍe /~ 27627 8, 4, 40 | iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /~stoḥ ścau iti saptamīnirdeśo 27628 4, 2, 28 | apāṃnaptrīyam /~yogavibhāgaḥ saṅkhyātānudeśaparihārārthaḥ /~chaprakaraṇe paiṅgākṣīputrādibhya 27629 8, 2, 37 | bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte ḍakārasya sthānino ' 27630 5, 4, 87 | samāsaḥ /~saṅkhyātā rātriḥ saṅkhyātarātraḥ /~viśeṣaṇaṃ viśeṣyeṇa iti 27631 5, 4, 90 | pratipattyarthaṃ varṇayanti /~tena saṅkhyātaśabdād api parasya na bhavati, 27632 5, 1, 23 | JKv_5,1.23:~ vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena 27633 6, 2, 35 | JKv_6,2.35:~ dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakr̥tisvaraṃ 27634 6, 3, 110| madhyāhnaḥ ity api bhavati /~saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /~aparāhṇe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27635 2, 4, 18 | puṇyāham /~sudināham /~pathaḥ saṅkhyāvyaya-ādeḥ klībateṣyate /~tripatham /~ 27636 5, 4, 88 | bhavati etebhya uttarasya /~saṅkhyāvyayādayaḥprakrāntāḥ sarvanāmnā pratyavamr̥śyante /~ 27637 5, 4, 87 | puṇyā ratriḥ puṇyarātraḥ /~saṅkhyāvyāyadeḥ khalv api - dve rātrī samāhr̥te 27638 4, 1, 26 | saṅkhyāvyayāderṅīp || PS_4,1.26 ||~ _____START 27639 5, 4, 88 | haḥśabdaḥ sambhavati /~saṅkhyāyāstāvat - dvyor ahnor bhavaḥ dvyahnaḥ /~ 27640 5, 4, 73 | antāt ḍac pratyayo bhavati /~saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+ 27641 1, 2, 51 | vyaktivacane iti ca liṅga-saṅkhyayoḥ pūrvācarya-nirdeśaḥ, tad- 27642 2, 2, 35 | śabalaguḥ /~sarvanāma-saṅkhyayor upasaṅkhyānam /~sarvaśvetaḥ /~ 27643 1, 4, 21 | upadeśaḥ /~avyayebhyas tu niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo 27644 5, 4, 17 | kriyābhyāvr̥ttau vartamānebhyaḥ saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān 27645 2, 4, 3 | antarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ /~udagād kaṭhakālāpam /~ 27646 8, 2, 83 | iti /~abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ , tad yatra 27647 8, 4, 58 | prasvarṇaḥ ādeśo bhavati /~śaṅkitā /~śaṅkitum /~śaṅkitavyam /~ 27648 8, 4, 58 | bhavati /~śaṅkitā /~śaṅkitum /~śaṅkitavyam /~uñchitā /~uñchitum /~uñchitavyam /~ 27649 8, 4, 58 | ādeśo bhavati /~śaṅkitā /~śaṅkitum /~śaṅkitavyam /~uñchitā /~ 27650 4, 2, 75 | saṅgataḥ kalaḥ saṅkalaḥ /~saṅklena nirvr̥ttaḥ sāṅkalaḥ /~pauṣkalaḥ /~ [# 27651 6, 4, 144| cārmaṇo 'nyaḥ /~śunaḥ saṅkoca upasaṅkhyānam /~śauvaḥ saṅkocaḥ /~ 27652 6, 4, 144| saṅkoca upasaṅkhyānam /~śauvaḥ saṅkocaḥ /~śauvano 'nyaḥ /~avyayānāṃ 27653 3, 3, 44 | vartate /~abhividhau iti kim ? saṅkoṭaḥ /~sandrāvaḥ /~saṃrāvaḥ /~ 27654 7, 3, 76 | ākramate ādityaḥ /~iha utkrāma, saṅkrāma iti herluki kr̥te na lumatāṅgasya (* 27655 7, 1, 35 | gaccha tvam /~tātaṅi ṅitvaṃ saṅkramakr̥t syādantyavidhiś cet tacca 27656 6, 4, 92 | vyavasthitavibhāṣā /~tena utkrāmayati, saṅkrāmayati ity evam ādi siddhaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27657 3, 1, 134| jalpanaḥ /~ramaṇaḥ /~darpaṇaḥ /~saṅkrandanaḥ /~saṅkarṣaṇaḥ /~janārdanaḥ /~ 27658 1, 3, 21 | kūjane iti vaktavyam /~saṅkrīḍanti śakaṭāni /~āgameḥ kṣamāyām 27659 1, 3, 21 | ātmanepadaṃ bhavati /~anukrīḍate /~saṅkrīḍate /~parikrīḍate /~āṅaḥ khalvapi, 27660 7, 2, 10 | yaṣṭā /~yoktā /~roktā /~saṅktā /~maṅktā /~bhoktā /~pariṣvaktā /~ 27661 6, 2, 112| lakṣaṇāt - dātrākarṇaḥ /~śaṅkūkarṇaḥ /~lakṣaṇasya iti dīrghatvam /~ 27662 4, 1, 64 | bidhīyate /~odanapādī /~śaṅkukarṇī /~śālaparṇī /~śaṅkhapuṣpī /~ 27663 1, 2, 43 | saptamī iti /~kaṣṭa-śritaḥ /~śaṅkulā-khaṇḍaḥ /~yūpa-dāru /~vr̥ka- 27664 6, 2, 2 | kavidhānam iti kapratyayāntaḥ śaṅkulāśabdo 'ntodāttaḥ /~kiriśabdo ' 27665 5, 1, 77 | gacchati ājapathikaḥ /~śaṅkupathena āhr̥tam śāṅkupathikam /~ 27666 5, 1, 77 | śāṅkupathikam /~gacchati śāṅkupathikaḥ /~madhukamaricayor aṇ sthalāt /~ 27667 5, 1, 77 | ājapathikaḥ /~śaṅkupathena āhr̥tam śāṅkupathikam /~gacchati śāṅkupathikaḥ /~ 27668 6, 2, 2 | kiriṇā kāṇaḥ kirikāṇaḥ /~śaṅkupūrvāl lāteḥ ghañarthe kavidhānam 27669 8, 3, 97 | kuṣṭhaḥ /~śekuṣṭhaḥ /~śaṅkuṣṭhaḥ /~aṅguṣṭhaḥ /~mañjiṣṭhaḥ /~ 27670 3, 3, 44 | lyuṭā tu samāveśa iṣyate /~saṅkūṭanaṃ vartate /~tat katham ? kr̥tya- 27671 8, 3, 96 | savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-parame- 27672 5, 4, 17 | saṅkyāyāḥ kriyā-abhyāvr̥ttigaṇane 27673 7, 3, 58 | 7,3.58:~cinoteḥ aṅgasya sanliṭor abhyāsād uttarasya vibhāṣā 27674 6, 2, 38 | ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ pūjyamānaiḥ (*2,1.61) iti 27675 5, 1, 83 | ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||~ _____ 27676 5, 1, 83 | tena trair̥ūpyaṃ bhavati /~ṣāṇmāsayḥ, ṣaṇmāsyaḥ, ṣāṇmāsikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27677 5, 1, 83 | ṣāṇmāsayḥ, ṣaṇmāsyaḥ, ṣāṇmāsikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27678 5, 1, 84 | ṇyataḥ samuccayaḥ kriyate /~ṣaṇmāsiko rogaḥ, ṣāṇmāsyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27679 4, 1, 115| mātror apatyaṃ dvaimāturaḥ /~ṣāṇmāturaḥ /~sāṃmāturaḥ /~bhādramāturaḥ /~ 27680 2, 1, 28 | iti na svarūpa-vidhiḥ /~ṣaṇmuhūrtāścarācarāḥ, te kadācit ahargacchanti 27681 1, 2, 8 | artham eva /~svapi-pracchyoḥ sann-arthaṃ grahaṇam /~kideva 27682 5, 1, 101| sānnāhikaḥ /~santāpa /~sannāha /~saṅgrāma /~saṃyoga /~saṃparāya /~ 27683 5, 1, 101| prabhavati sāntāpikaḥ /~sānnāhikaḥ /~santāpa /~sannāha /~saṅgrāma /~ 27684 1, 4, 32 | śrāddhāya nigarhate /~yuddhāya sannahyate /~patye śete /~sampradānapradeśāḥ - 27685 3, 1, 25 | akārāntas tvaca-śabdaḥ /~varmaṇā sannahyati saṃvarmayati /~varṇam gr̥hṇāti 27686 1, 3, 62 | ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati /~anudātta-ṅita 27687 1, 3, 57 | śru samr̥ dr̥ś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati /~tatra 27688 3, 2, 168| anabhidhānāt vyāptinyāyād /~sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś 27689 1, 3, 62 | bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati /~ 27690 3, 1, 6 | niśānayati /~atra api sannartha-viśeṣa iṣyate /~māner jijñāsāyām, 27691 1, 2, 40 | udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||~ _____START 27692 8, 4, 42 | ṣaṇṇām /~ṣaṇṇavatiḥ /~ṣaṇṇavarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27693 8, 4, 42 | iti vaktavyam /~ṣaṇṇām /~ṣaṇṇavatiḥ /~ṣaṇṇavarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27694 3, 3, 121| START JKv_3,3.121:~ puṃsi saññāyām, karaṇa-adhikaraṇayoś ca 27695 5, 4, 36 | cāṇḍālaḥ /~maitraḥ /~āmitraḥ /~sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- vaiyātavaikr̥tavārivaskr̥tāgrāyaṇāgrahāyaṇasāntapanāḥ /~ 27696 5, 4, 36 | svārthikāśchandasi bhāṣāyāṃ ceṣyante /~sānnāyyam /~ānujāvaraḥ /~ānuṣūkaḥ /~ 27697 4, 2, 70 | pūrveṣāṃ trayāṇām arthānām iha sannidhāna-arthaḥ /~tena+uttareṣu /~ 27698 5, 1, 131| asau laghuḥ pūrvaḥ /~ik-sannidhānādikaḥ iti vajñāyate /~laghuḥ pūrvo 27699 1, 3, 26 | pratyayaḥ /~bhojane bhojane sannidhīyate ity arthaḥ /~akarmakāt iti 27700 5, 1, 124| ṣāḍguṇyam /~sainyam /~sānnidhyam /~sāmīpyam /~aupamyam /~ 27701 5, 2, 18 | goṣṭham /~goṣṭha-śabdena sannihitagosamūho deśa ucyate /~bhūtapūrva- 27702 8, 1, 55 | ity anena yan na dūraṃ na sannikr̥ṣṭaṃ tat parigr̥hyate, tena asminnekadśruteḥ 27703 3, 4, 50 | yuddhasaṃrambhādatyantaṃ sannikr̥ṣyante ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27704 5, 1, 38 | paittikam /~ślaiṣmikam /~sannipātāc ca+iti vaktavyam /~sānnipātikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27705 7, 3, 54 | taccānantarya śrutikr̥taṃ sannipātakr̥tam āśrīyate /~sthānivadbhāvaśāstrakr̥taṃ 27706 5, 1, 38 | sannipātāc ca+iti vaktavyam /~sānnipātikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27707 6, 1, 108| vacanam iti bāhye paścāt sannipatite pūrvatvaṃ na bhavati /~śakahvau /~ 27708 3, 1, 5 | nindākṣamāvyādhipratīkāreṣu sanniṣate 'nyatra yathā prāptaṃ pratyayā 27709 4, 4, 43 | sāmājikaḥ /~sāmūhikaḥ /~sānniveśikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27710 3, 1, 134| pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā gr̥hyante, kiṃ tarhi, nandana 27711 1, 1, 45 | jātāv-ekavacanam /~acāṃ sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda- 27712 3, 3, 12 | bhavisyati ity eva /~cakāraḥ sanniyoga-arthaḥ /~dhātoḥ aṇ pratyayo 27713 5, 3, 72 | dakārādeśo bhavati /~cakāraḥ sanniyogārthaḥ /~sāmarthyāc cāvyayagrahaṇam 27714 5, 1, 2 | bhavitavyam /~gava-ādiṣu yatā sanniyukto nabhabhāvo 'tra na bhavati /~ 27715 1, 2, 51 | JKv_1,2.51:~ lupi iti lup-sanñjñayā luptasya pratyayasya artha 27716 1, 4, 91 | varjiteṣu abhiḥ karmapravacanīya-sañño bhavati /~vr̥kṣam abhi vidyotate 27717 8, 3, 115| sanoteḥ sya-sanoḥ || PS_8,3.115 ||~ _____ 27718 2, 4, 37 | luṅ-sanor ghasl̥ || PS_2,4.37 ||~ _____ 27719 6, 4, 37 | tanotyādayaḥ - tataḥ /~tatavān /~sanoterātvaṃ vakṣyati /~kṣaṇu - kṣataḥ /~ 27720 3, 1, 79 | śapo 'pavādaḥ /~tanoti /~sanoti /~kṣaṇoti /~kr̥ñaḥ khalv 27721 6, 4, 42 | pakṣe iḍāgamaḥ /~tad iha sanotyartham eva saṅgrahaṇam /~atra jhalādau 27722 3, 2, 168| START JKv_3,2.168:~ san iti sanpratyayānto gr̥hyate na sanirdhātuḥ, 27723 8, 3, 115| udāharanam iti ? atra hi sanṣabhūto na bhavati ity abhyāsāt 27724 5, 1, 58 | saptadaśaḥ /~ekaviṃśaḥ /~śanśator ḍiniś chandasi /~pañcadaśino ' 27725 5, 2, 37 | pañcadaśī rātriḥ /~ṭittvād ṅīp /~śanśatorḍinirvaktavyaḥ /~pañcadaśino 'rdhamāsāḥ, 27726 8, 4, 36 | pariṇaśyati /~antagrahaṇaṃ ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati /~ 27727 7, 1, 94 | sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam /~ 27728 6, 4, 10 | sāntamahataḥ saṃyogasya || PS_6,4.10 ||~ _____ 27729 5, 4, 79 | pratyayo bhavati /~avatamasam /~santamasam /~andhatamasam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27730 2, 4, 68 | ubjakakubhāḥ /~lāṅkayaś ca śāntamukhayaś ca, ata (*4,1.95) tasya 27731 7, 2, 10 | daśaivopadiśantyaniḍvidhau gaṇeṣu ṣāntān kr̥ṣikarṣatī tathā //~śeṣṭā /~ 27732 7, 2, 10 | krośatimaṣṭamaṃ viśim /~liśaṃ ca śāntānaniṭaḥ purāṇagāḥ paṭhanti pāṭheṣu 27733 3, 1, 61 | avagamane, pūrī āpyāyane, tāyr̥ santānapālanayoḥ, opyāayī vr̥ddhau, etebhyaḥ 27734 5, 1, 101| iti caturthīsamarthebhyaḥ santāpādibhyaḥ prabhavati ity asmin viṣaye 27735 5, 4, 36 | āgrāyaṇaḥ /~āgrahāyaṇaḥ /~sāntapanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27736 6, 2, 155| avarsīyaḥ /~alamartha - santāpāya prabhavati sāntāpikaḥ, na 27737 2, 3, 54 | ajvarisantāpyor iti vaktavyaṃ /~cauraṃ santāpayati tāpaḥ /~śeṣe ity eva, cauraṃ 27738 4, 1, 32 | sāntarvatnī devānupait /~sāntarvatī devānupaita /~pativatnī 27739 4, 1, 32 | chandasi tu nug-vidhiḥ //~sāntarvatnī devānupait /~sāntarvatī 27740 6, 1, 144| aparasparāḥ sārthāḥ gacchanti /~santatamavicchedena gacchanti ity arthaḥ /~kriyāsātatye 27741 7, 2, 10 | kānteṣvaniḍeka iṣyate ghasiśca sāntesu vasiḥ prasāraṇī /~ghasiḥ 27742 6, 1, 154| āha - kuruta karmāṇi śāntirvaḥ śreyasī iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27743 5, 1, 111| puṇyāhavācanam /~svastivācanam /~śāntivācanam /~anupravacana /~utthāpana /~ 27744 1, 1, 5 | laigavāyanaḥ /~mr̥jerajādau saṅtrame vibhāṣā vr̥ddhir iṣyate /~ 27745 7, 1, 39 | su - anr̥kṣarā r̥javaḥ santu panthāḥ /~panthānaḥ iti 27746 5, 2, 138| śambhaḥ, śaṃyuḥ, śantiḥ, śantuḥ, śantaḥ, śaṃyaḥ /~sakāraḥ 27747 6, 4, 175| yaṇādeśo nipātyate /~mādhvīrnaḥ santvoṣadhīḥ /~hiraṇyaśabdād vihitasya 27748 8, 2, 4 | yāste viśvāḥ samidhaḥ santyagne iti /~agne ity ayam akāraḥ 27749 7, 1, 84 | niranubandhakam /~dhātus tu sānubandhakaḥ, sa iha na gr̥hyate, akṣadyūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27750 6, 1, 131| prātipadikaṃ gr̥hyate, na dhātuḥ, sānubandhakatvāt /~divaḥ padasya ukārādeśo 27751 7, 1, 52 | na tau sarvanānmaḥ staḥ /~sānubandhakau iti tau na gr̥hyete /~ 27752 2, 2, 11 | brāhamaṇasya kartavyam /~tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa- 27753 8, 3, 61 | suṣupsati /~tiṣṭhāsati /~kaḥ sānubandhe 'nurodhaḥ ? ṣaśabdamātre 27754 3, 1, 59 | atho 'mara /~adaradarthān /~sānumāruhat /~antarikṣād divamāruham /~ 27755 8, 2, 3 | śatr̥svare siddhaḥ iti /~nahi sanuṃkaṃ śatrantaṃ śatrantaṃ kiñcid 27756 7, 1, 59 | śumbha śobhārthe ity atra ye sānuṣaṅgāḥ tr̥mphādayaḥ teṣām aniditāṃ 27757 4, 4, 114| 4.114:~ sagarbha-sayūtha-sanuta-śabdebhyo yan pratyayo bhavati 27758 4, 4, 114| sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||~ _____ 27759 1, 1, 37 | paṭhyante /~punar ādy-udāttaḥ /~sanutar, uccais, nīcais, śanais, 27760 1, 1, 37 | yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo 'ntodāttāḥ paṭhyante /~hyas, 27761 3, 3, 174| gamyate /~tanutāt tantiḥ /~sanutāt sātiḥ /~bhavatāt bhūtiḥ /~ 27762 6, 1, 177| tisr̥ṇām, catasr̥ṇām iti /~sanuṭkasya grahaṇaṃ kim ? dhenvām /~ 27763 7, 2, 32 | nipātyate /~aparihvr̥tāḥ sanuyāma vājam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27764 3, 1, 21 | halikalyor adantatva-nipātanaṃ sanvadbhāva-pratiṣedhāryam /~ajahalat /~ 27765 3, 1, 48 | upasaṅkhyānam /~acakamata /~ṇiṅpakṣe sanvadbhāvaḥ /~acīkamata /~nākamiṣṭasukhaṃ 27766 7, 4, 58 | atraiva abhyāsalopo bhavati, sanvadbhāvaviṣaye na bhavati /~amīmapat /~ 27767 7, 4, 93 | mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo na bhavati ity 27768 6, 1, 11 | sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān 27769 8, 2, 1 | anaglope iti pratiṣedhāt sanvadittvaṃ na asti, tena aujaḍhat iti 27770 7, 4, 83 | laghoḥ (*7,4.94) ity anena sanvaditvaṃ na bādhyate, mānprabhr̥tīnāṃ 27771 7, 4, 93 | sanval laghuni caṅpare 'nag lope || 27772 7, 1, 39 | prāpte /~havirdhāne yat sanvanti tatsāmidhenīranvāha /~yasmin 27773 7, 4, 93 | bhavati ity uktam /~kiṃ ca sanvat iti sanāśrayaṃ kāryamatidiśyate, 27774 6, 4, 42 | khātiḥ /~jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate ? 27775 8, 3, 61 | stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 ||~ _____ 27776 8, 3, 115| prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (*8,3.71) iti niyamāt na 27777 6, 1, 9 | anabhyāsasya iti vartate /~sanyaṅoḥ iti ca ṣaṣṭhyantam etat /~ 27778 6, 4, 43 | jājāyate, jañjanyate /~sāyate, sanyate /~sāsāyate, saṃsanyate /~ 27779 2, 4, 47 | uttarārthaḥ /~iṅaśca (*2,4.48) iti sanyeva yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27780 1, 3, 71 | padaṃ mithyā kārayate /~sāpacāraṃ svarādiduṣṭam asakr̥d uccārayati 27781 8, 2, 1 | veditavyam /~tatra yeyaṃ sapādasaptādhyāyī anukrāntā, etasyām ayaṃ 27782 6, 3, 84 | iṣṭaprasiddhyarthaḥ kriyate /~tena sapakṣaḥ, sādharmyam, sajātīyaḥ ity 27783 2, 2, 28 | kathaṃ sakarmakaḥ, salomakaḥ, sapakṣakaḥ iti ? na hy atra tulyayogo 27784 6, 3, 78 | sañjñāyāṃ viṣaye /~sāśvattham /~sapalāśam /~saśiṃśapam /~sañjñāyām 27785 1, 4, 34 | ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 ||~ _____ 27786 2, 4, 84 | nidhehi, upakumbhaṃ nidhehi /~sapamyā r̥ddhinadīsamāsasaṅkhyāvayavebhyo 27787 3, 1, 27 | pampas /~sukha /~duḥkha /~sapara /~arara /~bhiṣaj /~bhiṣṇaj /~ 27788 2, 1, 6 | seṣṭi sapaśubandham /~sapaśubandhāntamadhīte ity arthaḥ /~iyaṃ samāptirasakale ' 27789 2, 4, 31 | tamāla /~loha /~daṇḍaka /~śapatha /~pratisara /~dāru /~dhanus /~ 27790 5, 4, 66 | nr̥tapratipakṣavacanaḥ /~kvacit tu śapathe ca vartate, satyena śāpayed 27791 4, 1, 145| arthe nipātayanti /~saptnīva sapatnaḥ /~bhrātr̥-śabdād vyan pratyayo 27792 4, 1, 145| vyan sapatne || PS_4,1.145 ||~ _____ 27793 4, 1, 112| virūpākṣa /~bhūmi /~ilā /~sapatnī /~dvyaco nadyāḥ /~t riveṇī 27794 4, 1, 35 | nityaṃ sapatnyādiṣu || PS_4,1.35 ||~ _____START 27795 5, 4, 61 | ativyathanam atipīḍanam /~sapatrākaroti mr̥gaṃ vyādhaḥ /~sapatraṃ 27796 5, 4, 61 | sapatrākaroti mr̥gaṃ vyādhaḥ /~sapatraṃ śaramasya śarīre praveśayati 27797 8, 2, 21 | na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu 27798 5, 4, 66 | śapathe ca vartate, satyena śāpayed dvijam iti, tasya ayaṃ pratiṣedhaḥ /~ 27799 4, 2, 90 | śapharīyam /~utkara /~saṃphala /~śaphara /~pippala /~pippalīmūla /~ 27800 4, 4, 35 | mātsyikaḥ /~mainikaḥ /~śāpharikaḥ /~śākulikaḥ /~mr̥ga - mārgikaḥ /~ 27801 4, 2, 90 | arthasambandhaḥ /~utkarīyam /~śapharīyam /~utkara /~saṃphala /~śaphara /~ 27802 4, 1, 70 | ārambhaḥ /~saṃhitorūḥ /~śaphorūḥ /~lakṣaṇorūḥ /~vāmorūḥ /~ 27803 7, 2, 10 | sr̥pim /~svareṇa vīcena śapiṃ chupiṃ kṣipiṃ pratīhi pāntān 27804 4, 1, 165| saptamapuruṣāvadhayaḥ sapiṇḍāḥ smaryante /~yeṣām ubhayatra 27805 4, 1, 165| prakr̥taṃ jīvati-grahaṇaṃ sapiṇḍasya viśeṣaṇam, idaṃ tu sañjñinaḥ /~ 27806 6, 2, 94 | bhañjanāgiriḥ /~nikāye - śāpiṇdinikāyaḥ /~mauṇḍinikāyaḥ /~cikhillinikāyaḥ /~ 27807 6, 3, 80 | bhavati /~sāgniḥ kapotaḥ /~sapiśācā vātyā /~sarākṣasīkā śālā /~ 27808 1, 1, 45 | mr̥ṣṭaḥ /~juhutaḥ /~yañ-śapor lumatā luptayor aṅgasya 27809 8, 2, 29 | kim idaṃ siṅi iti ? sanaḥ saprabhr̥ti mahiṅo ṅakāreṇa pratyāhāraḥ /~ 27810 5, 4, 115| mūrdhanśabdaḥ tadantād bahuvrīheḥ ṣapratyayaḥ bhavati samāsāntaḥ /~dvimūrdhaḥ /~ 27811 6, 2, 2 | vidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ /~nyagrohati iti nyagrodhaḥ, 27812 6, 2, 2 | pānaśauṇḍaḥ /~aśerdevane iti sapratyayānto 'kṣaśabdo 'ntodāttaḥ /~pānaśabdo 27813 5, 1, 59 | ṣaṣṭiḥ /~saptānāṃ daśatāṃ saptabhāvaḥ tiḥ pratyayaś ca /~sapta 27814 4, 2, 80 | abhisambadhyate /~tatra yathāsaṅkhyaṃ saptadaśabhyaḥ prātipadikagaṇebhyaḥ saptadaśa 27815 5, 1, 58 | asya pañcadaśaḥ stomaḥ /~saptadaśaḥ /~ekaviṃśaḥ /~śanśator ḍiniś 27816 4, 4, 140| prajāpatiraṃryajño mantre vihitaḥ /~saptadaśākṣarāṇy eva chandasyaḥ ity arthaḥ /~ 27817 4, 4, 140| dvyakṣaro vaṣaṭkāraḥ /~eśa vai saptadaśākṣaraś chandasyaḥ prajāpatiraṃryajño 27818 6, 1, 198| atra+iṣyate, sarpirāgaccha, saptāgaccha iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27819 2, 1, 20 | samāhāre ca ayam iṣyate /~saptagaṅgam /~dviyamunam /~pañcanadam /~ 27820 2, 1, 20 | dviyamunam /~pañcanadam /~saptagodāvaram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27821 3, 4, 96 | varjayitvā eta ai bhavati /~saptāhāni śāsai /~aham eva paśūnāmīśai /~ 27822 5, 1, 39 | pañcānāṃ nimittam pañcakam /~saptakam /~aṣṭakam /~parimāṇa - prāsthikam /~ 27823 5, 1, 58 | adhyayana - pañcako 'dhītaḥ /~saptako 'dhītaḥ /~aṣṭakaḥ /~anavakaḥ /~ 27824 5, 4, 17 | pañcavārān bhuṅkte pañcakr̥tvaḥ /~saptakr̥tvaḥ /~saṅkhyāyāḥ iti kim ? mūrīn 27825 4, 1, 99 | śalaṅku śalaṅkaṃ ca /~saptala /~vājapya /~tika /~agniśarman 27826 6, 4, 175| saptamādhyāyaḥ prathamaḥ pādaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27827 3, 2, 88 | pratyayo bhavati /~matr̥hā saptamaṃ narakaṃ vrajet /~pitr̥hā /~ 27828 4, 1, 165| START JKv_4,1.165:~ saptamapuruṣāvadhayaḥ sapiṇḍāḥ smaryante /~yeṣām 27829 8, 3, 16 | sarpiḥṣu /~yaśaḥsu /~supi iti saptamībahuvacanaṃ gr̥hyate /~siddhe satyārambho 27830 5, 1, 48 | tr̥tīyikaḥ /~pañcamikaḥ /~saptamikaḥ /~ardhikaḥ /~ardha-śabdo 27831 8, 4, 40 | saṅkhyātānudeśābhāvasya /~stoḥ ścau iti saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa 27832 6, 1, 84 | ekasya+eva hi syāt, nobhe saptamīpañcamyau yugapat prakalpike bhavataḥ 27833 4, 3, 26 | 4,3.26:~ prāvr̥ṭ-śabdāt saptamīsamarthāj jātaḥ ity etasminn arthe 27834 4, 4, 69 | START JKv_4,4.69:~ tatra iti saptamīsamarthān niyukta ity etasminn arthe 27835 6, 2, 13 | vyavaharanti ity arthaḥ /~saptamīsamāsā ete /~tatra madraśabdo rakpratyayāntatvād 27836 8, 4, 35 | pade antaḥ padāntaḥ iti saptamīsamāso 'yam, tena iha na bhavati, 27837 4, 4, 73 | JKv_4,4.73:~ nikaṭa-śābdāt saptamīsmarthāt vasati ity etasminn arthe 27838 3, 1, 92 | tatra+upapadaṃ saptamīstham || PS_3,1.92 ||~ _____START 27839 5, 4, 82 | bhavati, sa ced urasśabdaḥ saptamīstho bhavati /~saptamyarthe vartate 27840 6, 2, 32 | pūrvāhṇasiddhaḥ /~aparāhṇasiddhaḥ /~saptamīsvaraḥ kr̥tsvareṇa bādhitaḥ punar 27841 2, 3, 39 | ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhāna-arthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27842 5, 3, 13 | START JKv_5,3.13:~ kimaḥ saptamyanatād haḥ pratyayo bhavati 27843 3, 2, 97 | START JKv_3,2.97:~ saptamyanta upapade janer dhatoḥ ḍaḥ 27844 2, 1, 45 | aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena saha samasyante, 27845 8, 2, 60 | adhamarṇaḥ, etasmād eva nipātanāt saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ 27846 5, 3, 10 | saptamyās tral || PS_5,3.10 ||~ _____ 27847 2, 3, 45 | START JKv_2,3.45:~ tr̥tīyā-saptamyāv anuvartate /~lub-antāt nakṣatra- 27848 2, 4, 84 | tr̥tīyā-saptamyor bahulam || PS_2,4.84 ||~ _____ 27849 5, 1, 61 | varge 'bhidheye /~sapta sāptāni asr̥jat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27850 5, 1, 61 | saptano 'ñ chandasi || PS_5,1.61 ||~ _____ 27851 4, 1, 62 | bhāṣāyām iti kim ? sakhā saptapadī bhava /~aśiśum iva māmayaṃ 27852 5, 2, 22 | iti ? yadā guṇapradhānaḥ sāptapadīna-śabdaḥ sakhibhāve tatkarmaṇi 27853 5, 2, 22 | sāptapadīnam āhuḥ /~kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ mitram 27854 6, 2, 97 | bilvaśatasya bilvahomasya saptarātraḥ bilvasaptarātraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27855 2, 1, 50 | apareṣukāmaśamī /~pañcāmrāḥ /~saptarṣayaḥ /~sañjñāyām iti kim ? uttarā 27856 8, 2, 15 | vikalpyante iti iha na bhavati, saptarṣimantam, r̥ṣimān, r̥tīmān, sūryaṃ 27857 6, 2, 12 | prācyasaptaśamaḥ /~gāndhārisaptaśamaḥ /~saptaśamāḥ pramāṇam asya iti mātracaḥ 27858 6, 2, 12 | iti luk /~prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /~prācyaśabdaḥ 27859 6, 3, 99 | ṣaṣṭhītr̥tīyayor neṣṭa āśīrādiṣu saptasu //~anyasya kārakam anyatkārakam /~ 27860 5, 2, 50 | pañcathāni bhavanti /~pañcathaḥ /~saptathaḥ /~maṭ - pañcamamindriyasyāpākrāmat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27861 5, 1, 59 | sapta daśataḥ parimāṇam asya saptatiḥ /~ [#481]~ aṣṭānāṃ daśatām 27862 5, 1, 37 | bhavati /~saptatyā krītam sāptatikam /~āśītikam /~naiṣkikam /~ 27863 5, 2, 58 | nityārtham /~ṣaṣṭitamaḥ /~saptatitamaḥ /~asaṃkhyādeḥ iti kim ? 27864 5, 1, 59 | catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_ 27865 5, 1, 37 | yathāvihitaṃ pratyayo bhavati /~saptatyā krītam sāptatikam /~āśītikam /~ 27866 2, 1, 44 | 1.44:~ sañjñāyāṃ viṣaye saptayantaṃ supā saha samasyate, tatpuruṣaś 27867 5, 2, 89 | paryavasthātā pratipakṣaḥ, saptna ucyate /~ tvā paripanthino 27868 4, 1, 145| iva arthe nipātayanti /~saptnīva sapatnaḥ /~bhrātr̥-śabdād 27869 4, 1, 35 | START JKv_4,1.35:~ saptnyādiṣu nityaṃ patyurnakārādeśo 27870 5, 4, 61 | ativyathane iti kim ? saptraṃ vr̥kṣaṃ karoti jalasecakaḥ /~ 27871 6, 4, 135| ṣapūrva-han-dhr̥tarājñām aṇi || 27872 5, 2, 87 | vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, tasya pūrvaśabdena 27873 5, 1, 111| viśipūripatiruhiprakr̥teranāt sapūrvapadād upasaṅkhyānam /~gr̥hapraveśanaṃ 27874 7, 1, 86 | vartāmāne punar advacanaṃ ṣapūrvārtham /~r̥bhukṣaṇam ity atra 27875 5, 2, 87 | pūrvaśabdena tad antavidhiḥ /~sapūrvāt pratipadikāt pūrvaśabdāntāt 27876 3, 1, 98 | ṇyato 'pavādaḥ /~śap - śapyam /~labha - labhyam /~poḥ 27877 1, 3, 29 | 59]~arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3, 27878 5, 3, 81 | vyāghrakaḥ /~siṃhakaḥ /~śarabhakaḥ /~vāvacanānuvr̥tter yathādarśanam 27879 5, 1, 123| veryātalābhamatimanaḥ śāradānām /~samo matimanasoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27880 4, 1, 173| yugandharāḥ /~bhuliṅgāḥ śaradaṇḍāś ca sālvāvayavasañjñitāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27881 4, 1, 173| yaugandhariḥ /~bhauliṅgiḥ /~śāradaṇḍiḥ /~pratyagrathiḥ /~kālakūṭiḥ /~ 27882 6, 2, 9 | bhavamārtavam /~anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe 27883 6, 2, 9 | dr̥ṣatśāradāḥ saktavaḥ /~śāradaśabdo 'yaṃ pratyagravācī, tasya 27884 6, 2, 9 | śārade 'nārtave || PS_6,2.9 ||~ _____ 27885 3, 3, 93 | dhīyate asmin iti jaladhiḥ /~śaradhiḥ /~adhikarana-grahaṇamarthāntaranirāsa- 27886 7, 2, 10 | praveṣṭā /~leṣṭā /~rudhiḥ sarādhiryudhibandhisādhayaḥ krudhakṣudhī śudhyatibudhyatī 27887 4, 3, 144| śālamayam /~śākamayam /~śarādibhyaḥ - śaramayam /~darbhamayam /~ 27888 4, 3, 144| vr̥ddhebhyaḥ prātipadikebhyaḥ śarādibhyaś ca abhakṣyācchādanayoḥ vikārāvayavayoḥ 27889 4, 3, 13 | pavādaḥ /~śāradiko rogaḥ /~śāradikaḥ ātapaḥ /~śārado rogaḥ /~ 27890 4, 3, 12 | puruṣaḥ, anabhidhānāt /~śāradikaṃ śrāddham /~śāradam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27891 4, 3, 13 | śaiṣikaḥ /~r̥tvaṇo 'pavādaḥ /~śāradiko rogaḥ /~śāradikaḥ ātapaḥ /~ 27892 4, 2, 80 | prāgadyam /~pragadin /~magadin /~śaradin /~kaliva /~khaḍiva /~gaḍiva /~ 27893 4, 1, 102| artheṣu apatya-viśeṣeṣu /~śāradvatāyano bhavati bhārgavaś cet /~ 27894 4, 1, 102| bhavati bhārgavaś cet /~śāradvato 'nyaḥ /~śaunakāyano bhavati 27895 4, 3, 117| kr̥taṃ mākṣikam /~kārmukam /~sāragham /~pauttikam /~madhunaḥ sañjñāḥ 27896 3, 4, 37 | iṣyate /~asighātaṃ hanti /~śaraghātaṃ hanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27897 8, 4, 39 | śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity etāḥ sañjñāḥ /~ 27898 1, 1, 45 | yathā-darbhāṇāṃ sthāne śaraiḥ prastaritavyam iti darbhāṇāṃ 27899 5, 4, 76 | naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa- 27900 5, 4, 77 | vyavyībhāvaḥ sākalye - sarajasamabhyavaharati /~bahuvrīhau na bhavati, 27901 2, 4, 31 | kabandha /~paḍma /~gr̥ha /~saraka /~kaṃsa /~divasa /~yūṣa /~ 27902 6, 2, 2 | nyagrodhaparimaṇḍalā /~dūrvākāṇḍaśyāmā /~śarakāṇḍagaurī /~upamānāni sāmānyavacanaiḥ (* 27903 6, 2, 135| bhavati /~darbhakāṇḍam /~śarakāṇḍam /~cīram upamānam (*6,2.127) 27904 6, 3, 80 | kapotaḥ /~sapiśācā vātyā /~sarākṣasīkā śālā /~agnyādayaḥ sākṣād 27905 6, 2, 136| bhavati /~darbhakuṇḍaṃ /~śarakuṇḍam /~vanam iti kim ? mr̥tkuṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27906 4, 3, 93 | kaṇḍavāraṇa /~grāmaṇī /~sarālaka /~kaṃsa /~kinnara /~saṃkucita /~ 27907 4, 1, 85 | patyeṣu bahuṣu /~uḍulomāḥ /~śaralomāḥ /~bahuṣu iti kim ? auḍulomiḥ /~ 27908 4, 1, 85 | bahuṣu iti kim ? auḍulomiḥ /~śāralomiḥ /~sarvatra gorajādipratyayaprasaṅge 27909 2, 4, 31 | nyāyādanapete napuṃsakam, naitat sāram iti /~dharmaḥ ity apūrve 27910 5, 4, 61 | mr̥gaṃ vyādhaḥ /~sapatraṃ śaramasya śarīre praveśayati ity arthaḥ /~ 27911 3, 3, 37 | dyūte tāvat - pariṇāyena śārān hanti /~samantān nayanena /~ 27912 3, 2, 150| caṅkramaṇaḥ /~dandramaṇaḥ /~saraṇaḥ /~gardhanaḥ /~jvalanaḥ /~ 27913 5, 2, 9 | pradakṣiṇaprasavyagāmināṃ śārāṇāṃ yasmin paraśāraiḥ padānāmasamāveśaḥ 27914 4, 3, 120| upasaṅkhyānam /~āgnīdhaḥ śaraṇe raṇ bhaṃ ca /~āgnīdhram /~ 27915 6, 2, 170| samāse 'ntodāttaṃ bhavati /~sāraṅgajagdhaḥ /~palāṇḍubhakṣitaḥ /~surāpītaḥ /~ 27916 4, 1, 40 | bhavati /~svare viśeṣaḥ /~sāraṅgī /~kalmāṣī /~śabalī /~varṇāt 27917 4, 4, 35 | hāriṇikaḥ /~saukarikaḥ /~sāraṅgikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27918 8, 4, 39 | prāpnoti /~śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity 27919 8, 4, 39 | asamāse 'pi iti prāpnoti /~śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, 27920 4, 1, 55 | maṇipucchī /~viṣayucchī /~śarapucchī /~upamānāt pakṣāc ca pucchāt 27921 3, 2, 173| āruḥ pratyayo bhavati /~śarāruḥ /~vandāruḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27922 5, 4, 94 | 5,4.94:~ anas aśman ayas saras ity evam antāt tatpurusāt 27923 4, 2, 80 | karavīra /~sīkara /~sakara /~sarasa /~samala /~sakhyādiḥ /~saṃkāśādibhyo 27924 2, 2, 34 | vaktavyam /~kuśakāśam /~śaraśādam /~abhyarhitaṃ ca pūrvaṃ 27925 5, 4, 94 | ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4. 27926 3, 1, 11 | ntya-niyame sati haṃsāyate, sārasāyate iti salopo na bhavati /~ [# 27927 6, 1, 34 | indrāgnī huve /~devīṃ sarasvatīṃ huve /~hveño laṭi ātmanepadottamaikavacane 27928 8, 2, 15 | rayermatau iti samprasāraṇam /~sarasvatīvān bhāratīvān /~dadhīvāṃścaruḥ /~ 27929 6, 3, 135| gopatiṃ śūra gonām /~vidmā śarasya pitaram /~dvyacaḥ iti kim ? 27930 4, 2, 54 | vaikayata /~aiṣukāri /~sārasyāyana /~cāndrāyaṇa /~dvyākṣāyaṇa /~ 27931 4, 2, 54 | aiṣukāryādibhyaḥ - aiṣukāribhaktaḥ /~sārasyāyanabhaktaḥ /~bhauriki /~vaipeya /~bhauliki /~ 27932 6, 2, 41 | gośabdaḥ pūrvapadaṃ sāda sādi sārathi ity eteṣu uttarapadeṣu prakr̥tisvaraṃ 27933 5, 2, 7 | puruṣaḥ /~sarvapatrīṇaḥ sārathiḥ /~sarvapātrīṇaḥ odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27934 5, 1, 128| śākvara /~sūcaka /~pakṣika /~sārathika /~jalika /~sūtika /~añjalika /~ 27935 6, 2, 41 | gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 ||~ _____START 27936 6, 3, 85 | sajyotiḥ /~sajanapadaḥ /~sarātriḥ /~sanābhiḥ /~sanāmā /~sagotraḥ /~ 27937 8, 4, 8 | bhavati /~ikṣuvāhaṇam /~śaravāhaṇam /~darbhavāhaṇam /~vāhane 27938 6, 4, 174| nipātyate /~sarayvāṃ bhavaṃ sāravam udakam /~aikṣvāka iti svarasarvanāmnā 27939 6, 1, 219| khaṭvāvatī /~striyām iti kim ? śarāvān /~matoḥ iti kim ? gavādinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27940 8, 4, 5 | antar - antarvarṇe /~śara - śaravaṇam /~ikṣu - ikṣuvaṇam /~plakṣa - 27941 4, 1, 96 | salopaś ca /~udañcu /~śiras /~śarāvin /~kṣemavr̥ddhin /~śr̥ṅkhalātodin /~ 27942 6, 4, 174| tatvaṃ nipātyate /~sārava iti sarayū ity etasya aṇi parato yūśabdasya 27943 6, 4, 174| va ity ādeśo nipātyate /~sarayvāṃ bhavaṃ sāravam udakam /~ 27944 5, 4, 25 | āyavase ramante /~mārutaṃ śardhāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27945 4, 2, 22 | pavādaḥ /~āgrahāyaṇiko māsaḥ, sardhamāsaḥ, saṃvatsaraḥ /~evam āśvatthikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27946 3, 2, 28 | śunindhayaḥ /~tilantudaḥ /~śardhañjahā māṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27947 4, 1, 55 | kalyāṇapucchā /~kabara-maṇi-viṣa-śarebhyo nityam /~kabarapucchī /~ 27948 6, 3, 16 | varṣajaḥ /~kṣarejaḥ, kṣarajaḥ /~śarejaḥ, śarajaḥ /~varejaḥ, varajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27949 5, 4, 120| śobhanaṃ divā asya sudivaḥ /~śārer iva kukṣir asya śārikukṣaḥ /~ 27950 1, 3, 38 | yajuḥṣvasya kramate buddhiḥ /~sarge -- vyākaraṇa-adhyayanāya 27951 5, 4, 120| suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada- 27952 5, 4, 120| śārer iva kukṣir asya śārikukṣaḥ /~catasro 'śrayo 'sya caturaśraḥ /~ 27953 5, 4, 61 | arthaḥ /~niṣpatrākroti /~śarīrāccharamaparapārśve niṣkrāmayati ity arthaḥ /~ 27954 3, 3, 116| kartā, kiṃ tarhi, karma /~śarīragrahaṇaṃ kim ? putrasya pariṣvajanaṃ 27955 8, 2, 12 | ṣṭhībhāvaḥ /~aṣṭhīvān iti śarīraikadeśasañjñā /~asthimān ity eva anyatra /~ 27956 6, 2, 65 | bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad 27957 6, 2, 150| ca yena saṃsparśāt kartuḥ śarīrasukham (*3,3.116) ity ayaṃ yogaḥ 27958 6, 1, 213| 97) - ca+iyam /~jeyam /~śarīrāvayavād yat (*5,1.6) - kaṇṭhyam /~ 27959 5, 4, 93 | pradhānam ucyate /~yathā śarīrāvayavānām ucyate uraḥ pradhānam, evam 27960 6, 3, 53 | pādaśabdāt ṣṭhan pratyayaḥ /~śarīrāvayavavacanasya pādaśabdasya grahaṇam iha 27961 5, 2, 8 | prāpnoti āprapadīnaḥ paṭaḥ /~śarīreṇa asambaddhasya api paṭasya 27962 6, 1, 58 | bādhyate /~jñali iti kim ? sarjanam /~darśanam /~akiti iti kim ? 27963 5, 3, 107| narāli /~nakulā /~sikatā /~śarkarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27964 4, 2, 83 | śarkarā, śārkaram, śarkarikam, śārkarakam , śārkarikam, śarkarīyam 27965 4, 1, 105| saṃhita /~aśmaratha /~śarkarākṣa /~pūtimāṣa /~sthūṇa /~araraka /~ 27966 4, 1, 74 | tadantāc cāp vaktavyaḥ /~śārkarākṣyā /~aputimāṣyā /~gaukakṣyā /~ 27967 5, 2, 105| deśaḥ, śarkarilaḥ, śārkaraḥ, śarkarāvān /~deśe iti kim ? saikato 27968 4, 2, 83 | śarkarāyā || PS_4,2.83 ||~ _____ 27969 4, 2, 109| iti kim ? śārkarīdhānam /~śarkarīdhāna-śabde lit-svareṇa dhāna- 27970 4, 2, 109| dhvājam /~antodāttāt iti kim ? śārkarīdhānam /~śarkarīdhāna-śabde lit- 27971 5, 2, 105| sikatāvān /~evaṃ śarkarā deśaḥ, śarkarilaḥ, śārkaraḥ, śarkarāvān /~ 27972 4, 2, 75 | gaveṣa /~gambhīra /~itara /~śarman /~ahan /~loman /~veman /~ 27973 6, 4, 144| sātvataḥ /~taddhite iti kim ? śarmaṇā /~śarmane /~nānatasya ṭilope 27974 6, 4, 144| taddhite iti kim ? śarmaṇā /~śarmane /~nānatasya ṭilope sabrahmacāri- 27975 5, 4, 132| samāsāntaḥ /~śārṅgaṃ dhanurasya śārṅgadhanvā /~gāṇḍīvadhanvā /~puṣpadhanvā /~ 27976 4, 1, 53 | vikalpa ucyate /~śārṅgajagdhī, śārṅgajagdhā /~palāṇḍubhakṣitī, palāṇḍubhakṣitā /~ 27977 4, 1, 73 | START JKv_4,1.73:~ śārṅgaravādibhyo 'ñantebhyaś ca prātipadikebhyaḥ 27978 4, 1, 109| luk bhavati /~luki kr̥te śārṅgaravādipāṭhān ṅīn bhavati /~vataṇḍī /~ 27979 7, 1, 54 | kiśorīṇām /~gaurīṇām /~śārṅgaravīṇām /~lakṣṃīṇām /~brahmabandhūnām /~ 27980 8, 2, 4 | kim ? vaidī āśā vaidyāśā /~śārṅgaravyāśā /~anudāttayaṇādeśo 'yam /~ 27981 4, 2, 51 | ambhoja /~padminī /~kumuda /~saroja /~padma /~nalinī /~kairaviṇī /~ 27982 6, 2, 102| kusūlādigrahaṇaṃ kim ? sarpabilam /~bile iti kim ? kusūlasvāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27983 2, 1, 57 | viśeṣaṇam iti kim ? takṣakaḥ sarpaḥ /~viśeṣyeṇa iti kim ? lohitastakṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27984 4, 2, 86 | kirīra /~hima /~kiśarā /~śarpaṇā /~marut /~maruva /~dārvāghāṭa /~ 27985 8, 3, 37 | yogavibhāgaṃ kurvanti /~kupvoḥ śarparayoḥ visarjanīyasya visarjanīyaḥ 27986 4, 2, 60 | vaktavyam /~vāyasavidyikaḥ /~sārpavidyikaḥ /~gaulakṣaṇikaḥ /~āśvalakṣaṇikaḥ /~ 27987 1, 3, 45 | ayam akarmakaḥ ? na atra sarpir-ādi jñeyatvena vivakṣitam /~ 27988 6, 1, 198| pratyayalakṣaṇam atra+iṣyate, sarpirāgaccha, saptāgaccha iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 27989 6, 2, 10 | kalāpaśabdo 'ntodāttaḥ /~sarpirmaṇḍakaṣāyam /~umāpuṣpakaṣāyam /~dauvārikakaṣāyam /~ 27990 6, 2, 10 | ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /~tatra sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /~ 27991 6, 2, 154| guḍamiśrāḥ /~tilamiśrāḥ /~sarpirmiśrāḥ /~miśram iti kim ? guḍadhānāḥ /~ 27992 5, 4, 151| bahupumān, bahupuṃskaḥ /~uras /~sarpis /~upānaḥ /~pumān /~anaḍvān /~ 27993 2, 3, 51 | va mithyājñāna-vacanaḥ /~sarpiṣi raktaḥ pratihato /~cittabhrāntyā 27994 7, 3, 51 | ayam ādeśo bhavati /~is - sārpiṣkaḥ /~us - dhānuṣkaḥ /~yājuṣkaḥ /~ 27995 8, 3, 39 | sarpiṣpāśam /~yajuṣpāśam /~kalpa - sarpiṣkalpam /~yajuṣkalpam /~ka - sarpiṣkam /~ 27996 8, 3, 39 | sarpiṣkalpam /~yajuṣkalpam /~ka - sarpiṣkam /~yajuṣkam /~kāmya - sarpiṣkāmyati /~ 27997 8, 3, 39 | sarpiṣkam /~yajuṣkam /~kāmya - sarpiṣkāmyati /~yajuṣkāmyati /~apadādau 27998 8, 3, 44 | sāmarthye kupvoḥ parataḥ /~sarpiṣkaroti, sarpiḥ karoti yajuskaroti, 27999 8, 3, 39 | pāśakalpakakāmyeṣu /~pāśa - sarpiṣpāśam /~yajuṣpāśam /~kalpa - sarpiṣkalpam /~ 28000 8, 3, 99 | dhūstarā /~tādau iti kim ? sarpissād bhavati /~pratyayasakārasya 28001 8, 3, 58 | haviḥṣu /~śarvyavāye - sarpiṣṣu /~yajuṣṣu /~haviṣṣu /~numādibhiḥ 28002 8, 3, 99 | sarpiṣṭvam yajuṣṭvam /~tal - sarpiṣṭā /~yajuṣṭā /~tas - sarpiṣṭaḥ /~ 28003 8, 3, 99 | sarpiṣṭā /~yajuṣṭā /~tas - sarpiṣṭaḥ /~yajuṣṭaḥ /~tyap - āviṣṭyo 28004 8, 3, 99 | etāni prayojayanti /~tarap - sarpiṣṭaram /~yajuṣtaram /~tamap - sarpiṣṭamam /~ 28005 8, 3, 99 | syāt /~taddhite iti kim ? sarpistarati /~tiṅantasya pratiṣedho 28006 8, 3, 39 | pacati /~kupvoḥ ity eva, sarpiste /~yajuste /~ita uttaraṃ 28007 8, 3, 99 | brāhmaṇānāṃ niketāḥ /~tva - sarpiṣṭvam yajuṣṭvam /~tal - sarpiṣṭā /~


sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL