Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
30011 7, 1, 74 | śucinor brāhmaṇakulayoḥ /~śucau brāhmaṇakule, śucini brāhmaṇakule /~ 30012 7, 3, 45 | upasaṅkhyānam /~hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /~yāsu alomakāḥ /~ 30013 7, 1, 74 | śucirbrāhmaṇaḥ /~śuci brāhmaṇakulam /~śucaye brāhmaṇakulāya, śucine brāhmaṇakulāya /~ 30014 7, 4, 26 | dīrgho bhavati /~śucīkaroti /~śucībhavati /~śucīsyāt /~paṭūkaroti /~ 30015 1, 2, 50 | yoga-vibhāgaḥ /~paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ /~daśa- 30016 5, 1, 128| pratika /~ajānika /~salanika /~sūcika /~śākvara /~sūcaka /~pakṣika /~ 30017 7, 4, 26 | aṅgasya dīrgho bhavati /~śucīkaroti /~śucībhavati /~śucīsyāt /~ 30018 7, 1, 74 | śucaye brāhmaṇakulāya, śucine brāhmaṇakulāya /~śucer brāhmaṇakulāt, 30019 7, 1, 74 | śucyor brāhmaṇakulayoḥ, śucinor brāhmaṇakulayoḥ /~śucau 30020 7, 1, 74 | grāmaṇini brāhmaṇakule /~śucirbrāhmaṇaḥ /~śuci brāhmaṇakulam /~śucaye 30021 4, 1, 44 | mr̥duḥ /~utaḥ iti kim ? śuciriyaṃ brāhamaṇī /~guṇavacanāt 30022 4, 4, 128| ūrjo māsaḥ /~ikāraḥ - śucirmāsaḥ /~rephaḥ - śukro māsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30023 3, 2, 61 | akārasya vivakṣatatvāt /~sad - śuciṣat /~antarikṣasat /~upasat /~ 30024 6, 2, 161| vibhāṣā tr̥nn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 ||~ _____ 30025 3, 1, 22 | iti kim ? bhr̥śamīkṣate /~sūcisūtramūtryaṭyartyaśūrṇotīnāṃ grahanaṃ yaṅvidhānav ekājahalādy- 30026 7, 4, 26 | śucīkaroti /~śucībhavati /~śucīsyāt /~paṭūkaroti /~paṭūbhavati /~ 30027 1, 2, 15 | udāyasātām, udāyasata /~sūcitavān ity arthaḥ /~sicaḥ kittvād 30028 2, 1, 2 | anantaratvat /~tīkṣṇayā sucyā sīvyan /~tīkṣṇena praśunā 30029 7, 3, 30 | bhāvapratyayaḥ pratiṣidhyate /~tatra śucyādibhyaḥ eva pratyaye kr̥te paścānnañsamāse 30030 5, 4, 122| anyatra api bhavati iti sūcyate /~śrotriyasya+iva te rājan 30031 7, 1, 74 | śucino brāhmaṇakulasya /~śucyor brāhmaṇakulayoḥ, śucinor 30032 2, 1, 39 | paranipātaḥ /~nipātanāt suḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30033 6, 1, 203| tathā+eva acpratyayāntāḥ /~sūdaḥ /~igupadhāt iti kapratyayāntaḥ /~ 30034 4, 2, 75 | utpuṭa /~kumbha /~vidhāna /~sudakṣa /~sudatta /~subhūta /~sunetra /~ 30035 3, 2, 74 | cakarāt vic bhavati /~sudāmā /~aśvatthāmā /~kvanip - 30036 4, 3, 113| svarādi-pāṭhād avyayatvam /~sudāmataḥ /~himavattaḥ /~pilumūlataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30037 4, 3, 112| tulyadik samānadik ity arthaḥ /~sudāmnā ekadik saudāmanī vidyut /~ 30038 5, 4, 141| dantāḥ asya samastāḥ jātāḥ sudan kumāraḥ /~vayasi iti kim ? 30039 3, 3, 128| gaurbhavatā /~durdānaḥ /~sudānaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30040 7, 4, 35 | aputrasya iti kim ? putrīyantaḥ sudānavaḥ /~aputrādīnām iti vaktavyam /~ 30041 5, 4, 141| dvaidantaḥ kuñjaraḥ /~sudanto dākṣiṇātyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30042 8, 2, 36 | praṣṭavyam /~śabdaprāṭ /~cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti 30043 6, 2, 108| calācaleṣuḥ /~anudaraḥ, sūdaraḥ ity atra nañsubhyām (*6, 30044 6, 1, 157| uktaṃ prāyasya citicittayoḥ suḍaskāro iti tat saṅgr̥hītaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30045 3, 1, 134| mara /~kṣara /~kṣama /~sūdaṭ /~devaṭ /~modaṭ /~seva /~ 30046 7, 4, 46 | pradattaṃ cādikarmaṇi /~sudattamanudattaṃ ca nidattam iti ceṣyate //~ 30047 5, 4, 145| kuḍmalāgradan,kuḍmalāgradantaḥ /~śuddhadan, śuddhadantaḥ /~śubhradan, 30048 5, 4, 145| kuḍmalāgradantaḥ /~śuddhadan, śuddhadantaḥ /~śubhradan, śubhradantaḥ /~ 30049 8, 4, 68 | iṣṭy upasaṅkhyānavatī śuddhagaṇā vivr̥tagūḍhasūtrārthā /~ 30050 8, 3, 90 | bhavati /~pratiṣṇātam sūtram /~śuddham ity arthaḥ /~pratisnātam 30051 4, 1, 123| khaṭvā /~ambikā /~aśokā /~śuddhapiṅgalā /~khaḍonmattā /~anudr̥ṣṭi /~ 30052 3, 3, 13 | kriyārtha-upapadād anyaḥ /~śeṣe śuddhe bhaviṣyati kāle, cakārāt 30053 7, 1, 85 | grahaṇaṃ na bhavati iti śuddho hy ayam ucvāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30054 6, 2, 117| lomoṣasī varjayitvā /~sukarmā /~sudharmā /~suprathimā /~asantam - 30055 4, 1, 97 | START JKv_4,1.97:~ sudhātr̥-śabdād apatye pratyayo 30056 7, 4, 45 | nipātyate /~garbhaṃ mātā sudhitam /~suhitam iti prāpte /~vasudhitam 30057 3, 2, 74 | aśvatthāmā /~kvanip - sudhīvā /~supīvā /~vanip - bhūridāvā /~ 30058 1, 2, 18 | kitvaṃnihogena reṇa tulyaṃ sudhīvani /~vasv-arthaṃ kid-atīdeśānni 30059 6, 4, 85 | pratibhuvaḥ /~sudhiyau /~sudhiyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30060 6, 4, 85 | pratibhuvau /~pratibhuvaḥ /~sudhiyau /~sudhiyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30061 6, 4, 86 | viśe /~sudhyo havyamagne /~sudhiyo havyamagne //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30062 6, 2, 117| suyaśāḥ /~susrotāḥ /~susrat /~sudhvat /~soḥ iti kim ? kr̥takramā /~ 30063 2, 4, 10 | pātraṃ saṃskāreṇa api na śudhyati te niravasitāḥ /~na niravasitāḥ 30064 7, 2, 10 | sarādhiryudhibandhisādhayaḥ krudhakṣudhī śudhyatibudhyatī vyadhiḥ /~ime tu dhāntā 30065 6, 4, 86 | vibhvam viśe /~vibhuvaṃ viśe /~sudhyo havyamagne /~sudhiyo havyamagne //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30066 3, 1, 17 | kaṇvāyate /~meghāyate /~sudinadurdinanīharebhyaś ceti vaktavyam /~sudināyate /~ 30067 2, 4, 18 | klībateṣyate /~puṇyāham /~sudināham /~pathaḥ saṅkhyāvyaya-ādeḥ 30068 3, 1, 17 | sudinadurdinanīharebhyaś ceti vaktavyam /~sudināyate /~durdināyate /~nīhārāyate /~ 30069 4, 2, 69 | ārjunāvo deśaḥ /~śaibaḥ /~śudiṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30070 6, 1, 137| sampūrvasya kvacid abhūṣaṇe 'pi suḍiṣyate, saṃskr̥tamannam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30071 3, 2, 153| prāptaḥ pratiṣidhyate /~sūditā /~dīpitā /~dīkṣitā /~nanu 30072 5, 4, 120| suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada- 30073 5, 4, 120| suśvaḥ /~śobhanaṃ divā asya sudivaḥ /~śārer iva kukṣir asya 30074 3, 3, 130| yuc pratyayo dr̥śyate /~sudohanāmakr̥ṇod brahmaṇe gām /~suvedanāmakr̥ṇorbrahmaṇe 30075 4, 1, 110| ānaḍuhya /~puṃsijāta /~arjuna /~śūdraka /~sumanas /~durmanas /~kṣānta /~ 30076 5, 3, 75 | pratyayāntena cet sañjñā gamyate /~śūdrakaḥ /~dhārakaḥ /~pūrṇakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30077 2, 4, 10 | śūdrāṇām aniravasitānām || PS_2,4. 30078 2, 2, 31 | citrarathabahlīkam /~āvantyaśmakam /~śūdrāryam /~snātakarājānau /~viṣvakṣenārjunau /~ 30079 4, 1, 4 | puṃyoge ṅīṣaiva bhavitavyam /~śūdrasya bhāryā śūdrī /~mahatpūrvasya 30080 4, 1, 71 | suparṇī a /~ sma kamaṇḍalūṃ śūdrāya dadyāt /~chandasi iti kim ? 30081 4, 1, 4 | bhavitavyam /~śūdrasya bhāryā śūdrī /~mahatpūrvasya pratiṣedhaḥ /~ 30082 4, 2, 80 | sukara /~sūkara /~pratara /~sudr̥śa /~puraga /~sukha /~dhūma /~ 30083 6, 2, 118| ādyudāttā bhavanti /~sukratuḥ /~sudr̥śīkaḥ /~kratu /~dr̥śīka /~pratīka /~ 30084 7, 1, 68 | supralambhaḥ /~duṣpralambhaḥ /~sudurbhām iti tr̥tīyāṃ matvā kevalagrahaṇaṃ 30085 3, 2, 48 | urasā gacchati iti uragaḥ /~suduror adhikaraṇe /~sukhena gacchaty 30086 6, 1, 150| śakunau iti va grahaṇād eva suḍvikalpe siddhe vikiragrahaṇam iha 30087 4, 1, 161| bhavataḥ, tat sanniyogena ṣug-āgamaḥ, samudāyena cej jātir 30088 3, 2, 48 | sukhena gacchaty asmin iti sugaḥ /~durgaḥ /~niro deśe /~nirgo 30089 2, 2, 24 | syāt, susūkṣmajaṭakeśena sugajājinavāsasā /~samantaśitir andhreṇa 30090 4, 1, 56 | ākr̥tigaṇaḥ /~subhagā /~sugalā /~bahvacaḥ khalv api - pr̥thujaghanā /~ 30091 5, 4, 135| tena śobhanaḥ gandhaḥ asya sugandhaḥ āpaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30092 5, 4, 135| udgandhiḥ /~pūtigandhiḥ /~sugandhiḥ /~surabhigandhiḥ /~etebhyaḥ 30093 4, 1, 54 | mr̥dvaṅgī, mr̥dvaṅgā /~sugātrī, sugātrā /~snigdhakaṇṭhī, snigdhakaṇṭhā /~ 30094 4, 1, 54 | mr̥dvaṅgī, mr̥dvaṅgā /~sugātrī, sugātrā /~snigdhakaṇṭhī, 30095 7, 1, 39 | sukṣetriyā sugātuyā /~sukṣetriṇā, sugātriṇā iti prāpte /~īkāraḥ - dr̥tiṃ 30096 7, 1, 39 | prāpte /~ḍiyāc sukṣetriyā sugātuyā /~sukṣetriṇā, sugātriṇā 30097 5, 4, 69 | bhavati /~surājā /~atirājā /~sugauḥ /~atigauḥ /~pūjāyāṃ svatigrahaṇaṃ 30098 6, 1, 182| pratiṣidhyate /~sugunā, sugave, sugubhyām /~antodāttād 30099 5, 1, 20 | ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, atisugavyam vibhāṣā havir- 30100 6, 1, 45 | 1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (* 30101 1, 2, 51 | matsyāḥ /~aṅgāḥ /~vaṅgāḥ /~sugmāḥ /~puṇḍrāḥ /~lupi iti kim ? 30102 6, 1, 132| yo dadāti /~yo bhuṅkte /~sugrahaṇaṃ kim ? etau gāvau carataḥ /~ 30103 6, 2, 114| ajapr̥ṣṭhaḥ /~grīvā sañjñāyām - sugrīvaḥ /~nīlagrīvaḥ /~daśagrīvaḥ /~ 30104 6, 1, 182| pratiṣidhyate /~sugunā, sugave, sugubhyām /~antodāttād uttarapadāt 30105 4, 1, 54 | asaṃyogopadhāt iti kim ? sugulphā /~supārśvā /~ [#333]~ aṅgagātrakaṇṭhebhya 30106 6, 1, 182| prāptiḥ pratiṣidhyate /~sugunā, sugave, sugubhyām /~antodāttād 30107 6, 2, 119| antodāttaḥ /~dvyac iti kim ? sugurasat /~suhiraṇyaḥ /~nañsubhyām (* 30108 7, 1, 51 | ādyartham /~apara āha - sugvaktavyaḥ /~dadhisyati, madhusyati 30109 5, 4, 121| ahaliḥ /~durhalaḥ, durhaliḥ /~suhalaḥ, suhaliḥ /~avidyamānaṃ sakthi 30110 5, 4, 121| durhalaḥ, durhaliḥ /~suhalaḥ, suhaliḥ /~avidyamānaṃ sakthi asya 30111 3, 3, 75 | abhidheye /~havaḥ /~have have suhavaṃ śūram indram /~anupasargasya 30112 5, 2, 131| pratyayo niyamyate matvarthe /~suhī /~duḥkhī /~mālākṣepe iti 30113 6, 2, 119| dvyac iti kim ? sugurasat /~suhiraṇyaḥ /~nañsubhyām (*6,2.162) 30114 2, 2, 11 | śauklyam /~kākasya kārṣnyam /~suhita-arthās tr̥ptyarthāḥ - phalānāṃ 30115 2, 2, 11 | tr̥ptyarthāḥ - phalānāṃ suhitaḥ /~phalānāṃ tr̥ptaḥ /~sat - 30116 7, 4, 45 | garbhaṃ mātā sudhitam /~suhitam iti prāpte /~vasudhitam 30117 6, 2, 89 | ced udīcāṃ na bhavati /~suhmanagaram /~puṇḍranagaram /~amahannavam 30118 7, 3, 24 | kiti ca parataḥ /~ [#837]~ suhmanagare bhavaḥ sauhmanāgaraḥ /~pauṇḍranāgaraḥ /~ 30119 5, 4, 158| hatapitā /~hatasvasā /~suhotā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30120 5, 4, 150| suhr̥d-durhr̥dau mitra-amitrayoḥ || 30121 5, 4, 150| mitrāmitrayoḥ iti kim ? suhr̥dayaḥ kāruṇikaḥ /~durhr̥dayaḥ 30122 5, 4, 125| ca /~śobhano jambhaḥ asya sujambhā devadattaḥ /~śobhanābhyavahāryaḥ 30123 8, 2, 27 | dviṣṭarām, dviṣṭamām iti /~sujantād dviśabdāt taraptamapau, 30124 6, 1, 115| adhvaram /~śiro apaśyam sujāte aśvasūnr̥te /~adhvartyo 30125 6, 2, 174| pūrvam iti /~tena ajñakaḥ, sujñakaḥ ity atra kabantasya+eva 30126 Ref | pracura-prayoga-viṣayāsteṣāṃ sujñānam upadeśe prayojanam /~l̥kāras 30127 1, 4, 61 | arthe - gulugudhākr̥tya /~sujūḥsaha-arthe - sajūḥkr̥tya /~phalū, 30128 1, 4, 57 | anukam /~nahikam /~hikam /~sukam /~satyam /~r̥tam /~śraddhā /~ 30129 5, 1, 93 | tena parijayya-labhya-kārya-sukaram || PS_5,1.93 ||~ _____START 30130 3, 3, 42 | anauttarādharye iti kim ? sūkaranicayaḥ /~prāṇiviṣayatvāt saṅghasya+ 30131 6, 4, 144| jājalilāṅga-liśilāli-śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ 30132 6, 4, 144| śikhaṇḍinaḥ śaikhaṇḍāḥ /~sūkarasadmanaḥ saukarasadmāḥ /~suparvaṇaḥ 30133 6, 1, 63 | tasyai śyāvadan /~nas - sūkarastvā khanannasā /~mās - māsi 30134 3, 2, 183| bhavati /~halasya potram /~sūkarasya potram /~mukham /~ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30135 3, 2, 183| hala-sūkarayoḥ puvaḥ || PS_3,2.183 ||~ _____ 30136 3, 2, 183| bhavati, taccet karaṇaṃ hala,sūkarayor avayavo bhavati /~halasya 30137 6, 2, 117| bhavati lomoṣasī varjayitvā /~sukarmā /~sudharmā /~suprathimā /~ 30138 6, 2, 117| pūrvam ity etad bhavati /~sukarmakaḥ /~susrotaskaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30139 2, 2, 11 | kartavyam /~samānādhikaraṇa - śukasya mārāvidasya /~rājñaḥ pāṭaliputrakasya /~ 30140 6, 2, 170| pūrvapadaprakr̥tisvaro yojayitavyaḥ /~sukhādayastr̥tīye 'dhyāye paṭhyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30141 4, 1, 52 | māsajātā /~saṃvatsara-jātā /~sukhādi - sukhajātā /~duḥkhajātā /~ 30142 6, 2, 170| ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kr̥tamitapratipannān 30143 3, 1, 18 | karuṇa /~kr̥paṇa /~soḍha /~sukhādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30144 3, 1, 18 | vedayituścet kartuḥ sambandhīni sukhādīni bhavanti /~sukhaṃ vedayate 30145 8, 3, 8 | iti kim ? tām̐stvaṃ khāda sukhāditān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30146 3, 2, 5 | apanudaḥ putro jātaḥ /~ālasya sukhāharaṇayoḥ iti vaktavyam /~alasas tunda- 30147 4, 1, 52 | saṃvatsara-jātā /~sukhādi - sukhajātā /~duḥkhajātā /~jāti-kāla- 30148 5, 4, 63 | ārādhyacittānuvarttanam /~sukhākaroti /~priyākaroti /~svāmyādeḥ 30149 2, 1, 38 | samāso bhavati /~apeta - sukhāpetaḥ /~apoḍha - kalpanāpoḍhaḥ /~ 30150 3, 2, 1 | vaktavyam /~sukhapratīkṣaḥ, sukhapratīkṣā /~bahukṣamaḥ, bahukṣamā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30151 3, 2, 1 | īkṣakṣamibhyāṃ ca+iti vaktavyam /~sukhapratīkṣaḥ, sukhapratīkṣā /~bahukṣamaḥ, 30152 6, 2, 15 | samānādhikaraṇasamāsā ete /~tatra sukhapriyaśabdau taddhetāvāyatyāṃ prītikare 30153 6, 2, 16 | kanyapriyo mr̥daṅgaḥ /~sukhapriyayoḥ prītyavyabhicārād iha prītigrahaṇaṃ 30154 6, 1, 89 | vaktavyā /~sukhena r̥taḥ sukhārtaḥ /~duḥkhena r̥taḥ duḥkhārtaḥ /~ 30155 3, 2, 130| akr̥cchriṇi kartari /~akr̥cchraḥ sukhasādyo yasay kartur dhātv-arthaḥ 30156 8, 1, 13 | priyapriyeṇa dadāti /~sukhasukhena dadāti /~priyeṇa dadāti /~ 30157 3, 2, 5 | tunda-parimārjaḥ eva anyaḥ /~sukhasya ahartā śoka-apanudaḥ /~śoka- 30158 8, 1, 13 | akr̥cchre priya-sukhayor anyatarasyām || PS_8,1.13 ||~ _____ 30159 6, 1, 89 | paramartaḥ /~samāse iti kim ? sukhenartaḥ /~pravatsatarakambalavasanānāmrṇe 30160 6, 1, 89 | r̥taḥ iti kim ? sukhena itaḥ sukhetaḥ /~tr̥tīyā iti kim ? paramartaḥ /~ 30161 8, 1, 13 | iti kim ? priyaḥ putraḥ /~sukho rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30162 1, 2, 69 | kāryaṃ bhavati anyatarasyām /~śuklaś ca kambalaḥ, śuklā ca br̥hatikā, 30163 5, 1, 123| śauklyam, śuklimā, śuklatvam, śuklatā /~kārṣṇyam, kr̥ṣṇimā, kr̥ṣṇatvam, 30164 6, 3, 17 | kālanāmnaḥ iti kim ? śuklatare /~śuklatame /~haladantād ity eva, rātritarāyām /~ 30165 6, 3, 17 | pūrvāhṇatane /~kālanāmnaḥ iti kim ? śuklatare /~śuklatame /~haladantād 30166 5, 1, 123| bhāvaḥ śauklyam, śuklimā, śuklatvam, śuklatā /~kārṣṇyam, kr̥ṣṇimā, 30167 8, 1, 57 | śuklīkaroti cana /~yat kāṣṭhaṃ śuklī karoti /~yat kāṣṭhaṃ kr̥ṣṇīkaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30168 1, 4, 61 | khalv api -- śuklīkr̥tya /~śuklīkr̥tam /~yacchuklīkaroti /~ḍāc -- 30169 1, 4, 61 | cvy-antāḥ khalv api -- śuklīkr̥tya /~śuklīkr̥tam /~yacchuklīkaroti /~ 30170 5, 1, 123| śuklasya bhāvaḥ śauklyam, śuklimā, śuklatvam, śuklatā /~kārṣṇyam, 30171 4, 3, 66 | pātaliputrasya vyākhyānī sukośalā, pāṭaliputraḥ sukośalayā 30172 4, 3, 66 | vyākhyānī sukośalā, pāṭaliputraḥ sukośalayā vyākhyāyate, evaṃ saṃniveśaṃ 30173 4, 2, 26 | śukrād ghan || PS_4,2.26 ||~ _____ 30174 8, 2, 18 | pāṃśulam /~karma, kalma /~śukraḥ, śuklaḥ /~ralayor ekatvasmaraṇam 30175 6, 2, 142| pūṣāntodātto nipātyate /~manthin - śukrāmanthinau mantho 'sya asti iti manthī /~ 30176 6, 1, 151| prasiddham, tata iha na bhavati, śukramasi, candramasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30177 6, 2, 118| samāse ādyudāttā bhavanti /~sukratuḥ /~sudr̥śīkaḥ /~kratu /~dr̥śīka /~ 30178 4, 1, 50 | karaṇapūrvāt iti kim ? sukrītā /~duṣkrītā /~iha kasmān 30179 4, 2, 26 | bhavati /~aṇo 'pavādaḥ /~śukriyaṃ haviḥ /~śukriyo 'dhyāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30180 4, 2, 26 | pavādaḥ /~śukriyaṃ haviḥ /~śukriyo 'dhyāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30181 4, 4, 128| śucirmāsaḥ /~rephaḥ - śukro māsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30182 3, 2, 89 | kvip pratyayo bhavati /~sukr̥t /~karmakr̥t /~pāpakr̥t /~ 30183 4, 1, 52 | bahukr̥tā /~naṅ - akr̥tā /~su - sukr̥tā /~kāla - māsajātā /~saṃvatsara- 30184 6, 2, 145| uttarapadam antodāttaṃ bhavati /~sukr̥tam /~subhuktam /~supītam /~ 30185 4, 1, 99 | hastin /~pañcāla /~camasin /~sukr̥tya /~sthiraka /~brāhmaṇa /~ 30186 7, 1, 39 | ḍiyāc sukṣetriyā sugātuyā /~sukṣetriṇā, sugātriṇā iti prāpte /~ 30187 7, 1, 39 | dāruṇā iti prāpte /~ḍiyāc sukṣetriyā sugātuyā /~sukṣetriṇā, sugātriṇā 30188 8, 1, 12 | mūle sthūlāḥ /~agre 'gre sūkṣmāḥ /~jyeṣṭhaṃ jyeṣṭhaṃ praveśaya /~ 30189 5, 3, 105| pratyayo bhavati /~kuśāgram iva sūkṣmatvāt kuśāgrīyā buddhiḥ /~kuśāgrīyaṃ 30190 4, 2, 74 | svare viśeṣaḥ /~mahatī sūkṣmekṣikā vartate sūtrakārasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30191 5, 2, 59 | matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||~ _____ 30192 7, 3, 21 | karma /~yo devatādvandvaḥ sūktahaviḥsambandhī, tatra ayaṃ vidhiḥ /~iha 30193 2, 4, 29 | anuvākaḥ /~śaṃyuvākaḥ /~sūktavākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30194 5, 2, 59 | matvarthe chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /~matvartha- 30195 5, 3, 53 | bhūtapūrvaḥ āḍhyacaraḥ /~sukumāracaraḥ /~ṭakāro ṅībarthaḥ /~āḍhyacarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30196 2, 4, 21 | mānāni /~darśanīyopakramaṃ sukumāram /~upajñā-upakramam iti kim ? 30197 6, 2, 22 | draṣṭavyaḥ /~darśanīyapūrvaḥ /~sukumārapūrvaḥ /~bhūtapūrve iti kim ? paramapūrvaḥ /~ 30198 5, 3, 55 | āḍhyatamaḥ /~darśanīyatamaḥ /~sukumāratamaḥ /~ayam eṣām atiśayena paṭuḥ 30199 6, 2, 173| avr̥ṣalīkaḥ /~abrahmabandhūkaḥ /~sukumārīkaḥ /~suvr̥ṣalīkaḥ /~subrahmabandhūkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30200 6, 2, 14 | prāsādaḥ /~darśanīyoopakramam /~sukumāropakramam /~nandopakramāṇi mānāni /~ 30201 6, 1, 150| viṣkiraḥ śukumnirvikiro || PS_6,1.150 ||~ _____ 30202 6, 1, 150| kapratyaye vihite suṭ nipātyate śukuniś ced bhavati /~vikiraśabdābhidheyo 30203 6, 2, 64 | 2.65) iti /~stūpeśāṇaḥ /~sukuṭekārṣāpaṇam /~yājñikāśvaḥ /~vaiyākaraṇahastī /~ 30204 7, 1, 68 | sulabham /~durlabham /~ghañi - sulābhaḥ /~durlābhaḥ /~kevalābhyām 30205 7, 1, 68 | parataḥ numāgamo na bhavati /~sulabham /~durlabham /~ghañi - sulābhaḥ /~ 30206 5, 4, 65 | kr̥ño yoge /~śūle pacati śūlākaroti māṃsam /~pāke iti kim ? 30207 5, 4, 65 | māṃsam /~pāke iti kim ? śūlaṃ karoti kr̥dannam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30208 5, 4, 65 | 4.65:~ kr̥ñaḥ ity eva /~śūlaśabdāt pākaviṣaye ḍāc pratyayo 30209 5, 4, 65 | śūlāt pāke || PS_5,4.65 ||~ _____ 30210 2, 4, 31 | kapaittha /~śuṣka /~śīla /~śulba /~sīdhu /~kavaca /~reṇu /~ 30211 5, 1, 47 | asmin vr̥ddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||~ _____ 30212 5, 1, 47 | rakṣānirveśo rājabhāgaḥ śulkaḥ /~utkocaupadā /~pañca asmin 30213 4, 3, 75 | chaṃ tu paratvād bādhate /~śulkaśālāyā āgataḥ śaulkaśālikaḥ /~ākarikam /~ 30214 4, 4, 69 | vyāpāritaḥ ity arthaḥ /~śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ /~ 30215 5, 1, 47 | vr̥ddhir āyo lābho śulko upadā dīyate pañcakaḥ /~ 30216 4, 1, 105| vr̥dagni /~jamadagni /~sulobhin /~ukattha /~kuṭīgu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30217 6, 2, 117| sutakṣā /~alomoṣasī iti kim ? sulomā /~sūṣāḥ /~aninasmaṅgrahaṇānyarthavatā 30218 6, 1, 68 | apr̥ktaṃ hal lupyate /~halantāt sulopaḥ - rājā /~takṣā /~ukhāsrat /~ 30219 7, 2, 107| adasa au sulopaś ca || PS_7,2.107 ||~ _____ 30220 8, 2, 7 | prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /~ 30221 4, 2, 17 | pavādaḥ /~śūle saṃskr̥taṃ śūlyaṃ māṃsam /~ukhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30222 2, 4, 78 | parasmaipadeṣu ity eva, aghrāsātāṃ sumanasau devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30223 6, 1, 129| suśloka3 iti suśloketi /~sumaṅgala3 iti sumaṅgaleti /~vatkaraṇaṃ 30224 4, 1, 41 | pratyavarohiṇī /~sevana /~sumaṅgalāt sañjñāyām /~sundara /~maṇḍala /~ 30225 6, 1, 129| suśloketi /~sumaṅgala3 iti sumaṅgaleti /~vatkaraṇaṃ kim ? apluta 30226 4, 1, 30 | āryakr̥tā iti bhāṣāyām /~sumaṅgalī /~sumaṅgalā iti bhāṣāyām /~ 30227 5, 2, 109| rathīrabhūn mudgalānī gaviṣṭhau /~sumaṅgalīriyaṃ vadhūḥ /~vanip - maghavānamīmahe /~ 30228 4, 3, 87 | ākhyāyikā vāsavadattā /~sumanottarā /~urvaśī /~na ca bhavati /~ 30229 6, 2, 172| amāṣaḥ /~suyavaḥ /~suvrīhiḥ /~sumāṣaḥ /~samāsasya+etad antodāttatvam 30230 6, 2, 174| suyavakaḥ /~suvrīhikaḥ sumāṣakaḥ /~pūrvam iti vartamane punaḥ 30231 4, 1, 99 | tr̥ṇa /~śakaṭa /~sumanas /~sumata /~mimata /~r̥k /~jat /~yugandhara /~ 30232 6, 3, 126| dakṣiṇā /~aṣṭāpadī devatā sumatī /~aṣṭau pādau asyāḥ iti 30233 7, 1, 59 | ubha umbha pūraṇe, śubha śumbha śobhārthe ity atra ye sānuṣaṅgāḥ 30234 7, 1, 59 | dr̥mphati /~gumphati /~umbhati /~śumbhati /~ye tu niranuṣaṅgāḥ teṣāṃ 30235 5, 4, 122| yasya amedhāḥ /~durmedhāḥ /~sumedhāḥ /~nityagrahaṇaṃ kim, yāvatā 30236 4, 1, 96 | chagalā /~ghruvakā /~dhuvakā /~sumitrā /~durmitrā /~puṣkarasat /~ 30237 6, 1, 45 | iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity 30238 7, 4, 38 | START JKv_7,4.38:~ deva sumna ity etayoḥ kyaci parataḥ 30239 7, 4, 38 | devāyate yajamānāya /~sumnāyanato havāmahe /~yajuṣi iti kim ? 30240 7, 4, 38 | deva-sumnayor yajuṣi kāṭhake || PS_7,4. 30241 7, 4, 38 | sumnayuḥ /~kāṭhake iti kim ? sumnayuridamasīdamasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30242 8, 2, 89 | jinvato3m /~devān jigāti sumnyo3m /~ṭigrahaṇaṃ sarvadeśartham /~ 30243 4, 1, 112| śabdaḥ paṭhyate tikādiphiñā śumrādiḍhakā ca samāveśa-artham /~tena 30244 6, 3, 21 | vaktavyaḥ /~śunaḥśepaḥ /~śunaḥpucchaḥ /~śunolāṅgūlaḥ /~divaśca 30245 6, 2, 37 | 2,4.66) iti bahuṣu luk /~śunakadhātreyāḥ /~dhātryā apatyaṃ dhātreyaḥ /~ 30246 6, 2, 37 | gotre (*4,2.111) ity aṇ /~śunakasya apataym iti bidādibhyo ' 30247 4, 2, 32 | dyāvāpr̥thivīyam, dyāvāpr̥thivyam, /~śunaś ca sīraś ca tau devate asya 30248 4, 2, 32 | dyāvāpr̥thivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati- 30249 4, 2, 32 | sīraś ca tau devate asya iti śunāsīrīyam, śaunāsīryam /~śuno vāyuḥ /~ 30250 7, 3, 46 | pratiṣedhasya pratiṣedho vaktavyaḥ /~sunayikā /~suśayikā /~supākikā /~ 30251 4, 1, 98 | śaṭha /~śāka /~śākaṭa /~śuṇḍā /~śubha /~vipāśa /~skanda /~ 30252 4, 1, 41 | sumaṅgalāt sañjñāyām /~sundara /~maṇḍala /~piṇḍa /~viṭaka /~ 30253 5, 3, 88 | kuṭī kuṭīraḥ /~śamīraḥ /~śuṇḍāraḥ /~svārthikatve 'pi puṃliṅgatā, 30254 6, 1, 118| bhavanti /~āpo asmān mātaraḥ śundhayantu /~juṣaṇo apturājyasya /~ 30255 4, 3, 76 | āyasthānaṭhako 'pavādaḥ /~śuṇḍikād āgataḥ śauṇḍikaḥ /~kārkaṇaḥ /~ 30256 4, 3, 76 | śuṇḍikādibhyo ' || PS_4,3.76 ||~ _____ 30257 4, 3, 76 | bhūmi /~tr̥ṇa /~parṇa /~śuṇdikādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30258 4, 1, 73 | audapānaḥ /~udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati /~arāla /~caṇḍāla /~ 30259 4, 2, 75 | sudakṣa /~sudatta /~subhūta /~sunetra /~supiṅgala /~sikatā /~pūtīkī /~ 30260 5, 2, 100| babhrau /~hari /~kapi /~śuni /~taru /~lomādiḥ /~pāman /~ 30261 3, 2, 28 | upasaṅkhyānam /~vātamajā mr̥gāḥ /~śunindhayaḥ /~tilantudaḥ /~śardhañjahā 30262 6, 4, 107| parataḥ /~sunvaḥ, sunuvaḥ /~sunmaḥ, sunumaḥ /~tanvaḥ, tanuvaḥ /~ 30263 3, 2, 132| suño yajñasaṃyoge || PS_3,2.132 ||~ _____ 30264 6, 3, 21 | śunaḥśepaḥ /~śunaḥpucchaḥ /~śunolāṅgūlaḥ /~divaśca dāse ṣaṣṭhyā alug 30265 7, 3, 89 | kim ? sunoti /~sunoṣi /~sunomi /~hali iti kim ? yavāni /~ 30266 7, 3, 89 | luki iti kim ? sunoti /~sunoṣi /~sunomi /~hali iti kim ? 30267 7, 1, 45 | grāvāṇaḥ /~śr̥ṇuta iti prāpte /~sunota /~sunuta iti prāpte /~tanap - 30268 8, 3, 65 | abhisāvakoyati ity atra api na sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? 30269 8, 3, 65 | abhiṣāvayati ity atra tu sunotimeva prati kriyāyogaḥ, na sāvaryatiṃ 30270 8, 3, 63 | pi /~vakṣyati - upasargāt sunotisuvati iti ṣatvam /~abhiṣuṇoti /~ 30271 6, 4, 106| herluk bhavati /~cinu /~sunu /~kuru /~utaḥ iti kim ? 30272 6, 4, 107| sunvaḥ, sunuvaḥ /~sunmaḥ, sunumaḥ /~tanvaḥ, tanuvaḥ /~tanmaḥ, 30273 7, 1, 45 | śr̥ṇuta iti prāpte /~sunota /~sunuta iti prāpte /~tanap - saṃ 30274 1, 3, 72 | pacate /~ñitaḥ khalv api - sunute /~kurute /~svargādi pradhāna- 30275 6, 4, 107| pratyaye parataḥ /~sunvaḥ, sunuvaḥ /~sunmaḥ, sunumaḥ /~tanvaḥ, 30276 7, 3, 83 | abibharuḥ /~atha cinuyuḥ, sunuyuḥ ity atra kasmān na bhavati ? 30277 6, 4, 107| akārādau pratyaye parataḥ /~sunvaḥ, sunuvaḥ /~sunmaḥ, sunumaḥ /~ 30278 3, 2, 132| pratyayo bhavati /~sarve sunvantaḥ /~sarve yajamānāḥ satriṇa 30279 6, 4, 87 | juhvatu /~juhvat /~sunvanti /~sunvantu /~asunvan /~huśnuvoḥ iti 30280 7, 2, 81 | ataḥ ity eva, cinvāte /~sunvāte /~taparakaraṇam kim ? mimāte /~ 30281 7, 1, 80 | āt iti kim ? kurvatī /~sunvatī /~śīnadyoḥ iti kim ? tudatām /~ 30282 5, 4, 29 | kr̥trime /~snāta vedasamāptau /~śūnya rikte /~dāna kutsite /~tanu 30283 5, 4, 136| samāse /~sūpo 'lpo 'smin sūpagandhi bhojanam /~alpam asmin bhojane 30284 7, 3, 46 | sunayikā /~suśayikā /~supākikā /~aśokikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30285 3, 3, 128| somo bhavatā /~duṣpānaḥ /~supānaḥ /~īṣaddāno gaurbhavatā /~ 30286 7, 3, 12 | ṇiti, kiti ca parataḥ /~supāñcālakaḥ /~sarvapāñcālakaḥ /~ardhapāñcālakaḥ /~ 30287 5, 4, 139| drupadī /~śakr̥tpadī /~sūpapadī /~pajcapadī /~arvapadī /~ 30288 2, 1, 9 | kiñcit śākam śākaprati /~sūpaprati /~mātrā-arthe iti kim ? 30289 5, 3, 84 | śevala-supari-viśālā-varuṇa-aryama-ādināṃ 30290 5, 3, 84 | suparikaḥ, supariyaḥ, suparilaḥ /~viśālikaḥ, viśāliyaḥ, 30291 5, 3, 84 | śevalilaḥ /~suparikaḥ, supariyaḥ, suparilaḥ /~viśālikaḥ, 30292 4, 2, 90 | aśman /~arka /~parṇa /~suparṇa /~khalājina /~iḍā /~agni /~ 30293 8, 3, 53 | divaspr̥ṣṭhe dhāvamānaṃ suparnam /~pāra - aganma tamasaspāram /~ 30294 4, 1, 71 | bhavati /~kadrūś ca vai suparṇī a /~ sma kamaṇḍalūṃ śūdrāya 30295 4, 1, 54 | asaṃyogopadhāt iti kim ? sugulphā /~supārśvā /~ [#333]~ aṅgagātrakaṇṭhebhya 30296 4, 1, 28 | kim ? suparvā, suparve, suparvāḥ /~suparvāṇau, suparvāṇaḥ /~ 30297 6, 4, 144| liśilāli-śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ kartavyam /~ 30298 4, 1, 28 | upadhālopinaḥ iti kim ? suparvā, suparve, suparvāḥ /~suparvāṇau, 30299 2, 4, 69 | paṇḍāraka /~aṇḍāraka /~gaḍuka /~suparyaka /~supiṣṭha /~mayūrakarṇa /~ 30300 5, 3, 84 | vaktavyam /~śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti 30301 5, 3, 84 | yathā syāt /~śevalyikaḥ, suparyikaḥ iti bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30302 3, 3, 129| pavādaḥ /~sūpasadano 'gniḥ /~sūpasadanam antarikṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30303 3, 3, 129| bhavati /~khalo 'pavādaḥ /~sūpasadano 'gniḥ /~sūpasadanam antarikṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30304 2, 4, 18 | catuṣpatham /~vipatham /~supatham /~kriyā-viśeṣaṇānāṃ ca klībateṣyate /~ 30305 4, 2, 80 | samīra /~kaśmara /~śūrasena /~supathin /~sakthaca /~yūpa /~aṃśa /~ 30306 8, 2, 17 | bhavati chandasi viṣaye /~supathintaraḥ /~dasyuhantamaḥ /~bhūridāvnastuḍ 30307 4, 1, 51 | abhraviliptī khyauḥ /~sūpaviliptī pātrī /~alpasūpā ity arthaḥ /~ 30308 5, 3, 2 | bhavati, bahoḥ sūpāt, bahau sūpe iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30309 8, 3, 88 | niḥṣamam /~duḥṣamam /~supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti 30310 6, 3, 10 | saptamyāḥ alug bhavati /~sūpeśāṇaḥ /~dr̥ṣadimāṣakaḥ /~haledvipadikā /~ 30311 2, 2, 19 | jñāpayati etayor yogayoḥ sup supeti na sambadhyate iti /~tena 30312 8, 3, 88 | supiḥ /~anarthake viṣuṣupuḥ supibhūto dvir ucyate //~pūrvatrāsiddhīyamadvirvacane 30313 8, 3, 88 | nātra prāk sitāduttaraḥ supiḥ /~anarthake viṣuṣupuḥ supibhūto 30314 4, 2, 75 | sudatta /~subhūta /~sunetra /~supiṅgala /~sikatā /~pūtīkī /~pūlasa /~ 30315 8, 3, 88 | kena na /~halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //~sthādīnāṃ 30316 4, 1, 112| rohitika /~āryaśveta /~supiṣṭa /~kharjūrakarṇa /~masūrakarṇa /~ 30317 2, 4, 69 | aṇḍāraka /~gaḍuka /~suparyaka /~supiṣṭha /~mayūrakarṇa /~khārījaṅgha /~ 30318 6, 2, 145| sukr̥tam /~subhuktam /~supītam /~upamānāt - vr̥kāvaluptam /~ 30319 3, 2, 74 | aśvatthāmā /~kvanip - sudhīvā /~supīvā /~vanip - bhūridāvā /~ghr̥tapāvā /~ 30320 8, 2, 69 | bhavati iti /~nāyamahaḥśabdaḥ supparo bhavati /~yatra tu lopaśabdena 30321 5, 4, 122| asya aprajāḥ /~duṣprajāḥ /~suprajāḥ /~avidyamānā medhā yasya 30322 3, 2, 27 | brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmi /~ 30323 5, 4, 120| suprāta-suśva-sudiva-śārikukṣa-caturaśra- 30324 5, 4, 120| START JKv_5,4.120:~ suprātādayo bahuvrīhisamāsā acpratyayāntā 30325 5, 4, 120| siddham /~śobhanaṃ prātar asya suprātaḥ /~śobhanaṃ śvo 'sya suśvaḥ /~ 30326 6, 2, 117| varjayitvā /~sukarmā /~sudharmā /~suprathimā /~asantam - supayāḥ /~suyaśāḥ /~ 30327 6, 2, 195| susthaṇḍile susphigābhyāṃ supratyavasitaḥ /~suśabdo 'tra pūjāyām eva /~ 30328 8, 3, 1 | harayo 'sya santi iti matup /~suptakārayoḥ halṅyādilope saṃyogāntasya 30329 2, 1, 43 | START JKv_2,1.43:~ suptamī iti vartate /~kr̥tya-pratyayāntaiḥ 30330 6, 2, 149| uttarapadam antodāttaṃ bhavati /~suptapralapitam /~unmattapralapitam /~pramattagītam /~ 30331 6, 1, 15 | uktavā /~svapi - suptaḥ /~suptavān /~yaja - iṣṭaḥ /~iṣṭavān /~ 30332 3, 1, 85 | sarvavidhi-vyabhicāra-artham /~suptiṅupagraliṅganaraṇāṃ kālahalacsvarakartr̥yaṅāṃ 30333 3, 2, 115| sambhavaty eva /~tad yathā - supto 'haṃ kila vilalāpa /~atyantāpahnave 30334 1, 2, 8 | gr̥hītva, jighr̥kṣati /~suptvā, suṣupsati /~pr̥ṣṭvā, pipr̥cchiṣati /~ 30335 2, 2, 18 | duṣpuruṣaḥ /~svatī pūjāyām - supuruṣaḥ /~atipuruṣaḥ /~āṅ īṣādarthe - 30336 8, 1, 26 | grāme chātrā māṃ pśyanti /~supūrvāyāḥ iti kim ? kambalaste svam /~ 30337 8, 1, 17 | adhikāraḥ prāk kutsane ca supyagotrādau (*8,1.69) ity etasmāt /~ 30338 1, 3, 13 | bhāve - glāyte bhavatā, supyate bhavatā, āsyate bhavatā /~ 30339 5, 4, 135| JKv_5,4.135:~ ut pūti su surabhi ity etebhyaḥ parasya gandhaśabdasya 30340 5, 4, 135| gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 ||~ _____ 30341 5, 4, 135| pūtigandhiḥ /~sugandhiḥ /~surabhigandhiḥ /~etebhyaḥ iti kim ? tīvragandho 30342 4, 1, 29 | vikalpasya apavādaḥ /~surājñī, atirājñī nāmaḥ grāma /~ 30343 4, 1, 170| dvy-acaḥ, magadha kaliṅga sūramasa iti etebhyaś ca apatye aṇ 30344 4, 3, 100| madrasyāpatyaṃ, dvyañ-magadha-kaliṅga-sūramasād aṇ (*4,1.170), mādraḥ /~ 30345 3, 2, 8 | pibater iti vaktavyam /~surāpaḥ, surāpī /~śīdhupaḥ, śīdhupī /~ 30346 8, 4, 9 | deśābhidhānaṃ gamyate /~surāpāṇāḥ prācyāḥ /~sauvīrapāṇā bāhlīkāḥ /~ 30347 8, 4, 12 | vr̥trahaṇaḥ /~numi - kṣīrapāṇi /~surāpāṇi /~vibhaktau - kṣīrapeṇa /~ 30348 8, 4, 12 | vibhaktau - kṣīrapeṇa /~surāpeṇa /~ṇaḥ iti vartamāne punarṇagrahaṇaṃ 30349 4, 1, 53 | palāṇḍubhakṣitā /~surāpītī, surāpītā /~asvāṅgapūrvapadāt iti 30350 6, 2, 170| sāraṅgajagdhaḥ /~palāṇḍubhakṣitaḥ /~surāpītaḥ /~kāla - māsajātaḥ /~saṃvatsarajātaḥ /~ 30351 4, 1, 53 | palāṇḍubhakṣitī, palāṇḍubhakṣitā /~surāpītī, surāpītā /~asvāṅgapūrvapadāt 30352 4, 1, 177| takāro vispaṣṭārthaḥ /~śūrasenī /~madrī /~darat /~avantyādibhyo 30353 5, 4, 104| pratyayavidhānam /~surāṣṭreṣu brahmā surāṣṭrabrahamaḥ /~avantibrahmaḥ /~yogavibhāgāt 30354 6, 2, 37 | kuntisurāṣṭrāḥ /~kunteḥ surāṣṭrasya ca apatyeṣu bahuṣu tannivāse 30355 5, 4, 104| etat pratyayavidhānam /~surāṣṭreṣu brahmā surāṣṭrabrahamaḥ /~ 30356 6, 2, 119| chandasi visaya /~svaśvāstvā surathā marjayema /~nitsvareṇa aśvarathaśabdāv 30357 5, 4, 3 | surāyām /~gomūtra ācchādane /~surāyā ahau /~jīrṇa śāliṣu /~patramūle 30358 5, 4, 3 | vrīhiṣu /~pādyakālāvadātāḥ surāyām /~gomūtra ācchādane /~surāyā 30359 4, 1, 48 | sūryā /~devatāyām iti kim ? surī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30360 4, 1, 41 | sr̥geṭha /~āḍhaka /~śaṣkula /~sūrma /~suba /~sūrya /~pūṣa /~ 30361 4, 1, 112| khañjāra /~khañjāla /~surohikā /~parṇa /~kahūṣa /~parila /~ 30362 5, 1, 20 | prakr̥ter na+iṣyate /~dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam /~triśūrpam /~ 30363 1, 1, 23 | vidhy-artham /~ardha-pañcama-śūrpaḥ /~ardhaṃ pañcamaṃ yeśām 30364 1, 1, 23 | bahuvrīhau kr̥te ardha-pañcamaiḥ śūrpaiḥ krītaḥ /~taddhita-artha- 30365 5, 1, 26 | pakṣe so 'pi bhavati /~śūrpeṇa krītam śaurpam, śaurpikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30366 8, 2, 61 | pratūrṇam iti bhāṣāyām /~sūrtam iti sr̥ ity etasya utvaṃ 30367 3, 1, 122| saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā /~ 30368 6, 1, 151| yuṣmān /~hrasvāt iti kim ? sūryācandramasāviva /~mantre iti kim ? sucandrā 30369 4, 1, 48 | gopālakasya strī gopālikā /~sūryād devatāyāṃ cāb vaktavyaḥ /~ 30370 6, 4, 149| matsyasya+idaṃ māṃsaṃ mātsyam /~sūryāgastyayośche ca gyāṃ ca /~saurīyaḥ /~ 30371 8, 3, 49 | paruṣaḥ paruṣaspari /~sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka 30372 3, 4, 16 | sīdanti ity arthaḥ /~iṇ - purā sūryastodetorādheyaḥ /~kr̥ñ - purā vatsānāmapākartoḥ /~ 30373 1, 1, 40 | tosun -- vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ /~purā vatsānāmapākarttoḥ /~ 30374 1, 1, 41 | bhavati /~iha ca -- purā sūryasyodetor-ādheyaḥ, purā krūrasya visr̥po 30375 2, 3, 69 | tosuṅkasunorapratiṣedhaḥ /~vyuṣṭāyāṃ purā sūryasyodetoradheyaḥ /~purā krūrasya visr̥po 30376 6, 4, 148| kr̥te yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) 30377 7, 3, 34 | na anye mito 'hetau iti /~sūryaviśrāmā bhūmiḥ ity evam ādikaṃ prayogamanyāyyam 30378 8, 3, 53 | viśvakarmāṇamūtaye /~putra - divasputrāya sūryāya /~pr̥ṣṭha - divaspr̥ṣṭhe 30379 1, 1, 19 | īdūtau iti kim ? priyaḥ sūrye priyo agnā bhavāti /~agni- 30380 6, 4, 149| īti paratastaddhite ca /~sūryeṇaikadik saurī balākā /~aṇi yo yasya+ 30381 5, 2, 122| tejasvin /~na bhavati /~sūryo varcasvān /~chandasi viniprakaraṇe ' 30382 3, 1, 26 | ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate sūryam udgamayati /~ 30383 7, 1, 68 | karmapravacanīyatvād eteḥ kevala eva suśabda upasargaḥ iti bhavati pratiṣedhaḥ /~ 30384 8, 4, 27 | nimittād uttarasya uruśabdāt ṣuśabdāc ca chandasi viṣaye /~dhātusthāt 30385 3, 3, 1 | taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1//~ nāma ca dhātujamāha 30386 5, 4, 121| duḥśaktiḥ /~śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30387 5, 4, 121| duḥsakthiḥ /~susakthaḥ, susakthiḥ /~haliśaktyoḥ iti kecit 30388 5, 4, 121| śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30389 6, 4, 170| rthe na prakr̥tyā bhavati /~suṣāmṇo 'patyaṃ sauṣāmaḥ /~cāndrasāmaḥ /~ 30390 8, 3, 98 | pratiṣedhabādhanārthaḥ /~suṣandhiḥ /~duṣṣandhiḥ /~niṣṣandhiḥ /~ 30391 4, 1, 12 | suparvāṇaḥ /~suśarmā, suśarmāṇau, suśarmāṇaḥ /~bahuvrīheḥ iti kim ? atikrāntā 30392 4, 1, 12 | suparvāṇau, suparvāṇaḥ /~suśarmā, suśarmāṇau, suśarmāṇaḥ /~bahuvrīheḥ 30393 8, 4, 35 | yam, tena iha na bhavati, susarpiṣkeṇa /~suyajuṣkeṇa /~śeṣād vibhāṣā (* 30394 3, 1, 114| sūyate rājasūyaḥ kratuḥ /~sūsartibhyāṃ kyap, sarter utvaṃ, subater 30395 6, 2, 105| janapadalakṣaṇo vuñ pratyayaḥ /~susarvārdhājjanapadasya (*7,3.12) diśo 'madrāṇām (* 30396 6, 1, 31 | samprasāraṇaṃ bhavati /~śuśāvayiṣati /~caṅi - aśūśavat, aśiśvayat /~ 30397 7, 3, 46 | pratiṣedho vaktavyaḥ /~sunayikā /~suśayikā /~supākikā /~aśokikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30398 6, 1, 151| suḍāgamo bhavati mantravisaye /~suścandraḥ yuṣmān /~hrasvāt iti kim ? 30399 6, 4, 127| ity ayam ādeśo bhavati, suścet tataḥ paro na bhavati, sa 30400 8, 2, 51 | START JKv_8,2.51:~ śuṣeḥ dhātor uttarasya niṣthātakārasya 30401 1, 4, 94 | bhavati /~pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30402 2, 1, 62 | aśvakuñjaraḥ /~pūjyamānam iti kim ? suṣīmo nāgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30403 5, 2, 107| matvarthe /~ūṣaraṃ kṣetram /~suṣiraṃ kāṣṭham /~muṣkaraḥ paśuḥ /~ 30404 3, 4, 44 | śabde kartr̥-vācini upapade śuṣiṣuroḥ dhātvoḥ ṇamul pratyayo bhavati /~ 30405 3, 4, 35 | 4.35:~ karmaṇi ity eva /~śuṣkādiṣu karmavāciṣu upapadeṣu piṣer 30406 8, 4, 38 | bhūt, ārdragomayeṇa /~śuṣkagomayeṇa /~goś ca purīṣe iti mayaṭ /~ 30407 6, 2, 110| upasargapūrvam iti kim ? śuṣkamukhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30408 3, 4, 35 | ṇamul pratyayo bhavati /~śuṣkapeṣaṃ pinaṣṭi /~śuṣkaṃ pinaṣṭi 30409 8, 2, 51 | kakārādeśo bhavati /~śuṣkaḥ /~śuṣkavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30410 6, 1, 129| prakr̥tibhāvaṃ na karoti /~suśloka3 iti suśloketi /~sumaṅgala3 30411 6, 1, 129| na karoti /~suśloka3 iti suśloketi /~sumaṅgala3 iti sumaṅgaleti /~ 30412 1, 3, 57 | guruṃ śuśrūṣate /~naṣṭaṃ susmūrṣate /~nr̥paṃ didr̥kṣate /~sanaḥ 30413 3, 1, 85 | trivikaraṇatā ca /~āṇḍā śuṣṇasya bhedati /~bhinatti iti prāpte /~ 30414 4, 4, 1 | kriyāviśeṣaṇat pratyayaḥ /~pr̥cchatau susnātādibhyaḥ /~susnataṃ pr̥cchati sausnātikaḥ /~ 30415 4, 4, 1 | pr̥cchatau susnātādibhyaḥ /~susnataṃ pr̥cchati sausnātikaḥ /~ 30416 6, 2, 195| khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ /~suśabdo ' 30417 6, 2, 117| supayāḥ /~suyaśāḥ /~susrotāḥ /~susrat /~sudhvat /~soḥ iti kim ? 30418 6, 1, 113| āśritaḥ /~alutāt iti kim ? susrotā3atra nvasi /~aplute iti kim ? 30419 6, 2, 117| etad bhavati /~sukarmakaḥ /~susrotaskaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30420 7, 4, 81 | aprāptabibhāṣeyam /~apare ity eva, susrūṣati /~śuśrūṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30421 3, 4, 14 | kenya - didr̥kṣeṇyaḥ /~śuśrūṣeṇyaḥ /~didr̥kṣitavyam /~śuśrūṣitavyam /~ 30422 3, 4, 14 | śuśrūṣeṇyaḥ /~didr̥kṣitavyam /~śuśrūṣitavyam /~tvan - kartvaṃ haviḥ /~ 30423 6, 2, 69 | kṣipyate /~bhāryāsauśrutaḥ /~suśrutāpatyasya bāryāpradhānatayā kṣepaḥ /~ 30424 6, 2, 37 | ntodāttaḥ /~sauśrutapārthavāḥ /~suśrutasya pr̥thoś ca chātrāḥ, prāgdīvyato ' 30425 4, 1, 178| kekaya /~kaśmīra /~sālva /~susthāla /~uraśa /~kauravya /~iti 30426 6, 2, 195| nindā /~iha khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ /~ 30427 5, 4, 46 | cāritrato 'tigr̥hyate /~suṣṭhuvr̥ttavān anyān atikramya vr̥ttena 30428 5, 1, 130| yātr̥ /~śravaṇa /~kustrī /~sustri /~muhr̥daya /~subhrātr̥ /~ 30429 1, 4, 20 | ubhayam api bhavati /~sa suṣṭubhā sa r̥kvatā gaṇena /~padatvāt 30430 3, 4, 117| bhavati /~vardhantu tvā suṣṭutayaḥ /~ārdhadhātukatvāṇ ṇi-lopaḥ /~ 30431 2, 2, 24 | bahūnām api yathā syāt, susūkṣmajaṭakeśena sugajājinavāsasā /~samantaśitir 30432 8, 3, 61 | ṣaśabdamātre niyamo bhūt, suṣupiṣa indram /~abhyāsāt iti kim ? 30433 8, 3, 88 | kr̥tasamprasāraṇo gr̥hyate /~suṣuptaḥ /~viṣuptaḥ /~niḥṣuptaḥ /~ 30434 8, 3, 61 | anyasya bhūt /~sisikṣati /~susūṣati /~evakārakaraṇamiṣtato ' 30435 8, 3, 88 | sūti iti svarūpagrahaṇam /~suṣūtiḥ /~viṣūtiḥ /~niḥṣūtiḥ /~duḥṣūtiḥ /~ 30436 3, 2, 106| agniṃ cikyānaḥ /~somaṃ suṣuvāṇaḥ /~varuṇaṃ suṣuvānam /~na 30437 3, 2, 106| somaṃ suṣuvāṇaḥ /~varuṇaṃ suṣuvānam /~na ca bhavati /~ahaṃ sūryamubhayato 30438 7, 4, 74 | sasūva sthāviraṃ vipaścitām /~suṣuve iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30439 5, 4, 120| suprāta-suśva-sudiva-śārikukṣa-caturaśra- 30440 5, 4, 120| suprātaḥ /~śobhanaṃ śvo 'sya suśvaḥ /~śobhanaṃ divā asya sudivaḥ /~ 30441 6, 1, 17 | uvacitha /~svapi - suṣvāpa /~suṣvapitha /~yaja iyāja /~iyajitha /~ 30442 1, 3, 88 | citavatkartr̥kāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30443 7, 2, 10 | eva bhavati /~śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī 30444 7, 2, 49 | dudyūṣati /~siseviṣati, susyūṣati /~r̥dhu - ardidhiṣati, īrtsati /~ 30445 6, 3, 70 | vaktavyaḥ /~sūtaputrī, sūtaduhitā /~ugraputrī, ugraduhitā /~ 30446 7, 1, 56 | sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo bhavanti tadartham idaṃ 30447 7, 3, 45 | upasaṅkhyānam /~sutikā, sutakā /~putrikā, putrakā /~vr̥ndārikā, 30448 7, 3, 45 | kim ? aṣṭikā khārī /~ sutakāputrakāvr̥ndārakāṇām upasaṅkhyānam /~sutikā, 30449 6, 2, 117| manasī iti kim ? surājā /~sutakṣā /~alomoṣasī iti kim ? sulomā /~ 30450 8, 2, 104| sākāṅkṣaṃ bhavati /~āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /~ 30451 4, 1, 101| anusamudraṃ yañ (*4,3.10), sutaṅ-gamādibhya (*4,2.80) 30452 4, 2, 80 | jitva /~aṇḍīvat /~karṇādiḥ /~sutaṅgamādibhya pratyayo bhavati /~sautaṅgamiḥ /~ 30453 4, 1, 65 | sautaṅgamī /~maunacittī /~sutaṅgamādibhyaś cāturarthika na jātiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30454 4, 2, 80 | arjuna /~ajira /~jīva /~sutaṅgamādiḥ /~pragadinnādibhyaḥ jyaḥ 30455 3, 2, 47 | khac pratyayo bhavati /~sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ /~ 30456 6, 3, 70 | putraḍādeśo vaktavyaḥ /~sūtaputrī, sūtaduhitā /~ugraputrī, 30457 3, 4, 9 | pātavai /~taveṅ - daśame māsi sūtave /~taven - svardeveṣu gantave /~ 30458 3, 2, 61 | iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, na 30459 6, 1, 68 | niṣkauśāmbiḥ /~atikhaṭvaḥ /~sutisi iti kim ? abhaitsīt /~tipā 30460 6, 1, 68 | atha kimarthaṃ halantāt sutisināṃ lopo vidhīyate, saṃyogāntalopena+ 30461 7, 2, 44 | liṅsicor nivr̥ttyartham /~sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe 30462 6, 4, 12 | ihenprabhr̥tīnāṃ taṃ viniyamya suṭīti suvidvān /~śau niyamaṃ punar 30463 6, 4, 12 | duṣyet //~śāsmi nivartya suṭītyaviśeṣe śau niyamaṃ kuru vāpyasamīkṣya /~ 30464 7, 2, 13 | susrotha /~śuśrotha /~kr̥ño 'suṭkasya+iti vaktavyam /~sasuṭkasya 30465 6, 3, 70 | uṣṇaṅkaraṇam /~bhadraṅkaraṇam /~sūtograrājabhojamervityetebhya uttarasya duhitr̥śabdasya 30466 6, 1, 72 | iti yāvat /~prāg etasmat sūtrād ita uttaraṃ yad vakṣyāmaḥ 30467 8, 3, 13 | asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād bādhyate /~śvaliḍ ḍhaukate 30468 1, 4, 51 | kavinā, tadakathitam auktaṃ sūtrakāreṇa /~duhi - gāṃ dogdhi payaḥ /~ 30469 5, 4, 103| juhoti /~napuṃsakāt iti kim ? sutrāmāṇaṃ pr̥thivīṃ dyāmanehasam /~ 30470 7, 3, 20 | parastrī /~rājapuruṣāt ṣyañi /~sūtranaḍa /~anuśatikādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30471 7, 3, 20 | saukhaśāyanikaḥ /~pāradārikaḥ /~sūtranaḍasya apatyam sautranāḍiḥ /~ākr̥tigaṇaś 30472 6, 1, 143| tatphalāny api kusumburuṇi sūtranirdeśe napuṃsakamavivakṣitam /~ 30473 8, 1, 63 | aha-evayukte (*8,1.24) iti sūtranirdiṣṭā gr̥hyante /~teṣāṃ lope prathamā 30474 4, 2, 60 | vācibhyaḥ ukthādibhyaś ca sūtrāntāc ca ṭhak pratyayo bhavati 30475 4, 2, 60 | vārttikasūtrikaḥ /~sāṅgrahasūtrikaḥ /~sūtrāntād akalpāder iṣyate /~kalpasūtram 30476 4, 2, 60 | guṇāguṇa /~āyurveda /~sūtrāntādakalpādeḥ /~vidyālakṣaṇakalpāntāt /~ 30477 1, 3, 2 | upadeśaḥ śāstravākyāni, sūtrapāṭhaḥ, khilapāṭhaś ca /~tatra 30478 5, 1, 50 | bhārabhūtān vrīhīn vahati /~sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ 30479 8, 2, 3 | asiddhaḥ ity eṣa eva atra sūtrārthaḥ /~ne tu kartavye mubhāvasya 30480 5, 1, 58 | nanu ca adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti /~ 30481 3, 3, 141| iti vakṣyati /~prāgetasmāt sūtrāvadheḥ yadita ūrdhvam anukramiṣyāmaḥ, 30482 1, 4, 1 | iti vakṣyati /~ā etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, 30483 3, 1, 92 | kumbhakāraḥ /~stha-grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty- 30484 6, 2, 195| kim ? śobhaneṣu tr̥ṇeṣu sutr̥ṇeṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30485 6, 4, 21 | hūrṇavān /~hūrtiḥ /~rāllope sutukkasya chasya abhāvāt kevalo gr̥hyate /~ 30486 6, 1, 169| iti kim ? avācā /~suvācā /~sutvacā /~tatpuruṣo 'yam /~tatra 30487 3, 3, 99 | nipatyā /~manyā /~vidyā /~sutyā /~śayyā /~bhr̥tyā /~ityā /~ 30488 1, 2, 37 | maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /~sañjñāyāṃ 30489 6, 4, 12 | dīrghavidhau ca na doṣaḥ //~suṭyapi prakr̥te 'navakāśaḥ śau 30490 6, 1, 169| antodāttāt iti kim ? avācā /~suvācā /~sutvacā /~tatpuruṣo 'yam /~ 30491 1, 2, 28 | upagu /~acaḥ iti kim ? suvāg brahmaṇa-kulam /~akr̥t-sārvadhātukayor 30492 7, 3, 88 | abhūt /~abhūḥ /~abhūvam /~suvai, suvāvahai, suvāmahai /~ 30493 7, 3, 88 | abhūvam /~suvai, suvāvahai, suvāmahai /~sūter lugvikaranasya+idaṃ 30494 6, 4, 77 | puṣema /~svargo lokaḥ /~suvargo lokaḥ /~tryambakaṃ yajāmahe /~ 30495 7, 3, 17 | dvikauḍavikaḥ /~dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /~ 30496 3, 4, 45 | iva nihitaḥ ity arthaḥ /~suvarṇanidhāyaṃ nihitaḥ /~suvarṇam iva nihitaḥ 30497 5, 2, 119| naiṣkaśatikaḥ /~naiṣkasahasrikaḥ /~suvarṇaniṣkaśatam asya asti iti anabhidhānān 30498 6, 2, 87 | kuṇḍaprasthaḥ /~hradaprasthaḥ /~suvarṇaprasthaḥ /~avr̥ddham iti kim ? dākṣiprasthaḥ /~ 30499 6, 2, 107| haryaśvaḥ /~yauvanāśvaḥ /~suvarṇapuṅkheṣuḥ /~maheṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30500 7, 3, 17 | kārṣāpaṇasahasrābhyāṃ (*5,1.29) ity atra suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /~ 30501 2, 2, 24 | keśasaṅghātaḥ cūḍā 'sya keśacūḍaḥ /~suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /~ [# 30502 6, 2, 55 | dvisuvarṇadhanam /~dvau suvarṇau parimāṇam asya dvisuvarṇam, 30503 4, 2, 77 | lakṣaṇasya ca apavādaḥ /~suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam /~ 30504 4, 2, 77 | artham /~sauvāstavī nadī /~suvāstu /~varṇu /~bhaṇḍu /~khaṇḍu /~ 30505 4, 2, 77 | suvāstv-ādibhyo ' || PS_4,2.77 ||~ _____ 30506 7, 4, 45 | vasudhita nemadhita iti suvasunemapūrvasya dadhāteḥ ktapratyaya ittvam 30507 3, 2, 61 | ādādikasya grahaṇaṃ, na suvateḥ taudādikasya /~yujir yoge, 30508 7, 3, 88 | lugvikaranasya+idaṃ grahaṇam /~suvatisūyayor vikaraṇena tiṅo vyavadhānam /~ 30509 7, 3, 88 | abhūḥ /~abhūvam /~suvai, suvāvahai, suvāmahai /~sūter lugvikaranasya+ 30510 3, 3, 130| sudohanāmakr̥ṇod brahmaṇe gām /~suvedanāmakr̥ṇorbrahmaṇe gām /~bhāṣāyāṃ śāsiyudhidr̥śidhr̥ṣimr̥ṣibhyo


sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL