Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
29010 8, 3, 61 | anyatra niyamo bhūt, siṣeca /~ko vinate 'nurodhaḥ ? 29011 1, 1, 45 | bhavati /~śiṇḍhi /~piṇḍhi /~śiṣeḥ piṣeśca loṇ-madhyama-puruṣa- 29012 8, 3, 61 | tuṣṭūṣati /~ṇyantānām - siṣevayiṣati /~siṣañjayiṣati /~suṣvāpayiṣati /~ 29013 7, 2, 49 | dideviṣati, dudyūṣati /~siseviṣati, susyūṣati /~r̥dhu - ardidhiṣati, 29014 7, 2, 10 | sidhitam ity eva bhavati /~śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ 29015 4, 2, 63 | varṣāśaradam /~hemanta /~śiśira /~prathama /~guṇa /~carama /~ 29016 2, 4, 28 | pūrvavat iti vartate /~hemanta-śiśirau ahorātre ity etayoś chandasi 29017 2, 4, 28 | hemanta-śiśirāv aho-rātre ca chandasi || 29018 3, 3, 21 | gaurivākr̥tanīśāraḥ prāyeṇa śiśire kr̥śaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29019 6, 1, 186| iti kim ? śiśye, śiśyāte, śiśiyare /~ahnviṅoḥ iti kim ? hnute /~ 29020 6, 4, 34 | ṅiti - āvāṃ śiṣvaḥ /~vayaṃ śiṣmaḥ /~ittve kr̥te śāsivasighasīnāṃ 29021 7, 2, 74 | dhātūnāṃ sani iḍāgamo bhavati /~sismayiṣate /~pipaviṣate /~aririṣati /~ 29022 7, 2, 67 | cicchidvān /~babhūvān /~śiśrivān /~krādiniyamāt pratiṣedhābhāvāc 29023 7, 2, 75 | pitracchiṣati /~pañcabhyaḥ iti kim ? sisr̥kṣati /~kiratigiratyoḥ - iṭ sani 29024 7, 2, 59 | śartsyati /~aśartsyat /~śiśr̥tsati /~syandū - syantsyati /~ 29025 3, 1, 50 | bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29026 1, 1, 33 | taya iti tayap pratyayaḥ /~śiṣṭāni prātipadikāni /~tatra nema 29027 6, 3, 137| api dīrgho dr̥śyate, sa śiṣṭaprayogādanugantavyaḥ /~yasya dīrghatvaṃ vihitaṃ, 29028 6, 1, 158| svaravidhisamakālem eva śiṣṭasya anudāttatvaṃ bhavati /~tathā 29029 6, 2, 139| kr̥te paścādām /~tatra sati śiṣṭatvād āma eva svaro bhavati ity 29030 6, 2, 49 | kārakapūrvasya tu sati śiṣṭatvāt thāthādisvara eva bhavati 29031 4, 1, 20 | vr̥ddhā /~ataḥ ity eva, śiśuḥ /~vayasyacarama iti vaktavyam /~ 29032 4, 3, 88 | indrajanāder ākr̥tigaṇatvāt śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /~ 29033 4, 3, 88 | pavādaḥ /~śiśūnāṃ krandanaṃ śiśukrandaḥ, tam adhikr̥tya kr̥to granthaḥ 29034 4, 3, 88 | adhikr̥tya kr̥to granthaḥ śiśukrandīyaḥ /~yamasya sabhā yamasabham, 29035 8, 4, 48 | puatrānatti iti puttrādinī /~śiśumārī vyāghrī /~tatpare ceti vaktavyam /~ 29036 1, 3, 89 | upasaṅkhyānam /~dhāpayete śiśumekaṃ samīcī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29037 4, 3, 88 | granthe /~aṇo 'pavādaḥ /~śiśūnāṃ krandanaṃ śiśukrandaḥ, tam 29038 4, 1, 62 | sakhīyaṃ me brāhmaṇī /~na asyāḥ śiśur asti iti aśiśvī /~bhāṣāyām 29039 4, 1, 62 | bhava /~aśiśum iva māmayaṃ śiśurabhimanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29040 8, 3, 62 | sisvedayiṣati /~svadi - sisvādayiṣati /~sahi - sisāhayiṣati /~ 29041 6, 4, 34 | śiṣṭavān /~ṅiti - āvāṃ śiṣvaḥ /~vayaṃ śiṣmaḥ /~ittve kr̥te 29042 7, 4, 67 | svāpakīyati, svāpakīyate, san - siṣvāpakīyiṣti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29043 7, 2, 49 | ucchiśrayiṣati, ucchiśrīṣati /~svr̥ - sisvariṣati, susvūrṣati /~yu- yiyaviṣati, 29044 8, 3, 62 | sakārādeśo bhavati /~svidi - sisvedayiṣati /~svadi - sisvādayiṣati /~ 29045 4, 2, 127| māṭhara /~pātheya /~ghoṣa /~śiṣya /~mitra /~vala /~ārājñī /~ 29046 8, 3, 111| parisedhayati gāḥ /~gatau iti kim ? śiṣyamakāryāt pratiṣedhayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29047 1, 2, 28 | dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /~ 29048 1, 1, 45 | 1,1.54) /~parasya kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /~ 29049 1, 1, 3 | vr̥ddhi-guṇau svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /~ 29050 7, 2, 59 | syantsyati /~asyantsyat /~sisyantsati /~caturbhyaḥ iti na vaktavyam, 29051 1, 3, 36 | upapattibhiḥ sthirīkr̥tya śiṣyebhyaḥ prāpayati /~te yuktibhiḥ 29052 1, 2, 68 | saṅkhyaṃ bhrātr̥-putra-śabdau śiṣyete sahavacane svasr̥-duhitr̥bhyam /~ 29053 3, 2, 78 | pratyayo bhavati /~uṣṇabhojī /~śītabhojī /~ajātau iti kim ? brāhmaṇānāmantrayitā /~ 29054 8, 3, 63 | prāk sitād aḍ vyavāye 'pi || PS_8,3. 29055 8, 3, 88 | sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ /~anarthake viṣuṣupuḥ 29056 5, 2, 72 | pratyayaḥ /~śītaṃ karoti śītakaḥ /~alaso, jaḍa ucyate /~uṣṇaṃ 29057 5, 2, 81 | kāryam asya uṣṇako jvaraḥ /~śītako jvaraḥ /~uttarasūtrāt iha 29058 5, 2, 122| vaktavyaḥ /~śītaṃ na sahate śītāluḥ /~uṣṇāluḥ /~tr̥prāluḥ /~ 29059 6, 1, 24 | śītaṃ vartate /~śīto vāyuḥ /~śītamudakam /~guṇamātre tadvati ca asya 29060 7, 2, 9 | dīpitum /~dīptiḥ /~tu - sitanigamimasisacyavidhāñkruśibhyastun /~sacitā /~sacitum /~saktuḥ /~ 29061 1, 1, 36 | prativasati /~tasminn antare śītāny udakāni /~madhyapradeśa- 29062 3, 4, 32 | sītāpūraṃ vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo devaḥ /~asya grahaṇaṃ 29063 3, 4, 32 | goṣpadapraṃ vr̥ṣṭo devaḥ /~sītāpūraṃ vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo 29064 6, 1, 24 | guṇamātre tadvati ca asya śītaśabdasya vr̥ttir draṣṭavyā /~dravamūrtisparśayoḥ 29065 8, 3, 63 | 70) iti vakṣyati /~prāk sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ 29066 8, 3, 64 | sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo 29067 8, 3, 64 | START JKv_8,3.64:~ prāk sitāt iti vartate /~upasargāt 29068 4, 4, 91 | samānaphalaḥ ity arthaḥ /~sītayā samitaṃ sītyam kṣetram /~ 29069 6, 2, 138| śiter nitya-abahv-ajb-ahuvrīhāv 29070 6, 2, 138| śitipādaḥ /~abhasat iti kim ? śitibhasad /~śitiśabda ādyudāttaḥ /~ 29071 6, 2, 81 | ete /~ekaśitipat /~ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /~ 29072 6, 2, 37 | śaitikākṣapāñcāleyāḥ /~śitikākṣo nāma r̥ṣiḥ, tasya apatyam 29073 6, 2, 138| tatra avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ bhavati 29074 6, 2, 138| darśanīyapādaḥ /~nityagrahaṇam kim ? śitikakut kakudasya vasthāyāṃ lopo 29075 6, 2, 114| bhavanti /~kaṇṭhaḥ sañjñāyām - śitikaṇṭhaḥ /~nīlakaṇṭhaḥ /~aupamye - 29076 6, 2, 138| nityābahvac /~abahvac iti kim ? śitilalāṭaḥ /~bahuvrīhau iti kim ? śiteḥ 29077 5, 4, 118| khuraṇasaḥ /~kharaṇasaḥ /~śitināḥ, ahināḥ, arcanāḥ iti nigama 29078 4, 1, 39 | vakṣyati /~ataḥ ity eva, śitir brahmaṇī /~piśaṅgādupasaṅkhyānam /~ 29079 6, 2, 138| abhasat iti kim ? śitibhasad /~śitiśabda ādyudāttaḥ /~pūrvapadaprakr̥tisvarāpavādo 29080 6, 2, 96 | bhavati /~akevale iti kim ? śītodakam /~uṣṇodakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29081 5, 2, 72 | START JKv_5,2.72:~ śītoṣṇā-śabdābhyāṃ kāriṇyabhidheye 29082 5, 2, 72 | śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 ||~ _____ 29083 2, 4, 13 | anukarṣaṇa-arthaś cakāraḥ /~śītoṣṇam, śītoṣṇe /~sukha-duḥkham, 29084 5, 2, 122| hr̥dayikaḥ, hr̥dayavān /~śītoṣṇatr̥prebhyastanna sahata ity āluc vaktavyaḥ /~ 29085 4, 1, 41 | mātari ṣic ca (*4,2.36) iti ṣittvād eva siddhe jñāpana-arthaṃ 29086 4, 4, 91 | arthaḥ /~sītayā samitaṃ sītyam kṣetram /~samitaṃ saṅgatam 29087 6, 2, 138| prakr̥tisvaram bhavati /~śitipādaḥ /~śityaṃsaḥ /~śityoṣṭhaḥ /~pādaśabdo 29088 6, 2, 81 | jñāpanārtham /~etaj jñāpayati śityantasya+uttarapade dvigusvaro na 29089 6, 2, 138| śitipādaḥ /~śityaṃsaḥ /~śityoṣṭhaḥ /~pādaśabdo vr̥ṣāditvād 29090 8, 3, 70 | pariṣayaḥ /~niṣayaḥ /~viṣayaḥ /~siv - pariṣīvyati /~niṣīvyati /~ 29091 6, 2, 99 | lalāṭapuram /~kāñcīpuram /~śivadattapuram /~kārṇipuram /~nārmapuram /~ 29092 8, 3, 71 | sivusahasuṭstusvañjām iti sivādayaḥ /~sivādīnām aḍvyavāye 'pi 29093 4, 1, 153| vaicitry-ārtham /~takṣan-śabdaḥ śivādiḥ, tena aṇā ayam bādhyate, 29094 4, 1, 109| iti kim ? vātaṇḍyāyanī /~śivādyaṇi tu vātaṇḍī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29095 4, 1, 108| paṭhyate /~tatra āṅgirase śivādyaṇo 'pavāda-arthaṃ punar vacanam /~ 29096 4, 1, 96 | bāhu /~upabāhu /~vivāku /~śivāku /~baṭāku /~upabindu /~vr̥ka /~ 29097 4, 4, 143| tātil pratyayo bhavati /~śivaṃ karoti iti śivatātiḥ /~śaṃtātiḥ /~ 29098 6, 1, 34 | bhavati /~hvayāmi marutaḥ śivān /~hvayāmi devāṃ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29099 6, 2, 99 | nārmapuram /~prācām iti kim ? śivapuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29100 6, 1, 116| mitramaho avadyāt /~ śivāso avakr̥amuḥ /~te no avratāḥ /~ 29101 4, 4, 144| tātil pratyayo bhavati /~śivasya bhāvaḥ śivatātiḥ /~śaṃtātiḥ /~ 29102 6, 4, 19 | vakārasya ūṭḥ - syonaḥ /~siverauṇādike na pratyaye laghūpadhaguṇāt 29103 7, 1, 18 | syāt /~ [#777]~ aukāro 'yaṃ śīvidhau ṅidgr̥hīto ṅiccāsmākaṃ na 29104 6, 2, 7 | prasthitaḥ /~mūtraśabdaḥ sivimucyoṣṭerū ca iti ṣṭranpratyayāntaḥ, 29105 8, 3, 71 | JKv_8,3.71:~ anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ /~sivādīnām 29106 2, 1, 2 | anantaratvat /~tīkṣṇayā sucyā sīvyan /~tīkṣṇena praśunā vr̥ścan /~ 29107 3, 1, 123| āpr̥cchyaḥ /~pratipūrvat sīvyateḥ kyap ṣatvam ca /~pratiṣīvyaḥ /~ 29108 1, 3, 60 | bhavati /~śīyate, śīyete, śīyante /~śitaḥ iti kim ? aśatsyat /~ 29109 1, 3, 60 | ātmanepadaṃ bhavati /~śīyate, śīyete, śīyante /~śitaḥ iti kim ? 29110 3, 4, 102| JKv_3,4.102:~ liṅ-ādeśānām sīyuḍ-āgamo bhavati /~ṭakāro deśavidhy- 29111 7, 2, 36 | nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya ca pratiṣedhārtham /~ 29112 3, 4, 107| āgaminau, liṅ tadviśeṣaṇam /~sīyuṭastu liṅevāgamī /~tena bhinna- 29113 3, 4, 103| udātto bhavati ṅic ca /~sīyuṭo 'pavādaḥ /~āgama-anudāttatve 29114 6, 1, 62 | START JKv_6,1.62:~ śjādau taddhite śirasaḥ śīrṣaśabdaḥ 29115 8, 3, 77 | JKv_8,3.77:~ veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo 29116 8, 3, 77 | veḥ skabhnāter nityam || PS_8,3.77 ||~ _____ 29117 3, 1, 82 | stubhnāti, stubhnoti /~skabhnāti, skabhnoti /~skubhnāti, 29118 3, 1, 82 | stubhnoti /~skabhnāti, skabhnoti /~skubhnāti, skubhnoti /~ 29119 5, 3, 99 | paṇya /~vāsudevaḥ /~śivaḥ /~skandaḥ /~viṣṇuḥ /~ādityaḥ /~devalakādīnāṃ 29120 7, 3, 21 | skandaviśākhau devate asya skāndaviśākhaḥ /~brahmaprajāpatī - brāhmaprajāpatyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29121 8, 3, 73 | veḥ skander aniṣṭhāyām || PS_8,3.73 ||~ _____ 29122 8, 4, 61 | utsnātā /~udaḥ pūrvasavarnatve skandeś chandasy upasaṅkhyānam /~ 29123 4, 2, 51 | ākr̥tigaṇaḥ /~narakarituraṅgāṇām skandhac pratyayaḥ /~naraskandhaḥ /~ 29124 7, 2, 10 | choptā /~kṣeptā /~adiṃ hadiṃ skandibhidicchidikṣudīn śadiṃ sadiṃ svidyatipad 29125 1, 2, 37 | vr̥ṣaṇaśvasya mene /~gaurāva-skandinnahalyāyai jāra kauśikabrāhmaṇa gautamabruvāṇa 29126 7, 2, 10 | cāniṭaḥ //~attā /~hattā /~skantā /~bhettā /~chettā /~kṣottā /~ 29127 6, 4, 31 | nakāralopo na bhavati /~skantvā /~syantvā /~syanderūditvāt 29128 5, 1, 2 | ūdhanyaḥ kūpaḥ /~khara /~skhada /~akṣara /~viṣa /~gavādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29129 4, 4, 63 | adhyayanaprayuktasya parīkṣākāle paṭhataḥ skhalitam apapāṭharūpam ekaṃ jātaṃ 29130 6, 4, 24 | rajayati mr̥gān /~janījr̥̄ṣknasurañjo 'mantāś ca iti mittvād upadhāhrasvatvam /~ 29131 7, 2, 62 | papaktha /~yaṣṭā - iyaṣṭha /~śktā - śaśaktha /~upadeśe iti 29132 3, 1, 82 | skabhnāti, skabhnoti /~skubhnāti, skubhnoti /~skunāti, skunoti /~ 29133 3, 1, 82 | skabhnoti /~skubhnāti, skubhnoti /~skunāti, skunoti /~udittva- 29134 3, 1, 82 | stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_ 29135 3, 1, 82 | catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, etebhyaḥ śnā pratyayo 29136 3, 1, 82 | skubhnāti, skubhnoti /~skunāti, skunoti /~udittva-pratijñānāt 29137 3, 1, 82 | stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||~ _____ 29138 3, 1, 82 | skubhnāti, skubhnoti /~skunāti, skunoti /~udittva-pratijñānāt sautrāṇām 29139 1, 4, 34 | devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum icchati 29140 1, 4, 34 | devadattāya ślāghate /~devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum 29141 7, 3, 107| mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham /~he 29142 5, 1, 38 | vātikam /~paittikam /~ślaiṣmikam /~sannipātāc ca+iti vaktavyam /~ 29143 6, 3, 40 | parataḥ /~dīrghakeśībhāryaḥ /~ślakṣṇakeśībhāryaḥ /~dīrghakeśīpāśā /~ślakṣṇakeśīpāśā /~ 29144 6, 3, 40 | ślakṣṇakeśībhāryaḥ /~dīrghakeśīpāśā /~ślakṣṇakeśīpāśā /~dīrghakeśīyate /~ślakṣṇakeśīyate /~ 29145 6, 3, 40 | ślakṣṇakeśīpāśā /~dīrghakeśīyate /~ślakṣṇakeśīyate /~svāṅgāt iti kim ? paṭubhāryaḥ /~ 29146 6, 3, 42 | ślakṣṇamukhavr̥ndārikā /~ślakṣṇamukhajātīyā /~ślakṣṇamukhadeśīyā /~jāteś ca (*6,3.41) ity 29147 6, 3, 42 | ślakṣṇamukhavr̥ndārikā /~ślakṣṇamukhajātīyā /~ślakṣṇamukhadeśīyā /~jāteś 29148 6, 3, 42 | uktam, tatra api bhavati /~ślakṣṇamukhavr̥ndārikā /~ślakṣṇamukhajātīyā /~ślakṣṇamukhadeśīyā /~ 29149 3, 1, 21 | muṇḍayati /~miśrayati /~ślakṣṇayati /~lavaṇayati /~vratāt bhojane 29150 3, 1, 39 | pratyayo bhavati anyatarasyām, ślāviva ca asmin kāryaṃ bhavati /~ 29151 3, 1, 141| avasāyaḥ /~avahāraḥ /~lehaḥ /~śleṣaḥ /~śvāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29152 3, 2, 143| kaṣa hiṃsa-arthaḥ, lasa śleṣaṇa-krīḍanayoḥ, kattha ślāghāyām, 29153 3, 2, 53 | jāyāghnastilakālakaḥ /~patighnī pāṇirekhā /~śleṣmaghnaṃ madhu /~pittaghnaṃ ghr̥tam /~ 29154 5, 2, 100| pāman /~vāman /~heman /~śleṣman /~kadru /~bali /~śreṣṭha /~ 29155 7, 2, 10 | poṣṭā /~tveṣṭā /~veṣṭā /~śleṣṭa /~toṣṭā /~doṣṭā /~dveṣṭā /~ 29156 6, 2, 42 | ādyudāttaḥ /~śrīḥ yasya asti tat ślīlam /~sidhmāder ākr̥tigaṇatvāl 29157 3, 4, 72 | anujīrṇaṃ devadattena /~śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, 29158 3, 4, 72 | arthabhyo dhātubhyo 'karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari 29159 3, 1, 46 | START JKv_3,1.46:~ śliṣeḥ dhātoḥ āliṅgana-kriyāvacanāt 29160 7, 2, 10 | śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī dviṣim /~ 29161 1, 1, 7 | jātīyair ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā 29162 3, 1, 25 | tūlenānukuṣṇāti anutūlayati /~ślokairupastauti upaślokayati /~senayābhiyāti 29163 3, 2, 23 | pratiṣidhyate /~śabdakāraḥ /~ślokakāraḥ /~kalahakāraḥ /~gāthākāraḥ /~ 29164 8, 1, 18 | pādagrahaṇenātra r̥kpādaḥ ślokapādaś ca gr̥hyate /~sarvagrahaṇam 29165 3, 1, 39 | bhī-hrī-bhr̥-huvāṃ śluvac ca || PS_3,1.39 ||~ _____ 29166 7, 2, 78 | jana janane ity asya api śluvikaraṇasya grahaṇam atra+iṣyate /~tasya 29167 6, 3, 109| śmaśānam /~śavaśabdasya śmādeśaḥ, śayanaśabdasya api śānaśabda 29168 3, 3, 136| bhoktāsmahe, saktūn pātā smaḥ /~avarasmin iti kim ? yo ' 29169 7, 1, 14 | antaraṅgatvād ekādeśāt pūrvaṃ smaibhāvaḥ kriyate paścād ekādeśaḥ 29170 3, 1, 94 | asmin dhātv-adhikāre 'smānarūpaḥ pratyayo 'pavādo bādhako 29171 2, 3, 52 | vartate /~adhi-ig-arthāḥ smarana-arthāḥ, daya dānagatirakṣaneṣu, 29172 1, 1, 14 | ātaṃ ṅitaṃ vidyād vākya-smaraṇayor-aṅit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29173 3, 2, 112| paryāya-artham, abhijānāsi, smarasi, budyase, cetayase iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29174 1, 3, 57 | nyatra anena vidhīyate /~smarate punar aprāpta eva vidhānam /~ 29175 6, 4, 161| ca+eva ṣaḍetān ravidhau smaret //~tataḥ iha na bhavati, 29176 1, 3, 1 | iti bhv-arthā vādayaḥ smar̥tāḥ //~dhātupradeśāḥ - dhātoḥ (* 29177 7, 2, 63 | nityāniṭasthali iḍāgamo na bhavati /~smartā - sasmartha /~dhvartā - 29178 3, 2, 139| kaṅitorītvaśāsanāt /~guṇābhāvastriṣu smāryaḥ śryuko 'niṭtvaṃ gakoritoḥ //~ 29179 7, 4, 29 | aryate /~aryāt /~smaryate /~smaryāt /~iha saṃskriyate, saṃskriyāt 29180 6, 3, 109| lopaḥ /~śavānāṃ śayanam śmaśānam /~śavaśabdasya śmādeśaḥ, 29181 4, 4, 71 | idaṃ pratyayavidhānam /~śmāśāne 'dhīte śmāśānikaḥ /~cātuṣpathikaḥ /~ 29182 4, 4, 71 | pratyayavidhānam /~śmāśāne 'dhīte śmāśānikaḥ /~cātuṣpathikaḥ /~akālāt - 29183 6, 2, 139| idhmapravraścanaḥ /~palāśaśātanaḥ /~śmaśrukalpanaḥ /~upapadāt - īṣatkaraḥ /~ 29184 2, 2, 31 | putrapaśū /~keśaśmaśrū /~śmaśrukeśau /~śirobījam /~sarpirmadhunī /~ 29185 8, 2, 1 | iti utvasya asiddhatvāt smāyādayo bhavanti /~śuṣkikā śuṣkajaṅghā 29186 6, 1, 57 | nityaṃ smayateḥ || PS_6,1.57 ||~ _____START 29187 1, 3, 68 | yam-ārambhaḥ /~vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ 29188 3, 2, 167| kāṣṭham /~kamprā śākhā /~smeraṃ mukham /~ajasraṃ juhoti /~ 29189 5, 4, 9 | pratyayo bhavati /~badhyate 'smiñ jātiḥ iti bandhuśabdena 29190 7, 1, 15 | ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 ||~ _____START 29191 7, 3, 20 | vimuktāditvādaṇ /~asyahatyaśabdo 'sminnadhyāye 'sti āsyahātyaḥ /~asyahetiḥ 29192 6, 1, 64 | ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś ca, sr̥pisr̥jistr̥styāsekṣr̥varjam /~ 29193 8, 4, 47 | maddhvatra /~acaḥ ity eva, smitam /~dhmātam /~yaṇo mayo dve 29194 7, 2, 43 | dhvr̥ṣīṣṭa, dhvariṣīṣṭa /~smr̥ṣīṣṭa, samariṣīṣṭa /~adhvr̥ṣātām, 29195 5, 2, 115| jāteḥ saptamyāṃ ca na tau smr̥tau /~ekākṣarāt tāvat - svavān /~ 29196 7, 4, 10 | liṭi ity eva, smr̥taḥ /~smr̥tavān /~saṃyogāder guṇavidhāne 29197 4, 1, 114| saṅkalitāḥ, tānupādāya pāṇininā smr̥tir upanibaddhā iti /~athavāndhakavr̥ṣṇikuruvaṃśā 29198 3, 3, 105| START JKv_3,3.105:~ citi smr̥tyām, pūja pūjāyām, katha vākyaprabandhe, 29199 4, 1, 155| rūpaṃ nipātyate /~yathā ca smr̥tyantaram, dagukosalakarmāracchāgavr̥ṣāṇāṃ 29200 1, 3, 68 | bhī-smyor hetubhaye || PS_1,3.68 ||~ _____ 29201 7, 2, 36 | pracikraṃsiṣyate /~sarvatra+eva atra snaitiḥ kramiś ca ātmanepadasya 29202 7, 2, 10 | vidyati vinta ity api śyanā śnamā ca nirdeśo 'nyavikaraṇanivr̥ttyarthaḥ /~ 29203 6, 4, 23 | START JKv_6,4.23:~ śnāt iti śnamayamutsr̥ṣṭamakāro gr̥hyate /~tata uttarasya 29204 7, 3, 92 | iti āgataśnaṃko gr̥hyate, śnami kr̥te imāgamo yathā syāt 29205 4, 1, 87 | strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 ||~ _____ 29206 3, 3, 113| kārakāntare 'pi bhavanti /~snānīyaṃ cūrṇam /~dānīyo brāhmaṇaḥ /~ 29207 8, 2, 2 | iti nalopasya asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti ṣaṭsañjñā 29208 6, 4, 113| START JKv_6,4.113:~ śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām 29209 3, 3, 116| kartuḥ iti kim ? guroḥ snāpanaṃ sukham /~snāpayateḥ na guruḥ 29210 3, 3, 116| guroḥ snāpanaṃ sukham /~snāpayateḥ na guruḥ kartā, kiṃ tarhi, 29211 6, 4, 111| eva - bhinatti /~asti /~śnasoḥ iti ākārasya pararūpatvaṃ 29212 1, 1, 45 | hitvadhitvaṣṭutvajaśtveṣu kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke 29213 6, 1, 158| bādhate /~lunāti /~punāti /~śnāśvaraṃ tassvaraḥ /~lunītaḥ /~punītaḥ /~ 29214 6, 1, 158| anudāttaṃ bhavati /~dhātusvaraṃ śnāśvaro bādhate /~lunāti /~punāti /~ 29215 6, 4, 111| START JKv_6,4.111:~ śnasya asteś ca akārasya lopo bhavati 29216 6, 4, 23 | START JKv_6,4.23:~ śnāt iti śnamayamutsr̥ṣṭamakāro 29217 5, 4, 29 | nipuṇe /~putra kr̥trime /~snāta vedasamāptau /~śūnya rikte /~ 29218 2, 2, 9 | paricāraka /~pariṣecaka /~snātaka /~adhyāpaka /~utsādaka /~ 29219 6, 2, 1 | kr̥duttarapadaprakr̥tisvareṇa antodāttaḥ /~snātakaputraḥ /~snātakaśabdaḥ kanpratyayānto 29220 2, 2, 31 | āvantyaśmakam /~śūdrāryam /~snātakarājānau /~viṣvakṣenārjunau /~akṣibhruvam /~ 29221 6, 2, 1 | antodāttaḥ /~snātakaputraḥ /~snātakaśabdaḥ kanpratyayānto nitsvareṇa 29222 2, 1, 49 | parakālena samasyate /~snātānuliptaḥ /~kr̥ṣṭasamīkr̥tam /~dagdhaprarūḍham /~ 29223 8, 2, 43 | yaṇvataḥ iti kim ? snātaḥ /~snātavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29224 8, 3, 89 | ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 ||~ _____ 29225 8, 3, 89 | niṣṇāto rajjuvartate /~nadyāṃ snāti iti nadīṣṇaḥ /~supi sthaḥ (* 29226 8, 3, 89 | nadī ity etābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale 29227 7, 1, 37 | anavyayaṃ canañ na bhavati /~snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl 29228 7, 1, 49 | snātvyādayaś ca || PS_7,1.49 ||~ _____ 29229 7, 2, 36 | iti kim ? niṣṭramitiā /~snauteḥ sani kiti ca pratyaye śryukaḥ 29230 7, 2, 36 | ātmanepadasya nimittam, na snautiḥ /~krames tu kartaryātmanepadaviṣayādasatyātmanepade 29231 5, 3, 89 | kuṭūḥ kutupam /~carmam ayaṃ snehabhājanam ucyate /~kutūḥ ity āvapanasyākhyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29232 3, 4, 38 | snihyate yena tat snehanam /~snehana-vācini karaṇe upapade piṣer 29233 3, 4, 38 | eva /~snihyate yena tat snehanam /~snehana-vācini karaṇe 29234 5, 2, 98 | vidyate /~vatsalaḥ iti snehavānucyate, vatsalaḥ svāmī, vatsalaḥ 29235 5, 2, 29 | aśvaṣaṅgavam /~vikāre snehe tailac /~eraṇḍatailam /~ 29236 7, 2, 45 | snohitā /~snegdhā, sneḍhā, snehitā /~krādiniyamāl liṭi radhādibhyaḥ 29237 Ref | yathā syuḥ iti /~snihitvā, snehitvā ity atra ralo v-y-upadhād- 29238 6, 4, 46 | nyasya saṃyogādeḥ (*6,4.68) /~sneyāt, snāyāt /~ārdhadhātuke iti 29239 5, 4, 143| sañjñāyām iti kim ? samadantī /~snigdhadantī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29240 4, 1, 54 | sugātrā /~snigdhakaṇṭhī, snigdhakaṇṭhā /~adravaṃ mūrtimat svāṅgaṃ 29241 4, 1, 54 | mr̥dvaṅgā /~sugātrī, sugātrā /~snigdhakaṇṭhī, snigdhakaṇṭhā /~adravaṃ 29242 1, 2, 30 | bhavati, svarasya mr̥dutā snigdhatā, kaṇṭha-vivarasya urutā 29243 8, 2, 33 | druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 ||~ _____START 29244 3, 2, 59 | diśanti tām iti dik /~utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, 29245 Ref | iḍvidhayo yathā syuḥ iti /~snihitvā, snehitvā ity atra ralo 29246 3, 4, 38 | 4.38:~ karane ity eva /~snihyate yena tat snehanam /~snehana- 29247 8, 2, 33 | ṣṇiha - snegdhā, sneḍhā /~snik, sniṭ /~druheḥ dāditvād 29248 8, 2, 33 | snegdhā, sneḍhā /~snik, sniṭ /~druheḥ dāditvād ghatvaṃnityaṃ 29249 1, 1, 27 | śabda-paryāyasya sarvanāma-sñjñā iṣyte, na sarvatra /~sima-- 29250 7, 2, 90 | brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, 29251 7, 2, 45 | moḍhā, mohitā, snogdhā, snoḍhā, snohitā /~snegdhā, sneḍhā, 29252 7, 2, 45 | mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā /~snegdhā, 29253 7, 2, 45 | mohitā, snogdhā, snoḍhā, snohitā /~snegdhā, sneḍhā, snehitā /~ 29254 6, 4, 77 | śaknuyāt /~sādhnuyāt /~śnudhātubhruvām iti kim ? lakṣmyau /~vadhvai /~ 29255 7, 2, 36 | iḍāgamo bhavati, na cet snukramī ātmanepadasya nimittaṃ bhavataḥ /~ 29256 7, 2, 36 | 36:~ niyamārtham idam /~snukramoḥ ārdhadhātukasya valādeḥ 29257 7, 2, 36 | pratiṣedhaphalaṃ ca+idaṃ sūtram /~snukramoruditvāt iṭ siddha eva /~prasnavitā /~ 29258 3, 1, 73 | evam ādibhyo dhātubhyaḥ śnupratyayo bhavati /~śapo 'pavādaḥ /~ 29259 3, 1, 82 | skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||~ _____ 29260 5, 4, 125| asya sujambhā devadattaḥ /~śobhanābhyavahāryaḥ śobhanadanto /~evaṃ haritajambhā /~ 29261 5, 4, 125| devadattaḥ /~śobhanābhyavahāryaḥ śobhanadanto /~evaṃ haritajambhā /~ 29262 3, 2, 82 | bhavati /~darśanīyamānī /~śobhanamānī /~bahula-grahaṇa-anuvr̥tteḥ 29263 5, 4, 77 | catvāri yasya sa vicaturaḥ /~śobhanāni catvāri yasya sa sucaturaḥ /~ 29264 5, 4, 140| pādau asya dvipāt /~tripāt /~śobhanau pādau asya supāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29265 4, 1, 113| tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29266 8, 2, 107| apragr̥hyasya iti kim ? śobhane khalu staḥ khaṭve3 /~āmantrite 29267 6, 2, 195| kubrāhmaṇaḥ /~avakṣepaṇe iti kim ? śobhaneṣu tr̥ṇeṣu sutr̥ṇeṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29268 7, 1, 59 | umbha pūraṇe, śubha śumbha śobhārthe ity atra ye sānuṣaṅgāḥ tr̥mphādayaḥ 29269 5, 2, 95 | bhūt, rūpiṇī, rūpikaḥ iti /~śobhāyogo gamyate /~rasiko naṭaḥ ity 29270 3, 2, 150| gardhanaḥ /~jvalanaḥ /~śocanaḥ /~laṣaṇaḥ /~patanaḥ /~padanaḥ /~ 29271 1, 3, 6 | pratyayasya iti kim ? ṣoḍaḥ, ṣaṇḍaḥ, ṣaḍikaḥ /~ādiḥ 29272 4, 4, 109| START JKv_4,4.109:~ sodara-śabdāt saptamīsamarthāt 29273 4, 4, 109| sodarād yaḥ || PS_4,4.109 ||~ _____ 29274 7, 2, 10 | sāddhā /~kroddhā /~kṣoddhā /~śoddhā /~boddhā /~vyaddhā /~seddhā /~ 29275 8, 3, 113| parisoḍhum /~parisoḍhavyam /~soḍhabhūtagrahaṇaṃ kim ? pariṣahate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29276 8, 3, 113| JKv_8,3.113:~ sahirayaṃ sodhabhūto gr̥hyate /~tasya sakārasya 29277 4, 2, 36 | mātāmahī /~averdugdhe soḍhadūsamarīsaco vaktavyāḥ /~averdugdham 29278 7, 2, 3 | okārasya eva tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29279 1, 4, 26 | parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, 29280 6, 3, 113| rūpametat /~nigame iti kim ? soḍhvā, soḍhā iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29281 6, 1, 64 | satvapratiṣedho vaktavyaḥ /~ṣoḍīyati /~ṣaṇḍīyati /~ṣṭhīvati /~ 29282 2, 3, 23 | dhanena kulam /~kanyayā śokaḥ /~vidyayā yaśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29283 3, 2, 20 | anukūlatā /~hetau tāvat - śokakarī kanyā /~yaśaskarī vidyā /~ 29284 6, 1, 36 | anyatra śribhāvaḥ iti /~somād anyatra kvacid ekasminn 29285 5, 4, 125| haritajambhā /~tr̥ṇajambhā /~somajambhā /~dantavacane - tr̥ṇam iva 29286 3, 1, 129| dhāyyāḥ śaṃsatyagnirnetā taṃ somakratubhiḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29287 3, 4, 9 | saha mādayadhyai /~tavai - somamindrāya pātavai /~taveṅ - daśame 29288 5, 4, 116| vr̥haspatinetrā devāḥ /~somanetrāḥ /~māsād bhr̥tipratyayapūrvapadāṭ 29289 8, 2, 107| yājyānte - ukṣannāya vaśānnāya somapr̥ṣṭhāya vedhase /~stovairvidhemāgnayā3i /~ 29290 5, 2, 61 | havirddhāna /~mitrī /~somāpūṣan /~agnāviṣṇu /~vr̥trahati /~ 29291 6, 2, 142| ṅīṣpratyayāntatvād antodāttaḥ /~rudra - somārudrau /~roderṇiluk ca iti rudraśabdo 29292 1, 2, 28 | acaḥ iti kim ? agnici3t /~somasu3t /~takārasya bhūt /~svasañjñayā 29293 8, 4, 63 | agnicic chete, agnicit śete /~somasuc chete, somasut śete /~śvaliṭ 29294 8, 4, 40 | somasuccinoti /~agnicicchādayati /~somasucchādayati /~agnicijjayati /~somasujjayati /~ 29295 8, 4, 40 | śakāreṇa - agnicicchete /~somasucchete /~tasya+eva cavargeṇa - 29296 8, 4, 40 | cavargeṇa - agniciccinoti /~somasuccinoti /~agnicicchādayati /~somasucchādayati /~ 29297 8, 4, 41 | somasuḍḍīnaḥ /~agniciḍḍhaukate /~somasuḍḍhaukate /~agniciṇṇakāraḥ /~somasuṇṇakāraḥ /~ 29298 8, 4, 41 | somasuṭṭhakāraḥ /~agniciḍḍīnaḥ /~somasuḍḍīnaḥ /~agniciḍḍhaukate /~somasuḍḍhaukate /~ 29299 8, 4, 40 | somasucchādayati /~agnicijjayati /~somasujjayati /~agnicijjhakāraḥ /~asomasujjhakāraḥ /~ 29300 8, 4, 60 | bhavati /~agnicillunāti /~somasullunāti /~bhavām̐llunāti /~mahām̐llunāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29301 8, 4, 41 | somasuḍḍhaukate /~agniciṇṇakāraḥ /~somasuṇṇakāraḥ /~atṭa - aṭṭati /~adḍa - 29302 8, 4, 40 | asomasujjhakāraḥ /~agniciññakāraḥ /~somasuññakāraḥ /~masjeḥ majjati /~bhrasjeḥ - 29303 6, 1, 169| anityasamāse iti kim /~agnicitā /~somasutā upapadam atiṅ (*2,2.19) 29304 3, 2, 90 | bhavati /~somasut, somasutau, somasutaḥ /~ayam api niyama-artha 29305 3, 2, 90 | pratyayo bhavati /~somasut, somasutau, somasutaḥ /~ayam api niyama- 29306 8, 4, 41 | somasuṭṭīkate /~agniciṭṭhakāraḥ /~somasuṭṭhakāraḥ /~agniciḍḍīnaḥ /~somasuḍḍīnaḥ /~ 29307 8, 4, 41 | ṭavargeṇa - agniciṭtīkate /~somasuṭṭīkate /~agniciṭṭhakāraḥ /~somasuṭṭhakāraḥ /~ 29308 4, 2, 30 | somāṭ ṭyaṇ || PS_4,2.30 ||~ _____ 29309 5, 2, 137| sominī /~sañjñāyām iti kim ? somavān /~homavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29310 6, 3, 131| parataḥ dīrtho bhavati /~somāvatī /~aśvavatī /~indriyāvatī /~ 29311 3, 2, 93 | syāt, karma-mātre bhūt /~somavikrayī /~rasavikrayī /~iha na bhavati, 29312 2, 4, 4 | darśapaurṇamāsau ? kratu-śabdaḥ somayāgeṣu rūḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29313 3, 3, 135| etasyāmupādhyāyo 'gnīnādhita, somenāyaṣṭa, gāmadita /~yeyamamāvāsyā 29314 5, 2, 137| dāminī /~maśabdāntāt hominī /~sominī /~sañjñāyām iti kim ? somavān /~ 29315 4, 4, 137| bhavati /~somam arhanti somyā brāhmaṇāḥ /~yajñārhāḥ ity 29316 7, 1, 50 | pitaraḥ somyāsaḥ /~brāhmaṇāḥ somyāḥ iti prāpte /~ye pūrvāso 29317 4, 4, 138| samarthavibhaktiḥ /~pibāti somyaṃ madhu /~somam ayam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29318 7, 1, 50 | viṣaye /~brāhmaṇāsaḥ pitaraḥ somyāsaḥ /~brāhmaṇāḥ somyāḥ iti prāpte /~ 29319 4, 1, 43 | śoṇāt prācām || PS_4,1.43 ||~ _____ 29320 4, 1, 43 | striyāṃ ṅīṣ pratyayo bhavati /~śoṇī, śoṇā vaḍavā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29321 6, 1, 64 | kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś 29322 3, 2, 59 | yuṅ, yuñjau, yuñjaḥ /~sopapadāt tu satsūdviṣa (*3,2.61) 29323 3, 2, 76 | 3,2.76:~ sarvadhātubhyaḥ sopapadebhyo nirupapadebhyaś ca chandasi 29324 6, 2, 154| jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /~tena miśraślakṣṇaiḥ iti 29325 3, 4, 72 | devadattena /~śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham 29326 7, 2, 21 | ṇijutypadyate /~saṃgrāmayater eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt 29327 3, 3, 65 | bhavati /~ghaño 'pavādaḥ /~sopasargārthaṃ vīṇāyā grahaṇam /~nikvaṇaḥ, 29328 1, 3, 44 | apahnavo 'pahnutirapalāpaḥ /~sopasargaś ca ayam-apahnave vartate, 29329 6, 2, 154| tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tr̥tīyāsamāso 29330 7, 2, 107| paramāyam /~paramānena /~adasaḥ sorbhavedautvaṃ kiṃ sulopo vidhīyate /~hrasvāl 29331 6, 1, 133| chandasi hali parataḥ bahulaṃ sorlopo bhavati /~uta sya vājī kṣipaṇiṃ 29332 7, 1, 39 | yāc - sādhuyā /~sādhu iti sorluki prāpte /~āl - vasantā yajeta /~ 29333 6, 2, 119| uttarapadaṃ babuvrīhau samāse soruttaraṃ tad ādyudāttam eva bhavati 29334 6, 2, 120| vīrya ity etau ca śabdau śoruttarau bahuvrīhau samāse chandasi 29335 6, 2, 118| JKv_6,2.118:~ kratvādayaḥ soruttare bahuvrīhau samāse ādyudāttā 29336 4, 3, 167| yeṣāṃ ca phalapāka-nimittaḥ śoṣaḥ /~puṣpamuleṣu bahulam /~ 29337 1, 3, 88 | kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29338 7, 2, 107| sakārasya aukārādeśo bhavati sośca lopo bhavati /~asau /~ [# 29339 1, 1, 45 | tr̥tīyāḥ, tamab-grahaṇād ye soṣmāṇo nādavantaś ca te bhavanti 29340 7, 2, 10 | tathā //~śeṣṭā /~peṣṭā /~śoṣṭa /~poṣṭā /~tveṣṭā /~veṣṭā /~ 29341 3, 1, 22 | yaṅvidhānav ekājahalādy-artham /~sosūcyate /~sosūtryate /~momūtryate /~ 29342 6, 1, 19 | samprasāraṇaṃ bhavati /~soṣupyate /~sesimyate /~vevīyate /~ 29343 3, 1, 22 | ekājahalādy-artham /~sosūcyate /~sosūtryate /~momūtryate /~aṭāṭyate /~ 29344 6, 1, 30 | śuśuvatuḥ, śiśviyatuḥ /~yagi - śośūyate, śeśvīyate /~tad atra yaṅi 29345 7, 2, 44 | prasotā, prasavitā /~sūyati - sotā, savitā /~dhūñ - dhotā, 29346 3, 1, 114| kyapi nipātyante /~rājñā sotavyaḥ, rājā iha sūyate rājasūyaḥ 29347 3, 1, 17 | koṭāyate /~poṭāyate /~soṭāyate /~pruṣṭāyate /~pluṣṭāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29348 Ref | AND TERMS OF USAGE AS FOR SOURCE FILE. ~ Text converted to 29349 2, 1, 24 | START JKv_2,1.24:~ sup spā iti vartate /~tasya viśeṣaṇam 29350 4, 3, 141| palāśa /~khadira /~śiṃśipā /~spandana /~karīra /~śirīṣa /~yavāsa /~ 29351 6, 2, 108| ghaṭodaraḥ /~kaṭukāśvaḥ /~spanditāśvaḥ /~anighāteṣuḥ /~calācaleṣuḥ /~ 29352 1, 3, 31 | chātraś chātram āhvayate /~spardhamānas tasya-āhvānaṃ karoti ity 29353 6, 1, 36 | iti bhāṣāyām /~apara āha - spardheḥ apapūrvasya liṅi āthāmi 29354 1, 1, 9 | sthānam /~prayatanaṃ prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /~tulya 29355 5, 2, 95 | rasa /~rūpa /~gandha /~sparśa /~śabda /~sneha /~guṇāt /~ 29356 1, 3, 21 | vaktavyam /~vācā śarīra-sparśanam upalambhanam /~devadattāya 29357 6, 1, 24 | dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 ||~ _____ 29358 3, 3, 16 | nyatra pacādyac bhavati /~sparśo devadattaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29359 7, 2, 10 | āmraṣṭā, āmarṣṭā /~spraṣṭā, sparṣṭā /~r̥dupadhānām udāttopadeśānāṃ 29360 7, 2, 27 | anuvartate /~dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ 29361 7, 4, 95 | tvara-pratha-mrada-str̥̄-spaśām || PS_7,4.95 ||~ _____START 29362 7, 3, 87 | ca /~prakr̥tyantarāṇāṃ spaśikaśivaśīnām etāni rūpāṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29363 7, 2, 27 | dastaḥ, dāsitaḥ /~spaṣṭaḥ, spāśitaḥ /~channaḥ, chāditaḥ /~jñaptaḥ, 29364 7, 2, 27 | dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7, 29365 7, 2, 27 | pūritaḥ /~dastaḥ, dāsitaḥ /~spaṣṭaḥ, spāśitaḥ /~channaḥ, chāditaḥ /~ 29366 6, 4, 112| alunāt /~ajahāt /~ādgrahaṇaṃ spaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29367 6, 1, 16 | arthaḥ sākṣān nirdeśena vyeḥ spaṣṭīkriyate /~vyadha - viddhaḥ /~viddhavān /~ 29368 4, 2, 80 | START JKv_4,2.80:~ vuñādayaḥ spatadaśa pratyayāḥ, arīhaṇādayo ' 29369 7, 3, 4 | sphyakr̥tasya apatyam sphaiyakr̥taḥ /~svādumr̥dunaḥ idam sauvādumr̥davam /~ 29370 4, 2, 100| bhavati /~viśeṣavihitena ca ṣphakā aṇo bādhā bhūt ity aṇ- 29371 4, 1, 18 | pūrvottarau tadantādī ṣphāṇau tatra prayojanam //~prātipadikeṣv 29372 6, 1, 54 | bhavati /~cāpayati, cayayati /~sphārayati, sphorayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29373 6, 1, 22 | niṣthāyām iti kim ? shātiḥ /~sphātībhavati ity etad api ktinnantasya+ 29374 5, 3, 110| sadr̥śaḥ kārkīkaḥ /~lauhitīkaḥ sphaṭikaḥ /~svayamalohito 'py upāśrayavaśāt 29375 7, 3, 41 | vakārādeśo bhavati ṇau parataḥ /~sphāvayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29376 7, 3, 41 | START JKv_7,3.41:~ sphāy ity etasya aṅgasya vakārādeśo 29377 6, 1, 22 | sphāyaḥ sphī niṣṭhāyām || PS_6,1. 29378 6, 1, 22 | START JKv_6,1.22:~ sphāyī opyāyī vr̥ddhau ity asay 29379 7, 3, 53 | iti pañcater vañcateś ca sphāyitañcivañci ity ādinā sūtreṇa rak /~ 29380 7, 3, 41 | sphāyo vaḥ || PS_7,3.41 ||~ _____ 29381 6, 4, 157| stheṣṭhaḥ /~stheyān /~sphira - spheṣṭhaḥ /~spheyān /~uru - variṣṭhaḥ /~ 29382 6, 4, 157| stheyān /~sphira - spheṣṭhaḥ /~spheyān /~uru - variṣṭhaḥ /~varimā /~ 29383 6, 2, 187| bahuvrīhiḥ, avyayībhāvo /~sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham 29384 6, 1, 22 | ity ayam ādeśo bhavati /~sphītaḥ /~sphītavān /~niṣthāyām 29385 1, 3, 38 | sarga utsāhaḥ /~tāyanaṃ sphītatā /~vr̥ttau tāvat --r̥kṣvasya 29386 6, 1, 22 | ādeśo bhavati /~sphītaḥ /~sphītavān /~niṣthāyām iti kim ? shātiḥ /~ 29387 1, 3, 38 | asmin śāstrāpi kramante /~sphītībhavanti ity arthaḥ /~eteṣu iti kim ? 29388 6, 1, 54 | cayayati /~sphārayati, sphorayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29389 6, 1, 123| samāsānta-udāttatvena bādhyate /~sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva 29390 6, 1, 47 | adecaḥ iti vartate /~sphura sphula calane ity etayor dhātvoḥ 29391 8, 3, 76 | viṣphurati, visphurati /~sphulati - niṣṣphulati, nissphulati /~ 29392 8, 3, 76 | START JKv_8,3.76:~ sphuratisphulatyoḥ sakārasya nis ni vi ity 29393 6, 1, 47 | viṣphāraḥ /~viṣphālaḥ sphuratisphulatyor nir-ni-vibhyaḥ (*8,3.76) 29394 6, 1, 54 | ci-sphuror ṇau || PS_6,1.54 ||~ _____ 29395 7, 3, 4 | vyalkaśa /~svasti /~svar /~sphyakr̥ta /~svādumr̥du /~śvan /~sva /~ 29396 7, 3, 4 | vr̥ddhiriyaṃ bhavaty eva /~sphyakr̥tasya apatyam sphaiyakr̥taḥ /~ 29397 7, 2, 10 | daṃṣṭā /~āmraṣṭā, āmarṣṭā /~spraṣṭā, sparṣṭā /~r̥dupadhānām 29398 6, 4, 55 | spr̥hayāluḥ /~gr̥hayāluḥ /~āyya - spr̥hayāyyaḥ /~gr̥hayāyyaḥ /~itnu - stanayitnuḥ /~ 29399 1, 4, 36 | spr̥her īpsitaḥ || PS_1,4.36 ||~ _____ 29400 8, 3, 108| visrabdhaḥ kathayati /~spr̥pi - purā krūrasya visr̥paḥ 29401 3, 3, 16 | rogaḥ /~viśaty asau veśaḥ /~spr̥śa upatāpa iti vaktavyam /~ 29402 3, 1, 44 | dviś cakāro 'nubadhyate /~spr̥śamr̥śakr̥ṣatr̥padr̥pāṃ sijvā vaktavyaḥ /~asprākṣīt, 29403 3, 2, 58 | START JKv_3,2.58:~ spr̥śe rdhātor anudake subanta 29404 3, 2, 58 | bhavati /~nanu sakarmakatvāt spr̥śeḥ karmaivopapadaṃ prāpnoti ? 29405 7, 2, 10 | dr̥śiṃ daṃśimatho mr̥śiṃ spr̥śiṃ riśiṃ ruśiṃ krośatimaṣṭamaṃ 29406 7, 2, 29 | gr̥hyante, yathā lomanakhaṃ spr̥ṣṭvā śaucaṃ kartavyam iti /~tadviṣaye 29407 1, 2, 41 | asahāya-vācī eka-śabdaḥ /~spśo 'nudake kvin (*3,2.58) - 29408 4, 4, 110| 4.110:~ tatra ity eva /~sptamīsamarthāt bhava ity etasminn arthe 29409 5, 3, 22 | START JKv_5,3.22:~ sptamyāḥ iti kāle iti ca vartate /~ 29410 6, 1, 36 | viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ iti /~ 29411 6, 1, 36 | etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /~śrātāsta indrasomāḥ /~ 29412 6, 1, 36 | śritā no gr̥hāḥ /~anayoḥ śrābhāvaśribhāvayor viṣayavibhāgam icchati, 29413 6, 1, 36 | anyatra kvacid ekasminn api śrābhāvo dr̥śyate /~yadi śrāto juhotana /~ 29414 1, 4, 59 | 47) iti tattvaṃ bhavati /~śrac-chabdasya+upasaṅkhyānam /~ 29415 3, 3, 106| upadā /~pradhā /~upadhā śradantaror upasargavad vr̥ttiḥ /~śraddhā /~ 29416 3, 2, 158| gr̥hi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 ||~ _____ 29417 5, 2, 101| samuccīyate /~prājñaḥ, prajñāvān /~śrāddhāḥ, sraddhāvān /~ārcaḥ, arcāvān /~ 29418 3, 2, 20 | kulakaraṃ dhanam /~tācchīlye - śrāddhakaraḥ /~arthakaraḥ /~ānulomye - 29419 3, 2, 158| nidrāluḥ /~tandrāluḥ /~śraddhāluḥ /~āluci śīṅo grahaṇaṃ kartavyam /~ 29420 3, 3, 154| yogyatādhyavasānam, śakti-śraddhānam /~tadidānīm almarthena viśeṣyate /~ 29421 5, 2, 85 | iti prakr̥tiviśeṣaṇam /~śrāddhaśabdād bhuktopādhikād anena ity 29422 2, 4, 14 | dīrghaḥ /~dīkṣātapasī /~śraddhātapasī /~medhātapasī /~adhyayanatapasī /~ 29423 1, 4, 32 | abhipraiti sa sampradānam /~śrāddhāya nigarhate /~yuddhāya sannahyate /~ 29424 5, 2, 85 | śrāddhaṃ bhuktam anena śrāddhī, śrāddhikaḥ /~iniṭhanoḥ 29425 6, 1, 98 | iha bhūt, śrat iti śraditi /~katham ghaṭaditi gambhīramambudairnaditam 29426 3, 2, 59 | r̥tvig-dadhr̥k-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ 29427 6, 4, 164| aṇinuṇaḥ (*5,4.15) ity aṇ /~sragviṇa idam srāgviṇam /~aṇi iti 29428 5, 3, 65 | ajādis adbhāvasya /~sarve ime sragviṇaḥ, ayam eṣām atiśayena sragvī 29429 6, 4, 164| ity aṇ /~sragviṇa idam srāgviṇam /~aṇi iti kim ? daṇḍināṃ 29430 6, 4, 155| puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti /~sragviṇamācaṣṭe srajayati /~vasumantamācaṣṭe 29431 5, 3, 65 | sragvī srajiṣṭhaḥ /~ubhāvimau sragviṇau, ayam anayor atiśayena sragvī 29432 6, 4, 163| parataḥ prakr̥tyā bhavati /~sragvinn ity etasya vinnantasya srajiṣṭhaḥ, 29433 5, 3, 60 | praśasyasya śraḥ || PS_5,3.60 ||~ _____START 29434 5, 2, 121| prātipadikāt, māyā medhā sraj ity etebhyaś ca viniḥ pratyayo 29435 5, 2, 121| as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||~ _____ 29436 6, 2, 25 | litsvareṇa ādyudāttāni /~śrajyakanām ādeśānāṃ grahaṇam iti sāmarthyāttadvaduttarapadaṃ 29437 5, 4, 106| vāktvacam /~srak ca tvak ca sraktvacam /~śrīsrajam /~iḍūrjam /~ 29438 5, 4, 68 | śaṅkhanūpuriṇī /~kośaniṣadinī /~sraktvacinī /~dvandvopatāpagarhyāt iti 29439 6, 2, 26 | grahaṇam it paribhāṣayā kumāraḥ śramaṇādibhiḥ (*2,1.70) ity atra+eva samāse 29440 3, 2, 143| vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 ||~ _____ 29441 3, 2, 143| krīḍanayoḥ, kattha ślāghāyām, srambhu viśvāse, etebhyo dhātubhyo 29442 3, 2, 141| arthaḥ /~śamī /~tamī /~damī /~śramī /~bhramī /~klamī /~pramādī /~ 29443 3, 2, 76 | pratyayo bhavati /~ukhāyāḥ sraṃsate ukhāsrat /~parṇadhvat /~ 29444 6, 4, 24 | nānahyate /~kṅiti iti kim ? sraṃsitā /~dhvaṃsitā /~aniditāṃ nalope 29445 1, 2, 23 | tha-pha-antāt iti kim ? sraṃsitva /~dhvaṃsitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29446 8, 2, 72 | vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc 29447 6, 2, 71 | bavanti /~bhikṣākaṃsaḥ /~śrāṇākaṃsaḥ /~bhājīkaṃsaḥ /~bhikṣādayo ' 29448 4, 4, 67 | śrāṇā niyuktam asmai dīyate śrāṇikaḥ /~śrāṇikī /~māṃsaudanikaḥ /~ 29449 4, 4, 67 | asmai dīyate śrāṇikaḥ /~śrāṇikī /~māṃsaudanikaḥ /~māṃsaudanikī /~ 29450 4, 3, 144| anena kriyate, tvaṅmayam, sraṅmayam , vāṅmayam iti /~śara /~ 29451 3, 3, 107| kāraṇā /~hāraṇā /~āsanā /~śranthanā /~katham āsyā ? -halor 29452 6, 4, 29 | himaśratha iti himapūrvasya śrantheḥ ghañyeva nipātanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29453 6, 4, 29 | praśratha iti prapūrvasya śrantherghañi nalopo vr̥ddhyabhavaś ca 29454 6, 4, 122| traper anekahalmadhyārtham /~śrantheś ca+iti vaktavyam /~śrethatuḥ /~ 29455 1, 2, 6 | pidartham /~atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam /~śrethatuḥ, śrethuḥ /~ 29456 3, 3, 107| eva+utsarga-apavādasya /~śranthiḥ kryādirgr̥hyate śrantha 29457 1, 2, 23 | granthitva /~śrathitvā, śranthitvā /~guphitvā, gumphitvā /~ 29458 3, 3, 107| ṇy-āsa-śrantho yuc || PS_3,3.107 ||~ _____ 29459 6, 1, 27 | na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /~yadā api bāhye 29460 6, 1, 27 | utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ devadattena yajñadattena 29461 7, 2, 10 | tr̥pidr̥pī tāvudattāveva /~sraptā, sarptā /~śaptā /~choptā /~ 29462 5, 3, 60 | prakr̥tyau kāc iti prakr̥tibhāvat śraśabdasya ṭilopayasyetilopau na bhavataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29463 6, 4, 24 | kṅiti pratyaye parataḥ /~srastaḥ /~dhvastaḥ /~srasyate /~ 29464 3, 3, 94 | āptiḥ /~rāddhiḥ /~dīptiḥ /~srastiḥ /~dhvastiḥ /~labdhiḥ /~śruyajistubhyaḥ 29465 6, 4, 24 | parataḥ /~srastaḥ /~dhvastaḥ /~srasyate /~dhvasyate /~sanīsrasyate /~ 29466 6, 1, 98 | vaktavyam /~iha bhūt, śrat iti śraditi /~katham ghaṭaditi 29467 6, 1, 36 | dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /~śrātāsta indrasomāḥ /~śritam iti 29468 2, 3, 56 | ayaṃ hi ghaṭādau paṭhyate, śratha knatha kratha klatha hiṃsa- 29469 1, 2, 23 | grathitvā, granthitva /~śrathitvā, śranthitvā /~guphitvā, 29470 3, 1, 89 | udapupucchata gauḥ svayam eva /~śrathnāti granthaṃ devadattaḥ /~śrathnīte 29471 3, 1, 89 | śrathnāti granthaṃ devadattaḥ /~śrathnīte granthaḥ svayam eva /~aśranthiṣṭa 29472 6, 1, 27 | devadattena yajñadattena iti /~śrātir ayam akarmakaḥ karmakartr̥viṣayasya 29473 5, 4, 57 | dvajavarārdhāt iti kim ? śratkaroti /~avaragrahaṇam kim ? kharaṭakharaṭākaroti /~ 29474 6, 1, 36 | śrābhāvo dr̥śyate /~yadi śrāto juhotana /~tasya śrātāḥ 29475 3, 2, 158| nakārāntatā ca nipātyate /~ḍudhāñ śratpūrvaḥ /~etebhyas tacchīlādiṣu 29476 8, 2, 91 | pre3ṣya /~śrauṣaṭ - astu śrau3ṣaṭ /~vauṣaṭ - somas ne vīhi 29477 6, 3, 42 | bhavati /~sraughnajātīyā /~sraughnadeśīyā /~svāṅgāc ca+ito 'mānini (* 29478 6, 3, 42 | uktam, tatra api bhavati /~sraughnajātīyā /~sraughnadeśīyā /~svāṅgāc 29479 4, 3, 86 | abhiniṣkrāmati kānyakubjadvāraṃ sraughnam /~māthuram /~rāṣṭriyam /~ 29480 5, 3, 118| śāmīvatyaḥ /~aurṇāvatyaḥ /~śraumatyaḥ /~gotrapratyayasya atra 29481 8, 2, 91 | brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || 29482 4, 2, 138| agniśarman /~devaśarman /~śrauti /~āraṭaki /~vālmīki /~kṣemavr̥ddhin /~ 29483 1, 2, 32 | ardha-mātrā anudāttā, eka-śrautir /~kanyā ity atra ardha- 29484 8, 2, 99 | abhyupagamaḥ, pratijñānam /~śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya 29485 4, 2, 5 | bhavati sañjñāyāṃ viṣaye /~śravaṇārātriḥ /~aśvattho muhūrtaḥ /~lupi 29486 4, 2, 5 | iti /~sañjñāyām iti kim ? śrāvaṇī, āśvatthī rātriḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29487 4, 2, 23 | phālgunikaḥ /~śrāvaṇaḥ, śrāvaṇikaḥ /~kārtikaḥ, kārtikikaḥ /~ 29488 4, 2, 97 | nadī /~mahī /~vārāṇasī /~śrāvastī /~kauśāmbī /~navakauśāmbī /~ 29489 7, 4, 93 | alīlavat /~ajījavat /~sravatiśr̥ṇotidravatipravatiplavaticyavatīnāṃ (*7,4.81) ity uktam, 29490 5, 2, 37 | nitya-grahaṇaṃ kim ? saṃśaye śrāviṇaṃ vakṣyati, tatra api dvigor 29491 4, 3, 34 | bhavati /~śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /~phalgunaḥ /~anurādhaḥ /~ 29492 4, 3, 34 | vaktavyau /~phalgunī /~aṣāḍhā /~śraviṣṭhāṣāḍhābhyāṃ chaṇapi vaktavyaḥ /~śrāviṣṭhīyaḥ /~ 29493 4, 3, 34 | 1,2.49) iti bhavati /~śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /~phalgunaḥ /~ 29494 3, 2, 135| taddharmaṇi - muṇḍayitāraḥ śrāviṣṭhāyanāḥ bhavanti vadhūmūḍhām /~annamapahartāraḥ 29495 4, 3, 34 | śraviṣṭhāṣāḍhābhyāṃ chaṇapi vaktavyaḥ /~śrāviṣṭhīyaḥ /~āṣāḍhīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29496 3, 3, 24 | bhavati /~ajapor apavādaḥ /~śrāyaḥ /~nāyaḥ /~bhāvaḥ /~anupasarge 29497 7, 3, 1 | śreyas - śreyasi bhavam śrāyasam /~vahīnarasyedvacanaṃ kartavyam /~ 29498 3, 3, 49 | udi śrayati-yauti--druvaḥ || PS_3, 29499 7, 2, 12 | 49) iti vikalpavidhānāt śrayatir atra na anukr̥syate /~graher 29500 3, 3, 49 | 3.49:~ uc-chabde upapade śrayaty-ādibhyo ghañ pratayayo bhavati /~ 29501 7, 2, 11 | kim ? śrayitā /~śrayitum /~śrayitavyam /~kecid atra dvikakāranirdeśena 29502 7, 2, 11 | kiti iti kim ? śrayitā /~śrayitum /~śrayitavyam /~kecid atra 29503 5, 4, 120| asya śārikukṣaḥ /~catasro 'śrayo 'sya caturaśraḥ /~eṇyā iva 29504 2, 1, 59 | artha-vacanam /~aśreṇayaḥ śrenayaḥ kr̥tāḥ śreṇikr̥tāḥ /~ekakr̥tāḥ /~ 29505 2, 1, 59 | nityasamāsaḥ /~śreṇīkr̥tāḥ /~śreṇi /~eka /~pūga /~kuṇḍa /~rāśi /~ 29506 6, 2, 46 | iti kim ? śreṇyā kr̥taṃ śreṇikr̥tam /~aniṣṭhā iti kim ? kr̥tākr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29507 6, 2, 46 | pūgakr̥tāḥ /~nidhanakr̥tāḥ /~śreṇiśabda ādyudāttaḥ /~ūkapūgaśabdāvantodāttau /~ 29508 2, 1, 59 | ekakr̥tāḥ /~pūgakr̥tāḥ /~śreṇyādayaḥ paṭhyante /~kr̥tādir ākr̥tiganaḥ /~ 29509 6, 2, 38 | niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse vidhiḥ iti pravr̥ddhaśabdaḥ


sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL