Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
33019 2, 4, 31 | vastra /~deha /~udyāna /~udyoga /~sneha /~svara /~saṅgama /~ 33020 1, 3, 64 | svarādhyantopasr̥ṣṭād iti vaktavyam /~udyuṅkte /~niyuṅkte /~svarādyanta- 33021 3, 3, 122| nīyata anena iti nyāyaḥ /~udyuvanti asmin iti udyāvaḥ /~saṃhriyante ' 33022 7, 4, 92 | tayā cāprāptiḥ kirater ugādīnām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33023 6, 1, 12 | bhavati /~abhyāsasya ca ūgāgamo dīrghaś ca bhavati /~pāṭūpaṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33024 5, 1, 20 | pūrvatra tadantāpratiṣedhasya /~ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, 33025 1, 1, 45 | aviśeṣeṇa ? na ity āha /~ugid-varṇa-grahaṇa-varjam iti 33026 1, 1, 26 | kit-kārya-arthaḥ /~ukāraḥ ugit-kārya-arthaḥ /~niṣṭhā-pradeśāḥ-- 33027 4, 1, 6 | pacantī /~yajantī /~dhātor ugitaḥ pratiṣedho vaktavyaḥ /~ukhāsrat /~ 33028 7, 1, 70 | START JKv_7,1.70:~ ugitāmaṅgānāṃ dhātuvarjitānām añcateśca 33029 5, 4, 141| vayasi gamyamāne /~r̥kāra ugitkāryārthaḥ /~dvau dantau asya dvidan /~ 33030 7, 1, 72 | vimaladivi /~catvāri /~ahāni /~ugito jhalantasya napuṃsakasya 33031 6, 1, 36 | 4.71) iti nuḍāgamaḥ /~ya ugrā arkamānr̥cuḥ /~na vasūnyānr̥huḥ /~ 33032 6, 3, 70 | sūtaduhitā /~ugraputrī, ugraduhitā /~rājaputrī, rājaduhitā /~ 33033 6, 4, 75 | amāṅyoge tāvat - janiṣṭhā ugraḥ /~kāmamūnayīḥ /~kāmamardayīt /~ 33034 3, 2, 37 | ity ete śabdā nipātyante /~ugraṃ paśyati iti ugrampaśyaḥ /~ 33035 3, 2, 37 | nipātyante /~ugraṃ paśyati iti ugrampaśyaḥ /~irayā mādyati iti irammadaḥ /~ 33036 6, 3, 70 | sūtaputrī, sūtaduhitā /~ugraputrī, ugraduhitā /~rājaputrī, 33037 7, 4, 23 | 23:~ upasargād uttarasya uhater aṅgasya hrasvo bhavati yakārādau 33038 3, 3, 1 | pratyayataḥ prakr̥teś ca tad ūhyam //2//~ sañjñāsu dhāturūpāṇi 33039 2, 1, 72 | cābhidadhāti - jahijoḍaḥ /~ujjahijoḍaḥ /~jahistambaḥ /~ujjahistambaḥ /~ 33040 2, 1, 72 | ujjahijoḍaḥ /~jahistambaḥ /~ujjahistambaḥ /~ākhyātamākhyātena kriyāsātatye - 33041 3, 1, 26 | vivāsayati /~citrīkaraṇe prāpi /~ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ 33042 3, 1, 115| bhinatti kūlaṃ bhidyaḥ /~ujjhati udakam uddhyaḥ /~nade iti 33043 3, 1, 115| nipātyate nade 'bhidheye /~ujjher dhattvaṃ ca /~bhinatti kūlaṃ 33044 3, 1, 115| START JKv_3,1.115:~ bhider ujjheś ca kyap nipātyate nade ' 33045 7, 1, 3 | eva, ujjhitā /~ujjhitum /~ujjhitabyam /~asminn apy antādeśe kr̥te 33046 7, 1, 3 | pratyayasya ity eva, ujjhitā /~ujjhitum /~ujjhitabyam /~asminn apy 33047 3, 1, 137| bhavati /~utpibaḥ /~vipibaḥ /~ujjighraḥ /~vijighraḥ /~uddhamaḥ /~ 33048 7, 2, 34 | iḍāgamaḥ /~agnirujjvaliti /~ujjvalati iti bhāṣāyām /~kṣariti - 33049 6, 2, 46 | bhavati /~śreṇikr̥tāḥ /~ūkakr̥tāḥ /~pūgakr̥tāḥ /~nidhanakr̥tāḥ /~ 33050 4, 1, 41 | hariṇa /~kaṇa /~paṭara /~ukaṇa /~āmalaka /~kuvala /~badara /~ 33051 2, 3, 69 | āgāmukaṃ vārāṇasīṃ rakṣa ahuḥ /~ukapratiṣedhe kamer bhāṣāyām apratiṣedhaḥ /~ 33052 6, 2, 46 | śreṇiśabda ādyudāttaḥ /~ūkapūgaśabdāvantodāttau /~nidhanaśabdo 'yaṃ madhyodāttaḥ /~ 33053 4, 1, 2 | svādayaḥ pratyayā bhavanti /~ukārādayo 'nubandhā yathāyogam uccāraṇa- 33054 4, 1, 68 | bhavati /~paṅgūḥ /~śvaśur asya+ukārākāralopaś ca vaktavyaḥ /~śvaśrūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33055 6, 4, 108| bhavati /~kurvaḥ /~kurmaḥ /~ukāralopasya dīrghavidhau asthānivadbhāvād 33056 6, 4, 174| 4,1.166) iti , tatra ukāralopo nipātyate /~aikṣvākaḥ /~ 33057 6, 1, 117| yajuṣyuro iti sūtraṃ paṭhanti, ukārāntam uruśabdaṃ sambuddhyantam 33058 7, 3, 89 | sārvadhātuke piti iti vartate /~ukārāntasya aṅgasya vr̥ddhir bhavati 33059 7, 3, 53 | ṭābantamapre 'dhīyate /~ukārāntāvapare dūrepākuḥ phalepākuḥ iti /~ [# 33060 6, 1, 113| aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo 33061 3, 2, 159| khalartha-tr̥nām (*2,3.69) iti ukārapraśleṣāt ṣaṣṭhī na bhavati /~seruḥ /~ 33062 6, 4, 110| START JKv_6,4.110:~ukārapratyayāntasya karoteḥ akārasya sthāne 33063 6, 1, 125| jānvasya rujati /~pragr̥hyād ukārāt parasya akārasya savarṇadīrghatvaṃ 33064 8, 3, 41 | JKv_8,3.41:~ ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya 33065 6, 2, 32 | ūkaśuṣkaḥ /~nidhanaśuṣkaḥ /~ūkaśabdo bahulavacanādavateḥ kakpratyayānto ' 33066 6, 2, 32 | madhyodāttāv api bhavataḥ /~śuṣka - ūkaśuṣkaḥ /~nidhanaśuṣkaḥ /~ūkaśabdo 33067 3, 2, 101| dr̥śyate /~saptamyām ity ukatama saptamyām api dr̥śyate /~ 33068 4, 1, 105| jamadagni /~sulobhin /~ukattha /~kuṭīgu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33069 4, 3, 102| tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||~ _____ 33070 4, 2, 17 | śūla-ukhād yat || PS_4,2.17 ||~ _____ 33071 4, 2, 95 | māhiṣmatī /~carmaṇvatī /~grāma /~ukhyā /~kuḍyāyā yalopaś ca /~katryādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33072 4, 2, 17 | saṃskr̥taṃ śūlyaṃ māṃsam /~ukhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33073 8, 2, 107| agnibhūtā3i, paṭā3u /~yājyānte - ukṣannāya vaśānnāya somapr̥ṣṭhāya 33074 5, 4, 77 | r̥gyajurunmugdhaḥ /~jātādipūrvapadā ukṣaśabdāntāstrayaḥ karmadhārayāḥ - jātokṣaḥ /~ 33075 5, 3, 91 | pratyayaḥ /~vatsataraḥ /~ukṣataraḥ /~aśvataraḥ /~r̥ṣabhataraḥ /~ 33076 6, 4, 173| padam /~anaptye iti kim ? ukṣṇo 'patyam aukṣṇaḥ /~ṣapūrvahandhr̥tarājñām 33077 5, 4, 35 | ṭhakpratyayo bhavati /~pūrvamnyena+uktārthatvāt sandeśavāg vyāhr̥tārthā 33078 2, 4, 73 | bhavati /~adiprabhr̥tibhya uktas tato na bhavaty api - vr̥traṃ 33079 6, 2, 21 | pūrvapadāni lyuḍantāny uktasvarāṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33080 8, 1, 5 | trigartebhyaḥ /~samāse tu tena+eva+uktatvād varjanasya na+eva bhavati, 33081 3, 4, 56 | samāsena vyāptyāsevayor uktatvāt nitya-vīpsayoḥ (*8,1.4) 33082 6, 1, 15 | 600]~ vaci - uktaḥ /~uktavā /~svapi - suptaḥ /~suptavān /~ 33083 4, 1, 44 | START JKv_4,1.44:~ guṇam uktavān guṇavacanaḥ /~guṇavacanāt 33084 5, 1, 124| START JKv_5,1.124:~ guṇam uktavanto guṇavacanāḥ /~guṇavacanedhyo 33085 2, 3, 46 | grahanaṃ kim ? ekatva-ādiṣu ukteṣv api yathā syāt /~ekaḥ, dvau, 33086 4, 2, 60 | kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2. 33087 4, 2, 60 | āgniṣṭomikaḥ /~vājapeyikaḥ /~ukthādibhyaḥ - aukthikaḥ /~laukāyatikaḥ /~ 33088 4, 2, 60 | kratuviśeṣa-vācibhyaḥ ukthādibhyaś ca sūtrāntāc ca ṭhak pratyayo 33089 3, 2, 71 | nipātyate /~ukthāni śaṃsati, ukthair śaṃsati, ukthaśā yajamānaḥ /~ 33090 4, 2, 60 | śabdaḥ pratyayam utpādayati /~uktham adhīte aukthikaḥ /~aukthikyam 33091 3, 2, 71 | nalopaś ca nipātyate /~ukthāni śaṃsati, ukthair śaṃsati, 33092 3, 2, 71 | śaṃsati, ukthair śaṃsati, ukthaśā yajamānaḥ /~dāśr̥ dāne ity 33093 8, 2, 67 | nuktasamucvayārthaḥ /~he ukthaśāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33094 5, 4, 25 | niṣkevalyaṃ śaṃsanti /~ukthyaṃ śaṃsati /~janyaṃ tābhiḥ /~ 33095 7, 4, 60 | avasthānam āha /~tadavasthānam uktito yady api pradhānam, avidheyatvāt 33096 6, 4, 62 | hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ ciṇīti /~iṭ 33097 7, 3, 108| ambārthānāṃ hrasvaḥ ity uktvā nadīhrasvayor guṇaḥ ity 33098 4, 2, 80 | kulyam /~bala /~vula /~tula /~ula /~ḍula /~kavala /~vana /~ 33099 5, 3, 116| sārvaseni /~bindu /~mauñjāyana /~ulabha /~sāvitrīputra /~dāmanyādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33100 4, 2, 80 | khadira /~sāra /~bhagala /~ulanda /~sāmparāyaṇa /~krauṣṭrāyaṇa /~ 33101 4, 3, 104| haridruḥ, chagalī, tumburuḥ, ulapaḥ iti /~vaiśampāyanāntevasinaḥ 33102 5, 3, 116| aulapīyaḥ, aulapīyau, ulapayaḥ /~trigartaṣaṣṭhebhyaḥ khalv 33103 4, 3, 104| prathamastataśchagalitumburū /~ulapena caturthena kālāpakam iha+ 33104 8, 4, 47 | ṣaṣṭhī iti vyācakṣate /~teṣām ulkkā, valmmīkaḥ ity udāharaṇam /~ 33105 8, 2, 55 | 55:~ phulla kṣība kr̥śa ullāgha ity ete nipātyante, na ced 33106 1, 1, 35 | prajvalanti iva saṃhatāḥ /~ulmukāni iva me ' svā jñātayo bharatar 33107 6, 3, 109| ulūkhalam /~ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /~ 33108 4, 3, 51 | kim ? niśāyāṃ vyāharati ulūkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33109 7, 3, 53 | māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ iti karmopadādaṇ pratyayaḥ /~ 33110 4, 1, 55 | upamānāt pakṣāc ca pucchāt ca /~ulūkapakṣīsenā /~ulūkapucchī śālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33111 4, 1, 55 | pucchāt ca /~ulūkapakṣīsenā /~ulūkapucchī śālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33112 2, 2, 31 | pūrvakālakṣay paranipātaḥ /~ulūkhalamusalam /~taṇḍulakiṇvam /~dr̥ṣadupalam /~ 33113 2, 4, 14 | medhātapasī /~adhyayanatapasī /~ulūkhalamusale /~ādyāvasāne /~śraddhāmedhe /~ 33114 4, 2, 93 | piṣṭāḥ dārṣadāḥ saktavaḥ /~ulūkhale kṣuṇṇaḥ aulūkhalo yāvakaḥ /~ 33115 5, 2, 4 | pakṣe so 'pi bhavati /~umābhaṅgayor api dhānyatvam āśritam eva /~ 33116 7, 4, 20 | vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati /~avocat, avocatām, 33117 5, 2, 29 | alābūkaṭam /~tilakaṭam /~umākaṭam /~bhaṅgākaṭam /~goṣṭhādayaḥ 33118 6, 2, 10 | ntodāttaḥ /~sarpirmaṇḍakaṣāyam /~umāpuṣpakaṣāyam /~dauvārikakaṣāyam /~ṣaṣṭhīsamāsavyutpāditā 33119 6, 2, 10 | tatra sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /~ 33120 7, 1, 59 | gupha gumpha granthe, ubha umbha pūraṇe, śubha śumbha śobhārthe 33121 7, 1, 59 | dr̥mphati /~gumphati /~umbhati /~śumbhati /~ye tu niranuṣaṅgāḥ 33122 4, 2, 95 | aumbheyakaḥ /~katri /~umbhi /~puṣkara /~modana /~kumbhī /~ 33123 1, 1, 3 | bhūt /~yānam /~glāyati /~umbhitā /~punar guṇa-vr̥ddhi-grahaṇaṃ 33124 5, 2, 4 | tailīnam /~māṣyam, māṣīṇam /~umyam, aumīnam /~bhaṅgyam, bhāṅgīnam /~ 33125 3, 4, 74 | śabdā apādāne nipātyante /~uṇādi-pratyayāntā ete, iṣiyudhīndhidasiśyādhūsūbhyo 33126 8, 3, 98 | suṣṭhu /~duṣṭhu /~tiṣṭhater uṇādiṣvetau vyutpādyete /~gauriṣakthaḥ 33127 5, 2, 80 | utka unamanāḥ || PS_5,2.80 ||~ _____START 33128 6, 2, 141| manpratyayāntaḥ /~varuṇa unanpratyayāntaḥ, tena ādyudāttaḥ br̥haspatiśabde 33129 6, 2, 153| START JKv_6,2.153:~ ūnārthāny uttarapadāni kalahaśabdaś 33130 6, 2, 153| dhānyena artho dhānyārthaḥ /~ūnaśabdena+eva tvarthanirdeśarthena 33131 5, 2, 106| prakr̥tiviśeṣaṇam /~dantaśabdād unatopādhikād urac pratyayo bhavati mavarthe /~ 33132 3, 1, 51 | na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || 33133 6, 1, 160| ādīnām anta udātto bhavati /~uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ 33134 8, 4, 58 | śaṅkitum /~śaṅkitavyam /~uñchitā /~uñchitum /~uñchitavyam /~ 33135 8, 4, 58 | śaṅkitavyam /~uñchitā /~uñchitum /~uñchitavyam /~kuṇḍitā /~kuṇḍitum /~kuṇḍitavyam /~ 33136 8, 4, 58 | śaṅkitavyam /~uñchitā /~uñchitum /~uñchitavyam /~kuṇḍitā /~ 33137 1, 2, 24 | vacitvā, vañcitva /~lucitvā, /~uñcitvā /~r̥titva, artitvā /~r̥ter 33138 3, 4, 33 | karmaṇi ity eva /~knūyī śabde undane ca, asmāṇṇyantād dhātoḥ 33139 8, 2, 61 | iti bhāṣāyām /~anuttam iti undeḥ nañpūrvasya nipātanam /~ 33140 6, 4, 29 | pratiṣedhaḥ syāt /~odma iti underauṇādike manpratyaye nalopo guṇaś 33141 6, 4, 29 | ete nipātyante /~avoda iti underavapūrvasya ghañi nalopo nipātyate /~ 33142 Ref | h̲ ~~~~~~(in Nagari: kh underdot)~~~~ ~~~~~~flapped r~~~~ 33143 Ref | FILE. ~ Text converted to Unicode (UTF-8).~(This file is to 33144 8, 3, 21 | veñaḥ samprasāraṇe kr̥te uñiti bhūtapūrveṇa ñakāreṇa śakyate 33145 Ref | flapped r~~~~ ~~~ Unless indicated otherwise, accents 33146 3, 2, 135| nirākr̥ñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vr̥tu-vr̥dhu- 33147 3, 3, 67 | kulamadaḥ /~anupasarge iti kim ? unmādaḥ /~pramādaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33148 3, 2, 141| bhramī /~klamī /~pramādī /~unmādī /~aṣṭābhyaḥ iti kim ? asitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33149 3, 2, 136| utpaciṣṇuḥ /~utpatiṣṇuḥ /~unmadiṣṇuḥ /~rociṣṇuḥ /~apatrapiṣṇuḥ /~ 33150 5, 2, 80 | udgataṃ mano yasya sa unmanāḥ /~uc-chabdāt sasādhanakriyāvacanāt 33151 5, 1, 19 | ekatvādiḥ /~gurutvamānam unmānaṃ palādi /~āyāmamānaṃ pramāṇaṃ 33152 5, 4, 51 | manas - unmanīkaroti /~unmanībhavati /~unmanīsyāt /~cakṣus - 33153 5, 4, 51 | arūbhavati /~arūsyāt /~manas - unmanīkaroti /~unmanībhavati /~unmanīsyāt /~ 33154 5, 4, 51 | unmanīkaroti /~unmanībhavati /~unmanīsyāt /~cakṣus - uccakṣūkaroti /~ 33155 6, 2, 149| bhavati /~suptapralapitam /~unmattapralapitam /~pramattagītam /~vipannaśrutam /~ 33156 8, 2, 33 | mitradhruṭ /~muha - unmogdhā, unmoḍhā /~unmuk, unmuṅ /~ṣṇuha - 33157 8, 2, 33 | mitradhruk, mitradhruṭ /~muha - unmogdhā, unmoḍhā /~unmuk, unmuṅ /~ 33158 1, 2, 63 | ime tiṣya-punarvasavaḥ /~unmugdhāḥ tiṣyādaya eva viparyayeṇa 33159 5, 4, 77 | na bhavati, r̥gyajurasya unmugdhasya r̥gyajurunmugdhaḥ /~jātādipūrvapadā 33160 8, 2, 33 | muha - unmogdhā, unmoḍhā /~unmuk, unmuṅ /~ṣṇuha - utsnogdhā, 33161 8, 2, 33 | unmogdhā, unmoḍhā /~unmuk, unmuṅ /~ṣṇuha - utsnogdhā, utsnoḍhā /~ 33162 5, 4, 119| vacanam /~unnatā nāsikā asya unnasaḥ /~pranasaḥ /~upasargād bahulam (* 33163 5, 4, 146| madhyamavayāḥ ity arthaḥ /~unnatakakut /~vr̥ddhavayāḥ ity arthaḥ /~ 33164 3, 2, 67 | dadhikrāḥ /~gama - agregā unnatr̥̄ṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33165 3, 2, 135| bhavanti śrāddhe siddhe /~unnetāraḥ taulvalāyanāḥ bhavanti putre 33166 3, 1, 122| niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya- 33167 3, 1, 123| kyap /~ [#204]~ praṇīyaḥ /~unnīyaḥ /~utpūrvāc chiṣeḥ kyap /~ 33168 3, 3, 1 | kecid avihitā eva prayogata unnīyante /~kr̥vāpājimisvadisādhyaśūbhya 33169 3, 3, 29 | nigaraṇe, dvayor api grahaṇam /~unnyor upapadayoḥ gr̥̄ ity etasmād 33170 Ref | reference~[#nnn] = pagination/unspecified numbering (moved behind 33171 5, 4, 73 | śabalaguḥ /~abahugaṇāt iti kim ? upabahavaḥ /~upagaṇāḥ /~atra svare 33172 4, 1, 96 | bādhakavādhanārthaḥ /~bāhu /~upabāhu /~vivāku /~śivāku /~baṭāku /~ 33173 5, 3, 31 | astāterarthe /~ūrdhvasya upabhāvaḥ rilriṣṭātilau ca pratyayau 33174 2, 1, 6 | taisr̥kamācchādanam, tasya ayam upabhogakālo na bhavati ity arthaḥ /~ 33175 2, 1, 6 | niḥśītaṃ vartate /~asamprati upabhogasya vartamānakāla-pratiṣedhaḥ -- 33176 4, 1, 96 | vivāku /~śivāku /~baṭāku /~upabindu /~vr̥ka /~cūḍālā /~mūṣikā /~ 33177 1, 3, 84 | upāc ca || PS_1,3.84 ||~ _____ 33178 3, 4, 99 | lopo bhavati /~upacāva, upacāma /~nitya-grahaṇaṃ vikalpa- 33179 5, 4, 34 | akasmāt /~samayācāra /~upacāra /~samācāra /~vyavahāra /~ 33180 4, 2, 24 | mantrastutyam api devatā ity upacaranti /~katham āgneyo vai brāhmaṇo 33181 4, 1, 88 | eṣā sañjñā ? satyam etat /~upacāreṇa tu lakṣaṇayā dvigu-nimitta- 33182 4, 3, 84 | iti ced brūyāj jitvarīvad upācaret //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33183 5, 4, 109| praticarma /~upacarmam, upacarma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33184 5, 4, 109| praticarmam, praticarma /~upacarmam, upacarma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33185 5, 4, 11 | kriyāguṇasthaḥ prakarṣo yadā dravye upacaryate tadā 'yaṃ pratiṣedhaḥ /~ 33186 1, 3, 4 | thas - pacathaḥ /~makāraḥ - upacattām, apacatam /~bibhaktau iti 33187 5, 4, 77 | upasaṅkhyānam /~tricaturāḥ /~upacaturāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33188 3, 4, 99 | sakārasya lopo bhavati /~upacāva, upacāma /~nitya-grahaṇaṃ 33189 3, 1, 131| nipātyete /~paricāyyam /~upacāyyaḥ /~sampūrvād vaheḥ samprasāraṇaṃ 33190 3, 1, 123| upapūrvasya cinoteḥ ṇyadāyādeśau /~upacāyyapr̥ḍam /~pr̥ḍe cottarapade nipātanametat /~ 33191 3, 1, 123| brahmavādya-bhāvya-stāvya-upacāyyapr̥ḍāni || PS_3,1.123 ||~ _____ 33192 3, 1, 123| nipātanāt /~ṇyadāyādeśa ity etāv upacāyye nipātatau //~ṇyadekasmāc 33193 1, 3, 47 | paradārān upavadate /~upacchandayti ity arthaḥ /~eteṣu iti kim ? 33194 6, 4, 97 | chanttram /~dhāmacchat /~upacchat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33195 3, 1, 131| agnau iti kim ? pariceyam /~upaceyam /~saṃvāhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33196 3, 1, 123| vaktavyam /~hiraṇyād anyatra upaceyapr̥ḍam eva /~niṣṭarkye vyatyayaṃ 33197 5, 2, 98 | pitā iti /~aṃsalaḥ iti ca upacitamāṃso balavānucyate /~na ca ayam 33198 2, 2, 21 | mūlakopadaṃśaṃ bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /~uccaiḥkāram ācaṣṭe, 33199 7, 2, 78 | sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho 33200 5, 1, 47 | bhāgaḥ āyaḥ /~paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /~rakṣānirveśo 33201 6, 1, 16 | START JKv_6,1.16:~ graha upādāne, jyā vayohānau, veño vayiḥ (* 33202 4, 4, 91 | mūlena samaḥ mūlyaḥ paṭaḥ /~upadānena samānaphalaḥ ity arthaḥ /~ 33203 2, 4, 16 | upadaśaṃ mārdaṅgikapāṇavikam, upadaśā mārdaṅgikapāṇavikāḥ /~avyayasya 33204 6, 1, 50 | nimātavyam /~nimātum /~nimāya /~upadātā /~upadātavyam /~upadātum /~ 33205 6, 1, 50 | nimātum /~nimāya /~upadātā /~upadātavyam /~upadātum /~upadāya /~upadeśe 33206 6, 1, 50 | upadātā /~upadātavyam /~upadātum /~upadāya /~upadeśe eva 33207 6, 1, 50 | ākāralakṣaṇaś ca bhavati, upadāyo vartate /~īṣadupadānam iti 33208 6, 4, 63 | bhavati /~aci iti kim ? upadedīyate /~kṅiti iti kim ? upadānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33209 6, 4, 22 | upadidīye, upadidīyāte, upadedīyire /~ābhāt ity ayam abhividhāvāṅ /~ 33210 5, 3, 80 | upaśabda ādiryasya tasmād upādeḥ prātipadikād bahvaco manusyanāmnaḥ /~ 33211 3, 1, 53 | START JKv_3,1.53:~ lipa upadehe ṣica kṣarane, hveñ spardhāyām, 33212 5, 3, 80 | prācām upāder aḍaj-vucau ca || PS_5,3. 33213 7, 2, 82 | upadeśagrahaṇaṃ tatra kriyate /~tena upadeśād ūrdhaṃ saty api kālabhede 33214 6, 4, 62 | raparatve ca na prāpnoti, upadeśagrahaṇād bhavati /~ajjhanagrahadr̥śām 33215 6, 1, 186| tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam 33216 5, 4, 23 | aitihyam /~nipātasamudāyo 'yam upadeśapāramparye vartate /~bheṣajam eva bhaiṣajyam /~ 33217 6, 4, 14 | prayojayanti iti /~antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, 33218 6, 1, 66 | lolūyateḥ - lolūḥ /~vraścādīnām upadeśasāmarthyāt vali lopo na bhavati /~vr̥ścati /~ 33219 2, 4, 3 | yadā tu prathamata eva+upadeśastadā pratyudāharaṇam /~anuvāde 33220 6, 1, 173| tudantī /~nudantī /~atra apy upadeśāt iti lasārvadhātukād anudāttatve 33221 4, 3, 115| pratyayo bhavati /~vinā upadeśena jñātamaupajñātaṃ, svayam 33222 7, 1, 89 | prāpnoti ? tadartham asuṅi upadeśivadvacanaṃ kartavyam /~tena paramapumān 33223 8, 4, 14 | START JKv_8,4.14:~ ṇaḥ upadeśo yasya asau ṇopadeśaḥ /~ṇopadeśasya 33224 6, 2, 194| varjayitvā /~upagato devam upadevaḥ /~upasomaḥ /~upendraḥ /~ 33225 8, 2, 78 | iti anuvartate /~dhātoḥ upadhābhūtau yau rephavakārau halparau 33226 8, 2, 78 | bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho na bhavati /~pratidīvnā 33227 4, 2, 110| uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||~ _____ 33228 8, 2, 76 | vakāragrahaṇam uttarārtham /~upadhāgrahaṇaṃ kim ? abibhar bhavān /~abhyāsekārasya 33229 7, 4, 1 | etannāśrayitavyam iti /~upadhāhrasvatve ṇerṇicyupasaṅkhyānam /~vaditvantaṃ 33230 7, 4, 1 | jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena bādhyate iti /~ṇau iti kim ? 33231 7, 3, 36 | pūrvāntakaraṇam adīdapat ity atra upadhāhrasvo yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33232 1, 1, 45 | bhasor hali ca (*6,4.100) ity upadhal-opaḥ /~jhalo jahli (*8,2. 33233 6, 4, 12 | nivr̥ttiḥ kriyate /~yas tu na upadhālakṣaṇaḥ sa bhavaty eva /~vr̥trahāyate /~ 33234 6, 4, 12 | na anyatra iti /~sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivr̥ttiḥ 33235 1, 1, 45 | eva avatiṣṭhate /~āl-lopa-upadhālopa-ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ 33236 7, 2, 78 | asya chāndasatvāt śyano luk upadhālopābhāvaś ca /~jana janane ity asya 33237 7, 2, 67 | anackatvāt /~iha tu ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /~ 33238 6, 4, 100| tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni kartavyāni /~dvirvacanāt 33239 4, 1, 28 | ann-anto yo bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ ṅīp 33240 4, 1, 28 | anaḥ iti kim ? bahumatsyā /~upadhālopinaḥ iti kim ? suparvā, suparve, 33241 5, 2, 114| sañjñāyāṃ viṣaye /~jyotiṣa upadhālopo naś ca pratyayo nipātyate - 33242 3, 1, 45 | 45:~ śalanto yo dhātur ig-upadhas tasmāt parasya cleḥ aniṭaḥ 33243 7, 4, 1 | hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? 33244 3, 1, 113| kyap pratyayo bhavati /~r̥d-upadhatvāt prāpta-vibhāṣeyam /~parimr̥jyaḥ, 33245 6, 4, 149| tu yastasyā - siddhatvād upadhāyakāro bhasyāṇantasya sūryasya 33246 8, 2, 78 | upadhāyāṃ ca || PS_8,2.78 ||~ _____ 33247 6, 4, 47 | bhrasjo ra-upadhayo ram anyatarasyām || PS_6, 33248 3, 1, 135| START JKv_3,1.135:~ ig-upadhebhyaḥ jānāteḥ prīṇāteḥ kirateś 33249 7, 2, 16 | yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti /~tena vibhāṣā 33250 7, 2, 16 | jñāpanārtham etat /~jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ 33251 1, 2, 26 | ca /~ ca ca /~ upadheyasya sa vyaupadhaḥ /~ukāra-upadha- 33252 3, 3, 171| pratyayā āvaśyaka-ādhamarṇyayor upādhibhūtayoḥ dhātor bhavanti /~bhavatā 33253 5, 1, 13 | pratyayaḥ /~upadhīyate iti upadhiḥ rathāṅgaṃ aupadheyam api 33254 4, 2, 22 | prathamasamarthāt paurṇamāsy-upādhikād asminn iti saptamyarthe 33255 4, 4, 88 | prathamāsamarthād āvarhi ity evam upādhikādasya+iti ṣaṣṭhyarthe yat pratyayo 33256 4, 4, 128| prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe 33257 6, 1, 157| br̥hatpatiḥ /~sañjñāgrahaṇād upādhiparigrahe siddhe gaṇe coradevatāgrahaṇaṃ 33258 3, 3, 170| avaśyaṃ bhāvaḥ āvaśyakam /~upādhirayaṃ, na+upapadam /~avaśyaṃ bhāvaviśiṣṭe 33259 2, 2, 18 | āpiṅgalaḥ /~prāyikaṃ ca+etad upādhivacanam /~anyatra api hi samāso 33260 4, 1, 148| māṇavakaḥ /~bahula-grahaṇam upādhivaicitrya-artham /~gotrastriyāḥ ity 33261 3, 2, 75 | reḍasi /~api-śabdaḥ sarva-upādhivyabhicāra-arthaḥ /~nirupapadād api 33262 Add | h_ = jihva-mu-li-ya~h( = upadhma-ni-ya~ - = word sandhi~+ = 33263 Ref | visarjanīya-jihvāmūlīya-upadhmānīyānām apy upadeśaḥ kartavyaḥ /~ 33264 8, 3, 38 | kāmyati /~dhūḥ kāmyati /~upadhmānīyasya kavarge parataḥ sakārādeśo 33265 4, 2, 66 | arthaḥ /~tena svātantryam upādhyāntarayogo vakyaṃ ca nivartate /~ [# 33266 3, 3, 21 | upasaṅkhyānaṃ tadantāc ca ṅīṣ /~upādhyāyā, upādhyāyī /~śr̥̄ vāyuvarṇanivr̥teṣu /~ 33267 3, 3, 8 | tvaṃ vyākaraṇam adhīṣva /~upādhyāyāgamanamadhyayanapraiṣasya lakṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33268 3, 3, 21 | adhyāyaḥ /~upetyāsmādadhīte upādhyāyaḥ /~ [#258]~ apādāne striyām 33269 4, 1, 49 | yavanāllipyām /~yavanānī lipiḥ /~upādhyāyamātulābhyāṃ /~upādhyāyānī, upādhyāyī /~ 33270 1, 4, 28 | upādhyāyād antardhatte /~upādhyāyān nilīyate /~ māmupādhyāyo 33271 4, 1, 49 | upādhyāyamātulābhyāṃ /~upādhyāyānī, upādhyāyī /~matulānī, matulī /~ 33272 6, 2, 133| bhavati /~ācāryaputraḥ /~upādhyāyaputraḥ /~śākaṭāyanaputraḥ /~rājaputraḥ /~ 33273 8, 3, 79 | iha kathaṃ bhavitavyam, upadidīyidhve ? kecidāhuḥ, iṇantād aṅgād 33274 6, 4, 63 | upadidīye, upadidīyāte, upadidīyire /~dīṅaḥ iti pañcamīnirdeśād 33275 1, 1, 28 | punaḥ kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra 33276 1, 1, 21 | 21:~ asahāyasay ādyanta-upadiṣṭāni kāryāṇi na sidhyanti iti 33277 1, 1, 28 | samāsaḥ dikṣamāsaḥ /~dig-upadiṣṭe samāse bahuvrīhau vibhāṣā 33278 Ref | śakāreṇa /~atha kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? 33279 Ref | ity atra tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti 33280 5, 2, 91 | sākṣiṇaḥ /~sañjñāgrahaṇād upadraṣṭā eva ucyate, na dātā grahītā 33281 5, 4, 111| upasamimidham, upasamit /~upadr̥ṣadam, upadr̥ṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33282 5, 4, 111| upasamit /~upadr̥ṣadam, upadr̥ṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33283 1, 2, 16 | pāṇi-grahaṇam ity arthaḥ /~upādyamaḥ svakaraṇe (*1,3.56) ity 33284 3, 2, 127| bhavataḥ /~tau-grahaṇam upādyasaṃsarga-artham /~śatr̥śānaj-mātrasya 33285 5, 4, 73 | abahugaṇāt iti kim ? upabahavaḥ /~upagaṇāḥ /~atra svare viśeṣaḥ /~ḍacprakaraṇe 33286 5, 2, 88 | pūjita /~parigaṇita /~upagaṇita /~avakīrṇa /~parita /~āyukta /~ 33287 2, 4, 64 | iti kim ? gārgasya samīpam upagārgyam /~ṣaṣṭhyā iti kim ? paramagārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33288 3, 2, 109| luḍ-ādayo 'pi bhavanti /~upāgāt /~upait /~upepāya /~aśnāter 33289 6, 2, 194| upataiṣaḥ /~tatpuruṣe ity eva, upagataḥ somo 'sya upasomaḥ /~gaura /~ 33290 6, 2, 194| samāse gaurādīn varjayitvā /~upagato devam upadevaḥ /~upasomaḥ /~ 33291 6, 2, 194| agaurādayaḥ iti kim /~upagauraḥ /~upataiṣaḥ /~tatpuruṣe 33292 3, 1, 86 | tugriyāṇām /~ - satyam upageṣam /~gami - gr̥haṃ gamema /~ 33293 3, 4, 48 | tr̥tīyāyām ity eva /~hiṃsā prāṇy-upaghātaḥ /~tadarthānāṃ dhātūnām anuprayoga- 33294 3, 3, 85 | upaghna āśraye || PS_3,3.85 ||~ _____ 33295 5, 4, 112| antargiram, antargiri /~upagiram, upagiri /~senakagrahaṇaṃ 33296 5, 4, 112| antargiram, antargiri /~upagiram, upagiri /~senakagrahaṇaṃ pūjārtham /~ 33297 1, 1, 41 | mukha-svara-upacārāḥ /~luk - upāgni, pratyagni śalabhāḥ patanti /~ 33298 1, 1, 41 | patanti /~mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /~mukhaṃ 33299 4, 1, 92 | liṅgavacanādikamanyat sarvamavivakṣitam /~upagorapatyam aupagavaḥ /~āśvapataḥ /~ 33300 6, 2, 134| sūtrasya pāṭhāntaram /~tatra+upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa 33301 5, 4, 110| upapaurṇamāsam, upapaurṇamāsi /~upāgrahāyaṇam, upāgrahāyaṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33302 5, 4, 110| upapaurṇamāsi /~upāgrahāyaṇam, upāgrahāyaṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33303 2, 2, 24 | grāmaḥ /~ūḍharatho 'naḍvān /~upagr̥tapaśū rudraḥ /~udghr̥taudanā sthālī /~ 33304 1, 2, 28 | atiri /~nau--atinu /~go--upagu /~acaḥ iti kim ? suvāg brahmaṇa- 33305 4, 2, 80 | vibaddha /~parigūḍha /~upagūḍha /~uttarāśman /~sthūlabāhu /~ 33306 3, 1, 46 | ādeśo bhavati /~āliṅganam upagūhanaṃ, pariṣvaṅgaḥ /~atra niyama- 33307 1, 2, 56 | upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ 33308 1, 2, 56 | aupagavam ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ 33309 4, 1, 82 | taddhita-vr̥ttyā bādhyeta upagvapatyam iti /~na+eṣa doṣaḥ /~pūrvasūtrād 33310 6, 3, 98 | dīrghoccāraṇam avagrahārtham, anu ūpaḥ anūpaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33311 6, 3, 52 | ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /~ 33312 6, 3, 52 | gacchati iti padagaḥ /~pādena+upahataḥ padopahataḥ /~pādaśabdo 33313 6, 2, 146| pratipannam /~prāśliṣṭam /~upahatam /~upasthitam /~saṃhitā ' 33314 6, 3, 52 | pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||~ _____START 33315 3, 3, 72 | nihavaḥ /~abhihavaḥ /~upahavaḥ /~vihavaḥ /~eteṣu iti kim ? 33316 6, 2, 194| upasomaḥ /~upendraḥ /~upahoḍaḥ /~ajina - upājinam /~agaurādayaḥ 33317 1, 1, 45 | prastutya /~prahr̥tya /~upahr̥tya /~upastutya /~avyayādāpsupaḥ (* 33318 6, 2, 146| varjayitvā /~sambhūto rāmāyaṇaḥ /~upahūtaḥ śākalyaḥ /~parijagdhaḥ kauṇḍinyaḥ /~ 33319 1, 3, 30 | nihvayate /~saṃhvayate upahvayate /~vihvayate /~akartr-abhiprāya- 33320 6, 1, 94 | vikalpaṃ karoti /~upeḍakīyati, upaiḍakīyati /~upodanīyati, upaudanīyati /~ 33321 6, 1, 89 | upaiti /~upaiṣi /~upaimi /~upaidhate /~praidhate /~praṣṭhauhaḥ /~ 33322 6, 1, 89 | bhavati /~upaiti /~upaiṣi /~upaimi /~upaidhate /~praidhate /~ 33323 6, 1, 89 | ekādeśo bhavati /~upaiti /~upaiṣi /~upaimi /~upaidhate /~praidhate /~ 33324 3, 2, 109| pi bhavanti /~upāgāt /~upait /~upepāya /~aśnāter nañpūrvāt 33325 4, 3, 40 | upajānu-upakarṇa-upanīveṣ ṭhak || 33326 4, 3, 40 | START JKv_4,3.40:~ upajānv-ādibhyaḥ śabdebhyaḥ saptamī- 33327 3, 3, 61 | anupasarge iti kim ? āvyādhā /~upajāpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33328 6, 1, 188| sambandhād iha saptamyantam upajāyate svapādir āvr̥tkaraṇāt /~ 33329 1, 4, 73 | gati-sañjñau bhavataḥ /~upājekr̥tya, upāje kr̥tvā /~anvājekr̥tya, 33330 2, 4, 21 | upakramyate ity upakramaḥ /~upajjā ca upakramaś ca upajñopakramam /~ 33331 2, 4, 21 | tata etad bhavati /~pāṇiny-upajñamakālakaṃ vyākaraṇam /~pāṇiner upajñānena 33332 2, 4, 21 | upajñamakālakaṃ vyākaraṇam /~pāṇiner upajñānena pratham ataḥ praṇītam akālakaṃ 33333 4, 3, 115| abhisambaddham ity arthaḥ /~pāṇininā upajñātaṃ pāṇinīyam akālakaṃ vyākaraṇam /~ 33334 2, 4, 21 | ākhyātum icchā ācikhyāsā /~yady upajñeyasya+upakramyasya ca arthasya 33335 6, 2, 14 | pacādyaci vyutpāditaḥ /~upajñopakramāntasya tatpuruṣasya napuṃsakaliṅgatā 33336 2, 4, 21 | ādy-ācikhyāsāyām, tayor upajñopakramayor āder ācikhyāsāyāṃ gamyamānāyām /~ 33337 6, 1, 42 | na bhavati /~prajyāya /~upajyāya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33338 4, 3, 59 | upasīra /~upasthala /~upakalāpa /~anupatha /~anukhaḍga /~ 33339 4, 4, 98 | pravīṇo yogyo gr̥hyate, na+upakārakaḥ /~tatra hi paratvāt tasmai 33340 4, 3, 40 | upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3. 33341 6, 3, 80 | upalabhyate yaḥ sa upākhyaḥ /~upākhyādanyaḥ anupākhyaḥ anumeyaḥ /~tasmin 33342 6, 3, 80 | pratyakṣata upalabhyate yaḥ sa upākhyaḥ /~upākhyādanyaḥ anupākhyaḥ 33343 6, 3, 80 | apradhāno yaḥ sa dvitīyaḥ /~upākhyāyate pratyakṣata upalabhyate 33344 6, 1, 140| vaktavyaḥ /~lavane iti kim ? upakirati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33345 6, 2, 14 | ādyudāttaḥ /~tadvadāpiśaliḥ /~upakram - āḍhyopakramam prāsādaḥ /~ 33346 6, 2, 14 | JKv_6,2.14:~ mātrā upajñā upakrama chāyā eteṣu uttarapadeṣu 33347 2, 4, 21 | upajñā /~upakramyate ity upakramaḥ /~upajjā ca upakramaś ca 33348 2, 4, 21 | ity upakramaḥ /~upajjā ca upakramaś ca upajñopakramam /~tadantas 33349 7, 2, 36 | iti kim ? prakramitavyam /~upakramitavyam /~ātmanepadaviṣayāt iti 33350 6, 1, 55 | arthaḥ /~prajano hi janmana upakramo garbhagrahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33351 2, 4, 21 | ācikhyāsā /~yady upajñeyasya+upakramyasya ca arthasya ādir ākhyātum 33352 2, 4, 21 | upjñāyate ity upajñā /~upakramyate ity upakramaḥ /~upajjā ca 33353 7, 2, 36 | vaktavyaḥ /~prakrantā /~upakrantā /~kartari iti kim ? prakramitavyam /~ 33354 6, 2, 121| upaśālam /~paryakṣam /~upākṣam /~suṣamam /~viṣamam /~niṣamam /~ 33355 2, 4, 18 | liṅgo bhavati /~adhistri /~upakumāri /~unmattagaṅgam /~lohitagaṅgam /~ 33356 2, 4, 83 | adhikumāri /~apañcamyāḥ iti kim ? upakumbhādānaya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33357 2, 4, 84 | kr̥tam, upakumbhaṃ kr̥tam /~upakumbhe nidhehi, upakumbhaṃ nidhehi /~ 33358 2, 4, 84 | ambhāvo bhavati avyayībhāve /~upakumbhena kr̥tam, upakumbhaṃ kr̥tam /~ 33359 4, 3, 76 | sthaṇḍila /~udapāna /~upala /~tīrtha /~bhūmi /~tr̥ṇa /~ 33360 1, 2, 54 | sambadhaḥ prakhyāyate /~na-etad upalabhāmahe vr̥kṣayogānnagare varaṇāḥ 33361 7, 1, 66 | praśaṃsāyām iti kim ? upalabhyam asmād vr̥ṣalāt kiñcit /~ 33362 2, 1, 26 | iha vimārgaprasthānasya+upalakṣanam /~sarva eva avinītaḥ khaṭvārūḍhaḥ 33363 7, 3, 45 | nirdeśo 'tantram, yattador upalakṣaṇametat /~iha api pratiṣedha iṣyate, 33364 7, 2, 58 | parasmaipadeṣu yo gamir upalakṣitas tasmāt sakārāder ārdhadhātukasya 33365 1, 3, 21 | āpr̥cchate gurum /~śapa upalambhana iti vaktavyam /~vācā śarīra- 33366 1, 3, 21 | vācā śarīra-sparśanam upalambhanam /~devadattāya śapate /~yajñadattāya 33367 1, 3, 21 | yajñadattāya śapate /~upalambhane iti kim ? śapati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33368 7, 1, 66 | yakārādipratyayaviṣaye numāgamo bhavati /~upalambhyā bhavatā vidyā /~upalambhyāni 33369 7, 1, 66 | upalambhyā bhavatā vidyā /~upalambhyāni dhanāni /~ṇyatpratyayāntatvāt 33370 3, 2, 154| ukañ pratyayo bhavati /~upalāṣukaṃ vr̥ṣalasaṅgatam /~prapātukā 33371 2, 1, 1 | śaṅkulayā, khaṇḍo devadatta upalena /~caturthī tadartha-artha- 33372 4, 3, 22 | haimanaṃ vāsaḥ /~heimanam upalepanam /~sarvatra-grahaṇaṃ chando ' 33373 8, 1, 31 | bhavati /~coditasya avidhīraṇe upālipsayā pratiṣedhayuktaḥ pratyāraṃhaḥ 33374 8, 2, 94 | kenacit pratijñātam, tam upālipsuḥ upapatibhir nigr̥hya sabhyasūyam 33375 2, 3, 72 | tulya-arthair atulā-upamābhyāṃ tr̥tīyā 'nyatarasyām || 33376 3, 2, 79 | kartary upamāme || PS_3,2.79 ||~ _____START 33377 6, 2, 80 | dhvāṅkṣarāvī /~kharanādī /~upamānagrahanam asya pūrvasa ca yogasya 33378 6, 2, 168| bhavati /~gomuṣṭivatsapūrvasya+upamānalakṣaṇo vikalpaḥ pūrvavipratiṣedhena 33379 5, 4, 139| śatapadī /~yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, 33380 6, 2, 72 | vyāghrādibhiḥ iti samāsaḥ /~upamānārtho 'pi yathāsambhavam yathāprasiddhi 33381 6, 1, 204| vadhrikā /~kharakuṭī /~dāsī /~upamānaśabdā ete upameyasya sañjñāḥ /~ 33382 6, 1, 204| START JKv_6,1.204:~ upamānaśabdaḥ sañjñāyām ādyudāto bhavati /~ 33383 3, 1, 10 | arthatvāt tadapekṣayaiva upamānasya karmatā /~putramiva ācarati 33384 6, 2, 169| JKv_6,2.169:~ niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam 33385 6, 2, 72 | START JKv_6,2.72:~ gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam 33386 6, 2, 80 | kokilābhivyāhārī iti /~evakārakaraṇam upamānāvadhāraṇārtham /~śabdārtham /~śabdārthaprakr̥tau 33387 1, 3, 47 | vicitraṃ bhāṣante ity arthaḥ /~upamantraṇaṃ rahasyupacchandanam - kulabhāryām 33388 1, 3, 47 | upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 ||~ _____ 33389 4, 1, 104| kuśika /~bharadvāja /~upamanyu /~kilālapa /~kidarbha /~ 33390 2, 1, 48 | iti /~udumbaramaśakādaṣu upamayā kṣepaḥ /~mātaripuruṣaḥ iti 33391 2, 1, 55 | dharmaḥ sāmānyaṃ, tadviśiṣṭa-upameya-vacanair ayaṃ samāsaḥ /~ 33392 2, 1, 56 | START JKv_2,1.56:~ upameyam upamitaṃ , tadvāci subantaṃ 33393 6, 1, 204| dāsī /~upamānaśabdā ete upameyasya sañjñāḥ /~tatra ive pratikr̥tau (* 33394 2, 1, 55 | samāso bhavati /~upamāna-upameyayoḥ sādhāraṇe dharmaḥ sāmānyaṃ, 33395 7, 3, 62 | bhavati /~ekādaśopayājāḥ, upāṃśuyājamantarā yajati aṣṭau patnīsaṃyājā 33396 6, 2, 121| upatūlam /~parimūlam /~upamūlam /~pariśālam /~upaśālam /~ 33397 1, 3, 25 | upān mantra-karaṇe || PS_1,3. 33398 5, 4, 110| bhavati /~nadyāḥ samīpam upanadam, upanadi /~upapaurṇamāsam, 33399 5, 4, 110| nadyāḥ samīpam upanadam, upanadi /~upapaurṇamāsam, upapaurṇamāsi /~ 33400 6, 1, 106| mārutyaścatasraḥ piṇḍyaḥ /~vārāhī /~upānahī /~vārāhyau /~upānahyau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33401 5, 1, 14 | r̥ṣabha-upānahor ñyaḥ || PS_5,1.14 ||~ _____ 33402 6, 1, 106| vārāhī /~upānahī /~vārāhyau /~upānahyau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33403 5, 4, 94 | jātau sañjñāyān ca viṣaye /~upānasam iti jātiḥ /~mahānasam iti 33404 5, 2, 88 | upākr̥ta /~anuyukta /~upanata /~anuguṇita /~anupaṭhita /~ 33405 5, 1, 104| sya sāmayikaṃ kāryam /~upanatakālam ity arthaḥ /~samarthavibhakti- 33406 2, 3, 55 | āśiṣi iti kim ? mānavakam upanāthati aṅga putrakādhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33407 6, 2, 126| putracelam /~bhāryācelam /~upānatkheṭam /~nagarakheṭam /~dadhikaṭukam /~ 33408 3, 3, 162| adhyāpayatu, māṇāvakaṃ bhavān upanayatām /~sampraśne - kiṃ nu khalu 33409 1, 3, 36 | ācāryaḥ sampadyate /~māṇavakam upanayate /~ātmānam ācāryīkurvan māṇavakam 33410 4, 1, 114| tānupādāya pāṇininā smr̥tir upanibaddhā iti /~athavāndhakavr̥ṣṇikuruvaṃśā 33411 5, 3, 106| tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ /~taiśca tasya vadhaḥ kr̥taḥ /~ 33412 1, 4, 79 | kr̥ñi iti vartate /~jīvikā upaniṣad ity etau śabdau aupamye 33413 3, 2, 130| adhīyan pārāyaṇam /~dhārayann-upaniṣadam /~akr̥cchriṇi iti kim ? 33414 1, 4, 79 | jīvikā-upaniṣadāv aupamye || PS_1,4.79 ||~ _____ 33415 1, 4, 79 | bhavataḥ /~jīvikākr̥tya /~upaniṣatkr̥tya /~aupamye iti kim ? jīvikām 33416 5, 2, 134| sa hi vidyāgrahaṇārtham upanīto brahama carati, niyamam 33417 4, 3, 40 | upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||~ _____ 33418 4, 2, 65 | vācinaḥ ka-kāra+upadhād upannasya pratyayasya lug bhavati /~ 33419 3, 4, 56 | yathā syāt /~tena hi sati upapadābhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33420 3, 2, 79 | ṇini-pratyayo bhavati /~upapadakartā pratyaya-arthasya kartur 33421 2, 2, 21 | ity ataḥ prabhr̥ti yāny upapadāni tāni amā+eva avyayena saha- 33422 3, 2, 88 | vidhīyate /~chandasi viṣaye upapadantareṣv api hanter bahulaṃ kvip 33423 2, 2, 22 | saha tr̥tīyā-prabhr̥tīni upapadāny anyatarasyāṃ samasyante, 33424 3, 2, 154| prapātukā garbhā bhavanti /~upapādukaṃ sattvam /~upasthāyukā enaṃ 33425 8, 2, 18 | ity evam ādayo nirdeśā upapadyante /~kalptā /~kalptārau /~kalptāraḥ /~ 33426 4, 2, 13 | apūrvapatiḥ kumārī patim upapannā kaumārī bhāryā /~prathamāntād 33427 4, 2, 13 | apūrvapatiṃ kumārīṃ patir upapannaḥ kaumāraḥ patiḥ /~kumārī- 33428 7, 2, 23 | tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā 33429 6, 2, 33 | pratyapararātram /~upa - upapūrvāhṇam /~upāparāhṇam /~upapūrvarātram /~upāpararātram /~ 33430 1, 3, 39 | sarga-tāyaneṣu iti vartate /~upaparāpūrvāt kramater vr̥tty-ādiśv artheṣu 33431 6, 2, 33 | upāparāhṇam /~upapūrvarātram /~upāpararātram /~apa - apatrigartaṃ vr̥ṣṭo 33432 8, 2, 94 | pratijñātam, tam upālipsuḥ upapatibhir nigr̥hya sabhyasūyam anuyuṅkte, 33433 1, 3, 36 | śāstre pada-arthān nayate, upapattibhiḥ sthirīkr̥tya śiṣyebhyaḥ 33434 5, 4, 110| samīpam upanadam, upanadi /~upapaurṇamāsam, upapaurṇamāsi /~upāgrahāyaṇam, 33435 5, 4, 110| upanadi /~upapaurṇamāsam, upapaurṇamāsi /~upāgrahāyaṇam, upāgrahāyaṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33436 3, 2, 74 | ākārāntebhyo dhātubhyaḥ supi upapde chandsi viṣaye manin kvanip 33437 3, 4, 49 | saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 ||~ _____ 33438 6, 1, 115| te asmiñjavamādadhuḥ /~upaprayanto adhvaram /~śiro apaśyam 33439 3, 1, 131| agnāv abhidheye /~paripūrvat upapūrvāc ca cinoter ṇya dāyādeśau 33440 6, 2, 33 | pratyapararātram /~upa - upapūrvāhṇam /~upāparāhṇam /~upapūrvarātram /~ 33441 6, 2, 33 | upapūrvāhṇam /~upāparāhṇam /~upapūrvarātram /~upāpararātram /~apa - 33442 3, 1, 123| bhavati /~bhāvyam /~stāvyaḥ /~upapūrvasya cinoteḥ ṇyadāyādeśau /~upacāyyapr̥ḍam /~ 33443 3, 4, 49 | pratyekam abhisambadhyate /~upapūrvebhyaḥ pīḍa-rudha-karṣebhyaḥ saptamyante 33444 5, 1, 124| virādhaya /~aparādhaya /~uparādhaya /~ekabhāva /~dvibhāva /~ 33445 4, 2, 116| saudhāvatāna /~yuvarāja /~uparāja /~sindhumitra /~devarāja /~ 33446 1, 3, 85 | auparamati, yāvad bhuktam uparamate /~nivartate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33447 1, 3, 84 | jajñadattam uparamati /~uparamayati iti yāvat /~antarbhāvitanyartho ' 33448 7, 1, 50 | iti prāpte /~ye pūrvāso ya uparāsaḥ ity atra paratvād asuki 33449 7, 3, 95 | bhavati /~uttauti, uttavīti /~uparauti, uparavīti /~upastauti, 33450 3, 3, 22 | apo 'pavādaḥ /~saṃrāvaḥ /~uparāvaḥ /~upasarge iti kim ? ravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33451 7, 3, 95 | uttauti, uttavīti /~uparauti, uparavīti /~upastauti, upastavīti /~ 33452 6, 1, 91 | bhavati /~ādguṇāpavādaḥ /~upārcchati /~prārcchati /~upārdhnoti /~ 33453 6, 1, 91 | upārcchati /~prārcchati /~upārdhnoti /~upasargāt iti kim ? khaṭvarcchati /~ 33454 8, 3, 51 | sarvatobhāve, adhyarthaḥ uparibhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33455 2, 4, 63 | puṣkarasat /~viṣapuṭa /~uparimekhala /~kroṣtumān /~kroṣṭupāda /~ 33456 5, 3, 31 | ramaṇīyam /~upariṣṭad vasati /~upariṣṭ ādāgataḥ /~upariṣtād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33457 6, 2, 188| 6,2.188:~ adher uttaram uparisthavāci antodāttaṃ bhavati /~adhidantaḥ /~ 33458 8, 2, 102| uparisvid āsīd iti ca || PS_8,2.102 ||~ _____ 33459 8, 2, 102| anudāttam iti vartate /~uparisvidāsīt ity etasya ṭeḥ anudattaḥ 33460 6, 1, 91 | taparakaraṇam kim ? upa r̥karīyati uparkārīyati /~ supyāpiśaleḥ (*6,1. 33461 3, 4, 49 | vrajoparodhaṃ gāḥ sthāpyati, vraje uparodham, vrajenoparodham /~pāṇyupakarṣaṃ 33462 3, 1, 134| abhibhāvī /~aparādhī /~uparodhī /~paribhavī /~paribhāvī /~ 33463 8, 1, 7 | uparyadhyadhasaḥ sāmīpye || PS_8,1.7 ||~ _____ 33464 5, 3, 80 | pūrvavat sarvam anuvartate /~upaśabda ādiryasya tasmād upādeḥ 33465 3, 4, 49 | START JKv_3,4.49:~ upaśabdaḥ pratyekam abhisambadhyate /~ 33466 3, 2, 108| yathāprāptaṃ pratyayā bhavanti /~upāsadat /~upāsīdat /~upasasāda /~ 33467 5, 2, 88 | uasaṅkhyāyate /~iṣṭa /~pūrta /~upasādita /~nigadita /~parivādita /~ 33468 6, 2, 121| upamūlam /~pariśālam /~upaśālam /~paryakṣam /~upākṣam /~ 33469 3, 3, 41 | śarīre - anityakāyaḥ /~upasamādhāne - mahān gomayanikāyaḥ /~ 33470 3, 3, 41 | nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||~ _____ 33471 1, 3, 48 | iti viśeṣaṇena ? prasiddhy-upasaṃgraha-artham etat /~vyaktavācaḥ 33472 6, 1, 36 | bahuvacanasya avivakṣitatvād upasaṃgraho draṣṭavyaḥ /~āśīḥ, āśīrtaḥ 33473 8, 2, 89 | ardharcasya antyam akṣaram upasaṃgr̥hya tadādyakṣaraśeṣasya sthāne 33474 6, 1, 49 | phalam abhyudayalakṣaṇam upasaṃharan paralokaprayojano bhavati /~ 33475 5, 1, 52 | pramāṇānatirekaḥ sambhavaḥ /~upasaṃharaṇam avahāraḥ /~vikledanaṃ pākaḥ /~ 33476 5, 4, 111| anyatarasyām ṭac pratyayo bhavati /~upasamimidham, upasamit /~upadr̥ṣadam, 33477 5, 4, 111| bhavati /~upasamimidham, upasamit /~upadr̥ṣadam, upadr̥ṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33478 5, 4, 25 | vāprakaranāc ca vikalpante etāny upasaṃkhyānāni, tena yathāprāptam api bhavati, 33479 6, 2, 56 | prathamo 'cira-upasampattau || PS_6,2.56 ||~ _____START 33480 3, 4, 8 | upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||~ _____ 33481 3, 4, 8 | START JKv_3,4.8:~ upasaṃvādaḥ paribhāṣaṇam, kartavye paṇabandhaḥ, 33482 1, 1, 36 | śāṭakāḥ, antarāḥ śāṭakāḥ /~upasaṃvyānaṃ paridhānīyam ucyate, na 33483 1, 1, 36 | sañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /~antare gr̥hāḥ, 33484 3, 3, 116| saṃsparśāt iti kim ? agnikuṇḍasya upāsanaṃ sukham /~kartuḥ iti kim ? 33485 3, 2, 178| dr̥śi-grahaṇaṃ vidhy-antara-upasaṅgraha-artham /~kvacid dīrghaḥ, 33486 7, 4, 65 | evaṃ prakāraṇām anyeṣām apy upasaṅgrahārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33487 5, 2, 48 | ekadaśaḥ /~trayodaśaḥ /~yasminn upasañjāte 'nyā saṅkhyā sampadyate 33488 8, 4, 65 | bhavati /~marucchabdasya hi upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) 33489 5, 3, 5 | thamupratyayaḥ punaretada upasaṅkhyeyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33490 5, 1, 97 | agnipada /~pīlumūla /~pravāsa /~upasaṅkramaṇa /~vyuṣṭādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33491 1, 3, 47 | ity arthaḥ /~upasambhāṣā upasāntvanam - karmakarānupavadate /~ [# 33492 1, 3, 47 | karmakarānupavadate /~ [#63]~ upasāntvayati ity arthaḥ /~jñānaṃ samyagavabodhaḥ -- 33493 5, 4, 107| avyayībhāve /~śaradaḥ samīpam upaśaradam /~pratiśaradam /~upavipāśam /~ 33494 3, 3, 71 | garbhādhānāya prathamam upasaraṇam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33495 3, 2, 97 | dhatoḥ ḍaḥ pratyayo bhavati /~upasare jātaḥ upasarajaḥ /~mandurajaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 33496 6, 2, 187| apavīṇam /~apañjaḥ /~apādhvā /~upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto 33497 1, 3, 30 | siddham eva-ātmanepadam /~upasargādasyatyūhyor vacanam /~nirasyati, 33498 7, 1, 67 | satyārambho niyamārthaḥ, upasargādeva labheḥ khalghañoḥ parato 33499 7, 4, 47 | START JKv_7,4.47:~ ajantād upasargāduttarasya ity etasya ghusaṃjñakasya 33500 8, 3, 114| caṅyupasargād iti vaktavyam /~upasargādyā prāptiḥ tasyāḥ eva pratiṣedho 33501 6, 1, 91 | 92) iti vikalpaḥ syāt /~upasargagrahaṇād eva dhātugrahaṇe siddhe 33502 6, 2, 80 | kim ? prakr̥tir eva yatra+upasarganirapekṣā śabdārthā bhavati tatra+ 33503 3, 2, 78 | vartamāne punaḥ sub-grahaṇam upasarganivr̥tty-artham /~utpratibhyām āṅi 33504 3, 2, 59 | utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /~ 33505 7, 2, 46 | iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate /~tasya 33506 7, 3, 66 | sti /~apare punar āhuḥ, upasargapūrvasya niyamārtham, prapūrvasya+ 33507 1, 4, 65 | śabdasya aṅkividhiṇatveṣu upasargasañjñā vaktavyā /~antardhā /~antardhiḥ /~ 33508 1, 4, 96 | stuhi /~siñca ca stuhi ca /~upasargasañjñābādhanāt ṣatvam na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33509 8, 4, 65 | upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /~ 33510 1, 3, 19 | parājayate /~viparā-śabdāv upasargau gr̥hyete sāhacaryat /~tena+ 33511 3, 3, 106| pradhā /~upadhā śradantaror upasargavad vr̥ttiḥ /~śraddhā /~antardhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33512 7, 4, 47 | tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ 33513 8, 2, 19 | palyayate ity atra api bhavati /~upasargaviśeṣaṇe tu ayatigrahaṇe siddham 33514 8, 1, 38 | pūrvam anantaraṃ ity uktam, upasargavyavadhānārtho 'yam ārambhaḥ /~yāvat prapacati 33515 8, 2, 19 | upasargaya ayatau || PS_8,2.19 ||~ _____ 33516 7, 4, 10 | tadāśraye ca dvirvacane, paścād upasargayoge sati, aḍabhyāsavyavāye ' 33517 1, 1, 45 | āsīno yajate /~dvy-antar-upasargebho 'pa īt (*6,3.97) - dvīpam /~ 33518 6, 3, 97 | dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||~ _____ 33519 1, 3, 21 | samā sāhacaryād anvādir upasargo gr̥hyate, tena+iha karmapravacanīya- 33520 4, 1, 54 | svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4, 33521 7, 3, 47 | abhastrakā, abhastrikā /~atra upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te 33522 6, 3, 82 | START JKv_6,3.82:~ upasarjanasarvāvayavaḥ samāsaḥ upasarjanam /~yasya 33523 1, 2, 57 | iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ paribhāṣāṃ kurvanti /~ānyāyyād 33524 6, 3, 82 | upasarjanam /~yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir 33525 7, 1, 55 | paramasaptānām /~paramacaturṇām /~upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, 33526 6, 1, 63 | padbhyāmudvartitasya ca /~vyādhayo na+upasarpanti vainateryāmavoragāḥ //~ity 33527 1, 4, 50 | grāmaṃ gacchan vr̥kṣa-mūlāny upasarpati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33528 1, 4, 38 | devadattam abhidruhyati /~upasar̥ṣṭayoḥ iti kim ? devadattāya krudhyati /~ 33529 3, 2, 108| upāsadat /~upāsīdat /~upasasāda /~anūṣīvān kautsaḥ pāṇinim /~ 33530 3, 3, 39 | paryāye iti kim ? viśayaḥ /~upaśayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33531 7, 1, 41 | dugdhām iti prāpte /~dakṣiṇata upaśaye /~śete iti prāpte /~api 33532 3, 4, 72 | upaśayito gururbhavatā, upaśayitaṃ bhavatā /~sthā - upasthito 33533 3, 3, 39 | rājopaśāyaḥ /~tava rājānam upaśayituṃ paryāyaḥ ity arthaḥ /~paryāye 33534 7, 4, 22 | śāśayyate /~praśayya /~upaśayya /~yi iti kim ? śiśye /~kṅiti


udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL