Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
28008 7, 2, 10 | tāvudattāveva /~sraptā, sarptā /~śaptā /~choptā /~kṣeptā /~ 28009 2, 3, 51 | ṣaṣṭhī vibhaktir bhavati /~sarṣiṣo jānīte /~madhuno jānīte /~ 28010 1, 2, 39 | bhūt /~imam me gaṅge yamune sarsvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28011 3, 3, 17 | khadirasāraḥ /~sthire iti kim ? sartā /~sārakaḥ /~vyādhimatsyabaleṣv 28012 7, 3, 78 | ādyudātto nipātyate /~ [#851]~ sartervegitāyāṃ gatau dhāvādeśam icchanti /~ 28013 5, 4, 45 | adhyayanāt /~ahīyaruhoḥ iti kim ? sārthād hīyate /~parvatādavarohati /~ 28014 1, 4, 24 | āgachhati /~parvatād avarohati /~sārthāddhīnaḥ /~rathāt patitaḥ /~jugupsāvirāmapramādārthanām 28015 3, 2, 163| iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 ||~ _____ 28016 7, 2, 59 | vivr̥tsati /~śr̥dhū - śartsyati /~aśartsyat /~śiśr̥tsati /~ 28017 3, 2, 146| arthaṃ, tācchīlikeṣu 'sarūpanyāyena tr̥jādayo na bhavanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28018 3, 2, 150| sāmānya-vihitasya yuco 'sarūpatvāt samāveśo bhavedeva, kim 28019 4, 4, 43 | samavāyān iti bahuvacanaṃ sarūpavidhinirāsārtham /~samavaiti āgatya tadekadeśī 28020 3, 2, 177| tācchīlikair bādhyate /~ 'sarūpavidhir na asti ity uktam /~atha 28021 3, 1, 94 | 'sarūpo 'striyām || PS_3,1.94 ||~ _____ 28022 4, 1, 63 | grahaṇā jātir liṅgānāṃ ca na sarvabhāk /~sakr̥dākhyātanirgāhyā 28023 5, 1, 43 | prakāśitaḥ ity arthaḥ /~sarvabhūmau viditaḥ sārvabhaumaḥ /~pārthivaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28024 5, 1, 41 | viṣaye /~ṭhako 'pavādau /~sarvabhūmer nimittaṃ saṃyoga utpāto 28025 5, 2, 135| sarvādeś ca /~sarvadhanī /~sarvabījī /~sarvakeśī naṭaḥ /~ [#530]~ 28026 5, 2, 5 | START JKv_5,2.5:~ sarvacarman śabdāt tr̥tīyāsamarthāt 28027 5, 2, 5 | sarvacarmaṇaḥ kr̥taḥ kha-khañau || PS_ 28028 5, 2, 135| upasaṅkhyānam /~bāhuvalī /~ūrubalī /~sarvādeś ca /~sarvadhanī /~sarvabījī /~ 28029 3, 4, 81 | ādeśau bhavataḥ /~śakāraḥ sarvādeśa-arthaḥ /~cakāraḥ svarārthaḥ /~ 28030 7, 1, 35 | guṇavr̥ddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati /~ṅittvāc cāsya 28031 8, 2, 89 | sarvadeśartham /~okāraḥ sarvādeśo yathā syāt, vyañjanānte 28032 4, 4, 142| START JKv_4,4.142:~ sarvadeva-śabdābhyāṃ tātil pratyayo 28033 2, 1, 49 | ekaśāṭī /~ekabhikṣā /~sarvadevāḥ /~sarvamanuṣyāḥ /~jaraddhastī /~ 28034 4, 4, 142| sarvadevāt tātil || PS_4,4.142 ||~ _____ 28035 5, 2, 135| ūrubalī /~sarvādeś ca /~sarvadhanī /~sarvabījī /~sarvakeśī 28036 3, 3, 18 | artha-nirdeśaḥ kriyamāṇaḥ sarvadhātu-viṣayaḥ kr̥to bhavati /~ 28037 3, 1, 133| 133:~ dhātoḥ iti vartate /~sarvadhātubhyo ṇvul-tr̥cau pratyayau bhavataḥ /~ 28038 7, 3, 101| teṣāṃ bhavavān iti kvasau sārvadhātukadīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28039 7, 3, 86 | aṅgasya laghūpadhasya ca sārvadhātukārdhadhātukayor guṇo bhavati /~pugantasya 28040 3, 1, 77 | śapo 'pavādaḥ /~śakāraḥ sārvadhātukasañjña-arthaḥ /~tudati /~nudati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28041 7, 3, 83 | bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /~tatra 28042 7, 3, 83 | yāsuḍāśrayaṃ ca /~tatra na aprāpte sārvadhātukāśrayaṅittvanimitte pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ 28043 7, 3, 95 | āpiśalāḥ turustuśamyamaḥ sārvadhātukāsucchandasi iti paṭhanti /~tatra sarveṣām 28044 6, 1, 158| vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ na bādhate /~lunītaḥ iti 28045 3, 4, 117| nāvamivāruhema /~ktinaḥ sārvadhātukatvād aster bhūbhāvo na bhavati /~ 28046 3, 4, 117| stheyāma śaraṇā vr̥hantā /~sārvadhātukatvāt liṅaḥ sa-lopaḥ, ārdhadhātukatvāt 28047 4, 1, 3 | prātipadikāt (*4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra 28048 4, 4, 78 | 78:~ tadvahati ity eva /~sarvadhurā-śabdād dvitīyāsamarthāt 28049 4, 4, 78 | khaḥ pratyayo bhavati /~sarvadhurāṃ vahati sarvadhurīṇaḥ /~strīliṅge 28050 4, 4, 78 | bhavati /~sarvadhurāṃ vahati sarvadhurīṇaḥ /~strīliṅge nyāyye sarvadhurāt 28051 5, 3, 15 | na tu itarābhyaḥ iti /~sarvādibhyaḥ prātipadikebhyo pratyayo 28052 1, 1, 27 | yuṣmad, asmad, bhavatu, kim /~sarvādiḥ /~sarvanāma-pradeśāḥ-- sarvanāmnaḥ 28053 1, 1, 33 | prātipadikāni /~tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, 28054 3, 2, 48 | adhvagaḥ /~dūragaḥ /~pāragaḥ /~sarvagaḥ /~anantagaḥ /~anantagaḥ /~ 28055 3, 2, 180| sañjñā gamyate /~vibhuḥ sarvagataḥ /~prabhuḥ svāmī /~sambhuḥ 28056 8, 1, 52 | paśyatu enam yajñadattaḥ /~sarvagrahaṇānuvr̥ttestu iha bhavaty eva, āgaccha 28057 8, 4, 68 | mātrikasya grahaṇam iṣyate /~tena sarvaguṇaḥ pratyāpadyate /~iṣṭy upasaṅkhyānavatī 28058 8, 4, 68 | na bhavati /~saṃvutena ca sarvaguṇasya mātrikasya grahaṇam iṣyate /~ 28059 5, 4, 88 | aharatikrāntaḥ atyahnaḥ /~nirahnaḥ /~sarvāhṇaḥ /~pūrvahṇaḥ /~aparāhṇaḥ /~ 28060 1, 2, 72 | tayd-ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante 28061 4, 4, 99 | parasyakula /~amuṣyakula /~sarvajana /~viśvajana /~pañcajana /~ 28062 5, 1, 9 | anyatra pañcajanīyam /~sarvajānāṭ ṭhañ khaś ca /~sārvajanikam, 28063 5, 1, 9 | sarvajānāṭ ṭhañ khaś ca /~sārvajanikam, sarvajanīnam /~atra api 28064 5, 1, 9 | khaś ca /~sārvajanikam, sarvajanīnam /~atra api karmadhārayād 28065 5, 1, 9 | api karmadhārayād eva /~sarvajanīyam anyatra /~mahājanānnityaṃ 28066 7, 1, 11 | tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /~iha ca syād 28067 5, 3, 85 | tailam tailakam /~ghr̥takam /~sarvakam /~viśvakam /~uccakaiḥ /~ 28068 6, 2, 105| na bhavati, sarvamāsaḥ, sarvakārakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28069 5, 2, 7 | rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ puruṣaḥ /~sarvapatrīṇaḥ 28070 8, 1, 1 | sarvasya ity etad eva kr̥taṃ sarvakāryapratipattyarthaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28071 4, 3, 92 | śaṇḍika /~sarvasena /~sarvakeśa /~śaka /~saṭa /~raka /~śaṅkha /~ 28072 5, 2, 135| sarvadhanī /~sarvabījī /~sarvakeśī naṭaḥ /~ [#530]~ arthāc 28073 5, 3, 42 | vidhā prakāraḥ, sa ca sarvakriyāviṣaya eva gr̥hyate /~kriyaprakāre 28074 3, 2, 42 | START JKv_3,2.42:~ sarvakūla abhra karīra ity eteṣu karmasu 28075 2, 1, 36 | arthena nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /~brāhmaṇārthaṃ 28076 5, 1, 44 | loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||~ _____ 28077 1, 3, 9 | udāhr̥tam /~tasya grahaṇaṃ sarvalopa-artham, alo 'ntyasay (*1, 28078 5, 3, 83 | bhavati /~ūrdhva-grahaṇaṃ sarvalopārtham /~anukampito devadattaḥ 28079 6, 4, 153| nivarteta /~luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya 28080 2, 1, 49 | ekabhikṣā /~sarvadevāḥ /~sarvamanuṣyāḥ /~jaraddhastī /~jaradgr̥ṣṭiḥ /~ 28081 8, 1, 54 | START JKv_8,1.54:~ pūrvaṃ sarvamanuvartate gatyarthaloṭaṃ varjayitvā /~ 28082 2, 1, 60 | nañaiva viśeṣo yasya, sarvamanyat prakr̥tyādikaṃ tulyaṃ, tan 28083 8, 1, 20 | padasya, padāt, anudāttaṃ sarvamapādādau iti sarvam iha sambadhyate /~ 28084 6, 2, 105| adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28085 4, 1, 92 | liṅgavacanādikamanyat sarvamavivakṣitam /~upagorapatyam aupagavaḥ /~ 28086 4, 2, 116| bhauliṅgi /~arindama /~sarvamitra /~devadatta /~sādhumitra /~ 28087 3, 2, 42 | bhavati /~sarvaṃ kaṣati sarvaṃkaṣaḥ khalaḥ /~kūlaṅkaṣā nadī /~ 28088 3, 2, 41 | puraṃ dārayati purandaraḥ /~sarvaṃsaho rājā /~bhave ca dārer iti 28089 3, 4, 29 | labhate vicārayati tān sarvān bhojayati ity arthaḥ /~sākalye 28090 2, 2, 1 | 6,3.110) iti jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28091 5, 3, 72 | cāvyayagrahaṇam anuvartate, na sarvanāmagrahaṇam /~kakārāntasya sarvanāmno ' 28092 1, 1, 27 | sarva-ādīni sarvanāmāni || PS_1,1.27 ||~ _____START 28093 8, 1, 9 | ekaikayā āhutyā juhoti /~sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ samāsādhikāravihite bahuvrīhau 28094 6, 4, 12 | aviśeṣeṇa niyamaḥ /~śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya 28095 1, 4, 18 | yakārādāv ajādau ca svādau sarvanāmasthāna-varjite pratyaye parataḥ 28096 6, 4, 12 | atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe sāmarthyādayam aviśeṣeṇa 28097 6, 4, 12 | api dīrgho na bhavati /~sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro ' 28098 6, 1, 171| pum rai div ity etebhyo 'sarvanāmasthānavibhaktir udāttā bhavati /~ūṭḥ - praṣṭauhaḥ /~ 28099 5, 3, 2 | eva, vaiyākaraṇapāśaḥ /~sarvanāmatvād eva siddhe kimo grahaṇam 28100 5, 3, 2 | prāgdiśaḥ pratyayāḥ veditavyāḥ /~sarvanāmatvāt prāpte grahaṇe dvyādiparyudāsaḥ 28101 1, 1, 27 | ubhaya /~ubha-śabdasya sarvanāmatve prayojanam-- sarvanāmnas- 28102 7, 1, 52 | āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ /~sānubandhakau iti 28103 5, 2, 7 | vyāpnoti sarvapathīno rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ puruṣaḥ /~ 28104 5, 3, 63 | yathāsaṅkhyam atra eṣyate sarvāṇīmānyantikāni, idameṣāmatiśayena antikam 28105 5, 2, 9 | anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati- 28106 5, 2, 9 | padapramāṇā ity arthaḥ /~sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /~ 28107 5, 1, 10 | hitam sārvam /~pauruṣeyam /~sarvāṇṇasya vacanam /~sārvam, sarvīyam /~ 28108 5, 2, 9 | sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /~ayaḥ pradakṣiṇam, 28109 8, 2, 90 | sarveṣāṃ ṭeḥ plutaḥ prāpnoti /~sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28110 6, 2, 1 | samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28111 8, 2, 3 | iti varjyamānatā bhavati /~sarvānudāttaḥ - brāhmaṇās tudanti /~brāhmaṇāḥ 28112 2, 4, 33 | vyākaraṇam apy adhīṣva /~sarvānudāttaṃ padaṃ bhavati /~etado 'ś 28113 6, 2, 1 | ca atra anuvartate, tena sarvānudātte pūrvapade vidhir eva na 28114 5, 2, 7 | khaḥ pratyayo bhavati /~sarvapathaṃ vyāpnoti sarvapathīno rathaḥ /~ 28115 5, 2, 7 | bhavati /~sarvapathaṃ vyāpnoti sarvapathīno rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~ 28116 7, 3, 20 | sārvalaukikaḥ /~sarvapuruṣasya idam sārvapauruṣam /~sarvabhūmeḥ nimittaṃ saṃyogaḥ 28117 3, 2, 6 | bhavati /~aṇo 'pavādaḥ /~sarvapradaḥ /~pathiprajñaḥ /~pre iti 28118 3, 1, 11 | klībāyate /~hoḍate, hoḍāyate /~sarvaprātipadikebhya ity eke /~aśva iva ācarati 28119 7, 1, 51 | na bhavati /~apara āha - sarvaprātipadikebhyo lālasāyāmasugvaktavyaḥ /~ 28120 7, 3, 20 | paraloka /~sarvaloka /~sarvapuruṣa /~sarvabhūmi /~prayoga /~ 28121 7, 3, 20 | viditaḥ sārvalaukikaḥ /~sarvapuruṣasya idam sārvapauruṣam /~sarvabhūmeḥ 28122 6, 2, 93 | guṇagrahaṇaṃ kim ? sarvasauvarṇaḥ /~sarvarājataḥ /~kārtsnye iti kim ? sarveṣāṃ 28123 5, 4, 87 | ca rātriś ca ahorātraḥ /~sarvarātraḥ /~ekadeśe pūrvaṃ rātreḥ 28124 2, 1, 29 | muhūrtaṃ sukham muhūrtasukham /~sarvarātrakalpāṇī /~sarvarātraśobhanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28125 6, 2, 2 | muhūrtasukham /~muhūrtaramaṇīyam /~sarvarātrakalyāṇī /~sarvarātraśībhanā /~atyantasaṃyoge 28126 6, 2, 2 | pr̥ṣodarādir antodāttaḥ /~sarvarātraśabdo 'py acpratyayāntaḥ /~dvitīyā /~ 28127 6, 2, 2 | muhūrtaramaṇīyam /~sarvarātrakalyāṇī /~sarvarātraśībhanā /~atyantasaṃyoge ca (*2, 28128 2, 1, 29 | muhūrtasukham /~sarvarātrakalpāṇī /~sarvarātraśobhanā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28129 4, 1, 7 | cāntādeśaḥ /~dhīvarī /~pīvarī /~śarvarī /~paralokadr̥śvarī /~r̥n- 28130 1, 1, 2 | ca /~taparakaraṇaṃ tv iha sarvārtham /~taritā /~cetā /~stotā /~ 28131 3, 1, 82 | pratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, na+etad vikaraṇa- 28132 5, 2, 5 | asamarthasamāso draṣṭavyaḥ /~sarvaś carmaṇā kr̥taḥ ity etasmin 28133 6, 2, 93 | guṇakārtsnye (*6,2.93) /~sarvaśabdaḥ pūrvapadam guṇakārtsnye 28134 5, 2, 5 | khañau pratyayau bhavataḥ /~sarvaśabdaś ca atra pratyayārthena kr̥tena 28135 6, 1, 191| START JKv_6,1.191:~ sarvaśabdasya supi parataḥ ādyudātto bhavati /~ 28136 6, 2, 105| vr̥ddhiḥ, tadvaty uttarapade sarvaśabdo dikśabdāś ca antodāttā bhavanti /~ 28137 3, 3, 131| gantāsmi /~vatkaraṇaṃ sarvasādr̥̄śya-artham /~yena viśeṣaṇena 28138 4, 2, 34 | idam ucyate /~vat-karaṇaṃ sarvasādr̥śya-parigraha-artham /~māse 28139 6, 2, 93 | vartate /~guṇagrahaṇaṃ kim ? sarvasauvarṇaḥ /~sarvarājataḥ /~kārtsnye 28140 4, 3, 92 | sārvasenyaḥ /~śaṇḍika /~sarvasena /~sarvakeśa /~śaka /~saṭa /~ 28141 8, 3, 98 | viṣvakṣenaḥ /~iṇdoḥ ity eva, sarvasenaḥ /~nakṣatrād /~ [#961]~ 28142 8, 1, 5 | sauvīrebhyaḥ /~pari pari sarvasenebhyaḥ /~varjaneṃ parihāraḥ /~varjane 28143 5, 3, 116| kākadanti /~śatruntapi /~sārvaseni /~bindu /~mauñjāyana /~ulabha /~ 28144 4, 3, 92 | aṇāder apavādaḥ /~śāṇḍikyaḥ /~sārvasenyaḥ /~śaṇḍika /~sarvasena /~ 28145 4, 3, 59 | viṣaye /~aṇo 'pavādaḥ /~na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /~ 28146 4, 1, 42 | cet /~nīlā anyā /~na ca sarvasminnanācchādana iṣyate /~kiṃ tarhi ? nīlādoṣadhau 28147 6, 1, 191| pratyayalakṣaṇe 'py ayaṃ svara iṣyate sarvastomaḥ iti /~sarvasvaro 'nakackasya+ 28148 5, 4, 147| kakudam ity ucyate /~na ca sarvastriśikharaḥ parvataḥ trikakut /~kiṃ 28149 1, 1, 37 | sadr̥śaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /~vacaneṣu 28150 2, 2, 9 | pratiṣedhe prāpte vacanam idam /~sarvaśuklā gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28151 6, 1, 191| iṣyate sarvastomaḥ iti /~sarvasvaro 'nakackasya+iti vaktavyam /~ 28152 6, 4, 119| edhi /~śidayam lopaḥ, tena sarvasyābhyāsasya bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28153 7, 3, 114| tasyai /~kasyai /~anyasyai /~sarvasyāḥ /~viśvasyāḥ /~yasyāḥ /~tasyāḥ /~ 28154 7, 3, 114| āgamo hrasvaś ca bhavati /~sarvasyai /~viśvasyai /~yasyai /~tasyai /~ 28155 6, 1, 191| supi iti kim ? sarvataraḥ /~sarvatamaḥ /~pratyayalakṣaṇe 'py ayaṃ 28156 4, 2, 60 | dvigoś ca laḥ /~sarvavedaḥ /~sarvatantraḥ /~sādeḥ - savārttikaḥ /~ 28157 6, 1, 191| sarve /~supi iti kim ? sarvataraḥ /~sarvatamaḥ /~pratyayalakṣaṇe ' 28158 8, 1, 29 | lasārvadhātukasya anudāttatve sati sarvatāsir eva udāttaḥ /~yatra tu ṭilopaḥ, 28159 4, 4, 142| chandasi viṣaye svārthikaḥ /~sarvatātim /~devatātim //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28160 5, 4, 53 | lavaṇamudakasātsampadyate iti /~kārtsnyaṃ tu sarvātmanā dravyasya vikārarūpāpattau 28161 8, 3, 51 | paryeja udbhr̥tam /~atra pariḥ sarvatobhāve, adhyarthaḥ uparibhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28162 5, 2, 107| itikaraṇo vivakṣārthaḥ sarvatrābhidheyaniyamaṃ karoti /~iha na bhavati, 28163 3, 2, 48 | sarvatrapannayor upasaṅkhyānam /~sarvatragaḥ /~pannagaḥ /~uraso lopaś 28164 4, 2, 33 | prāgdīvyatīyeṣu taddhitārtheṣu sarvatrāgnikalibhyāṃ ḍhag vaktavyaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28165 7, 4, 93 | labhumāśritya sanbadbhāvam icchanti, sarvatraiva laghorānantaryam abhyāsena 28166 7, 2, 58 | iḍāgamo neṣyate /~anyatra sarvatraiveṣyate /~kr̥tyapi hi bhavati, parasmaipadaluki 28167 5, 2, 122| iti vaktavyam /~marmāvī /~sarvatrāmayasya+upasaṅkhyānam /~chandasi 28168 3, 2, 48 | 221]~ ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam /~sarvatragaḥ /~ 28169 3, 3, 116| kaṇṭkānāṃ mardanaṃ duḥkham /~sarvatrāsamāsaḥ pratyudāhriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28170 8, 2, 2 | sarvo 'sau subvidhiḥ iti sarvatrāsiddhatvaṃ bhavati /~subvidhau tāvat 28171 6, 1, 30 | yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /~ 28172 4, 2, 78 | pratyayavidhau pañcamī yuktā ? sarvāvasthapratipattyartham evam ucyate /~roṇī-śabdaḥ 28173 4, 2, 78 | evam ucyate /~roṇī-śabdaḥ sarvavastho '-pratyayam utpādayati, 28174 4, 4, 46 | sevakaḥ /~kaukkuṭiko bhikṣuḥ /~sarvāvayavebhyo lalāṭaṃ dūre dr̥śyate /~ 28175 5, 1, 124| niva /~nidhāna /~viṣa /~sarvavedādibhyaḥ svārthe /~caturvedasya+ubhayapada- 28176 4, 2, 60 | sarvasāder dvigoś ca laḥ /~sarvavedaḥ /~sarvatantraḥ /~sādeḥ - 28177 3, 1, 85 | prāpte /~bahula-grahaṇaṃ sarvavidhi-vyabhicāra-artham /~suptiṅupagraliṅganaraṇāṃ 28178 7, 3, 19 | mahate saubhagāya /~chandasi sarvavidhīnā vikalpitatvāt /~saktupradhānāḥ 28179 4, 4, 110| darśane te 'pi bhavanti, sarvavidhīnām chandasi vyabhicārāt /~namo 28180 3, 1, 83 | hi pratyaya-antaram eva sarvaviṣayaṃ vijñāyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28181 3, 4, 5 | eva ayam abhyavaharati /~sarvaviśeṣa-anuprayoga-nivr̥tty-arthaṃ 28182 5, 4, 51 | cviś ca pratyayaḥ /~atra sarvaviśeṣaṇasambandhāt pūrveṇa+eva pratyayaḥ siddhaḥ, 28183 3, 2, 41 | pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 ||~ _____ 28184 7, 1, 10 | ato na bhavati , devebhiḥ sarvebhiḥ proktam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28185 3, 3, 20 | parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo 28186 4, 4, 125| tadvān mantro gr̥hyate, na sarveṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28187 3, 4, 2 | adhīvahe, vayam adhīmahe /~evaṃ sarveṣv eva lakāreṣu udāhāryam /~ 28188 5, 1, 10 | sarvāṇṇasya vacanam /~sārvam, sarvīyam /~puruṣādvadhavikārasamūhatena 28189 5, 3, 9 | tasil pratyayo bhavati /~sarvobhayārthe vartamānābhyāṃ pratyaya 28190 3, 2, 101| anujātaḥ anujaḥ /~api-śabdaḥ sarvopādhivyabhicāra-arthaḥ /~tena dhātvantarād 28191 2, 2, 35 | START JKv_2,2.35:~ sarvopasarjanatvād bahuvrīher aniyame prāpte 28192 6, 3, 82 | vayavā upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir gr̥hyate /~tadavayavasya 28193 8, 3, 61 | kaḥ sānubandhe 'nurodhaḥ ? ṣaśabdamātre niyamo bhūt, suṣupiṣa 28194 4, 2, 127| jalam iti /~dhūma /~khaṇḍa /~śaśādana /~ārjunāda /~dāṇḍāyanasthalī /~ 28195 5, 2, 80 | sa unmanāḥ /~uc-chabdāt sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate /~ 28196 5, 2, 28 | etau pratyayau bhavataḥ /~sasādhanakr̥iyāvacanāt upasargāt svārthe pratyayau 28197 6, 2, 192| pradayo hi vr̥ttiviṣaye sasādhanāṃ kriyāmāhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28198 5, 1, 118| JKv_5,1.118:~ upasargāt sasādhane dhātvarthe vartamānāt svārthe 28199 3, 1, 24 | lumpati lolupyate /~evaṃ - sāsadyate /~pañcaūryate /~jañjapyate /~ 28200 3, 2, 171| dīrgho 'kitaḥ (*7,4.83) sāsahiḥ /~vāvahiḥ /~cācaliḥ /~pāpatiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28201 3, 4, 96 | eta ai bhavati /~saptāhāni śāsai /~aham eva paśūnāmīśai /~ 28202 8, 2, 72 | START JKv_8,2.72:~ sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ 28203 7, 2, 62 | yaṣṭā - iyaṣṭha /~śktā - śaśaktha /~upadeśe iti kim ? karṣṭā - 28204 7, 3, 34 | manyante /~ciṇkr̥toḥ ity eva, śaśāma /~tatāma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28205 4, 2, 60 | sādeḥ - savārttikaḥ /~sasaṅgrahaḥ /~dvigoḥ - dvivedaḥ /~pañcavyākaraṇaḥ /~ 28206 6, 3, 79 | jyautiṣamadhīte /~samuhūrtam /~sasaṅgrahaṃ vyākaraṇam adhīyate /~kalāntaṃ, 28207 6, 2, 145| upamānāt - vr̥kāvaluptam /~śaśaplutam /~siṃhavinarditam /~suśabdāt 28208 7, 2, 65 | na bhavati /~sasr̥aṣṭha, sasarjitha /~dadraṣṭha, dadarśitha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28209 6, 4, 34 | aṅhaloḥ iti kim ? śāsati /~śaśāsatuḥ /~śaśāsuḥ /~kvau ca śāsa 28210 5, 3, 83 | ṣaḍaṅgulidattaḥ ṣaḍikaḥ iti ? ṣaṣaṣṭhājādivacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28211 6, 4, 34 | kim ? śāsati /~śaśāsatuḥ /~śaśāsuḥ /~kvau ca śāsa ittvaṃ bhavati 28212 1, 3, 17 | START JKv_1,3.17:~ śaṣāt kartari parsmaipadam (*1, 28213 6, 4, 43 | jañjanyate /~sāyate, sanyate /~sāsāyate, saṃsanyate /~khāyate, khanyate /~ 28214 7, 4, 22 | ādeśo bhavati /~śyyate /~śāśayyate /~praśayya /~upaśayya /~ 28215 7, 2, 34 | śaser vipūrvasya śaṃseḥ śāseś ca tr̥ci iḍabhāvo nipātyate /~ 28216 6, 4, 120| cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam /~ 28217 8, 2, 1 | ādityaḥ ity atra vyalopasya śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, 28218 6, 3, 78 | sāśvattham /~sapalāśam /~saśiṃśapam /~sañjñāyām iti kim ? sahayudhvā /~ 28219 6, 4, 34 | vayaṃ śiṣmaḥ /~ittve kr̥te śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /~ 28220 3, 3, 130| suvedanāmakr̥ṇorbrahmaṇe gām /~bhāṣāyāṃ śāsiyudhidr̥śidhr̥ṣimr̥ṣibhyo yujvaktavyaḥ /~duḥśāsanaḥ /~ 28221 3, 1, 58 | glucu steyakaraṇe, gluñcu, ṣasja gatau, ṭuośvi gati-vr̥ddhyoḥ, 28222 4, 3, 167| kośātakī /~nakharajanī /~śaṣkaṇḍī /~dāḍī /~doḍī /~dīḍī /~śvetapākī /~ 28223 1, 2, 49 | daśendraḥ /~pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /~āmalakyāḥ 28224 5, 4, 22 | modakamayaḥ /~śāṣkulikaḥ, śaṣkulīmayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28225 5, 4, 22 | modakamayam /~śāṣkulikam, śaṣkulīmayam /~ativartante 'pi svārthikāḥ 28226 7, 4, 10 | vr̥ddhir eva+iṣyate /~sasvāra /~sasmāra /~liṭi ity eva, smr̥taḥ /~ 28227 7, 4, 10 | dadhvaratuḥ /~dadhvaruḥ /~smr̥ - sasmaratuḥ /~sasmaruḥ /~r̥taḥ iti kim ? 28228 7, 2, 63 | iḍāgamo na bhavati /~smartā - sasmartha /~dhvartā - dadhvartha /~ 28229 7, 4, 10 | dadhvaruḥ /~smr̥ - sasmaratuḥ /~sasmaruḥ /~r̥taḥ iti kim ? cikṣiyatuḥ /~ 28230 7, 4, 30 | sāsvaryate /~dādhvaryate /~sāsmaryate /~arteḥ aṭyartyaśūrṇotīnām 28231 6, 4, 12 | bhrūṇahanīti tathāsya na duṣyet //~śāsmi nivartya suṭītyaviśeṣe śau 28232 6, 1, 63 | ity eteṣāṃ śabdānāṃ sthāne śasprabhr̥tipratyayeṣu parataḥ pad dat nas mās 28233 6, 4, 120| ekahalmadhye iti kim ? śaśramatuḥ /~śaśramuḥ /~tatsaratuḥ /~ 28234 6, 4, 120| ekahalmadhye iti kim ? śaśramatuḥ /~śaśramuḥ /~tatsaratuḥ /~tatsaruḥ /~ 28235 7, 2, 65 | vibhāṣā iḍāgamo na bhavati /~sasr̥aṣṭha, sasarjitha /~dadraṣṭha, 28236 7, 4, 66 | bhavati /~vavr̥te /~vavr̥dhe /~śaśr̥dhe /~narnarti, narinarti, narīnarti 28237 7, 2, 13 | cakr̥ma /~sr̥ - sasr̥va, sasr̥ma /~bhr̥ - babhr̥va, babhr̥ma /~ 28238 7, 2, 13 | cakr̥va, cakr̥ma /~sr̥ - sasr̥va, sasr̥ma /~bhr̥ - babhr̥va, 28239 5, 3, 50 | cakārād an ca /~ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, ṣaṣṭhaḥ /~āṣṭamaḥ, aṣṭamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28240 6, 3, 109| yāni yāni yathopadiṣṭāni, śaṣṭair uccāritāni prayuktāni, tāni 28241 1, 1, 37 | taddhita edhācparyantaḥ, śastasī, kr̥tvasuc, suc, ās-thālau, 28242 5, 3, 51 | bhāgayor abhidheyayoḥ /~ṣaṣṭhako bhāgo mānaṃ cet tad bhavati /~ 28243 5, 4, 10 | vivakṣārthaḥ /~tena bahuvrīhiḥ sasthānaśabdārtham upasthāpayati, na tatpuruṣaḥ /~ 28244 5, 2, 77 | pūraṇapratyayasya ca nityaṃ luk /~ṣaṣṭhena rūpeṇa granthaṃ gr̥hṇāti 28245 8, 1, 22 | yuṣmadasmadoḥ ekavacanāntayoḥ ṣaṣthīcaturthīsthayoḥ yathāsaṅkhyaṃ te me ity 28246 8, 1, 22 | ādeśāntaravidhānasāmarthyāt ṣaṣṭhīcaturthyoḥ evāyaṃ yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28247 8, 2, 1 | bhavati /~ [#905]~ ye 'tra ṣaṣthīnirdeśāḥ, saptamīnirdeśāḥ, pañcamīnirdeśāś 28248 7, 2, 80 | avibhaktiko nirdeśaḥ /~yaḥ iti ṣaṣṭhīnirdeśe yalopasya asiddhatvamanāśritya 28249 6, 1, 111| āgacchati /~hotuḥ svam /~dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ 28250 7, 1, 52 | uttarasya (*1,1.67) iti , ṣaṣṭhīpraklr̥ptir bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28251 7, 2, 90 | pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor api /~yāny advivacanāny 28252 5, 2, 11 | ādhamarṇyayoḥ (*2,2.70) /~iti ṣaṣṭhīpratiṣedhaḥ /~avārapāraṃ gāmī avārapārīṇaḥ /~ 28253 5, 2, 69 | iti āvaśyake ṇiniḥ /~tatra ṣaṣṭhīpratiṣedhāt karmaṇi dvitīyā eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28254 5, 1, 42 | ṣaṣṭhīprakaraṇe punaḥ ṣaṣṭhīsamartha-vibhakti-nirdeśaḥ pratyayārthasya 28255 5, 1, 42 | START JKv_5,1.42:~ tasya iti ṣaṣṭhīsamarthābhyāṃ sarvabhūmi-pr̥thivī-śabdābhyāṃ 28256 5, 1, 116| saptamīsamarthāt tasya iti ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo 28257 4, 2, 69 | START JKv_4,2.69:~ tasya iti ṣaṣṭhīsamarthān nivāsaḥ ity etasminn arthe 28258 5, 1, 94 | sūtrapraṇayanāt /~mahānāmnyādibhyaḥ ṣaṣṭhīsamarthebhya upasaṅkhyānam /~māhānāmikam /~ 28259 6, 2, 10 | sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /~dauvārikaśabdo 'pi dvāri 28260 6, 2, 151| yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /~ 28261 6, 2, 11 | uṇādiṣv antodāttau nipātitau /~ṣaṣṭhīsamāsārthaṃ ca sadr̥śagrahaṇam iha tadaluki 28262 7, 2, 80 | teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28263 6, 2, 81 | bhaginībhartā /~yājakāditvāt ṣaṣṭhīsamāsāvetau /~grāmagodhuk /~aśvatrirātraḥ /~ 28264 6, 2, 10 | umāpuṣpakaṣāyam /~dauvārikakaṣāyam /~ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /~tatra sarpirmaṇḍaśabdaḥ 28265 1, 3, 32 | guṇantarādhānaṃ karoti ity arthaḥ /~ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /~ 28266 6, 2, 2 | dūrvākāṇḍaśarakāṇḍaśabdau ṣaṣṭhītatpuruṣāv uttarapadādyudātau /~upamāna /~ 28267 6, 3, 99 | vaktavyaḥ kārakacchayoḥ /~ṣaṣṭhītr̥tīyayor neṣṭa āśīrādiṣu saptasu //~ 28268 6, 2, 60 | vartate, anyatarasyām iti ca /~ṣaṣṭhyanto rājaśabdaḥ pūrvapadam pratyenasi 28269 2, 3, 31 | grāmam /~uttareṇa grāmam /~ṣaṣṭhyāpīṣyate /~dakṣiṇena grāmasya /~uttareṇa 28270 8, 1, 16 | vakṣyamāṇavākyāpekṣayā padasya adhikr̥tasya ṣaṣṭhyarthavyavasthā draṣṭavyāḥ kvacit sthānaṣaṣṭhī, 28271 4, 1, 92 | prakr̥tyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam ātrañceha gr̥hyate /~ 28272 6, 1, 23 | tadavayavasya styaḥ iti vyadhikaraṇe ṣaṣṭhyau /~tatra prasaṃstītaḥ ity 28273 7, 4, 65 | iti - tarateḥ śatari ślau ṣaṣṭhyekavacane abhyāsasya rigāgamaḥ nipātyate /~ 28274 5, 1, 59 | ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /~saptānāṃ daśatāṃ saptabhāvaḥ 28275 5, 2, 3 | yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||~ _____ 28276 5, 1, 19 | gaupucchikam /~saṅkhyā - ṣāṣṭikam /~parimāṇa - prāsthikam /~ 28277 8, 1, 72 | iti nighāto na bhavati /~ṣaṣṭikāmantritādyudāttatvaṃ bhavati /~devadatta pacasi 28278 5, 2, 3 | kṣetram yavyam /~yavakyam /~ṣaṣṭikyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28279 4, 2, 60 | api bhavati /~śātapathaḥ /~ṣāṣṭipathaḥ /~uktha /~lokāyata /~nyāya /~ 28280 4, 2, 60 | śatapathikaḥ /~śatapathikī /~ṣaṣṭipathikaḥ /~ṣaṣṭipathikī /~bahula- 28281 4, 2, 60 | śatapathikī /~ṣaṣṭipathikaḥ /~ṣaṣṭipathikī /~bahula-grahaṇād aṇ api 28282 5, 1, 90 | bahuvacanam atantram /~ṣaṣṭirātra-śabdāt tr̥tīyāsamarthāt 28283 5, 1, 57 | vārṣaśatikaḥ /~vārṣasahasrikaḥ /~ṣaṣṭirjīvitaparimāṇam asya iti ṣāṣṭikaḥ /~sāptatikaḥ /~ 28284 5, 2, 58 | vikalpena prāpte nityārtham /~ṣaṣṭitamaḥ /~saptatitamaḥ /~asaṃkhyādeḥ 28285 5, 4, 160| ṣaṣṭo 'dhyāyaḥ prathamaḥ pādaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28286 3, 1, 85 | kālahalacsvarakartr̥yaṅāṃ ca /~vyatyayamicchati śāstrakr̥deṣāṃ so 'pi ca sidhyati bahulakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28287 3, 2, 89 | anyasminn upapade api bhavati /~śāstrakr̥t /~bhāṣyakr̥ṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28288 4, 4, 71 | adhyayanasya yau deśakālau śāstraṇa pratiṣiddhau tāvadeśakāla- 28289 4, 1, 166| antarhitaṃ vr̥ddham iti śāstrāntare paribhāṣaṇād gotraṃ vr̥ddham 28290 4, 1, 2 | saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa vihitās tena saha asya+ekavākyatā /~ 28291 6, 2, 69 | ye dākṣādibhiḥ proktāni śāstrāṇy adhīyate tacchiṣyatāṃ 28292 2, 3, 53 | edhodakasyopaskurute /~śastrapatrasyopaskurute pratiyatne iti kim ? kaṭaṃ 28293 1, 3, 38 | arthaḥ /~tāyate -- asmin śāstrāpi kramante /~sphītībhavanti 28294 1, 3, 2 | upadiśyate 'nena ity upadeśaḥ śāstravākyāni, sūtrapāṭhaḥ, khilapāṭhaś 28295 Ref | ekasmān ṅañaṇAvaṭā dvābhāṃ ṣastribhya eva kaṇamāḥ syuḥ /~jñeyau 28296 3, 2, 171| vaktavyau /~didhiḥ /~cakriḥ /~sastriḥ /~jajñiḥ /~jagmiḥ /~nemiḥ /~ 28297 6, 2, 2 | 2,1.55) iti samāsaḥ /~śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ /~ 28298 2, 1, 55 | vacanair ayaṃ samāsaḥ /~śastrīva śyāmā śastrīśyāmā devadattā /~ 28299 6, 4, 22 | yatra bhavati tadā bhāt śāstrīyaṃ vidhīyate tadāśrayam eva 28300 3, 3, 99 | vācyatvena vivakṣitaḥ, na tu śāstrīyo 'dhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28301 3, 3, 104| dvaidhīkaraṇe /~chittiḥ anyā /~ārā śastryām /~ārtiḥ anyā /~dhārā prapāte /~ 28302 5, 2, 58 | START JKv_5,2.58:~ ṣaṣṭyādeḥ saṅkhyāśabdād asaṅkhyādeḥ 28303 1, 2, 37 | anudāttau /~medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam anupraviśati 28304 1, 2, 64 | sasūpāṇām ekaśeṣa eka-vibhaktau || 28305 2, 1, 2 | āmantritasyādir udātto bhavati /~sasupkasya api yathā syāt /~kuṇḍenāṭan /~ 28306 7, 2, 13 | suṭkasya+iti vaktavyam /~sasuṭkasya iḍagamo yathā syāt /~sañcaskariva, 28307 7, 4, 74 | sasūveti nigame || PS_7,4.74 ||~ _____ 28308 7, 4, 2 | na aglopi-śāsv-r̥ditām || PS_7,4.2 ||~ _____ 28309 3, 2, 116| ha cakāra /~śaśvadakarot, śaśvac cakāra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28310 3, 2, 116| akarot, iti ha cakāra /~śaśvadakarot, śaśvac cakāra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28311 6, 4, 125| svenatuḥ /~svenuḥ /~svenitha /~sasvanatuḥ /~sasvanuḥ /~sasvanitha /~ 28312 6, 4, 125| sasvanatuḥ /~sasvanuḥ /~sasvanitha /~saptānām iti kim ? daghbanatuḥ /~ 28313 6, 4, 125| svenitha /~sasvanatuḥ /~sasvanuḥ /~sasvanitha /~saptānām 28314 7, 4, 10 | pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /~sasvāra /~sasmāra /~liṭi ity eva, 28315 7, 4, 10 | bhavati liṭi parataḥ /~svr̥ - sasvaratuḥ /~sasvaruḥ /~dhvr̥ - dadhvaratuḥ /~ 28316 7, 4, 10 | parataḥ /~svr̥ - sasvaratuḥ /~sasvaruḥ /~dhvr̥ - dadhvaratuḥ /~ 28317 7, 4, 30 | guṇo bhavati /~arāryate /~sāsvaryate /~dādhvaryate /~sāsmaryate /~ 28318 6, 4, 144| ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dr̥śyate 28319 3, 2, 116| ha-śaśvator laṅ ca || PS_3,2.116 ||~ _____ 28320 6, 3, 78 | bhavati sañjñāyāṃ viṣaye /~sāśvattham /~sapalāśam /~saśiṃśapam /~ 28321 5, 2, 68 | śālika /~sasyakaḥ sādhuḥ /~sasyako maṇiḥ /~ākaraśuddha ity 28322 6, 4, 125| syematuḥ /~syemuḥ /~syemitha /~sasyamatuḥ /~sasyamuḥ /~sasyamitha /~ 28323 6, 4, 125| sasyamatuḥ /~sasyamuḥ /~sasyamitha /~svenatuḥ /~svenuḥ /~svenitha /~ 28324 6, 4, 125| syemitha /~sasyamatuḥ /~sasyamuḥ /~sasyamitha /~svenatuḥ /~ 28325 5, 2, 92 | kṣetriyāṇi tr̥ṇāni yāni sasyārthe kṣetre jātāni cikitsyāni 28326 5, 2, 68 | arthe kan pratyayo bhavati /~sasyaśabdo 'yam guṇavāci /~pariḥ sarvato 28327 3, 2, 68 | bhavati /~āmamatti āmāt /~sasyāt /~ananne iti kim ? annādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28328 4, 2, 8 | śatabhiṣaji jātaḥ /~śātabhiṣajaḥ, śātabhiṣaḥ /~tīyādīkak svārthe vaktavyaḥ /~ 28329 4, 2, 8 | bhavati iti vaktavyam /~śatabhiṣaji jātaḥ /~śātabhiṣajaḥ, śātabhiṣaḥ /~ 28330 4, 3, 36 | ābhijitaḥ /~aśvayuk, āśvayujaḥ /~śatabhiṣak, śātabhiṣajaḥ /~bahula-grahaṇasya 28331 8, 3, 98 | bharaṇīsenaḥ /~agakārāt ity eva, śatabhiṣakṣenaḥ /~avihitalakṣaṇo mūrdhanyaḥ 28332 4, 1, 22 | dvivarṣā trivarṣā /~dvābhyāṃ śatābhyāṃ krītā dviśatā /~triśatā /~ 28333 5, 2, 57 | START JKv_5,2.57:~ śatādayaḥ saṃkhyāśabdāḥ laukikā gr̥hyante /~ 28334 5, 4, 133| nityaḥ praptaḥ vikalpyate /~śatadhanuḥ, śatadhanvā /~dr̥ḍhadhanuḥ, 28335 5, 4, 133| vikalpyate /~śatadhanuḥ, śatadhanvā /~dr̥ḍhadhanuḥ, dr̥ḍhadhanvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28336 8, 4, 4 | anyebhyaḥ iti /~kuberavanam /~śatadhāravanam /~asipatravanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28337 6, 1, 116| avakr̥amuḥ /~te no avratāḥ /~śatadhāro ayaṃ maṇiḥ /~te no avantu 28338 5, 2, 57 | nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc 28339 5, 2, 57 | saṃkhyāśabdāḥ laukikā gr̥hyante /~śatādibhyaḥ māsārdhamāsasaṃvatsaraśadebhyaś 28340 5, 2, 57 | iti vakṣyamāṇena siddhe śatādigrahaṇaṃ saṅkhyādyartham /~ekaśatatamaḥ /~ 28341 4, 1, 123| viṣṭapura /~brahmakr̥ta /~śatadvāra /~śatāvara /~śatāvara /~ 28342 6, 4, 42 | san - sani siṣāsati /~sātaḥ /~sātavān /~sātiḥ /~khan - 28343 7, 3, 20 | śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /~saukhaśāyanikaḥ /~pāradārikaḥ /~ 28344 6, 4, 41 | indo nr̥ṣā asi /~kūpakhāḥ /~śatakhāḥ /~sahasrakhāḥ /~dadhikrāḥ /~ 28345 7, 3, 109| darvī /~adhā śatakratvaḥ, śatakratavaḥ /~paśve nr̥bhyaḥ, paśave /~ 28346 5, 4, 17 | syāt, śatavārān bhuṅkte śatakr̥tvaḥ iti ? iha na syāt, śataṃ 28347 7, 3, 20 | agotrāt (*4,1.157) iti phiñ /~śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /~ 28348 7, 3, 20 | śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /~saukhaśāyanikaḥ /~ 28349 5, 1, 27 | START JKv_5,1.27:~ śatamānādibhyaḥ śabdebhyaḥ aṇ pratyayo bhavati 28350 5, 1, 27 | apavādaḥ /~śatamānena krītaṃ śātamānaṃ śatam /~vaiśatikam /~sāhasram /~ 28351 5, 1, 27 | ṭhak-ṭhañor apavādaḥ /~śatamānena krītaṃ śātamānaṃ śatam /~ 28352 2, 3, 24 | kim ? śatena bandhitaḥ /~śatamr̥ṇaṃ ca bhavati, prayojakatvāc 28353 4, 1, 41 | naṭa /~nāṭa /~malāṭa /~śātana /~pātana /~savana /~āstarana /~ 28354 5, 2, 45 | ekādaśam śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām 28355 1, 3, 60 | START JKv_1,3.60:~ śadlr̥ śātane parasmaipadī, tasmād ātmanepadaṃ 28356 1, 1, 24 | tena-iha na bhavati - śatāni, sahasrāṇi /~aṣṭānām ity 28357 5, 2, 119| START JKv_5,2.119:~ śatāntāt sahasrāntāt ca prātipadikāt 28358 4, 1, 84 | tasya apavādaḥ /~āśvapatam /~śātapataṃ /~aśvapati /~śatapati /~ 28359 5, 3, 100| jalapatha /~rājapatha /~śatapatha /~siṃhagati /~uṣṭragrīvā /~ 28360 4, 2, 60 | grahaṇād aṇ api bhavati /~śātapathaḥ /~ṣāṣṭipathaḥ /~uktha /~ 28361 4, 2, 60 | śataṣaṣṭeḥ ṣikan patho bahulam /~śatapathikaḥ /~śatapathikī /~ṣaṣṭipathikaḥ /~ 28362 4, 2, 60 | bahulam /~śatapathikaḥ /~śatapathikī /~ṣaṣṭipathikaḥ /~ṣaṣṭipathikī /~ 28363 4, 1, 84 | śātapataṃ /~aśvapati /~śatapati /~dhanapati /~gaṇapati /~ 28364 5, 1, 21 | śrutyā /~tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ 28365 4, 1, 4 | kānḍapuṣpā /~prāntapuṣpā /~śatapuṣpā /~ekapuṣpā /~pākakarṇa iti 28366 4, 2, 28 | paiṅgākṣīputrīyam /~tārṇabindavīyam /~śatarudrācchaśca ghaśca /~śatarudrīyam, śatarudriyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28367 7, 4, 65 | syandeḥ saṃpūrvasya yaṅluk, śataryeva abhyāsasya nik, dhātusakārasya 28368 5, 4, 17 | na hy atra abhyāvr̥ttau śataśabdaḥ, saṅkhyānamātravr̥ttitvāt /~ 28369 5, 2, 119| bhavati matvarthe tau cet śatasahasraśabdau niṣkāt parau bhavataḥ /~ 28370 5, 2, 45 | asmin kārṣāpaṇaśate iti /~śatasahasrayoś ca+iṣyate /~iha na bhavati, 28371 2, 1, 39 | ādibhyaḥ (*6,3.2) ity aluk /~śatasahatrau pareṇeti vaktavyam /~śatāt 28372 3, 2, 61 | upasat /~ - aṇḍasūḥ /~śatasūḥ /~prasūḥ /~dviṣa - mitradviṭ /~ 28373 6, 4, 83 | khalapvaḥ /~śatasvau /~śatasvaḥ /~sakr̥llvau /~sakr̥llvaḥ /~ 28374 6, 4, 83 | khalapvau /~khalapvaḥ /~śatasvau /~śatasvaḥ /~sakr̥llvau /~ 28375 2, 1, 39 | śatasahatrau pareṇeti vaktavyam /~śatāt pare paraśśatāḥ /~sahasrāt 28376 6, 2, 61 | iti tyabantaḥ ādyudāttaḥ /~satata iti yadā bhāve ktaḥ tadā 28377 5, 2, 57 | vijñāyate /~śatasya pūraṇaḥ śatatamaḥ /~sahasratamaḥ /~lakṣatamaḥ /~ 28378 6, 1, 144| kim idaṃ sātatyam iti ? satatasya bhāvaḥ sātatyam /~kathaṃ 28379 6, 1, 144| arthaḥ /~na atra gamanasya sātatyaprabandho vivakṣitaḥ /~kim idaṃ sātatyam 28380 3, 3, 135| gamyamāne /~kriyāṇāṃ prabandhaḥ sātatyenānuṣṭhānam /~kālānāṃ sāmīpyaṃ tulyajātīyenāvyavadhānam /~ 28381 6, 4, 42 | sani siṣāsati /~sātaḥ /~sātavān /~sātiḥ /~khan - khātaḥ /~ 28382 5, 4, 17 | saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān bhuṅkte śatakr̥tvaḥ iti ? 28383 1, 4, 44 | śatena parikrīto 'nubrūhi, śatāya parikrīto 'nubrūhi /~sahasreṇa 28384 3, 1, 138| sātiḥ sautro dhātuḥ /~sātayaḥ /~sāhayaḥ /~anupasargāt 28385 7, 3, 42 | bhavati ṇau parataḥ /~puṣpāṇi śātayati /~agatau iti kim ? gāḥ śādayati 28386 Ref | tasya grahaṇaṃ bhavati ṣaṭbhiḥ /~alo 'ntyāt pūrva upadhā (* 28387 4, 2, 77 | śikhaṇdin /~garta /~karkaśa /~śaṭīkarṇa /~kr̥ṣṇa /~karka /~karṅkadhū 28388 7, 4, 60 | kim iti āder avidheyāṃ satīm anivr̥ttim apekṣiṣyate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28389 2, 4, 11 | strīkumāram /~dāsīmāṇavakam /~śāṭīpicchakam /~uṣṭrakharam /~uṣtraśaśam /~ 28390 5, 4, 56 | START JKv_5,4.56:~ sātir nivr̥ttaḥ, trā pratyayo ' 28391 6, 1, 158| dhātusvareṇa pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /~kārṣṇottarāsaṅgaputraḥ 28392 8, 1, 71 | tarabantasy gatisamāsaḥ ? evam api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ 28393 4, 1, 98 | ekavacana-dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /~ 28394 3, 3, 161| kāmacārakaraṇam /~adhīṣṭaḥ satkārapūrvako vyāpāraḥ /~sampraśnaḥ sampradhāraṇam /~ 28395 5, 2, 77 | rūpeṇa granthaṃ gr̥hṇāti ṣaṭko devadattaḥ /~pañcakaḥ /~ 28396 1, 4, 63 | sañjñau bhavataḥ /~satkr̥tya /~satkr̥tam /~yatsatkaroti /~asatkr̥tya /~ 28397 1, 4, 63 | ādara-anādarayoḥ iti kim ? satkr̥tvā kāṇḍaṃ gataḥ /~asatkr̥tvā 28398 3, 2, 29 | neṣyate /~stane dheṭaḥ /~satnandhayaḥ /~nāsikāyāṃ tu dhmaś ca 28399 3, 2, 102| sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ sañjñāyā bhāvyam /~na+eṣa 28400 3, 2, 127| brāhmaṇasya kariṣyamāṇaḥ /~satpradeśāḥ - pūraṇa-guṇa-suhitārtha- 28401 7, 1, 22 | sapta /~nava /~daśa /~ṣaṭpradhānāt tadantād api bhavati /~uttamaṣat /~ 28402 4, 1, 64 | neṣyate tadajādiṣu paṭhyate, satprākkāṇḍaprāntaśataikebhyaḥ puṣpāt, sambhastrājinaśaṇapiṇḍebhyaḥ 28403 2, 1, 61 | pūjāvacanāḥ sadādayo vijñāyante /~satpuruṣaḥ /~mahāpuruṣaḥ /~paramapuruṣaḥ /~ 28404 4, 1, 4 | sadacprākkāṇḍaprāntaśtaikebhyaḥ puṣpāt /~satpuṣpā /~prākpuṣpā /~kānḍapuṣpā /~ 28405 3, 2, 130| iṅ-dhāryoḥ śatra-kr̥cchriṇi || PS_3,2.130 ||~ _____ 28406 6, 3, 75 | napāti iti napāt /~pātiḥ śatrantaḥ /~navetti iti navedāḥ /~ 28407 4, 2, 127| rājasthalī /~rājagr̥ha /~satrāsāha /~bhakṣāsthalī /~madrakūla /~ 28408 4, 4, 91 | bhidheyaniyamārthaḥ /~tena vayasā tulye śatrau na bhavati /~dharmeṇa prāpyaṃ 28409 7, 1, 80 | avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /~apare punar āhuḥ /~ 28410 3, 2, 132| sunvantaḥ /~sarve yajamānāḥ satriṇa ucyante /~saṃyoga-grahaṇaṃ 28411 1, 4, 99 | thas, tha /~mip, vas, mas /~śatr̥kvasū ca parasmaipada-pradeśāḥ - 28412 2, 1, 6 | śālaṅkāyanānām /~sāklyam aśeṣatā -- satr̥ṇam abhyāvaharati /~sabusam /~ 28413 3, 2, 130| iṅo dhāreś ca dhātvoḥ śatr̥pratyayo bhavati akr̥cchriṇi kartari /~ 28414 7, 1, 80 | kecid āhuḥ /~śaturavayave śatr̥śabdo vartate avarṇāntād aṅgād 28415 3, 2, 127| upādyasaṃsarga-artham /~śatr̥śānaj-mātrasya sañjñā bhavati /~ 28416 8, 2, 3 | 2.6) ity etad bhavati /~śatr̥svaraḥ - tudatī /~nudatī /~adupadeśāt 28417 8, 2, 3 | jñāpakaḥ, ekādeśasvaraḥ śatr̥svare siddhaḥ iti /~nahi sanuṃkaṃ 28418 5, 4, 38 | kr̥ṣṇamr̥ge /~cikīrṣat /~cora /~śatru /~yodha /~cakṣus /~vakṣas /~ 28419 3, 1, 134| cittavināśanaḥ /~kuladamanaḥ /~śatrudamanaḥ /~iti nandy-ādiḥ /~graha /~ 28420 3, 2, 49 | śatruhaḥ /~āśiṣi iti kim ? śatrughātaḥ /~dārāvāhano 'ṇantasya ca 28421 3, 2, 131| START JKv_3,2.131:~ amitraḥ śatruḥ /~amitre kartari dviṣer 28422 3, 2, 49 | timiṃ vadhyāt timihaḥ /~śatruhaḥ /~āśiṣi iti kim ? śatrughātaḥ /~ 28423 3, 2, 61 | rajjucchid /~pracchid /~ji - śatrujit /~prajit /~ - senānīḥ /~ 28424 4, 4, 83 | bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28425 8, 1, 18 | eva nātho bhagavānasmākaṃ śatrumardanaḥ //~pādagrahaṇenātra r̥kpādaḥ 28426 3, 2, 46 | yugandharaḥ parvataḥ /~śatruṃsahaḥ /~śatruṃtapaḥ /~ariṃdamaḥ /~ 28427 3, 2, 46 | parvataḥ /~śatruṃsahaḥ /~śatruṃtapaḥ /~ariṃdamaḥ /~sajñāyām iti 28428 7, 1, 57 | kvacin na bhavati /~hantāraṃ śatrūṇāṃ kr̥dhi virājaṃ gopatiṃ gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28429 3, 2, 46 | sāma /~patiṃvarā kanyā /~śatruñjayo hastī /~yugandharaḥ parvataḥ /~ 28430 5, 3, 116| kākaranti /~kākadanti /~śatruntapi /~sārvaseni /~bindu /~mauñjāyana /~ 28431 4, 1, 145| 4,1.145:~ sapatna-śabdaḥ śatruparyāyaḥ śabda-antara-vyutpannam 28432 5, 2, 78 | grāmaṇīḥ iti kim ? devadattaḥ śatrur eṣām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28433 6, 1, 179| antodāttāt ity etan nivr̥ttam /~ṣaṭsañjjākebhyaḥ, tri catur ity etābhyāṃ 28434 7, 1, 22 | START JKv_7,1.22:~ ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /~ 28435 7, 1, 55 | START JKv_7,1.55:~ ṣaṭsañjñakebhyaḥ catuḥśabdāc ca+uttarasyāmo 28436 6, 1, 172| jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /~anyathā hy ātvapakṣe 28437 4, 1, 10 | mātā /~tisraḥ /~catasraḥ /~ṣaṭsañjñānāmante lupte ṭābutpattiḥ kasmān 28438 5, 4, 94 | kim ? sadanaḥ /~sadaśmā /~satsaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28439 3, 2, 59 | yuñjau, yuñjaḥ /~sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip 28440 6, 1, 172| svaraḥ paratvādanātvapakṣe ṣaṭsvareṇa bādhiṣyate iti kim dīrghagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28441 1, 3, 60 | śitaḥ iti kim ? aśatsyat /~śatsyati /~śiśatsati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28442 8, 4, 47 | vākka, vāk /~tvakk, tvak /~ṣaṭṭ, ṣaṭ /~tatt, tat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28443 3, 2, 61 | grahaṇam /~vida jñāne, vida sattāyām, vida vicāraṇe, trayāṇām 28444 5, 4, 50 | devagr̥hasyādheyaviśeṣasambandhena abhūtatadbhāvaḥ sattvādhikaraṇasya, na kartuḥ iti ? //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28445 4, 1, 44 | ādheyaś ca akriyājaś ca so 'sattvaprakr̥tir guṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28446 7, 1, 78 | jāgrat, jāgratau, jāgrataḥ /~śaturanantara īkāro na vihitaḥ iti vyavahitasya 28447 4, 2, 115| avr̥ddhāt tu bhavataḥ śaturaṇeva bhavati /~bhāvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28448 8, 2, 3 | tad udāttasya siddhatvāt śaturanumo nadyajādī (*6,1.173) antodāttāt 28449 7, 1, 80 | atra samādhiṃ kecid āhuḥ /~śaturavayave śatr̥śabdo vartate avarṇāntād 28450 3, 2, 128| ā tr̥no nakārāt /~dviṣaḥ śaturvā vacanam /~caurasya dviṣan, 28451 5, 4, 38 | śatrantasya grahaṇaṃ, videḥ śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt 28452 2, 3, 69 | vaditā janāpavādān /~dviṣaḥ śaturvāvcanam /~cauraṃ dviṣan, caurasya 28453 6, 1, 86 | ṣatva-tukor asiddhaḥ || PS_6,1. 28454 8, 3, 58 | numādibhiḥ pratyekaṃ vyavāye /~ṣatvamiṣyate, na samastaiḥ /~tena iha 28455 2, 1, 2 | kūpe siñcan /~carma naman /~ṣatvaṇatve prati parāṅgvad na bhavati /~ 28456 4, 3, 67 | bhavati /~aṇo 'pavādaḥ /~ṣātvaṇatvikam /~nātānatikam /~samāsasvareṇa 28457 5, 4, 38 | marut /~kruṅ /~rājā /~satvantu /~daśārha /~vayas /~ātura /~ 28458 8, 3, 28 | padādyoḥ (*8,3.111) iti ṣatvapratiṣedhārthaṃ ca /~vaṇṭ sāyaḥ ity atra 28459 8, 3, 41 | jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya /~pummuhusoḥ pratiṣedho 28460 6, 1, 64 | subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ /~ṣoḍīyati /~ṣaṇḍīyati /~ 28461 6, 1, 16 | bhavitavyam ? niṣṭhādeśaḥ ṣatvasvarapratyayavidhīḍvidhiṣu siddho vaktavyaḥ /~ [#601]~ 28462 8, 2, 3 | savarṇadīrghatva bhavati /~niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddḥ vaktavyaḥ /~vr̥kṇaḥ /~ 28463 6, 4, 144| pratyayaḥ /~naḥ iti kim ? sātvataḥ /~taddhite iti kim ? śarmaṇā /~ 28464 6, 1, 64 | pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /~ 28465 6, 1, 16 | kutvaṃ, vraścabhrasja iti hi ṣatvena bhavitavyam ? niṣṭhādeśaḥ 28466 5, 4, 66 | satyād aśapathe || PS_5,4.66 ||~ _____ 28467 2, 4, 59 | paila /~śālaṅika /~sātyaki /~sātyakāmi /~daivi /~audamajji /~audavraji /~ 28468 5, 4, 66 | tasya ayaṃ pratiṣedhaḥ /~satyākaroti vaṇik bhāṇḍam /~mayaitat 28469 2, 4, 59 | pāṭhaḥ /~paila /~śālaṅika /~sātyaki /~sātyakāmi /~daivi /~audamajji /~ 28470 8, 1, 71 | avyayapūrvapadaprakr̥tisvaratve satyakriyamāṇe 'pi tiṅgrahaṇe paramanudāttavad 28471 8, 1, 71 | pr̥thak svarapravr̥ttau satyāmanena nighātena prayojanam asti /~ 28472 4, 1, 81 | śaucivr̥kṣyā, śaucivr̥kṣī /~sātyamugryā, sātyamugrī /~kāṇṭheviddhyā, 28473 8, 1, 1 | prāpnoti, tatra paścād vikalpe satyaniṣtam api syāt drogdhā droḍhā, 28474 4, 1, 151| śyāvaratha /~śyāvaputra /~satyaṅkāra /~baḍabhīkāra /~śaṅku /~ 28475 6, 3, 70 | karoti, satyasya va kāraḥ satyaṅkāraḥ /~evam - agadaṅkāraḥ /~astusatyāgādasya 28476 6, 2, 10 | dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ eva /~jātau iti kim ? paramādhvaryuḥ /~ 28477 3, 1, 25 | satyāpa-pāśa-rūpa-vīṇā-tūla-śloka- 28478 3, 1, 25 | bhavati /~satyam ācaṣte satyāpayati /~arthavedasatyānām āpug 28479 8, 4, 6 | latāgulmāś ca vīrudhaḥ //~satyapi bhede vr̥kṣavanaspatyor 28480 6, 1, 108| yajyamānaḥ /~parapūrvatvavidhāne satyarthavat samprasāraṇavidhānam iti 28481 5, 4, 66 | 4.66:~ kr̥ñaḥ ity eva /~satyaśabdāt aśapathe ḍāc pratyayo bhavati 28482 5, 4, 66 | pratyayo bhavati kr̥ño yoge /~satyaśabdo 'nr̥tapratipakṣavacanaḥ /~ 28483 6, 1, 17 | vivyacitha /~vr̥ścateḥ satyasati yoge na asti viśeṣaḥ /~ 28484 6, 3, 70 | bhavati /~satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ /~evam - 28485 6, 1, 136| deśe syātām /~etasmiṃs tu satyata eva vacanāt kr̥tayor aḍabhyāsayoḥ 28486 3, 1, 106| brahmavadyam /~satyodyam, satyavadyam /~supi iti kim ? vādyam /~ 28487 3, 3, 136| bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge 'nadyatanavat 28488 3, 3, 137| vartate /~kālamaryādāvibhāge satyavarsmin pravibhāge bhaviṣyati kāle ' 28489 5, 4, 66 | kvacit tu śapathe ca vartate, satyena śāpayed dvijam iti, tasya 28490 7, 2, 34 | iti bhāṣāyām /~uttabhita - satyenottabhitā bhūmiḥ /~uttabdhā iti bhāṣāyām /~ 28491 8, 1, 12 | paripūrṇaguṇena nyūnaguṇasya+upamāne satyevaṃ prayujyate /~jātīyaro 'nena 28492 3, 1, 106| brahmodyam, brahmavadyam /~satyodyam, satyavadyam /~supi iti 28493 8, 2, 3 | asiddhatvāt kr̥te dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, 28494 7, 3, 19 | uttarapadavr̥ddhir na+iṣyate /~mahate saubhagāya /~chandasi sarvavidhīnā 28495 7, 3, 19 | sauhārdyam /~subhagasya bhāvaḥ saubhāgyam /~daurbhāgyam /~subhagāyāḥ 28496 4, 1, 113| tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28497 4, 2, 54 | śayaṇḍa /~tārkṣyāyaṇa /~śaubhrāyaṇa /~sāyaṇḍi /~śauṇdi /~vaiśvamāṇava /~ 28498 4, 1, 123| yathāyogam iñādīnām apavādaḥ /~śaubhreyaḥ /~vaiṣṭapureyaḥ /~cakāro ' 28499 4, 1, 178| yaudheyādibhyaḥ - yaudheyī /~śaubhreyī /~śaukreyī /~kasya punar 28500 4, 1, 81 | daivayajñyā, daivayajñī /~śaucivr̥kṣyā, śaucivr̥kṣī /~sātyamugryā, 28501 4, 3, 112| arthaḥ /~sudāmnā ekadik saudāmanī vidyut /~haimavatī /~traikakudi /~ 28502 4, 2, 118| āhvajālīyā /~saudarśanikī, saudarśanikā, saudarśanīyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28503 4, 2, 118| āhvajālikā, āhvajālīyā /~saudarśanikī, saudarśanikā, saudarśanīyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28504 4, 2, 118| saudarśanikī, saudarśanikā, saudarśanīyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28505 2, 4, 31 | gāṇḍīva /~maṇḍapa /~paṭaha /~saudha /~pārśva /~śarīra /~phala /~ 28506 7, 2, 3 | bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28507 4, 1, 41 | taluna /~br̥hat /~mahat /~saudharma /~rohiṇī nakṣatre /~revatī 28508 4, 1, 80 | bailvayata /~vaikalpayata /~saudhātaki /~sūta yuvatyām /~bhoja 28509 4, 2, 116| dāsamitra /~dāsagrāma /~saudhāvatāna /~yuvarāja /~uparāja /~sindhumitra /~


sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL