Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText - Concordances (Hapax - words occurring once) |
Ps, chap., par.
32519 7, 2, 13 | prāpnoti so 'pi neṣyate /~tuṣṭotha /~dudrotha susrotha /~śuśrotha /~ 32520 7, 2, 13 | vavr̥mahe /~stu - tuṣṭuva, tuṣṭuma /~dru - dudruva, dudruma /~ 32521 7, 2, 13 | vavr̥vahe, vavr̥mahe /~stu - tuṣṭuva, tuṣṭuma /~dru - dudruva, 32522 7, 2, 29 | hr̥ṣito devadattaḥ iti tuṣṭyarthasya /~vismitapratighātayoś ca+ 32523 7, 2, 10 | śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī dviṣim /~imān /~daśaivopadiśantyaniḍvidhau 32524 6, 1, 7 | vrataṃ mīmāya /~dādhāra /~sa tūtāva dīrghaś ca+eṣāṃ chandasi 32525 6, 1, 7 | tato 'nyatra na bhavati /~tutoja śabalān harīn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32526 7, 4, 59 | tutraukiṣate /~ḍuḍhauke /~tutrauke /~aḍuḍhaukat /~atutraukat /~ 32527 6, 1, 7 | dīrghaḥ sādhur bhavati /~tūtujānaḥ /~māmahānaḥ /~anaḍvān dādhāra /~ 32528 7, 2, 5 | asyamīt /~vyaya - avyayīt /~ṭuvama - avamīt /~kṣaṇa - akṣaṇīt /~ 32529 3, 1, 25 | anulomayati /~tvacaṃ gr̥hṇāti tvacayati /~akārāntas tvaca-śabdaḥ /~ 32530 5, 3, 83 | vāgāśīḥ vācikaḥ /~srucikaḥ /~tvacikaḥ /~kathaṃ ṣaḍaṅgulidattaḥ 32531 6, 3, 9 | bhavati /~yudhiṣṭhiraḥ /~tvacisāraḥ /~gaviṣṭhiraḥ ity atra tu 32532 5, 3, 65 | ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ /~ubhāvimau tvagvantau, 32533 1, 1, 45 | adasīyam /~tvadīyam /~tvādāyaniḥ /~madīyam /~mādāyaniḥ /~ 32534 7, 2, 98 | asmatputraḥ tubhyaṃ hitaṃ tvaddhitam /~maddhitam /~tava putraḥ 32535 1, 1, 45 | idamīyam /~adasīyam /~tvadīyam /~tvādāyaniḥ /~madīyam /~ 32536 7, 2, 98 | madyati /~tvamivācarati tvadyate /~madyate /~uttarapade - 32537 7, 2, 98 | mattaraḥ /~tvām icchati tvadyati /~madyati /~tvamivācarati 32538 8, 4, 56 | bhavati /~vāk, vāg /~tvak, tvag /~śvaliṭ, śvaliḍ /~triṣṭup, 32539 3, 1, 51 | auninaḥ iti bhāṣāyām /~mā tvāgnirdhavanayīt /~adidhvanat iti bhaṣāyām /~ 32540 5, 3, 65 | asmāt srajīyān /~sarve ime tvagvantaḥ, ayam eṣām atiśayena tvagvān 32541 5, 3, 65 | tvagvān tvaciṣṭhaḥ /~ubhāvimau tvagvantau, ayam anayor atiśayena tvagvān 32542 8, 1, 44 | tannihanyata eva iti /~apare tvāhuḥ, yady apy ekasya ākhyātasya 32543 1, 4, 57 | yāvat /~tāvat /~tvā /~tvai /~dvai /~rai /~śrauṣaṭ /~ 32544 6, 4, 93 | sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat /~śayamantaṃ 32545 4, 1, 148| tārṇabindavaḥ /~tr̥tīyas tvākaśāpeyo gotrāṭ ṭhag bahulaṃ tataḥ //~ 32546 8, 4, 47 | vaktavyam /~vākka, vāk /~tvakk, tvak /~ṣaṭṭ, ṣaṭ /~tatt, 32547 7, 2, 3 | bhavati, kr̥tatvāt /~yatra tvakr̥tā vr̥ddhiḥ, okārasya eva tatra 32548 6, 2, 197| dantaśabdaḥ /~mūrdhan iti tvakr̥tasamāsanto nānta eva mūrdhanśabdaḥ /~ 32549 8, 4, 48 | vaktavyam /~putraputrādinī tvamasi pāpe /~vā hatajagdhapara 32550 8, 3, 32 | kr̥ṣannavocat /~ṅamaḥ iti kim ? tvamāsse /~hrasvāt iti kim ? prāṅāste /~ 32551 8, 1, 23 | tvāmau dvitīyāyāḥ || PS_8,1.23 ||~ _____ 32552 7, 2, 97 | bahuvacanaṃ vā bhavati, tadāpi tvamāvādeśau bhavataḥ /~ādeśāntarāṇāṃ 32553 7, 2, 92 | mā bhūt /~tathā ca sati tvamayor akārasya yo 'ci (*7,2.89) 32554 7, 2, 98 | icchati tvadyati /~madyati /~tvamivācarati tvadyate /~madyate /~uttarapade - 32555 6, 4, 162| rajiṣṭhamanu neṣi panthām /~tvamr̥jiṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32556 8, 3, 44 | tiṣṭhatu sarpiḥ, piva tvamudakam /~sāmarthyam iha vyapekṣā, 32557 3, 4, 14 | kr̥tya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 ||~ _____START 32558 2, 4, 70 | lakṣaṇaścho bhavati /~kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo 32559 6, 3, 68 | bhavanti /~icaḥ iti kim ? tvaṅamanyaḥ /~ekācaḥ iti kim ? lekhābhrummanyāḥ /~ 32560 4, 1, 81 | prāpto vikalpyate, agotre tvanantare 'patye pakṣe vidhīyate /~ 32561 7, 2, 10 | anudāttatvamamāgamārthameva /~iṭ tvanayoḥ radhādipāṭhād vikalpena 32562 7, 2, 98 | matputraḥ /~tvaṃ nātho 'sya tvannāthaḥ /~mannathaḥ /~ekavacane 32563 6, 3, 64 | START JKv_6,3.64:~ tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo 32564 8, 2, 61 | bhāṣāyām /~praturtam iti tvarateḥ turvī ity etasya vā nipātanam /~ 32565 7, 2, 28 | abhyamitaḥ /~tvara - tūrṇaḥ, tvaritaḥ /~āditaś ca (*7,2.16) iti 32566 3, 3, 133| kṣipram, śīghram, āśu, tvaritam, adhyeṣyāmahe /~na iti vaktavye 32567 6, 2, 153| dhānyārthaḥ /~ūnaśabdena+eva tvarthanirdeśarthena tadarthānāṃ grahaṇam iti 32568 6, 2, 44 | dāruhiraṇyādayo bhavanti, na tvarthaśabdavācyaṃ sāmānyaṃ ity atadarthārtho ' 32569 5, 1, 120| iti vakṣyati /~ā etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, 32570 6, 4, 11 | tvaṣṭr̥ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ /~kṣattr̥ - kṣattā, kṣattārau, 32571 6, 4, 11 | neṣṭāraḥ /~tvaṣṭr̥ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ /~kṣattr̥ - kṣattā, 32572 7, 2, 117| aupagavaḥ /~kāpaṭavaḥ /~tvāṣṭraḥ, jāgataḥ ity atra acāmāder 32573 6, 2, 199| añjisaktham ālabheta /~tvāṣṭrau lomaśasakthau /~r̥jubāhuḥ /~ 32574 5, 1, 135| āgnīdhrīyam /~pratiprasthītriyam /~tvaṣṭrīyam /~potrīyam /~bahuvacanaṃ 32575 7, 2, 62 | upadeśe 'tvataḥ || PS_7,2.62 ||~ _____START 32576 6, 3, 35 | bahuśo dehi /~alpaśo dehi /~tvatalor guṇavacanasya puṃvadbhavo 32577 7, 2, 98 | bhavanti /~tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /~matpradhānāḥ /~yūyaṃ putrā 32578 5, 2, 39 | yajñaṃ viprasya māvataḥ /~tvatsadr̥śasya, matsadr̥śasya ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32579 7, 2, 98 | madīyaḥ /~atiśayena tvam tvattaraḥ /~mattaraḥ /~tvām icchati 32580 6, 1, 145| syād agoṣpadam iti, yatra tvatyantāsambhava eva tatra na syāt, agoṣpadānyaraṇyāni 32581 5, 1, 136| brahmatvam /~na iti vaktavye tvavacanaṃ talo bādhanārtham /~yas 32582 5, 2, 39 | pīrthivo a jāto na janisyate /~tvāvataḥ purūvaso yajñaṃ viprasya 32583 2, 4, 45 | ity etan mā bhūt /~iha tvaviśeṣeṇa nityaṃ ca bhavati /~agāt /~ 32584 5, 3, 71 | prātipadikasya /~tvayakā, mayakā, tvayaki, mayaki ity atra subantasya /~ 32585 6, 1, 94 | vaktavyam /~apāṃ tvā eman apāṃ tveman /~apāṃ tvā odman apāṃ tvodman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32586 7, 2, 10 | peṣṭā /~śoṣṭa /~poṣṭā /~tveṣṭā /~veṣṭā /~śleṣṭa /~toṣṭā /~ 32587 8, 3, 43 | hi //~ [#948]~ evaṃ sati tvidānīṃ dvistriścatur ity anena 32588 7, 1, 94 | mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ //~ 32589 6, 1, 154| suṭ nipātyate, parivrājake tviniḥ api /~maskaraḥ veṇuḥ /~maskarī 32590 3, 2, 135| ṣuk ca /~neṣṭā /~ [#241]~ tviṣer devatāyām akāraś ca+upadhāyā 32591 7, 2, 10 | śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī 32592 6, 1, 94 | tveman /~apāṃ tvā odman apāṃ tvodman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32593 4, 2, 104| vr̥ddhāttudho bhavati /~ārātīyaḥ /~tyab nerghruve /~niyataṃ ghruvam 32594 6, 2, 61 | nityaśabdaḥ tyabnerghruve iti tyabantaḥ ādyudāttaḥ /~satata iti 32595 6, 2, 61 | dvitīyāsamāso 'yam /~nityaśabdaḥ tyabnerghruve iti tyabantaḥ ādyudāttaḥ /~ 32596 7, 2, 102| sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti 32597 7, 2, 102| dvābhyām /~dviparyantānāṃ tyadādīnāmatvamiṣyate /~iha na bhavati, bhavat - 32598 7, 2, 102| atityadau, atityadaḥ /~tyadādipradhāne tu śabde bhavaty eva, paramasaḥ 32599 4, 3, 1 | yathāsaṅkhyaṃ na bhavati /~tyadāditvād vr̥ddha-sañjñakayor yuṣmad- 32600 5, 3, 1 | tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /~ 32601 7, 2, 108| makārasya makāravacanaṃ tyadādyatvabādhanārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32602 7, 1, 23 | tadbrāhmaṇakulam ity atra lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena 32603 8, 2, 80 | akāraḥ kriyate iti, tena tyadādyatvavidhāne etad anyatra na bhavitavyam 32604 8, 2, 80 | adamuyañcaḥ iti /~yeṣaṃ tu tyadādyatvaviṣaya eva mutvena bhavitavyam 32605 7, 3, 47 | utpadyate tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so ' 32606 7, 2, 102| iti iha na bhavati, tyad, tyadau, tyadaḥ /~atityad, atityadau, 32607 4, 1, 156| tyadādīnāṃ vā phiñ vaktavayḥ /~tyādāyaniḥ, tyādaḥ /~yādāyaniḥ, yādaḥ /~ 32608 1, 1, 45 | vr̥ddha-sañjñāni bhavanti /~tyadīyam /~tadīyam /~etadīyam /~idamīyam /~ 32609 3, 2, 60 | cakārāt kvin ca /~tyādr̥śaḥ, tyādr̥k /~tādr̥śaḥ, tādr̥k /~yādr̥śaḥ, 32610 3, 2, 60 | bhavati, cakārāt kvin ca /~tyādr̥śaḥ, tyādr̥k /~tādr̥śaḥ, tādr̥k /~ 32611 4, 2, 104| śaiṣikaḥ /~amehakvatasitrebhyas tyadvidhir yo 'vyayāt smr̥taḥ /~ninirbhyāṃ 32612 2, 3, 15 | grahanam /~pākāya vrajati /~tyāgāya vrajati /~bhūtaye vrajati /~ 32613 3, 2, 142| yogī /~ākrīḍī /~vivekī /~tyāgī /~rāgī /~bhāgī /~aticārī /~ 32614 4, 4, 20 | pākena nirvr̥ttam pākimam /~tyāgimam /~sekimam /~kuṭṭimam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32615 6, 4, 24 | upasaṅkhyānaṃ kartavyam /~rāgī /~tyajarajabhaja iti nipātanād vā siddham /~ 32616 7, 3, 66 | bhavati /~ṇyati pratiṣedhe tyajer upasaṅkhyānam /~tyājyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32617 7, 2, 10 | mucibhajibhañjibhr̥jjātīn /~tyajiṃ yajiṃ yujirujisañjimajjatīn 32618 7, 3, 66 | pratiṣedhe tyajer upasaṅkhyānam /~tyājyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32619 5, 2, 34 | vartamānābhhyāṃ svārthe tyakan pratyayo bhavati /~sañjñādhikārāc 32620 7, 3, 45 | yāsayorittvapratiṣedhe tyakana upasaṅkhyānam /~upatyakā /~ 32621 5, 2, 34 | upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5, 32622 7, 2, 10 | bhaṅktā /~bhraṣṭā, bharṣṭā /~tyaktā /~yaṣṭā /~yoktā /~roktā /~ 32623 4, 1, 98 | iti, param api ñitsvaraṃ tyaktvā citsvara eva+iṣyate /~gotra- 32624 7, 3, 44 | pratyayaḥ /~pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /~udīcāmātaḥ 32625 5, 2, 67 | vijigīṣurbhaṇyate /~yo bubhukṣayā 'tyantaṃ pīḍyate sa evam ucyate /~ 32626 7, 1, 16 | antare /~navabhyaḥ iti kim ? tyasmāt /~tyasmin //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32627 7, 1, 16 | navabhyaḥ iti kim ? tyasmāt /~tyasmin //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32628 7, 2, 102| vibhaktau parataḥ /~tyad - syaḥ, tyau, tye /~tad - saḥ, tau, te /~ 32629 7, 2, 102| parataḥ /~tyad - syaḥ, tyau, tye /~tad - saḥ, tau, te /~yad - 32630 6, 1, 37 | samāsāntaḥ /~chandasi ti kim ? tyr̥caṃ karma /~rayermatau bahulam /~ 32631 4, 3, 15 | 105) iti /~etābhyāṃ mukte ṭyuṭyulāv api bhavataḥ /~śaivastikaḥ, 32632 1, 2, 27 | puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā-kramaṃ 32633 1, 2, 27 | dīrghaḥ - kumārī /~gaurī /~ū3kālaḥ plutaḥ - devadatta3 atra 32634 6, 2, 27 | bhavati /~kumārapratyenāḥ /~uadāttaḥ ity etad atra sāmarthyād 32635 7, 1, 74 | bhāsitapuṃskaśabdena ucyate, uadyogād abhidheyam api yad napuṃsakaṃ 32636 3, 3, 45 | inuṇ /~ava ni ity etayoḥ uapadayoḥ graher dhātoḥ ghañ pratyayo 32637 3, 2, 52 | hanteḥ jāyāpatyoḥ karmaṇoḥ uapapadayoḥ lakṣaṇavati kartari ṭak 32638 3, 3, 151| citrīkaraṇaṃ śeṣaḥ /~śeṣe uapapade citrīkaraṇe gamyamāne dhātoḥ 32639 5, 4, 97 | uapmānād aprāṇiṣu || PS_5,4.97 ||~ _____ 32640 4, 4, 129| bhavati, cakārād yat ca /~uapsaṅkhyānāl luk ca /~mādhavaḥ, madhavyaḥ, 32641 5, 2, 88 | ktasyenviṣayasya karmaṇi iti saptamy uasaṅkhyāyate /~iṣṭa /~pūrta /~upasādita /~ 32642 3, 2, 61 | bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||~ _____ 32643 5, 3, 35 | vasati /~apañcamyāḥ iti kim ? uattarādāgataḥ /~apajcamyāḥ iti prāgaseḥ /~ 32644 5, 4, 107| anaḍuḥ /~diś /~dr̥ś /~uatur /~yad /~tad /~jarāyā jaraśca /~ 32645 6, 1, 17 | iyajitha /~ḍuvap - uvāpa /~uavapitha /~grahyādīnām - tatra graher 32646 5, 2, 44 | ubhād udātto nityam || PS_5,2. 32647 5, 4, 128| ubhākarṇi /~ubhayākarṇi /~ubhādanti /~ubhayādanti /~ubhāhasti /~ 32648 5, 4, 128| ubhādanti /~ubhayādanti /~ubhāhasti /~ubhayāhasti /~ubhāpāṇi /~ 32649 5, 4, 128| ubhāñjali /~ubhayāñjali /~ubhākarṇi /~ubhayākarṇi /~ubhādanti /~ 32650 5, 4, 128| dvidaṇḍi /~dvimusali /~ubhāñjali /~ubhayāñjali /~ubhākarṇi /~ 32651 5, 4, 128| ubhāhasti /~ubhayāhasti /~ubhāpāṇi /~ubhayāpāṇi /~ubhābāhu /~ 32652 5, 2, 44 | vacanasāmarthyādāder udāttatvaṃ vijñāyate /~ubhaśabdo yati laukikī saṅkhyā tataḥ 32653 2, 3, 2 | karoti /~grāmaṃ gacchati /~ubhasarvatasoḥ kāryā dhiguparyādiṣu kriṣu /~ 32654 7, 1, 59 | tr̥phati, dr̥phati, guphati, ubhati, śubhati ity evaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32655 6, 2, 140| 3.21) iti ṣaṣṭhyā aluk /~ubhāv ādyudāttau /~śaṇḍāmarkau /~ 32656 5, 3, 64 | atiśayena alpaḥ kaniṣṭhaḥ /~ubhāvimāv alpau, aym anayor atiśayena 32657 5, 3, 22 | ahani uttaredyuḥ /~dyuś ca+ubhayād vaktavyaḥ /~ubhayadyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32658 5, 4, 128| ubhayākarṇi /~ubhādanti /~ubhayādanti /~ubhāhasti /~ubhayāhasti /~ 32659 5, 4, 142| samāse /~patradatamālabheta /~ubhayādataḥ ālabhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32660 5, 3, 22 | dyuś ca+ubhayād vaktavyaḥ /~ubhayadyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32661 5, 4, 128| ubhayādanti /~ubhāhasti /~ubhayāhasti /~ubhāpāṇi /~ubhayāpāṇi /~ 32662 5, 4, 128| ubhayāñjali /~ubhākarṇi /~ubhayākarṇi /~ubhādanti /~ubhayādanti /~ 32663 5, 3, 71 | api - sarvake /~viśvake /~ubhayake /~prātipadikāt, supaḥ iti 32664 2, 4, 31 | saindhava-śabdo lavaṇe ubhayaliṅgaḥ, yaugikasya abhidheyavalliṅgam /~ 32665 5, 4, 128| dvimusali /~ubhāñjali /~ubhayāñjali /~ubhākarṇi /~ubhayākarṇi /~ 32666 1, 2, 57 | artha-pradhānas tatpuruṣah, ubhayapadārtha-pradhāno dvandvaḥ ity evam 32667 6, 3, 28 | devatādvandve ca (*7,3.21) ity ubhayapadavr̥ddhau kr̥tāyām ānaṅ, ītvaṃ ca 32668 5, 4, 128| ubhayāhasti /~ubhāpāṇi /~ubhayāpāṇi /~ubhābāhu /~ubhayābāhu /~ 32669 2, 3, 66 | ṣaṣṭhī prāptā niyamyate /~ubhayaprāptau iti bahuvrīhiḥ /~ubhayoḥ 32670 2, 3, 66 | prāptir yasmin kr̥ti, so 'yam ubhayaprāptiḥ /~tatra karmaṇy eva ṣaṣthī 32671 1, 1, 27 | hetvoḥ vasati /~ubhaye /~ubhayasmai /~ubhayasmāt /~ubhyeṣām /~ 32672 1, 1, 27 | ubhaye /~ubhayasmai /~ubhayasmāt /~ubhyeṣām /~ubhayasmin /~ 32673 1, 1, 27 | ubhayasmāt /~ubhyeṣām /~ubhayasmin /~ḍatara, ḍatama /~katara, 32674 7, 1, 80 | śatuḥ iti na yujyate vaktum, ubhayata āśraye nāntadivat ity antādivadbhāvo ' 32675 2, 4, 7 | ca mathurā-pāṭaliputram /~ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /~ 32676 8, 1, 1 | śabdataś ca arthataś ca ubhayathāntaratame /~ekasya pacatiśabdasya 32677 7, 3, 47 | kr̥te nañsamāse paścādakac, ubhayathāpi samāsād ya vibhaktir utpadyate 32678 6, 2, 36 | vā chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī bhavati /~ācāryopasarjanagrahaṇaṃ 32679 2, 3, 2 | nyatra api dr̥śyate //~ubhayato grāmam /~sarvato grāmam /~ 32680 4, 1, 81 | ca na anuvartate /~tena+ubhayatravibhāṣeyam /~gotre pūrveṇa ṣyaṅādeśaḥ 32681 5, 2, 122| mekhalāvī /~dvayāvī /~ubhayāvī /~rujāvī /~hr̥dayāvī /~dvayobhayagr̥dayāni 32682 5, 3, 22 | adharedyuḥ /~ubhayor ahnoḥ ubhayedyuḥ /~uttarasminn ahani uttaredyuḥ /~ 32683 5, 3, 22 | aparedyur-adharedyur-ubhayedyur-uttaredyuḥ || PS_5,3.22 ||~ _____ 32684 5, 2, 44 | nityam ayajādeśo vidhīyate /~ubhayo maṇiḥ /~ubhaye 'sya devamanuṣyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32685 2, 1, 2 | mr̥tpiṇḍībhūtaḥ svaraṃ labheta /~ubhayorādyauttatvaṃ mā bhūt /~vatkaraṇaṃ kim ? 32686 4, 1, 165| sañjñinaḥ /~tarab-nirdeśa ubhayotkarṣārthaḥ /~sthānena vayasā ca+utkr̥ṣṭe 32687 4, 2, 13 | pāṇigrahaṇasya apūrvavacanam /~ubhyataḥ striyāḥ apūrvatve nipātanam 32688 6, 3, 26 | ity evam ādau na bhavati /~ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /~ 32689 1, 1, 27 | ubhayasmai /~ubhayasmāt /~ubhyeṣām /~ubhayasmin /~ḍatara, ḍatama /~ 32690 2, 4, 68 | aubjayaś ca kākubhāś ca ubjakakubhāḥ /~lāṅkayaś ca śāntamukhayaś 32691 6, 1, 3 | ayaṃ pratiṣedho vaktavyaḥ /~ubjijiṣati /~yadā bakaropadha ubjir 32692 6, 1, 3 | ubjijiṣati /~yadā bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /~ 32693 8, 3, 38 | vaktavyam /~kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, 32694 7, 3, 64 | oka ucaḥ ke || PS_7,3.64 ||~ _____ 32695 1, 2, 29 | gr̥hyate, uccair bhāṣate, ucaiḥ paṭhati iti /~kiṃ tarhi ? 32696 1, 2, 29 | sañjño bhavati /~yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, 32697 6, 1, 1 | tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ tasya 32698 6, 1, 17 | prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /~adhikārād eva+ 32699 2, 2, 21 | mūlakena+upadaṃśaṃ bhuṅkte /~uccaiḥkāram ācaṣṭe, uccaiḥ kāram /~amā+ 32700 6, 2, 168| antodāttaṃ bhavati /~avyaya - uccairmukhaḥ /~nīcairmukhaḥ /~dikśabda - 32701 1, 1, 37 | punar ādy-udāttaḥ /~sanutar, uccais, nīcais, śanais, r̥dhak, 32702 5, 4, 11 | iti kim ? uccaistaraḥ /~uccaistamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32703 5, 4, 11 | pacatitamām /~uccaistarām /~uccaistamām /~adravyaprakarṣe iti kim ? 32704 5, 4, 11 | adravyaprakarṣe iti kim ? uccaistaraḥ /~uccaistamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32705 5, 4, 51 | cakṣus - uccakṣūkaroti /~uccakṣūbhavati /~uccakṣūsyāt /~cetas - 32706 5, 4, 51 | unmanīsyāt /~cakṣus - uccakṣūkaroti /~uccakṣūbhavati /~uccakṣūsyāt /~ 32707 5, 4, 51 | uccakṣūkaroti /~uccakṣūbhavati /~uccakṣūsyāt /~cetas - vicetīkaroti /~ 32708 2, 1, 72 | utpatanipatā /~uccāvacam /~uccanīcam /~acitopacitam /~avacitaparācitam /~ 32709 2, 4, 32 | ābhyāmaharapyadhītam /~neha paścād uccāraṇamātram anvādeśaḥ /~kiṃ tarhi ? 32710 7, 3, 85 | jāgr̥thaḥ /~vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau 32711 8, 3, 37 | vr̥kṣaḥ phalati /~kapau uccāraṇārthau /~jihvāmūlīyopadhmānīyau 32712 6, 2, 7 | mūtrapadena prasthitaḥ /~uccārapadena prasthitaḥ /~mūtraśabdaḥ 32713 6, 2, 7 | vā ghañantaḥ ādyudāttaḥ /~uccāraśabdo 'pi ghañantaḥ tha-atha-ghañ- 32714 1, 3, 53 | sakarmakāt iti kim ? vāṣpam uccarati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32715 2, 3, 13 | mūtrāya kalpate yavāgūḥ /~uccārāya kalpate yavāgūḥ /~kl̥pi 32716 1, 1, 7 | ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /~ 32717 8, 2, 3 | idam ubhayārthaṃ tantreṇa+uccāritam /~atha vā ne parato yat 32718 6, 3, 109| yathopadiṣṭāni, śaṣṭair uccāritāni prayuktāni, tāni tathā+eva 32719 1, 2, 30 | niṣpanno 'c anudāttaḥ /~yasminn uccāryamāṇe gātrāṇām anvavasargo mārdavaṃ 32720 1, 2, 29 | kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ sañjñino viśeṣaṇam /~tālv- 32721 2, 1, 72 | utpacivipacā /~utpatanipatā /~uccāvacam /~uccanīcam /~acitopacitam /~ 32722 3, 3, 40 | phalapracayaś cauryeṇa /~uccayasya pratiṣedho vaktavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32723 5, 1, 77 | cakāraḥ pratyayārthasam uccaye, gacchati iti ca /~atra 32724 6, 1, 160| START JKv_6,1.160:~ uccha ity evam ādīnām anta udātto 32725 6, 1, 160| ucchādīnāṃ ca || PS_6,1.160 ||~ _____ 32726 7, 2, 49 | dhipsati, dhīpsati /~śri - ucchiśrayiṣati, ucchiśrīṣati /~svr̥ - sisvariṣati, 32727 7, 2, 49 | śri - ucchiśrayiṣati, ucchiśrīṣati /~svr̥ - sisvariṣati, susvūrṣati /~ 32728 3, 1, 122| devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya- 32729 3, 1, 123| utpūrvāc chiṣeḥ kyap /~ucchiṣyaḥ /~mr̥ṅ prāṇatyāge, str̥ñ 32730 3, 3, 49 | bhavati /~ajapor apavādaḥ /~ucchrāyaḥ /~udyāvaḥ /~utpāvaḥ /~uddrāvaḥ /~ 32731 1, 2, 1 | añṇit iti kim ? utkoṭayati /~uccukoṭa /~utkoṭakaḥ /~utkoṭo vatate /~ 32732 7, 2, 81 | ṅidvat iti /~pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam /~ 32733 2, 4, 53 | vivakṣāyām ātmanepadaṃ bhavati /~ūce /~vakṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32734 7, 3, 64 | START JKv_7,3.64:~ ucer dhātoḥ ke pratyaye okaḥ 32735 2, 1, 47 | niṣphalaṃ yat kriyate tad evam uchyate /~tatpuruṣe kr̥ti bahulam (* 32736 4, 3, 9 | sāmpratikaṃ nyāyyaṃ, yuktam ucitaṃ, samamucyate /~nātidīrghaṃ 32737 6, 1, 17 | prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /~adhikārād eva+ubhayeṣāṃ 32738 7, 1, 85 | bhavati iti śuddho hy ayam ucvāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32739 5, 4, 22 | eva /~bahusu prakr̥teṣu ucyamānesu samūhavat pratyayā bhavanti /~ 32740 6, 1, 3 | anantaratvābhāvād dakāro dvir ucyata eva, nakāro na dvir ucyate /~ 32741 6, 3, 60 | bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ /~hāra - udakaṃ 32742 6, 3, 60 | bindu - udakasya binduḥ udabinduḥ, udakabinduḥ /~vajra - udakasya 32743 4, 2, 101| JKv_4,2.101:~div prāc apāc udac pratyac ity etebhyo yat 32744 6, 3, 57 | uttarapadasy9a u)dakaśabdasya+udādeśo bhavati iti vaktavyam /~ 32745 8, 2, 13 | matāvudanbhāvo nipātyate udadhāvarthe, sañjñāyāṃ viṣaye ca /~udanvān 32746 6, 3, 58 | udakaṃ dhīyate 'smin iti udadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32747 2, 4, 3 | saṅkīrtanamātram anuvādaḥ /~udagād kaṭhakālāpam /~pratyaṣṭhāt 32748 6, 3, 60 | gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32749 5, 4, 75 | kr̥ṣṇabhūmaḥ /~pāṇḍubhūmaḥ /~udagbhūmaḥ /~pañcanadam /~pañcagodāvaram /~ 32750 2, 4, 3 | pratyudāharaṇam /~anuvāde iti kim ? udaguḥ kaṭhakālāpāḥ /~pratyaṣṭhuḥ 32751 6, 3, 60 | hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /~vīvadha - 32752 2, 1, 41 | bahula-grahaṇasya+eva ayam udāharaṇa-prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32753 7, 2, 8 | yācñā /~varamanādau ity udāharaṇapradarśanārtham, na parigaṇanam /~tena ñamantāḍḍaḥ 32754 6, 2, 81 | ṇini (*6,2.79) ity asya+eva+udāharanārthaṃ pathyante purvottarapadaniyamārthā 32755 6, 2, 154| pratyudāhriyate /~ [#690]~ udāharaṇeṣv avibhāgāpattir eva guḍamiśrāḥ 32756 3, 3, 138| sarvatra anadyatanavat pratyayā udāhāryāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32757 4, 1, 2 | bahurājākārīṣagandhye ca+udāhārye /~evaṃ prātipadikāt - dr̥ṣad, 32758 1, 3, 67 | dr̥śiḥ kartr̥sthabhāvakaḥ udāhr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32759 8, 1, 35 | hiśabdayuktam etat /~tatra ekam udajayat ity ādyudāttam, aparam anudāttam /~ 32760 6, 2, 184| kapaṃ kurvanti /~nirajinam /~udajinam /~upājinam /~parerhastapādakeśakarṣāḥ /~ 32761 6, 3, 60 | vibharti iti udabhāraḥ, udakabhāraḥ /~hāra - udakaṃ harati iti 32762 6, 3, 60 | udakasya binduḥ udabinduḥ, udakabinduḥ /~vajra - udakasya vajraḥ 32763 3, 3, 74 | nipibanty asminn iti nipānam udakādhāra ucyate /~āhāvaḥ paśūnām /~ 32764 3, 3, 74 | paśūnām /~kūpopasareṣu ya udakādhāras tatra hi pānāya paśava āhūyante /~ 32765 6, 3, 60 | udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32766 6, 3, 57 | putraḥ /~sañjñāyām iti kim ? udakagiriḥ /~sañjāyām uttarapadasy9a 32767 6, 3, 60 | udakaṃ harati iti udahāraḥ, udakahāraḥ /~vīvadha - udakasya vīvadhaḥ 32768 6, 3, 59 | ādeśo bhavati /~udakumbhaḥ, udakakumbhaḥ /~udapātram, udakapātram /~ 32769 6, 3, 60 | udakena manthaḥ udamanthaḥ, udakamanthaḥ /~odana - udakena odanaḥ 32770 1, 1, 36 | tasminn antare śītāny udakāni /~madhyapradeśa-vacano ' 32771 1, 1, 14 | vācamīraya /~anāṅ iti kim ? ā udakāntāt, odakāntāt /~īṣad-arthe 32772 6, 3, 59 | pūrayitavye iti kim ? udakaparvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32773 6, 3, 59 | udakakumbhaḥ /~udapātram, udakapātram /~ekahalādau iti kim ? udakasthālam /~ 32774 5, 1, 12 | iti /~vikr̥teḥ iti kim ? udakārthaḥ kūpaḥ /~vikr̥ti-grahaṇe ' 32775 6, 2, 96 | miśram /~tadvācini samāse udakaśabde uttarapade pūrvapadam antodāttaṃ 32776 6, 3, 60 | udakena saktuḥ udasaktuḥ, udakasaktuḥ /~bindu - udakasya binduḥ 32777 5, 4, 53 | agnisātsampadyate, agnisādbhavati /~udakasātsampadyate, udakasādbhavati lavaṇam /~ 32778 8, 2, 13 | vivakṣyate /~kiṃ tarhi ? udakasattāsambandhasāmānyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32779 3, 2, 58 | jalaspr̥k /~anudake iti kim ? udakasparśaḥ /~nakāraḥ kvin-pratyayasya 32780 6, 3, 59 | udakapātram /~ekahalādau iti kim ? udakasthālam /~pūrayitavye iti kim ? 32781 7, 3, 20 | kurukata /~kurupañcāla /~udakaśuddha /~ihaloka /~paraloka /~sarvaloka /~ 32782 7, 3, 20 | gr̥hyate iti vuñ na bhavati /~udakaśuddhasya apatyam audakaśauddhiḥ /~ 32783 6, 3, 59 | START JKv_6,3.59:~ udakasyoda iti vartate /~ekaḥ, asahāyaḥ 32784 4, 3, 54 | jaghna /~megha /~yūtha /~udakāt sañjñayām /~nyāya /~vaṃśa /~ 32785 6, 3, 60 | udakena odanaḥ udaudanaḥ, udakaudanaḥ /~saktu - udakena saktuḥ 32786 6, 3, 60 | udakasya vajraḥ udavajraḥ, udakavajraḥ /~bhāra - udakaṃ vibharti 32787 8, 2, 13 | ucyate /~udadhāu iti kim ? udakavān ghaṭaḥ ity atra tu dadhātyartho 32788 6, 3, 60 | udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /~gāha - udakaṃ gāhate iti 32789 2, 1, 47 | anavasthitatvaṃ tavaitat ity arthaḥ /~udakeviśīrṇam /~pravāhemūtritam /~bhasmanihutam /~ 32790 7, 4, 34 | iti bhavati pipāsā cet /~udakīyati ity eva anyatra /~dhanāya 32791 3, 3, 123| tailodaṅkaḥ /~anudake iti kim ? udakodañcanaḥ /~ghaḥ kasmān na pratyudāhriyate ? 32792 7, 3, 24 | prācām iti kim ? madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32793 8, 2, 48 | nyaknāḥ /~anapādāne iti kim ? udaktam udakaṃ kūpāt /~vyaktam ity 32794 6, 3, 59 | ity ayam ādeśo bhavati /~udakumbhaḥ, udakakumbhaḥ /~udapātram, 32795 5, 1, 67 | ṭhañādīnām apavādaḥ /~udakyā vr̥ttayaḥ /~yūpyaḥ palāśaḥ /~ 32796 6, 3, 60 | anyatarasyām /~udakena manthaḥ udamanthaḥ, udakamanthaḥ /~odana - 32797 6, 3, 57 | bhavati uttarapade parataḥ /~udamegho nāma yasya audamedhiḥ putraḥ /~ 32798 1, 3, 36 | utkṣepaṇam -- māṇavakam udānayate /~utkṣipati ity arthaḥ /~ 32799 4, 2, 80 | rāyaspoṣa /~vipatha /~uddaṇḍa /~udañcana /~khāḍāyana /~khaṇḍa /~vīraṇa /~ 32800 6, 2, 52 | bhavati /~vapratyaye iti kim ? udañcanaḥ /~coraniganto 'ñcatau vapratyayaḥ 32801 1, 1, 45 | matsyāḥ gaumatāḥ //~prāg udañcau vibhajate haṃsaḥ kṣīrodake 32802 4, 1, 96 | amitaujasaḥ salopaś ca /~udañcu /~śiras /~śarāvin /~kṣemavr̥ddhin /~ 32803 6, 1, 171| āsani /~matsyaṃ na dīna udani kṣiyantam /~ap - apaḥ paśya /~ 32804 3, 3, 123| START JKv_3,3.123:~ udaṅka iti nipātyate anudaka-viṣayaś 32805 4, 1, 96 | gada /~pradyumna /~rāma /~udaṅkaḥ sañjñāyām /~ambhūyo 'mbhasoḥ 32806 3, 3, 123| udaṅko 'nudake || PS_3,3.123 ||~ _____ 32807 6, 1, 63 | yūṣan-doṣan-yakañ-chakann-udann-āsañ chasprabhr̥tiṣu || 32808 7, 4, 34 | udanya iti vadakaśabdasya udannādeśo nipātyate /~udanyati iti 32809 1, 1, 19 | iti nivr̥ttam /~īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe 32810 7, 4, 34 | vadakaśabdasya udannādeśo nipātyate /~udanyati iti bhavati pipāsā cet /~ 32811 2, 1, 48 | kūpamaṇḍūkaḥ /~kumbhamaṇḍūkaḥ /~udapānamaḥḍūkaḥ /~nagarakākaḥ /~nagaravāyasaḥ /~ 32812 4, 1, 73 | āśmarathyo yañantaḥ /~audapānaḥ /~udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati /~ 32813 6, 3, 59 | udakumbhaḥ, udakakumbhaḥ /~udapātram, udakapātram /~ekahalādau 32814 3, 1, 60 | iti kim ? udapatsātām /~udapatsata //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32815 3, 1, 60 | bhaikṣam /~ta iti kim ? udapatsātām /~udapatsata //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32816 3, 1, 89 | utpucchayate gauḥ svayam eva /~udapupucchata gauḥ svayam eva /~śrathnāti 32817 6, 2, 108| 2.108:~ kṣepe gamyamāne udarādiṣu uttarapadeṣu bahuvrīhau 32818 5, 2, 67 | ādyūnaḥ /~ādyūne iti kim ? udarakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32819 2, 1, 48 | pātrebahulāḥ /~udumbaramaśakāḥ /~udarakr̥miḥ /~kūpakacchapaḥ /~kūpacūrṇakaḥ /~ 32820 6, 3, 109| eva anugantavyāni /~pr̥ṣad udaraṃ yasya pr̥ṣodaram /~pr̥ṣad 32821 3, 2, 26 | cakāraḥ /~kukṣimbhariḥ /~udarambhariḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32822 3, 4, 31 | carmapūraṃ str̥ṇāti /~udarapūraṃ bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32823 5, 2, 67 | ity eva, prasite iti ca /~udaraśabdāt saptamīsamarthāt prasite 32824 6, 3, 88 | START JKv_6,3.88:~ udaraśabde uttarapade yatpratyayānte 32825 3, 2, 15 | pārśvābhyāṃ śete pārśvaśayaḥ /~udaraśayaḥ /~pr̥ṣṭhaśayaḥ /~digdhasahapūrvāc 32826 5, 2, 67 | udarāṭ ṭhagādyūne || PS_5,2.67 ||~ _____ 32827 5, 2, 117| udarilaḥ, udarī, udarikaḥ, udaravān /~tunda /~udara /~picaṇḍa /~ 32828 3, 4, 31 | carma-udarayoḥ pūreḥ || PS_3,4.31 ||~ _____ 32829 6, 3, 12 | kaṇṭhekālaḥ /~urasilomā /~udaremaṇiḥ /~amūrdhamastakāt iti kim ? 32830 5, 2, 117| tundavān /~udarilaḥ, udarī, udarikaḥ, udaravān /~tunda /~udara /~ 32831 5, 2, 117| tundī, tundikaḥ, tundavān /~udarilaḥ, udarī, udarikaḥ, udaravān /~ 32832 5, 2, 94 | kṣīriṇo vr̥kṣāḥ /~atiśāyane - udariṇī kanyā /~saṃsarge - daṇḍī /~ 32833 6, 3, 84 | chandasy apūrdha-prabhr̥ty-udarkeṣu || PS_6,3.84 ||~ _____START 32834 8, 1, 8 | āmantritasya iti kim ? udāro devadattaḥ /~asūyādiṣu iti 32835 6, 3, 60 | saktu - udakena saktuḥ udasaktuḥ, udakasaktuḥ /~bindu - udakasya 32836 3, 2, 78 | āṅi sarter upasaṅkhyānam /~udāsāriṇyaḥ /~pratyāsāriṇyaḥ /~sādhukāriṇi 32837 6, 2, 196| bhavati /~tatpuruṣe ity eva udastaṃ puccham asya utpucchaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32838 4, 1, 86 | grīṣma /~pīlu /~kula /~udasthānāt deśe /~pr̥ṣadaṃśe /~bhallakīya /~ 32839 4, 2, 19 | START JKv_4,2.19:~ udaśvic-chabdāt saptamīsamarthāt 32840 5, 2, 47 | dvau bhāgau nimānam asya udaśvidbhāgasya dvimayamudaśvid yavānām /~ 32841 7, 1, 72 | parato numāgamo bhavati /~udaśvinti /~śakr̥nti /~yaśāṃsi /~payāṃsi /~ 32842 2, 1, 65 | ibhayuvatiḥ /~agnistokaḥ /~udaśvitkatipayam /~gogr̥ṣṭiḥ /~godhenuḥ /~ 32843 6, 2, 126| nagarakheṭam /~dadhikaṭukam /~udaśvitkaṭukam /~bhūtakāṇḍam /~prajākāṇḍam /~ 32844 1, 4, 19 | parato bhasañjñaṃ bhavati /~udaśvitvān ghoṣaḥ /~vidyutvān balāhakaḥ /~ 32845 2, 1, 60 | bhuktābhuktam /~pītāpītam /~udatānuditam /~nuḍiṭau tadbhaktatvānnaiva 32846 6, 1, 221| īvatīśabdāntasya anta udāto bhavati striyāṃ sañjñāyāṃ 32847 7, 3, 34 | māntasya anācameḥ (*7,3.34) /~udātopadeśasya māntasya aṅgasya ācamivarjitasya 32848 1, 2, 33 | vacanaṃ sambuddhiḥ /~svarāṇām udāttādīnām avibhāgo bhedati rodhānam 32849 6, 1, 222| paśya /~madhūcā /~madhūce /~udāttanivr̥ttisvarāpavādo 'yam /~cāvataddhita iti 32850 7, 1, 30 | teṣām abhyamādeśa eva /~udāttanivr̥ttisvaraścāder eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32851 5, 4, 113| udāttatvaṃ tatra ṅīpi sati udāttanivr̥ttisvarasya abhāvād anudāttaḥ śrūyeta /~ 32852 8, 1, 29 | yatra tu ṭilopaḥ, tatra udāttanivr̥ttisvaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32853 6, 3, 78 | sādeśa udātto nipātyate /~udāttānudāttavato hi sahaśabdasya antaryataḥ 32854 1, 2, 40 | yasmāt sa svaritaparaḥ /~udāttaparasya svaritaparasya ca anudāttasya 32855 6, 1, 174| START JKv_6,1.174:~ udāttasthāne yo yaṇ halapūrvas tasmāt 32856 8, 4, 67 | matena svarito bhavaty eva /~udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ 32857 8, 4, 66 | etan na pravartate /~tena udāttasvaritau ubhāvapi śrūyete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32858 8, 2, 4 | sthānivadbhāvaḥ pratiṣidhyate iti /~udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā /~ 32859 8, 4, 67 | na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || 32860 6, 1, 176| 642]~ reśabdāc ca matupa udāttattvaṃ vaktavyam /~ārevān /~treś 32861 6, 1, 123| iti /~anyatra tu samāsānta-udāttatvena bādhyate /~sphoṭāyanagrahaṇaṃ 32862 8, 2, 107| veditavyaḥ /~idutau punar udāttāv eva bhavataḥ /~parigaṇanaṃ 32863 7, 1, 75 | sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /~tatra bhasañjñāyām allope 32864 8, 1, 71 | prakaroti /~tiṅgrahaṇam udāttavataḥ parimāṇārtham /~anyathā 32865 6, 1, 175| ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād udāttatve pratiṣiddhe 32866 8, 4, 67 | udātta udayo yasmāt sa udāttodayaḥ /~udāttaparaḥ ity arthaḥ /~ 32867 8, 4, 67 | START JKv_8,4.67:~ udattodayasya svaritodayasya ca anudāttasya 32868 6, 1, 59 | vr̥hū udyamane ity ayam udāttopadeśaḥ ūditvāccāsyeḍ vikalopyate /~ 32869 7, 2, 10 | sparṣṭā /~r̥dupadhānām udāttopadeśānāṃ mr̥jidr̥śī varjayitvā anudāttasya 32870 6, 3, 60 | odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /~saktu - udakena 32871 6, 3, 58 | vāhana - udakasya vāhanaḥ udavāhanaḥ /~udakaṃ dhīyate 'smin iti 32872 6, 3, 57 | yasya audamedhiḥ putraḥ /~udavāho nāma yasya audavahiḥ putraḥ /~ 32873 6, 3, 60 | vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ /~bhāra - udakaṃ 32874 6, 3, 58 | vāsa - udakasya vāsaḥ udavāsaḥ /~vāhana - udakasya vāhanaḥ 32875 6, 3, 60 | vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /~gāha - 32876 2, 4, 3 | kaṭhakauthumam /~kaṭhakālāpa-ādīnām udaya-pratiṣṭhe pramāṇa-antaravagate 32877 8, 4, 67 | udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham /~anekācāryasaṅkīrtanaṃ 32878 4, 2, 110| parikhā /~śūrasena /~gomatī /~udayāna /~paladyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32879 1, 2, 15 | vartate /~udayata, udāyasātām, udāyasata /~sūcitavān ity arthaḥ /~ 32880 1, 2, 15 | tatra vartate /~udayata, udāyasātām, udāyasata /~sūcitavān ity 32881 1, 2, 15 | dhātūnāṃ yamis tatra vartate /~udayata, udāyasātām, udāyasata /~ 32882 8, 4, 67 | agārgyakāśyapagālavānāṃ matena /~udātta udayo yasmāt sa udāttodayaḥ /~ 32883 6, 2, 177| vr̥kṣaḥ /~dhruvam iti kim ? udbāhuḥ krośati /~aparśu iti kim ? 32884 3, 1, 134| graha /~utsaha /~uddasa /~udbhāsa /~sthā /~mantra /~sammarda /~ 32885 3, 1, 134| grāhī /~utsāhī /~uddāso /~udbhāsī /~sthāyī /~mantrī /~sammardī /~ 32886 5, 2, 136| utsāhī /~bala /~utsāha /~udbhāva /~udvāsa /~udvāma /~śikhā /~ 32887 2, 4, 4 | adhvaryukratuḥ iti kim ? iṣuvajrau /~udbhidbalabhidau /~anapuṃsakam iti kim ? 32888 7, 3, 117| id-udbhyām || PS_7,3.117 ||~ _____ 32889 6, 2, 74 | pūrvapadam ādyudāttaṃ bhavati /~uddālakapuṣpabhajjikā /~vīraṇupuṣpapracāyikā /~ 32890 4, 2, 80 | rāyaspoṣa /~vipatha /~uddaṇḍa /~udañcana /~khāḍāyana /~ 32891 3, 1, 134| ādiḥ /~graha /~utsaha /~uddasa /~udbhāsa /~sthā /~mantra /~ 32892 3, 1, 134| sammarda /~grāhī /~utsāhī /~uddāso /~udbhāsī /~sthāyī /~mantrī /~ 32893 7, 2, 10 | śīṅśriñāvapi - śvayitā /~uḍḍayitā /~śayitā /~śrayitā /~gaṇasthamūdantam - 32894 1, 3, 10 | samasaṅkhyānaṃ samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir 32895 3, 1, 137| ujjighraḥ /~vijighraḥ /~uddhamaḥ /~vidhamaḥ /~uddhayaḥ /~ 32896 2, 1, 72 | kr̥ntavicakṣaṇā /~uddharotsr̥jā /~uddhamavidhamā /~utpacivipacā /~utpatanipatā /~ 32897 8, 2, 92 | vibhāṣa vijñeyaḥ iti /~iha tu, uddhara3 uddhara, abhihara3 abhihara 32898 2, 1, 72 | prohakardamā /~apohakardamā /~uddharacūḍā /~āharacelā /~āharavasanā /~ 32899 4, 2, 14 | uddhr̥tam ucyate, yasya+uddharaṇam iti prasiddhiḥ /~amatraṃ 32900 2, 1, 72 | āharavanitā /~kr̥ntavicakṣaṇā /~uddharotsr̥jā /~uddhamavidhamā /~utpacivipacā /~ 32901 3, 1, 137| uddhamaḥ /~vidhamaḥ /~uddhayaḥ /~vidhayaḥ /~utpaśyaḥ /~ 32902 4, 2, 14 | pātram ucyate /~śarāveṣu uddhr̥taḥ śārāva odanaḥ /~māllikaḥ /~ 32903 7, 1, 38 | pratyarpayitvā /~lyabapi bhavati /~uddhr̥tya juhoti /~vā cchandasi iti 32904 3, 1, 115| bhidyaḥ /~ujjhati udakam uddhyaḥ /~nade iti kim ? bhettā /~ 32905 2, 4, 7 | asamāsa-nirdeśa eva ayam /~uddhyaś ca irāvatī ca uddhyer āvati /~ 32906 3, 1, 115| bhidya-uddhyau nade || PS_3,1.115 ||~ _____ 32907 2, 4, 7 | uddhyaś ca irāvatī ca uddhyer āvati /~gaṅgāśoṇam /~deśaḥ 32908 7, 2, 14 | nantarasya vidhīyate /~uḍḍīnaḥ /~uḍḍīnavān /~niṣṭhāyām 32909 7, 2, 14 | nantarasya vidhīyate /~uḍḍīnaḥ /~uḍḍīnavān /~niṣṭhāyām ity adhikāraḥ 32910 7, 1, 46 | punastvoddīpayāmasi /~uddīpayāmaḥ iti prāpte /~śalabhaṃ bhañjayāmasi /~ 32911 3, 3, 49 | ucchrāyaḥ /~udyāvaḥ /~utpāvaḥ /~uddrāvaḥ /~kathaṃ patanāntāḥ samucchrayāḥ ? 32912 3, 1, 138| vedayati iti vedayaḥ /~udejāti iti udejayaḥ /~cetayati 32913 3, 1, 138| iti vedayaḥ /~udejāti iti udejayaḥ /~cetayati iti cetayaḥ /~ 32914 3, 1, 138| limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || 32915 1, 1, 11 | māle iti /~pacete iti /~īd-ūdet iti kim ? vr̥kṣāv atra /~ 32916 1, 1, 12 | yo makāras-tasmāt pare īd-ūdetaḥ pragrhya-sañjñā bhavanti /~ 32917 1, 4, 68 | astaṃgatya savitā punar udeti /~astaṃ-gatāni dhanāni /~ 32918 3, 1, 26 | sūryodgamanaṃ sambhāvayate sūryam udgamayati /~nakṣatrayoge jñi /~puṣyayogaṃ 32919 1, 3, 62 | niviśate, nivivikṣate /~āṅa udgamne (*1,3.40) -- ākramate, ācikraṃsate /~ 32920 1, 3, 40 | candramāḥ /~ākramante jyotīṃṣi /~udganame iti kim ? ākrāmati māṇavakaḥ 32921 5, 4, 135| uccāraṇārthaḥ /~udgato gandho 'sya udgandhiḥ /~pūtigandhiḥ /~sugandhiḥ /~ 32922 3, 3, 29 | ghañ pratyayo bhavati /~udgāraḥ samudrasya /~nigāro devadattasya /~ 32923 3, 2, 135| anupasargasya iti kim ? udgātā /~pratihartā /~tr̥j eva 32924 5, 1, 118| yadudvato nivato yāsi vapsad /~udgatāni nigatāni ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32925 6, 2, 115| bahuvrīhau ādyudāttaṃ bhavati /~udgataśr̥ṅaḥ /~dvyaṅgulaśr̥ṅgaḥ /~atra 32926 5, 4, 135| takāra uccāraṇārthaḥ /~udgato gandho 'sya udgandhiḥ /~ 32927 5, 1, 129| vayovacanebhyaḥ kaumāram /~kaiśoram /~udgātrādibhyaḥ - audgātram /~aunnetram /~ 32928 5, 1, 129| prātipadikebhyo vayovacanebhya udgātrādibhyaś ca añ pratyayo bhavati bhāvakramaṇor 32929 5, 1, 129| prāṇabhr̥jjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||~ _____ 32930 5, 1, 129| vadhū /~subhaga mantre /~udgātrādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32931 7, 3, 19 | paṭhyate /~subhaga mantre ity udgātrādiṣu paṭhyate /~tatra+uttarapadavr̥ddhir 32932 5, 1, 129| audgātram /~aunnetram /~udgātr̥ /~unnetr̥ /~pratihartr̥ /~ 32933 3, 3, 80 | udghano 'tyādhānam || PS_3,3.80 ||~ _____ 32934 3, 3, 80 | takṣyante tad abhidhīyate /~udghāto 'nyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32935 3, 3, 86 | saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3, 32936 3, 3, 86 | gamyamānāyām /~saṅghaḥ paśūnām /~udgho manuṣyaḥ /~gaṇa-praśaṃsayoḥ 32937 2, 2, 24 | upagr̥tapaśū rudraḥ /~udghr̥taudanā sthālī /~citragurdevadattaḥ /~ 32938 8, 2, 87 | kim ? om ity etad akṣaram udgītham upāsīta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32939 3, 3, 95 | bādhakaḥ /~prasthitiḥ /~udgītiḥ /~saṅgītiḥ /~prapītiḥ /~ 32940 3, 3, 35 | bhavati /~ato 'pavādaḥ /~udgrāhaḥ /~chandasi nipūrvād api 32941 6, 4, 19 | ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||~ _____ 32942 2, 2, 37 | tailapītaḥ /~ghr̥tapītaḥ /~ūḍhabhāryaḥ /~gatārthaḥ /~ākr̥tiganaś 32943 5, 1, 2 | syāt /~ūdhaso 'naṅ ca /~ūdhanyaḥ kūpaḥ /~khara /~skhada /~ 32944 2, 2, 24 | grāmaṃ prāptodako grāmaḥ /~ūḍharatho 'naḍvān /~upagr̥tapaśū rudraḥ /~ 32945 4, 1, 27 | START JKv_4,1.27:~ ūdhasaḥ iti nivr̥̄ttam /~saṅkhyā- 32946 5, 4, 131| START JKv_5,4.131:~ ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati 32947 1, 2, 15 | udāyaṃsta kūpād udakam /~udhdr̥tavān ity arthaḥ /~sakarmakatve ' 32948 7, 2, 44 | dhūñ - dhotā, dhavitā /~ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, 32949 8, 2, 1 | ity etat tu ktinnantasya uḍhiśabdasya bhavati /~guḍaliṇmān iti 32950 1, 3, 75 | grahaṇam /~agranthe iti kim ? udhyacchati cikitsāṃ vaidyaḥ /~kartr- 32951 1, 1, 45 | grahaṇam /~aṇ gr̥hyamāṇa udic ca savarṇānāṃ grāhako bhavati, 32952 6, 4, 139| īkārādeśo bhavati /~udīcaḥ /~udīcā /~udīce //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32953 6, 4, 139| acaḥ īkārādeśo bhavati /~udīcaḥ /~udīcā /~udīce //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32954 6, 4, 139| bhavati /~udīcaḥ /~udīcā /~udīce //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32955 4, 1, 6 | upasaṅkhyānam /~prācī /~pratīcī /~udīcī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32956 5, 4, 8 | prācīnaṃ digramaṇīyam /~udīcīnaṃ digraramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32957 4, 2, 114| avyaya-tīra-rūpya-uttarapada-udīcya-grāma. ka-upadha-vidhīn 32958 4, 2, 109| udīcyagrāmāc ca bahvaco 'ntodāttāt || 32959 4, 2, 110| pratyayo bhavati śaisikaḥ /~udīcyagrāmalakṣaṇasya año 'pavādaḥ /~mādrīprasthaḥ /~ 32960 4, 2, 109| śaivapuram /~māṇḍavapuram /~udīcyagrāmāt iti kim ? māthuram /~bahvacaḥ 32961 4, 2, 109| dig-grahaṇaṃ nivr̥ttam /~udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttād 32962 4, 2, 101| divyam /~prācyam /~apācyam /~udīcyam /~pratīcyam /~avyayāt tu 32963 4, 3, 104| madhyamīyāstrayo 'pare //~śyāmāyana udicyeṣu uktaḥ kaṭhakalāpinoḥ /~carakaḥ 32964 5, 3, 1 | vibhaktisvaraś ca /~iha /~ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ 32965 7, 2, 44 | sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya 32966 6, 1, 15 | hveñ - āhūtavān /~vada - uditaḥ /~uditavān /~ṭuośvi - śūnaḥ /~ 32967 7, 2, 48 | tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /~saha - soḍhā, 32968 1, 2, 63 | nityaṃ dvivacanaṃ bhavati /~uditau tiṣya-punarvasū dr̥śyete /~ 32969 6, 1, 15 | āhūtavān /~vada - uditaḥ /~uditavān /~ṭuośvi - śūnaḥ /~śūnavān /~ 32970 7, 4, 88 | alo 'ntyasya mā bhūt /~uditi taparakaraṇaṃ cañcūrti, 32971 3, 1, 82 | skubhnoti /~skunāti, skunoti /~udittva-pratijñānāt sautrāṇām api 32972 1, 2, 7 | gudhitvā /~kuṣitvā /~kliśitvā /~uditvā /~uṣitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32973 6, 1, 59 | udyamane ity ayam udāttopadeśaḥ ūditvāccāsyeḍ vikalopyate /~r̥dupadhasya 32974 7, 4, 24 | parato hrasvo bhavati /~udiyāt /~samiyāt /~anviyāt /~āśiṣi 32975 5, 2, 138| kam śam iti makārāntau udkasukhayor vācakau, tābhyāṃ ba bha 32976 6, 1, 63 | śakno 'vadyati /~udan - udno divyasya no dehi /~āsan - 32977 1, 3, 24 | udo 'nūrdhva-karmaṇi || PS_1, 32978 3, 2, 31 | pratyayo bhavati /~kūlam udrujati iti kūlamudrujo rathaḥ /~ 32979 1, 3, 63 | vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr- 32980 4, 1, 85 | lomno 'patyeṣu bahuṣu /~uḍulomāḥ /~śaralomāḥ /~bahuṣu iti 32981 4, 1, 173| sālvo janapadaḥ /~tad avyavā udumbarādayaḥ, tebhyaḥ kṣatriya-vr̥ttibhya 32982 4, 2, 81 | iha kasmān na bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, 32983 2, 1, 48 | punaḥ kvacit kārye iti /~udumbaramaśakādaṣu upamayā kṣepaḥ /~mātaripuruṣaḥ 32984 2, 1, 48 | pātresamitāḥ /~pātrebahulāḥ /~udumbaramaśakāḥ /~udarakr̥miḥ /~kūpakacchapaḥ /~ 32985 4, 1, 173| ity eva, audumbarī rājā /~udumbarāstilakhalā madrakārā yugandharāḥ /~ 32986 1, 3, 63 | etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr-abhiprāye kriyāphale 32987 1, 2, 21 | pramuditaḥ, pramoditaḥ /~udupadhāt iti kim ? likhitamanena /~ 32988 4, 2, 55 | pragāthasya /~chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /~ 32989 5, 2, 109| maghavānamīmahe /~vakārāmatupau ca /~udvā ca udvatī ca /~medhārathābhyāmiranniracau 32990 5, 2, 136| utsāha /~udbhāva /~udvāsa /~udvāma /~śikhā /~pūga /~mūla /~ 32991 6, 3, 109| yasya pr̥ṣodaram /~pr̥ṣad udvānaṃ yasya pr̥ṣodvānam /~atra 32992 4, 2, 75 | 382]~ saṅkala /~puṣkala /~udvapa /~uḍupa /~utpuṭa /~kumbha /~ 32993 2, 2, 9 | adhyāpaka /~utsādaka /~udvartaka /~hotr̥ /~potr̥ /~bhartr̥ /~ 32994 5, 2, 136| bala /~utsāha /~udbhāva /~udvāsa /~udvāma /~śikhā /~pūga /~ 32995 5, 2, 109| vakārāmatupau ca /~udvā ca udvatī ca /~medhārathābhyāmiranniracau 32996 3, 1, 70 | pādavikṣepe, klamu glānau, trasī udvege, truṭī chedane, laṣa kāntau, 32997 1, 2, 2 | udvijitavyam /~iṭ iti kim ? udvejanam /~udvejanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32998 1, 2, 2 | iṭ iti kim ? udvejanam /~udvejanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32999 1, 3, 27 | pr̥ṣṭham uttapati iti /~udvibhyām iti kim ? niṣṭapati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33000 6, 1, 16 | pratyaye samprasāraṇaṃ bhavati, udvicitā, udvicitum, udvicitavyam 33001 6, 1, 16 | bhavati, udvicitā, udvicitum, udvicitavyam iti /~vraśceḥ - vr̥kṇaḥ /~ 33002 6, 1, 16 | samprasāraṇaṃ bhavati, udvicitā, udvicitum, udvicitavyam iti /~vraśceḥ - 33003 1, 4, 25 | caurebhyo bibheti /~caurebhya udvijate /~trāyaty-arthānām - caurebhyas 33004 1, 2, 2 | pratyayo ṅidvad bhavati /~udvijitā /~udvijitum /~udvijitavyam /~ 33005 1, 2, 2 | udvijitā /~udvijitum /~udvijitavyam /~iṭ iti kim ? udvejanam /~ 33006 1, 2, 2 | ṅidvad bhavati /~udvijitā /~udvijitum /~udvijitavyam /~iṭ iti 33007 1, 3, 75 | vrīhīn saṃyacchate /~bhāram udyacchate /~vastram āyacchate /~āṅ- 33008 1, 3, 75 | abhiprāye ity eva, saṃyacchati /~udyacchati /~āyacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33009 3, 2, 10 | upapade ac pratyayo bhavati /~udyamana-artho 'yam ārambhaḥ /~kālakr̥tā 33010 7, 3, 34 | katham udyamoparamau ? aḍa udyame, yama uparame iti nipātanād 33011 7, 3, 34 | yāmakaḥ /~rāmakaḥ /~katham udyamoparamau ? aḍa udyame, yama uparame 33012 2, 4, 31 | varṣa /~vastra /~deha /~udyāna /~udyoga /~sneha /~svara /~ 33013 6, 1, 3 | vayavabhūtāḥ saṃyogādayo na dvir udyante /~undidiṣati /~aḍḍiḍiṣati /~ [# 33014 2, 4, 3 | kaṭhakālāpāḥ /~adyatanyām iti kim ? udyanti kathakālāpāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33015 2, 2, 36 | asyudyataḥ /~daṇḍapāṇiḥ /~katham udyatagadaḥ, udyatāsiḥ ? prāptasya cābādhā 33016 2, 2, 36 | daṇḍapāṇiḥ /~katham udyatagadaḥ, udyatāsiḥ ? prāptasya cābādhā vyākhyeyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33017 1, 2, 58 | ekavacanam eva prāptam ata idam udyate /~jāter ākhyā jāty-ākhyā /~ 33018 3, 3, 122| adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca ||