Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText - Concordances (Hapax - words occurring once) |
Ps, chap., par.
35036 5, 4, 21 | yajñaḥ /~apūpamayaṃ parva /~vaṭakamayī yātrā /~dvayam api pramāṇam, 35037 5, 2, 82 | tilāpūpikā paurṇamāsī /~vaṭakebhya inir vaktavyaḥ /~vaṭakinī 35038 5, 2, 129| kugartham eva+idaṃ vacanam /~vātakī /~atisārakī /~piśācāc ca+ 35039 5, 2, 82 | vaṭakebhya inir vaktavyaḥ /~vaṭakinī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35040 3, 2, 28 | vātśunītilaśardheṣvajadheṭtudajahātīnām upasaṅkhyānam /~vātamajā mr̥gāḥ /~śunindhayaḥ /~tilantudaḥ /~ 35041 4, 1, 108| vataṇḍāc ca || PS_4,1.108 ||~ _____ 35042 3, 2, 30 | khārindhamaḥ /~khārindhayaḥ /~vātandhamaḥ parvataḥ /~vātandhayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35043 3, 2, 30 | vātandhamaḥ parvataḥ /~vātandhayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35044 1, 1, 45 | vataṇḍī ca asau yuvatiś ca vātaṇḍya-yuvatiḥ /~puṃvad-bhāvena 35045 4, 1, 109| vataṇḍī /~āṅgirase iti kim ? vātaṇḍyāyanī /~śivādyaṇi tu vātaṇḍī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35046 5, 1, 38 | tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam /~ 35047 4, 3, 119| kr̥taṃ kṣaudram /~bhrāmaram /~vāṭaram /~pādapam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35048 8, 2, 50 | pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty 35049 5, 1, 38 | śamanakopanayor upasaṅkhyānam /~vātasya śamanaṃ kopanaṃ vā vātikam /~ 35050 6, 2, 8 | śamīnivātam /~kuḍyanivātam /~vātasyābhāvo nivātam, arthābhāvaḥ ity 35051 5, 2, 122| balaṃ na sahate balūlaḥ /~vātāt samūhe ca /~vātaṃ na sahata 35052 3, 4, 3 | ity eva ayam aṭati, imā vaṭataḥ, ime 'ṭanti /~bhrāṣṭram 35053 1, 2, 1 | uccukoṭa /~utkoṭakaḥ /~utkoṭo vatate /~vyaceḥ kuṭāditvamanasīti 35054 5, 2, 129| tayoḥ kugāgamo bhavati /~vātātisārayor upatāpatvāt pūrveṇa+eva 35055 6, 2, 8 | nivātaśabde uttarapade vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ 35056 6, 4, 37 | ghr̥tavān /~vanu - vataḥ /~vatavān /~manu - mataḥ /~matavān /~ 35057 5, 2, 129| iṣyate /~iha na bhavati, vātavatī guhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35058 2, 3, 13 | jñāpyamāne caturthī vaktavyā /~vātāya kapilā vidyudātapāyātilohinī /~ 35059 8, 2, 50 | nirvāṇo 'vāte || PS_8,2.50 ||~ _____START 35060 7, 3, 38 | gatau ṇyantasya siddhatvāt ? vāteḥ puk mā bhūt ity evam artham /~ 35061 5, 1, 18 | prāg-vateṣ ṭhañ || PS_5,1.18 ||~ _____ 35062 8, 4, 48 | matena /~takārasya thakāraḥ - vathsaḥ /~kakārasya khakāraḥ - khṣīram /~ 35063 5, 2, 139| iti tundibhaḥ /~balibhaḥ /~vaṭibhaḥ /~valiśabdaḥ āmādiṣu paṭhyate, 35064 5, 1, 38 | vātasya śamanaṃ kopanaṃ vā vātikam /~paittikam /~ślaiṣmikam /~ 35065 7, 2, 61 | iḍāgamo bhavati /~tāsvat iti vatinirdeśaḥ kimarthaḥ ? tāsau tatasthali 35066 5, 1, 18 | vakṣyati /~prāg etasmād vatisaṃ-śabdanād yānita ūrdhvam 35067 6, 2, 8 | avyayībhāvaḥ /~niruddho vāto 'smin iti vā nivātam iti 35068 5, 1, 23 | vā iḍ-āgamo vidhīyate /~vatoḥ parasya ano vā iḍ-āgamo 35069 4, 1, 117| śabdebhyaḥ yathāsaṅkhyaṃ vatsabharadvājātriṣu apatya-viśeṣeṣu aṇ pratyayo 35070 6, 2, 37 | samāsāntodāttatvam eva yathā syād iti /~vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo ' 35071 5, 3, 76 | pratyayo bhavati /~putrakaḥ /~vatsakaḥ /~durbalakaḥ /~bubhukṣitakaḥ /~ 35072 5, 2, 98 | vatsāṃsābhyāṃ kāmabale || PS_5,2.98 ||~ _____ 35073 5, 2, 98 | START JKv_5,2.98:~ vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ 35074 5, 2, 98 | aṃsalaḥ /~vr̥ttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau 35075 6, 2, 168| pr̥thumukhaḥ /~vatsa - vatsamukhaḥ /~pūrvapadaprakr̥tisvaro 35076 6, 4, 148| bhavati vipratiṣedhena /~vatsān prīṇāti vatsaprīḥ, tasya 35077 3, 4, 16 | sūryastodetorādheyaḥ /~kr̥ñ - purā vatsānāmapākartoḥ /~vadi - purā pravaditoragnau 35078 1, 1, 40 | sūryasyodeto rādheyaḥ /~purā vatsānāmapākarttoḥ /~bhāva-lakṣaṇe sthā-iṇ- 35079 6, 2, 78 | gotantiyavam iti kim ? vatsapālaḥ /~pāle iti kim ? gorakṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35080 6, 4, 148| vatsaprīḥ, tasya apatyam vātsapreyaḥ /~catuṣpādbhyo ḍañ (*4,1. 35081 6, 4, 148| vipratiṣedhena /~vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ /~ 35082 5, 1, 91 | vatsarāntāc chaś chandasi || PS_5,1. 35083 3, 3, 137| bhaviṣyati ity eva /~yo 'yaṃ vatsaro 'tītaḥ, tasya yadavaramāgrahāyaṇyāḥ, 35084 5, 2, 98 | utpādayataḥ /~na hy atra vatsārthaḥ aṃsārtho vā vidyate /~vatsalaḥ 35085 6, 2, 37 | syād iti /~vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo ' 35086 6, 2, 37 | vatsajarat /~vatsaś ca jarac ca /~vatsaśabdo 'ntodāttaḥ /~sauśrutapārthavāḥ /~ 35087 4, 3, 36 | vatsaśālā-abhijid-aśvayuk-chatabhiṣajo 35088 4, 3, 36 | START JKv_4,3.36:~ vatsaśālādibhyaḥ parasya jāta-arthe pratyayasya 35089 4, 3, 36 | pratyayasya lug vā bhavati /~vatsaśālāyāṃ jātaḥ vatsaśālaḥ, vātsaśālaḥ /~ 35090 6, 1, 89 | vaktavyā /~pra - prārṇam /~vatsatara - vatsatarārṇam /~kambala - 35091 5, 3, 91 | tasya tanutve pratyayaḥ /~vatsataraḥ /~ukṣataraḥ /~aśvataraḥ /~ 35092 6, 1, 89 | prārṇam /~vatsatara - vatsatarārṇam /~kambala - kambalārṇam /~ 35093 1, 1, 11 | maṇīvoṣṭrasya lambete priyau vatsatarau mama /~dampatīva /~jampatīva /~ 35094 6, 1, 83 | nipātyate /~bhyyaṃ kilāsīt /~vatsatarī pravayyā /~bhayyeti kr̥tyalyuṭo 35095 7, 3, 72 | mā bhūt, utsau /~utsāḥ /~vatsau /~vatsāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35096 6, 2, 168| mahat-sthūla-muṣṭi-pr̥thu-vatsebhyaḥ || PS_6,2.168 ||~ _____ 35097 6, 2, 109| bhavati /~gārgībandhuḥ /~vātsībandhuḥ /~nadī iti kim ? brahmabandhuḥ /~ 35098 6, 4, 152| gārgīyate /~cvau - gārgībhūtaḥ /~vātsībhūtaḥ /~āpatyasya ity eva, sāṅkāśyāyate /~ 35099 4, 1, 159| gārgīputrāyaṇīḥ, gārgīputriḥ /~vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35100 4, 1, 159| gārgīputriḥ /~vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35101 4, 1, 159| vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35102 6, 4, 152| vātsīyati /~gārgīyati /~vātsīyate /~gārgīyate /~cvau - gārgībhūtaḥ /~ 35103 6, 4, 152| uttarasya lopo bhavati /~vātsīyati /~gārgīyati /~vātsīyate /~ 35104 5, 1, 1 | 5) iti /~vatsebhyo hitaḥ vatsīyo godhuk /~karabhīyaḥ uṣṭraḥ /~ 35105 4, 3, 93 | vātsoddharaṇaḥ /~takṣaśilā /~vatsoddharaṇa /~kaumedura /~kaṇḍavāraṇa /~ 35106 4, 3, 93 | khalv api - tākṣaśilaḥ /~vātsoddharaṇaḥ /~takṣaśilā /~vatsoddharaṇa /~ 35107 8, 4, 47 | uttarasya śaro dve bhavataḥ /~vatssaḥ /~ikṣṣuḥ /~kṣṣīram /~apssarāḥ /~ 35108 6, 2, 25 | śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_ 35109 3, 2, 28 | janamejayaḥ /~khaśprayaye vātśunītilaśardheṣvajadheṭtudajahātīnām upasaṅkhyānam /~vātamajā 35110 3, 2, 114| abhijānasi devadatta kaśmīreṣu vatsyāmas tatra udanaṃ bhokṣyāmahe /~ 35111 8, 4, 67 | dayastāvat - gārgyastatra /~vātsyastatra /~tatraśabda ādyudāttaḥ /~ 35112 7, 4, 49 | parataḥ takārādeśo bhavati /~vatsyati /~avatsyat /~vivatsati /~ 35113 4, 1, 73 | āśokeya /~ete ḍhagantā /~vātsyāyana /~mauñjāyana /~etau phagantau 35114 1, 2, 65 | lakṣaṇaḥ iti kim ? gārgya-vātsyayanau /~evakāraḥ kim-arthaḥ /~ 35115 4, 1, 17 | prātipadikasañjña-artham /~gārgyāyaṇī /~vātsyāyanī /~anyeṣām - gārgī /~vātsī /~ 35116 4, 1, 91 | gārgyāyaṇīyāḥ /~vātsīyāḥ, vātsyāyanīyāḥ /~phiñaḥ khalv api yaskasya 35117 4, 1, 167| gārgyāyaṇo vā /~vātsyo jālmaḥ vātsyāyano vā /~dākṣir jālmaḥ dākṣāyaṇo 35118 8, 2, 3 | chandasīraḥ (*8,2.15) iti vattve, saṃyogāntasya lope ca kr̥te, 35119 8, 2, 12 | sañjñāyām (*8,2.11) iti vattvena siddham /~āsandīvat ity 35120 6, 3, 89 | pi tatra+eva vaktavyaḥ /~vatugrahaṇam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35121 5, 2, 40 | atha vā yogavibhāgena vatupaṃ vidhāya paścād vo gho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35122 5, 2, 40 | kim-idam-bhyām uttarasya vatupo vakārasya ghakārādeśo bhavati /~ 35123 5, 2, 39 | bhāvaḥ siddhaś ca ḍāvatoḥ /~vatupprakaraṇe yuṣmadasmadbhyāṃ chandasi 35124 6, 3, 89 | dr̥g-dr̥śa-vatuṣu || PS_6,3.89 ||~ _____START 35125 5, 2, 37 | pañcamātram /~daśamātrā gāvaḥ /~vatvantāt svārthe dvayasajmātracau 35126 8, 2, 50 | atra tu pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti 35127 4, 1, 87 | striyāḥ puṃvat iti jñāpakād vatyarthe na bhavati /~yoga-apekṣaṃ 35128 8, 2, 50 | nipātyate, na ced vātādhikaraṇo vātyartho bhavati /~nirvāṇaḥ agniḥ /~ 35129 1, 4, 18 | 79]~ nabho 'ṅgiromanuṣāṃ vatyupasaṅkhyānam /~nabha iva nabhasvat /~ 35130 5, 2, 103| kautapaḥ /~vaisarpaḥ /~vaupādikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35131 3, 2, 109| eva /~samīyivān /~īyivān /~vāvacana-anuvr̥tteś ca pūrvaval luḍ- 35132 3, 1, 7 | iti kim ? kartuṃ jānāti /~vāvacanād vākyam api bhavati /~dhātoḥ 35133 5, 3, 81 | siṃhakaḥ /~śarabhakaḥ /~vāvacanānuvr̥tter yathādarśanam anyo 'pi bhavati /~ 35134 6, 4, 96 | asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyād atra na bhavati iti hrasvabhāvinī 35135 5, 1, 60 | prāpte ḍatirnipātyate /~vāvacanāt pakṣe so 'pi bhavati /~pañca 35136 7, 3, 94 | śākuniko lālapīti /~dundubhir vāvadīti /~tridhā baddho vr̥ṣabho 35137 4, 1, 151| ajamāraka /~rathakāra /~vāvadūka /~samrājaḥ kṣatriye /~kavi /~ 35138 3, 2, 171| kitaḥ (*7,4.83) sāsahiḥ /~vāvahiḥ /~cācaliḥ /~pāpatiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35139 6, 4, 126| dadadāte, dadarire /~vādīnām - vavamatuḥ /~vavamuḥ /~vavamitha /~ 35140 6, 4, 126| vavamatuḥ /~vavamuḥ /~vavamitha /~guṇasya - viśaśaratuḥ /~ 35141 6, 4, 126| vādīnām - vavamatuḥ /~vavamuḥ /~vavamitha /~guṇasya - 35142 7, 3, 87 | paspaśāte /~cākaśīti /~vāvaśīti /~yaṅluki chāndasamupadhāhrasvatvaṃ 35143 6, 1, 20 | vāvaśyate, vāvaśyete, vāvaśyante /~yagi iti kim ? uṣṭaḥ /~ 35144 6, 1, 20 | saṃprasāraṇaṃ na bhavati /~vāvaśyate, vāvaśyete, vāvaśyante /~ 35145 6, 1, 20 | na bhavati /~vāvaśyate, vāvaśyete, vāvaśyante /~yagi iti kim ? 35146 4, 1, 82 | prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat /~svārthikeṣu hy asya+upayogo 35147 7, 2, 63 | nānyeṣāṃ dhātūnām /~yayitha /~vavitha /~pecitha /~śekitha /~tad 35148 6, 1, 17 | bhavati ity asti viśeṣaḥ /~vavraśca /~vavraścitha /~pr̥cchati 35149 6, 1, 17 | asti viśeṣaḥ /~vavraśca /~vavraścitha /~pr̥cchati bhr̥jjatyor 35150 7, 1, 103| na bhavati /~papritamam /~vavritamam /~kvacid bhavati /~pupuriḥ //~ 35151 8, 3, 78 | aploḍhvam /~liṭ - cakr̥ḍhve /~vavr̥ḍhve /~iṇkoḥ iti vartamāne punariṇgrahaṇaṃ 35152 7, 2, 13 | babhr̥ma /~vr̥ñ - vavr̥va, vavr̥ma /~vr̥ṅ - vavr̥vahe, vavr̥mahe /~ 35153 7, 2, 13 | vavr̥ma /~vr̥ṅ - vavr̥vahe, vavr̥mahe /~stu - tuṣṭuva, tuṣṭuma /~ 35154 6, 1, 66 | na bhavati /~vr̥ścati /~vavr̥śca ity atra api hi samprasāraṇahalādiḥśeṣayor 35155 7, 4, 66 | abhyāsasya akārādeśo bhavati /~vavr̥te /~vavr̥dhe /~śaśr̥dhe /~ 35156 7, 2, 13 | babhr̥va, babhr̥ma /~vr̥ñ - vavr̥va, vavr̥ma /~vr̥ṅ - vavr̥vahe, 35157 7, 2, 13 | vavr̥va, vavr̥ma /~vr̥ṅ - vavr̥vahe, vavr̥mahe /~stu - tuṣṭuva, 35158 7, 4, 68 | pratiṣidyate /~liṭi iti kim ? vāvyathyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35159 7, 2, 93 | maparyantasya jasi parato yūya vaya ity etāv ādeśau bhavataḥ /~ 35160 7, 1, 39 | vayam iti prāpte /~yuyādeśo vayādeśaś ca chandasatvān na bhavati /~ 35161 5, 4, 146| kālādikr̥tā vastudharmā vayaḥprabhr̥tayaḥ avasthā ity ucyate /~asañjātaṃ 35162 4, 1, 20 | lohitapādikā iti ? naitāḥ vayaḥśrutayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35163 1, 2, 57 | vyutpādyante /~tathā-upasarjanam, vayamatra gr̥he grāme vā upasarjanam 35164 6, 3, 63 | bhavati /~ūrṇāsūtreṇa kavayo vayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35165 4, 1, 165| pitr̥vye pitāmahe bhrātari vayasādhike jivati /~gargasya apatyaṃ 35166 6, 2, 90 | guptārmam /~kukkuṭārmam /~vāyasārmam /~avarṇam iti kim ? vr̥hadarmam /~ 35167 4, 2, 60 | kalpasūtrāntād iti vaktavyam /~vāyasavidyikaḥ /~sārpavidyikaḥ /~gaulakṣaṇikaḥ /~ 35168 4, 4, 127| prajāpatiś chandaḥ iti /~tatra vayasvacchabdād iva mūrdhavacchabdād api 35169 4, 4, 127| mūrdhan-śabdaś ca vidyate sa vayasvān api bhavati mūrdhanvān api, 35170 4, 4, 127| START JKv_4,4.127:~ vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, 35171 4, 1, 20 | ataḥ ity eva, śiśuḥ /~vayasyacarama iti vaktavyam /~vadhūṭī /~ 35172 6, 4, 37 | upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /~iha ca mā 35173 7, 3, 119| akārādeśo bhavati /~agnau /~vāyau kr̥tau /~dhenau /~paṭau /~ 35174 1, 1, 16 | avaidike parataḥ /~vāyo iti, vāyav-iti /~bhāno iti, bhānav- 35175 6, 3, 82 | upasarjanam /~yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano 35176 6, 1, 3 | nakāradakārarephā dvitīyaikāco 'vayavabhūtāḥ saṃyogādayo na dvir udyante /~ 35177 6, 1, 3 | vartate /~dvitīyasya ekāco 'vayavabhūtānāṃ ndrāṇāṃ tadantarbhāvāt prāptaṃ 35178 6, 1, 103| pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo 35179 6, 2, 176| JKv_6,2.176:~ buṇādayo 'vayavavācino bahor uttare bahuvrīhau 35180 6, 1, 78 | lāvakaḥ /~kayete /~yayete /~vāyāvavaruṇaddhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35181 6, 1, 109| taparakaraṇam iti kim ? vāyavāyāhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35182 6, 1, 109| vāyo iti /~bhāno iti /~vāyaviti /~bhānaviti /~taparakaraṇam 35183 4, 2, 31 | pavādaḥ /~vāyuḥ devatā asya vāyavyam /~r̥tavyam /~pitryam /~uṣasyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35184 7, 3, 37 | vyā - saṃvyāyayati /~ve - vāyayasti /~pā - pāyayati /~pāgrahaṇe 35185 6, 1, 16 | saṃprasāraṇapratiṣedhād vayervidhau grahaṇaṃ pratiṣedhe cāgrahaṇamanumāsyate ? 35186 6, 1, 16 | ūyatuḥ /~ūyuḥ /~yady evaṃ vayigrahaṇam anarthakam, yajādiṣu veñ 35187 7, 2, 61 | hi ghasiḥ, veñādeśaś ca vayistāsau na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35188 6, 1, 110| bhavati /~agner āgacchati /~vāyor āgacchati /~agneḥ svam /~ 35189 7, 3, 111| vāyave /~agnerāgacchati /~vāyorāgacchati /~agneḥ svam /~vāyoḥ svam /~ 35190 3, 2, 129| katīha bhūṣayamāṇāḥ /~vayovacane - katīha kavacaṃ paryasyamānāḥ /~ 35191 5, 1, 129| prāṇabhr̥jjātivācibhyaḥ prātipadikebhyo vayovacanebhya udgātrādibhyaś ca añ pratyayo 35192 5, 1, 129| karma vā āśvam /~auṣṭram /~vayovacanebhyaḥ kaumāram /~kaiśoram /~udgātrādibhyaḥ - 35193 6, 1, 129| śravaṇaṃ na syāt, agnī3 iti, vāyū3 iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35194 7, 1, 9 | ataḥ iti kim ? agnibhiḥ /~vāyubhiḥ /~taparakaraṇaṃ kim ? khaṭvābhiḥ /~ 35195 5, 3, 83 | māthitikādivat prasaṅgaḥ /~vāyudattaḥ vāyukaḥ /~pitr̥dattaḥ pitr̥kaḥ /~ 35196 5, 4, 24 | agnidevatyam /~pitr̥devatyam /~vāyudevatyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35197 5, 3, 83 | māthitikādivat prasaṅgaḥ /~vāyudattaḥ vāyukaḥ /~pitr̥dattaḥ pitr̥kaḥ /~ 35198 6, 1, 107| vr̥kṣam /~plakṣam /~agnim /~vāyum /~pūrvagrahaṇam kim ? pūrva 35199 6, 1, 103| bhavati /~vr̥kṣān /~agnīn /~vāyūn /~kartr̥̄n /~hartr̥̄n /~ 35200 7, 3, 120| bhavati astriyām /~agninā /~vāyunā /~paṭunā /~puṃsi iti noktam, 35201 8, 4, 1 | iti kim ? agnirnayati /~vāyurnayati /~r̥varṇāc ca+iti vaktavyam /~ 35202 8, 1, 66 | yatkāmāste juhumaḥ /~yadriyaṅ vāyurvāti yad vāyuḥ pavate /~pañcamīnirdeśe ' 35203 8, 3, 55 | apadāntasya iti kim ? agnistatra /~vāyustatra /~ṣaḥ ity evaṃ siddhe mūrdhanyagrahaṇaṃ 35204 3, 3, 21 | upādhyāyā, upādhyāyī /~śr̥̄ vāyuvarṇanivr̥teṣu /~śāro vāyuḥ /~śāro varṇaḥ /~ 35205 6, 3, 26 | pratiṣedho vaktavyaḥ /~agnivāyū /~vāyvagnī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35206 1, 4, 6 | stryākhyau ity eva, agnaye /~vāyve /~bhanave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35207 1, 1, 45 | bahukhaṭvakah, kiryoḥ, giryoḥ, vāyvoḥ iti sthānivattvāt svara- 35208 3, 2, 1 | śaralāvaḥ /~prāpyam - vedādhyāyaḥ /~carcāpāraḥ /~grāmaṃ gacchati, 35209 7, 4, 65 | ca nipātyate /~vakṣyantī vedāganīganti karṇam /~itikaraṇam evaṃ 35210 3, 3, 107| upasaṅkhyānam /~ghaṭṭanā /~vandanā /~vedanā /~ghaṭṭeḥ bhauvādikasya 35211 3, 2, 169| tacchīlādiṣu kartr̥ṣu /~vedanaśīlo vinduḥ /~eṣaṇaśīla icchuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35212 7, 3, 87 | abhyastasya iti kim ? vedāni /~aci iti kim ? nenekti /~ 35213 5, 4, 29 | putra kr̥trime /~snāta vedasamāptau /~śūnya rikte /~dāna kutsite /~ 35214 6, 1, 160| anyatrādyudātta eva /~vedavegaveṣṭabandhāḥ karaṇo /~halaś ca (*3,3. 35215 3, 2, 61 | aśvayuk /~prayuk /~vida - vedavit /~pravit /~brahmavit /~bhida - 35216 3, 1, 138| iti pārayaḥ /~vedayati iti vedayaḥ /~udejāti iti udejayaḥ /~ 35217 3, 1, 18 | nubhave kyaṅ pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni 35218 6, 2, 152| iti /~saptamyāḥ iti kim ? vedena puṇyam vedapunyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35219 8, 2, 107| vaśānnāya somapr̥ṣṭhāya vedhase /~stovairvidhemāgnayā3i /~ 35220 3, 4, 37 | pratyayo bhavati /~pāṇighātaṃ vediṃ hanti /~pādaghātaṃ bhūmiṃ 35221 5, 4, 84 | dvistāvā tristāvā iti vediś ced abhidheyā bhavati /~ 35222 3, 1, 91 | dhātoḥ ity ayam adhikāro veditavayḥ /~ātr̥tīyādhyāya-parisamāpteḥ 35223 4, 2, 116| nāmadheyasya vr̥ddhasañjñā veditavyā devadattīyāḥ, daivadattāḥ 35224 8, 2, 82 | etat trayam apy adhikr̥taṃ veditavyamāpādaparisamāpteḥ /~yat iti ūrdhvam anukramiṣyāmaḥ 35225 4, 4, 96 | pratyayo bhavati /~r̥ṣir vedo gr̥hyate /~hr̥dayasya bandhanam 35226 3, 1, 138| anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś 35227 5, 2, 36 | kusuma /~pracāra /~tandrā /~vega /~pukṣā /~śraddhā /~utkaṇṭhā /~ 35228 7, 1, 1 | aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35229 2, 1, 64 | katipaya-gr̥ṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktr̥-śrotriya- 35230 3, 1, 12 | rehas /~śaśvat /~br̥hat /~vehat /~nr̥ṣat /~śudhi /~adhara /~ 35231 1, 4, 57 | am /~tak /~uñ /~ukañ /~velāyām /~mātrāyām /~yathā /~yat /~ 35232 6, 3, 37 | madrikāmāninī /~vr̥jikāmāninī /~velipikāyāḥ dharmyaṃ vailepikam /~kopadhapratiṣedhe 35233 4, 2, 75 | śarman /~ahan /~loman /~veman /~varuṇa /~bahula /~sadyoja /~ 35234 1, 1, 43 | anapuṃsakasya iti kim ? sāmanī, vemanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35235 7, 2, 61 | vartate /~adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35236 8, 3, 21 | sti ? tadā lākṣaṇikatvād veñādeśasya grahaṇam iha na asti, uttarārthaṃ 35237 6, 1, 154| pratiṣidhyate sa maskaro veṇuḥ /~veṇugrahaṇaṃ ca pradarśanārtham anyatra 35238 5, 3, 87 | ayam apavādaḥ /~vaṃśakaḥ /~veṇukaḥ /~daṇḍakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35239 6, 4, 153| tasyāṃ bhavāḥ bailvakāḥ /~veṇukīyā - vaiṇukāḥ /~vetrakīyā - 35240 6, 1, 215| udāttatvaṃ pakṣe vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ yadā 35241 6, 1, 215| indhānaḥ, indhānaḥ, indhānaḥ /~veṇuśabdo 'yam ajivr̥rībhyo nicca 35242 6, 1, 215| vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 ||~ _____ 35243 8, 4, 34 | bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||~ _____START 35244 6, 1, 66 | ūrvaṃ lopagrahaṇaṃ kim ? verapr̥ktalopāt pūrvaṃ vali lopo yathā syāt /~ 35245 5, 4, 119| bahulam (*8,4.28) iti ṇatvam /~vergro vaktavyaḥ /~vigatā nāsikā 35246 5, 1, 123| madhura /~mūrkha /~mūka /~veryātalābhamatimanaḥ śāradānām /~samo matimanasoḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35247 8, 3, 69 | veś ca svano bhojane || PS_8, 35248 5, 1, 100| karma-veṣād yat || PS_5,1.100 ||~ _____ 35249 6, 3, 122| prasādaḥ /~prakāraḥ /~veśādiṣu vibhāṣā dīrgho bhavati /~ 35250 7, 1, 3 | viśibhyāṃ jhac - jaranataḥ /~veśantaḥ /~pratyayasya ity eva, ujjhitā /~ 35251 4, 4, 131| śrīkāmaprayatnamāhātmyavīryayaśassu bhagaśabdaḥ /~veśaś ca asau bhagaś ca śrīprabhr̥tir 35252 5, 2, 29 | pratyayo bhavati /~cakārād veśca /~saṅkaṭam /~prakaṭam /~ 35253 5, 1, 100| sampadyate karmaṇyam śarīram /~veṣeṇa saṃpadyate veṣyo naṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35254 3, 1, 144| bhavati gehe kartari /~gr̥haṃ veśma /~tātsthyāt dārāś ca /~gr̥hṇanti 35255 4, 2, 80 | kr̥śāśva /~ariṣṭa /~arīśva /~veśman /~viśāla /~romaka /~śabala /~ 35256 3, 1, 144| iti gr̥hāḥ dārāḥ /~gr̥hāṇi veśmāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35257 4, 4, 131| bhagaś ca śrīprabhr̥tir veśobhagaḥ, so 'sya asti iti veśobhagyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35258 4, 4, 132| uttarārthaś ca /~cakārāt yat /~veśobhagīnaḥ, veśobhagyaḥ /~yaśobhagīnaḥ, 35259 4, 4, 131| bhavati /~lakāraḥ svarārthaḥ veśobhago vidyate yasya sa veśobhagyaḥ /~ 35260 4, 4, 131| 131:~ matvarthe ity eva veśoyaśasī ādau yasya prātipadikasya 35261 3, 3, 121| apavādaḥ /~lekhaḥ /~vedaḥ /~veṣṭaḥ /~vandhaḥ /~mārgaḥ /~apāmārgaḥ /~ 35262 8, 2, 36 | viś- veṣṭā /~veṣtum /~veṣṭavyam /~viṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35263 7, 4, 96 | START JKv_7,4.96:~ veṣṭi ceṣṭi ity etayoḥ abhyāsasya 35264 7, 4, 96 | vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||~ _____START 35265 4, 2, 10 | parivr̥taḥ kāyaḥ /~samantāt veṣṭitaḥ parivr̥ta ucyate /~yasya 35266 8, 2, 36 | leṣṭavyam /~liṭ /~viś- veṣṭā /~veṣtum /~veṣṭavyam /~viṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35267 5, 1, 100| śarīram /~veṣeṇa saṃpadyate veṣyo naṭaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35268 3, 1, 125| lavyam /~āvaśyake dyotye iti vet, svarasamāsa-anupapattiḥ, 35269 4, 2, 86 | śalākā /~āmidhī /~khaḍā /~veṭā /~madhvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35270 1, 4, 61 | pāpī /~tālī /~āttālī /~vetālī /~dhūsī /~śakalā /~saṃśaklā /~ 35271 4, 4, 12 | iti tr̥tīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn 35272 4, 4, 12 | srak /~pāda /~upasthāna /~vetanādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35273 1, 4, 44 | parikrayaṇam niyatakālaṃ vetanādinā svīkaraṇam, natyantikaḥ 35274 3, 2, 22 | bhr̥tau gamyamānāyām /~bhr̥tiḥ vetanaṃ, karmanirveśaḥ /~karma karoti 35275 6, 4, 153| vetrakīyā - vaitrakāḥ /~vetasakīyā - vaitasakā /~tr̥ṇakīyā - 35276 4, 2, 87 | kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 ||~ _____ 35277 6, 1, 6 | ity ataḥ prabhr̥ti vevīṅ vetinā tulye iti yāvat /~jakṣati /~ 35278 4, 2, 91 | plakṣa /~bilva /~veṇu /~vetra /~vetasa /~tr̥ṇa /~ikṣu /~ 35279 6, 4, 153| veṇukīyā - vaiṇukāḥ /~vetrakīyā - vaitrakāḥ /~vetasakīyā - 35280 3, 4, 83 | vetti, vittaḥ, vidanti /~vetsi, vitthaḥ, vittha /~vedmi, 35281 7, 2, 10 | khettā /~tottā /~nottā /~vettā /~vidyati vinta ity api 35282 7, 1, 7 | samavidata, samavidrata /~vetteḥ iti lugvikaraṇasya grahaṇaṃ 35283 3, 4, 109| abhyasta-sañjñakebhyo, vetteś ca+uttarasya jher jus, ādeśo 35284 8, 2, 56 | iṣyate /~evaṃ hy uktam - vettestu vidito niṣṭhā vidyater vinna 35285 3, 4, 83 | veda, vidatuḥ, viduḥ /~vettha, vidathuḥ, vida /~veda, 35286 7, 2, 10 | nyavikaraṇanivr̥ttyarthaḥ /~vettivindatī udāttau eva /~veditā vidyānām /~ 35287 7, 2, 70 | hariṣyati /~hanisyati /~svarater veṭtvāt r̥ddhanoḥ sye ity etad bhavati 35288 7, 4, 75 | ṇijir - nenekti /~vijir - vevekti /~viṣlr̥ - veveṣṭi /~trigrahaṇam 35289 7, 4, 75 | vijir - vevekti /~viṣlr̥ - veveṣṭi /~trigrahaṇam uttarārtham, 35290 1, 1, 6 | dīdhī-vevī-iṭām || PS_1,1.6 ||~ _____ 35291 6, 1, 16 | vicitavān /~ṅiti - vicati /~vevicyate /~vyaceḥ kuṭāditvamanasi 35292 6, 1, 16 | viddhavān /~ṅiti - vidhyati /~vevidhyate /~vaśa - uśitaḥ /~uśitavān /~ 35293 7, 3, 87 | na bhavati /~nenijāni /~vevijāni /~pariveviṣāṇi /~anenijam /~ 35294 6, 1, 6 | bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā tulye iti yāvat /~ 35295 6, 1, 19 | soṣupyate /~sesimyate /~vevīyate /~yaṅi iti kim ? svapnak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35296 6, 1, 6 | cakāsati /~śāsati /~dīdhyate, vevyate ity atra abhyastānām ādiḥ 35297 5, 4, 57 | viśeṣarūpeṇa na vyajyante so 'vhyaktaḥ /~tasya anukaraṇam avyaktānukaraṇam /~ 35298 1, 3, 83 | prasmaipadaṃ vidhīyate /~viāṅ pari ity evaṃ pūrvāt ramateḥ 35299 4, 2, 80 | nidhāna /~nivāta /~nibaddha /~vibaddha /~parigūḍha /~upagūḍha /~ 35300 3, 4, 55 | bhavati /~parikleśaḥ sarvato vibādhanam, duḥkhanam /~uraḥpeṣaṃ yudhyante, 35301 3, 2, 153| kamanā yuvatiḥ, iti yoga-vibhāgād vijñāyate /~athavā madhusūdanādayo 35302 6, 2, 112| iti dīrghatvam /~paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu 35303 4, 2, 80 | vidagdha /~vijagdha /~vibhagna /~bāhu /~khadira /~śarkarā /~ 35304 3, 4, 12 | arthaḥ /~agniṃ vai devā vibhājaṃ nāśaknuvan /~vibhaktum ity 35305 1, 1, 45 | gaumatāḥ //~prāg udañcau vibhajate haṃsaḥ kṣīrodake yathā /~ 35306 4, 4, 49 | vibhājayiturṇilopaś ca /~vibhājayitur dhrmyam vaibhājitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35307 4, 4, 49 | viśasituḥ dharmyam vaiśastram /~vibhājayiturṇilopaś ca /~vibhājayitur dhrmyam 35308 5, 3, 57 | dvivacana-vibhajya-upapade tarab-īyasunau || 35309 5, 3, 57 | vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /~nipātanād yat bhavati /~ 35310 3, 2, 21 | divākaraḥ /~vibhāṃ karoti iti vibhākaraḥ /~niśākaraḥ /~prabhākaraḥ /~ 35311 7, 2, 18 | kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam /~tadalpaprayatnasādhyatvādanāyāsena 35312 5, 3, 57 | arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /~nipātanād yat 35313 4, 2, 94 | jātādayo 'rthāḥ samartha-vibhaktayaś ca purastād vakṣyante //~ 35314 2, 3, 42 | pañcamī vibhakte || PS_2,3.42 ||~ _____START 35315 8, 2, 3 | 174) ity udāttatve kr̥te vibhakteḥ āṭaś ca (*6,1.90) ekādeśaḥ, 35316 7, 3, 20 | samudāyasya prātipadikatvaṃ vibhakteś ca aluk /~vadhyoga iti bidādiḥ 35317 1, 2, 44 | dvitīye sambandhini bahubhir-vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā 35318 5, 3, 14 | apekṣam itaratvam /~itarābhyo vibhaktibhyas tasilādayo dr̥śyante /~dr̥śigrahaṇam 35319 1, 2, 44 | samāse vidhīyamāne yan niyata-vibhaktikaṃ, dvitīye sambandhini bahubhir- 35320 6, 1, 158| nañsvareṇa bādhyate /~ [#637]~ vibhaktinimittasvarāc ca nañsvaro balīyān iti 35321 7, 2, 34 | tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /~viśastr̥ śaṃstr̥ śāstr̥ 35322 2, 3, 2 | yā saṅkhyā tatra dvitīyā vibhaktirbhavati /~kaṭaṃ karoti /~grāmaṃ 35323 5, 3, 1 | ita ūrdhvam anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /~vakṣyati - 35324 7, 1, 74 | JKv_7,1.74:~ tr̥tīyādiṣu vibhaktiṣv ajādiṣu bhāṣitapuṃskam igantaṃ 35325 6, 1, 158| tasa eva svaro bhavati /~vibhaktisvarānnañsvaro balīyān iti vaktavyam /~ 35326 5, 3, 1 | prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /~iha /~ūḍidam iti vibhaktyudāttatvaṃ 35327 6, 1, 158| 1.166) iti satiśiṣṭo 'pi vibhaktisvaro nañsvareṇa bādhyate /~ [# 35328 5, 3, 35 | avadhimānavadher bhavati /~vibhaktitraye prakr̥te 'pañcagyā iti pañcamī 35329 5, 3, 1 | yataḥ /~kutaḥ /~tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ 35330 2, 1, 6 | pratyekaṃ sambadhyate /~vibhaktivacane tāvat -- strīṣvadhikr̥tya 35331 4, 4, 65 | evaṃ tarhi sāmarthyād vibhaktivipariṇāmo bhaviṣyati /~apūpabhakṣaṇaṃ 35332 5, 3, 60 | iti prakr̥tasya saptamī vibhaktivipariṇamyate /~nanu ca praśasya śabdasya 35333 6, 1, 102| vartate /~prathamāśabdo vibhaktiviśeṣe rūḍhaḥ, tatsāhacaryād dvitīyā ' 35334 3, 4, 12 | devā vibhājaṃ nāśaknuvan /~vibhaktum ity arthaḥ /~apalumpaṃ na 35335 7, 2, 85 | 7,2.114) ity ataḥ prāg vibhaktyadhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35336 2, 1, 6 | sup supā iti ca vartate /~vibhaktyādiśv artheṣu yadavyayaṃ vartate 35337 6, 2, 42 | nipātanādivārthe samāso vibhaktyalopaś ca /~pāraśado ghr̥tāditvādantodāttaḥ /~ 35338 2, 1, 17 | khaleyavādīni prathamānatāni vibhaktyanatarenṇa na+eva sambadhyante 'nyapadārthe 35339 5, 4, 151| anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni /~ 35340 6, 2, 37 | kārtakaujapādayo bhavanti /~vibhaktyantānāṃ pāṭho vacanavivakṣārthaḥ /~ 35341 5, 3, 8 | tasilvacanaṃ svarārthaṃ vibhaktyarthaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35342 5, 4, 82 | arthaḥ /~urasi vartate /~vibhaktyarthe avyayam iti samāsaḥ /~pratyurasam /~ 35343 7, 2, 99 | iti samāsānto na bhavati, vibhaktyāśrayatvena tisr̥bhāvasya bahiraṅgalakṣaṇatvāt /~ 35344 7, 1, 28 | ity etasya prathamayoś ca vibhaktyoḥ prathādvitīyayoḥ yuṣmadasmadbhyām 35345 2, 4, 84 | idam /~tr̥tīyā-saptamyoḥ vibhaktyor bahulam ambhāvo bhavati 35346 5, 3, 1 | vibhaktisvaraś ca /~iha /~ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati /~ataḥ paraṃ 35347 7, 1, 89 | paramapumān iti prāg eva vibhaktyutpatteḥ samāsāntodāttatvam, utpannāyāṃ 35348 3, 2, 21 | prāṇinaśaceṣṭāyuktān iti divākaraḥ /~vibhāṃ karoti iti vibhākaraḥ /~ 35349 7, 2, 49 | grahaṇam, śapā nirdeśāt /~vibhariṣati, bubhūrṣati /~jñapi - jijñapayiṣati, 35350 1, 2, 51 | tasya vanaṃ śirīṣavanam /~vibhāṣaa-oṣadhi-vanas-patibhyaḥ (* 35351 5, 4, 53 | cakārāt kr̥bhvastibhiś ca /~vibhāṣāgrahaṇānuvr̥tteḥ cvir apy abhyanujñāyate /~ 35352 5, 4, 7 | ayaṃ pratyayaḥ, uttaratra vibhāṣāgrahaṇāt /~anye 'pi svārthikā nityāḥ 35353 5, 4, 34 | sāmayikaḥ /~aupayikaḥ /~vibhāṣāgrahaṇena pratyayo vikalpyate /~vinaya /~ 35354 1, 1, 44 | vikalpaḥ pravartate /~ubhayatra-vibhāṣāḥ prayojayanti /~vibhāṣā śveḥ (* 35355 3, 1, 120| r̥dupadhatvāt nitye kyapi prāpte vibhāṣārbhyate /~kr̥tyam, kāryam /~vr̥ṣyam, 35356 8, 3, 19 | asāvādityaḥ /~śākalyagrahaṇaṃ vibhāṣārtham /~tena yadā 'pi laghuprayatnataro 35357 8, 4, 6 | vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||~ _____START 35358 5, 3, 68 | bahumr̥duḥ /~bahuguḍo drākṣā /~vibhāṣāvacanāt kalpabādayo 'pi bhavanti /~ 35359 5, 4, 10 | cecchabdaḥ sambandhārthaḥ /~dvyor vibhāṣayor nityā vidhayaḥ iti pūrvatra 35360 5, 4, 113| cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya antodāttatā vidhīyate /~ 35361 8, 2, 25 | syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (*8,3.79) iti mūrdhanyābhāvapakṣe ' 35362 7, 2, 61 | vidhavitā - vidudhavitha /~tāsi vibhāṣiteṭ, thali nityam iḍāgamo bhavati /~ 35363 7, 2, 15 | upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (* 35364 4, 4, 109| arthe yaḥ pratyayo bhavati /~vibhāṣodare (*6,3.88) /~iti sūtreṇa 35365 7, 2, 6 | praurṇavīt, praurṇāvīt /~vibhāṣor ṇoḥ (*1,2.3) iti aṅittvapakṣe 35366 7, 4, 41 | sadvidhiḥ /~mithaste na vibhāṣyante gavākṣaḥ saṃśitavrataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35367 7, 3, 60 | aghañ-apoḥ (*2,4.56) iti vībhāvasya vidhānāt ṇyati na asti udāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35368 3, 1, 39 | ittvaṃ ca /~bibhāyāñ cakāra, vibhāya /~jihrayāñ cakāra, jihrāya /~ 35369 7, 2, 62 | atvataḥ iti kim ? bhettā - vibheditha /~taparakaraṇaṃ kim ? rāddhā - 35370 1, 3, 68 | abhiprāya-artho 'yam-ārambhaḥ /~vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ 35371 6, 1, 192| pūrvam udāttaṃ bhavati /~vibheti /~jihreti /~vibharti /~juhoti /~ 35372 3, 1, 134| yavanaḥ /~madhusūdanaḥ /~vibhīṣaṇaḥ /~lavaṇaḥ /~nipātanāṇ ṇatvam /~ 35373 2, 3, 8 | karmapravacanīyair yukte dvitīyā vibhktir bhavati /~anur lakṣaṇe (* 35374 3, 2, 177| bhavati /~vibhrāṭ, vibhrājau, vibhrājaḥ /~bhāḥ, bhāsau, bhasaḥ /~ 35375 3, 2, 177| pratyayo bhavati /~vibhrāṭ, vibhrājau, vibhrājaḥ /~bhāḥ, bhāsau, 35376 3, 2, 180| na cet sañjñā gamyate /~vibhuḥ sarvagataḥ /~prabhuḥ svāmī /~ 35377 3, 2, 179| gamyamāne kvip pratyayo bhavti /~vibhūrnām kaś cit /~antare pratibhūḥ /~ 35378 3, 2, 180| janitā /~asañjñāyām iti kim ? vibhūrnāma kaścit /~ḍu-prakaraṇe mitadrvādibhya 35379 6, 4, 86 | vaneṣu citra vibhvam viśe /~vibhuvaṃ viśe /~sudhyo havyamagne /~ 35380 6, 4, 86 | dr̥śyate /~vaneṣu citra vibhvam viśe /~vibhuvaṃ viśe /~sudhyo 35381 4, 1, 47 | nityaṃ ṅīṣ pratyayo bhavati /~vibhvī ca /~prabhvī ca /~saṃbhvī 35382 6, 4, 115| bibhīmaḥ /~halādau ity eva, vibhyati /~kṅiti ity eva, bibheti /~ 35383 1, 3, 30 | ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||~ _____ 35384 5, 1, 54 | dvyācitīnā, dvyācitā /~aparimāṇa-vibsta-āciteti ṅīpaḥ pratiṣedhaḥ /~ 35385 8, 3, 101| mindābhūdagnistatpunarāhārjatavedā vica //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35386 6, 1, 75 | mlecchati /~apacācchāyate /~vicācchāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35387 3, 2, 73 | grahaṇaṃ brāhmaṇa-artham /~vicaḥ citkaraṇaṃ sāmānya-grahaṇa- 35388 8, 1, 27 | pratyayana /~pracakṣaṇa /~prāya /~vicakṣaṇa /~avacakṣaṇa /~svādhyāya /~ 35389 2, 4, 54 | bhātuḥ /~ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /~bahulaṃ sañjñāchandasor 35390 5, 3, 43 | adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam /~ekasya 35391 7, 3, 75 | iha mā bhūt, vamati /~vicamati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35392 5, 2, 36 | kuḍmala /~sūcaka /~roga /~vicāra /~vyādhi /~niṣkramaṇa /~ 35393 8, 2, 97 | pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ 35394 3, 4, 29 | brāhmaṇaṃ jānāti labhate vicārayati vā tān sarvān bhojayati 35395 3, 3, 108| pracchardikā /~pravāhikā /~vicarcikā /~na ca bhavati /~śirortiḥ /~ 35396 5, 2, 97 | makṣikālaḥ /~upatāpa - vicarcikālaḥ /~vipādikālaḥ /~mūrcchālaḥ /~ 35397 8, 2, 107| māṇavaka3 agnibhūtā3i, paṭā3u /~vicāryamāṇe - hotavyaṃ dīkṣitasya gr̥hā3i 35398 5, 4, 76 | acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha- 35399 5, 4, 77 | vigatāni catvāri yasya sa vicaturaḥ /~śobhanāni catvāri yasya 35400 5, 2, 64 | picaṇḍa /~aśani /~aśman /~vicaya /~caya /~jaya /~ācaya /~ 35401 3, 1, 28 | topāyati /~dhūpayati /~vicchāyati /~paṇāyati /~panāyati /~ 35402 3, 1, 28 | gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_ 35403 4, 2, 97 | pūrvanagirī iti paṭhanti, vicchidya ca pratyayaṃ kurvanti, paureyam, 35404 3, 4, 57 | gavāṃ pānakriyā vyavadhīyate vicchidyate /~adya pāyayitvā dvyahamatikramya 35405 7, 2, 10 | tr̥pyatidr̥pyatī sr̥pim /~svareṇa vīcena śapiṃ chupiṃ kṣipiṃ pratīhi 35406 5, 4, 51 | cetas - vicetīkaroti /~vicetībhavati /~vicetīsyāt /~rahas - virahīkaroti /~ 35407 5, 4, 51 | uccakṣūsyāt /~cetas - vicetīkaroti /~vicetībhavati /~vicetīsyāt /~ 35408 5, 4, 51 | vicetīkaroti /~vicetībhavati /~vicetīsyāt /~rahas - virahīkaroti /~ 35409 8, 2, 3 | etvaṃ prāpnoti /~chideḥ vicicchitsati, uccheḥ ucicchiṣati iti 35410 7, 3, 85 | iti praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate /~yā tu jusi 35411 7, 2, 10 | dhanānām /~ [#802]~ paciṃ vaciṃ viciricirañjipr̥cchatīn nijiṃ siciṃ mucibhajibhañjibhr̥jjātīn /~ 35412 1, 2, 1 | kuṭāditvamanasīti vaktavyam /~vicitā /~vicitum /~vicitavyam /~ 35413 6, 1, 16 | uśanti /~vyaca - vicitaḥ /~vicitavān /~ṅiti - vicati /~vevicyate /~ 35414 1, 2, 1 | vaktavyam /~vicitā /~vicitum /~vicitavyam /~anasi iti kim ? uruvyacāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35415 6, 2, 24 | bhavanti /~vispaṣṭakaṭukam /~vicitrakaṭukam /~vyaktakaṭukam /~vispaṣṭalavaṇam /~ 35416 6, 2, 24 | vyaktakaṭukam /~vispaṣṭalavaṇam /~vicitralavaṇam /~vyaktalavaṇam /~vispaṣṭaṃ 35417 1, 3, 47 | vivadante /~vimatipatitā vicitraṃ bhāṣante ity arthaḥ /~upamantraṇaṃ 35418 6, 2, 24 | 6,2.49) ity ādyudāttaḥ /~vicitraśabdo 'pi avyayasvareṇa /~vicittaśabdamanye 35419 6, 4, 27 | bhāve - āścaryo rāgaḥ /~vicitro rāgaḥ /~karaṇe - rajyate 35420 6, 2, 24 | vicitraśabdo 'pi avyayasvareṇa /~vicittaśabdamanye ahanti /~so 'pi bahuvrīhisvareṇa 35421 1, 2, 1 | kuṭāditvamanasīti vaktavyam /~vicitā /~vicitum /~vicitavyam /~anasi iti 35422 1, 1, 4 | bhūt /~riṣer-hi-sa-arthasya vicpratyaya-lopa udāharaṇaṃ reṭ iti /~ 35423 6, 2, 140| marmr̥tyuḥ /~mar iti mr̥ño vicpratyayaḥ /~mr̥tyuśabdo 'ntodāttaḥ /~ 35424 5, 3, 118| abhijid-vidabhr̥c-chālāvac-chikhāvac-chamīvad- 35425 4, 1, 105| saṃkr̥ti /~aja /~vyāghrapāt /~vidabhr̥t /~prācīnayoga /~agasti /~ 35426 7, 4, 12 | vidadratuḥ, vidadruḥ /~vidadaratuḥ, vidadaruḥ /~pr̥̄ - nipapratuḥ, 35427 7, 4, 12 | vidadruḥ /~vidadaratuḥ, vidadaruḥ /~pr̥̄ - nipapratuḥ, nipapruḥ /~ 35428 8, 2, 108| plutapūrvas tasya yaṇaṃ vidadhātyapavādam /~tena tayoś ca na śākaladīrghau 35429 6, 4, 12 | śau niyamaṃ punar eva vidadhyāt bhrūṇahanīti tathāsya na 35430 3, 2, 162| lābhādy-arthasya, svabhāvāt /~vidādibhyo dhātubhyaḥ tacchīlādiṣu 35431 4, 2, 80 | śirīṣa /~pinaddha /~sthūṇa /~vidagdha /~vijagdha /~vibhagna /~ 35432 3, 1, 38 | bhavati /~oṣāñcakāra, uvoṣa /~vidāñcakāra, viveda /~jāgarāñcakāra, 35433 5, 4, 38 | vr̥ttibhyo ṇaḥ (*5,2.101) iti /~vidannityatra paṭhyate /~videḥ śatrantasya 35434 7, 1, 36 | kecidanuvartayanti /~vidan, vidantau, vidantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35435 7, 1, 36 | kecidanuvartayanti /~vidan, vidantau, vidantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35436 3, 4, 83 | bhavati /~vetti, vittaḥ, vidanti /~vetsi, vitthaḥ, vittha /~ 35437 3, 3, 104| samprasāraṇaṃ ca - kr̥pā /~bhidā vidāraṇe /~bhittiḥ anyā /~chidā dvaidhīkaraṇe /~ 35438 6, 4, 165| gāthi-vidathi-keśi-gaṇi-paṇinaś ca || 35439 6, 4, 165| START JKv_6,4.165:~ gāthin vidathin keśin gaṇin paṇin ity ete 35440 3, 4, 83 | vidatuḥ, viduḥ /~vettha, vidathuḥ, vida /~veda, vidva, vidma /~ 35441 3, 4, 83 | vikalpena ādeśā bhavanti /~veda, vidatuḥ, viduḥ /~vettha, vidathuḥ, 35442 6, 1, 16 | spaṣṭīkriyate /~vyadha - viddhaḥ /~viddhavān /~ṅiti - vidhyati /~vevidhyate /~ 35443 7, 4, 67 | vididyotiṣate /~vididyutiṣate /~videdyutyate /~svāpeḥ - suṣvāpayiṣati /~ 35444 4, 2, 127| siddhe 'deśārthaḥ pāṭhaḥ /~videhānāṃ kṣatriyāṇāṃ svaṃ vaidehakam /~ 35445 3, 1, 38 | jāgarāñcakāra, jajāgāra /~videradantatva-pratijñānād āmi guṇo na 35446 1, 3, 29 | viśeṣābhāvād dvayor api grahaṇam /~viderjñāna-arthasya grahanam, parasmaipadibhir 35447 7, 2, 16 | gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya vibhāṣā iti jñānārthasya 35448 3, 1, 35 | mitvam adantatvād aguṇatvaṃ vides tathā /~āskāsorāṃ vidhānāc 35449 6, 1, 37 | punaḥ samprasāranagrahaṇaṃ videśasthasya api samprasāraṇasya pratiṣedho 35450 3, 3, 154| bhuñjīta /~alam iti kim ? videśasthāyī devadattaḥ prāyena gamiṣyati 35451 7, 2, 68 | viśinā sāhacaryād iha videstaudādikasya lābhārthasya grahaṇam /~ 35452 3, 1, 86 | mantraṃ vocemāgnaye /~vidi - videyamenāṃ manasi praviṣṭām /~śaki - 35453 1, 1, 45 | bhavati, svasya ca rūpasya /~vidḥ-yartham idam /~aṇ iti na 35454 5, 3, 42 | pratyayo bhavati svārthe /~vidhā prakāraḥ, sa ca sarvakriyāviṣaya 35455 4, 2, 54 | aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau 35456 4, 2, 54 | bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||~ _____START 35457 3, 1, 137| vijighraḥ /~uddhamaḥ /~vidhamaḥ /~uddhayaḥ /~vidhayaḥ /~ 35458 3, 1, 109| iti nivr̥ttam /~sāmānyena vidhāname tat /~eti stu śās vr̥ dr̥ 35459 6, 4, 63 | ajāder yuḍāgamo bhavati /~vidhānasāmarthyāc ca er aneka-aco 'saṃyogapūrvasya (* 35460 8, 2, 72 | anena bādhyate /~numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan 35461 4, 2, 34 | prakaraṇe bhave pratyayā vidhāsyante te sā 'sya devatā ity asmin 35462 3, 1, 133| cakāraḥ sāmānya-grahaṇā-vidhāta-arthaḥ, tuś chandasi (*5, 35463 6, 1, 3 | vaktavyaḥ /~batvaṃ tu dakārasya vidhātavyam /~yakāraparasya rephasya 35464 8, 3, 43 | pūrveṇa //~siddhe hy ayaṃ vidhatte caturaḥ satvaṃ yadāpi kr̥tvo ' 35465 4, 1, 123| lekhābhrū /~vimātr̥ /~vidhavā /~kiṃkasā /~rohiṇī /~rukmiṇī /~ 35466 7, 2, 61 | nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha /~tāsi vibhāṣiteṭ, 35467 7, 1, 65 | agniṣṭoma ālabhyaḥ iti ? sarve vidhayaś chandasi vikalpyante /~atha 35468 7, 1, 57 | gotramudasr̥jo yadaṅgiraḥ /~sarve vidhayaśchandasi vikalpyante iti pādānte ' 35469 1, 2, 43 | bhavati /~samāse iti samāsa-vidhāyi śāstraṃ gr̥hyate /~vakṣyati - 35470 2, 4, 63 | bahutvaṃ bhavati /~pratyaya-vidheś ca anyatra laukikasya gotrasya 35471 4, 2, 140| rājakīyam /~ādeśamātram iha vidheyaṃ, pratyaystu vr̥ddhāc chaḥ (* 35472 4, 3, 6 | pada-grahaṇaṃ svarūpa-vidhinivāraṇa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35473 3, 3, 163| vidhir nāvaṣyaṃ bhavati iti /~vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, 35474 6, 2, 142| bhūt iti /~anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham /~apr̥thivyādiṣu 35475 7, 2, 101| kāraṇam ? sannipātalakṣaṇo vidhiranimittaṃ tadvidghātasya iti /~anye 35476 6, 4, 11 | icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate /~ 35477 6, 4, 72 | śabdāntarasya prāpnuvan vidhiranityo bhavati /~nanu śabdāntarād 35478 3, 2, 120| nivr̥ttam /~bhūtasāmānye vidhirayam /~nanu-śabde upapade praśna- 35479 4, 3, 80 | prātipadikād aṅkavat pratyaya-vidhirb havati tataḥ āgataḥ ity 35480 2, 3, 27 | paryāyopādānaṃ tu svarūpa-vidhirmā vijñāyi iti /~tena+iha api 35481 5, 2, 43 | nemāś ca (*1,1.33) /~ity eṣa vidhirna syāt /~dvaye /~dvayāḥ /~ 35482 2, 1, 1 | sambaddhārthānāṃ saṃsr̥ṣṭārthānāṃ vidhirveditavyaḥ /~vakṣyati, dvitīyā śrita- 35483 8, 2, 2 | sajñāvidhau, tugvidhau ca kr̥ti /~vidhiśabdo 'yaṃ pratyekam abhisambadhyamānaḥ 35484 1, 1, 45 | algrahaṇe /~al-grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /~aci 35485 6, 1, 45 | eva it śit /~tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /~ 35486 2, 1, 1 | vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /~atha vā samarthapadāśrayatvāt 35487 4, 4, 7 | ṣaḍete ṭhag-adhikāre //~vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, pratyayās tu 35488 6, 2, 5 | ṣaṣṭhī, tasyas tu saptamī vidhīyamānā bādhikā mā vijñāyi iti punar 35489 8, 1, 18 | sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt 35490 6, 1, 93 | nāprāptāyāṃ vr̥ddhau ayam ākāro vidhīyamānastāṃ bādhate /~am iti dvitīyaikavacanaṃ 35491 6, 1, 11 | caṅpare iti sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān 35492 3, 2, 71 | siddhy-artham /~pratyayas tu vidhīyata eva /~śveta-śabde kartr̥- 35493 2, 3, 7 | vidhyati /~krośāl lakṣyaṃ vidhiyati /~kartr̥-karmaṇoḥ kārakayoḥ 35494 7, 2, 61 | viśeṣaṇārtham /~nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha /~ 35495 2, 1, 9 | iti kim ? vr̥kṣaṃ prati vidhotate vidyut /~sup iti vartamāne 35496 3, 2, 35 | START JKv_3,2.35:~ vidhu arus ity etayoḥ karmaṇor 35497 4, 2, 76 | nagarī dāttāmitrī /~sālve - vidhūmāgninā nirvr̥ttā vaidhūmāgnī /~ 35498 3, 2, 35 | khaś pratyayo bhavati /~vidhuntudaḥ rāhuḥ /~arunatudaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35499 7, 2, 15 | dhūñ-ūdito vā (*7,2.44) /~vidhūtaḥ /~vidhūtavān /~guhū - gūḍhaḥ /~ 35500 7, 2, 15 | vā (*7,2.44) /~vidhūtaḥ /~vidhūtavān /~guhū - gūḍhaḥ /~gūḍhavān /~ 35501 3, 2, 35 | vidhv-aruṣos tudaḥ || PS_3,2.35 ||~ _____ 35502 1, 4, 29 | upayogaḥ niyama-pūrvakaṃ vidhyā-grahaṇam /~upayoge sādhye 35503 3, 3, 161| sarvalakārāṇām apavādaḥ /~vidhyādayaś ca pratyayārtha-viśeṣaṇam /~ 35504 3, 3, 161| pratyayārtha-viśeṣaṇam /~vidhyādi-viśiṣṭeṣu kartrādiṣu liṅ 35505 3, 4, 7 | arthe, yatra liṅ vidhīyate vidhyādiḥ, hetuhetumator liṅ (*3,3. 35506 3, 3, 162| pratyayo bhavati dhātoḥ vidhyādiṣu artheṣu /~yogavibhāga uttarārthaḥ /~ 35507 3, 3, 161| sampradhāraṇam /~prārthanam yācñā /~vidhyādiṣv artheṣu dhātoḥ liṅ pratyayo 35508 1, 3, 20 | vartamānād ātmanepadaṃ bhavati /~vidhyāmādatte /~anāsya-viharaṇe iti kim ? 35509 7, 2, 80 | bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, sa yathaiva 35510 7, 3, 86 | guṇo bhettur na sidhyati /~vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir 35511 7, 3, 86 | nipātanāt /~anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ //~abhyastasya 35512 3, 4, 78 | ādeśais tulyatvān na deśa-vidhyarthaḥ /~mahiṅo ṅakāraḥ tiṅ iti 35513 4, 4, 83 | vidhyatyadhanuṣā || PS_4,4.83 ||~ _____START 35514 7, 3, 16 | bhr̥tyavr̥ttaye, adhikaṃ vā api vidhyeta, sa somaṃ pātum arhati /~ 35515 2, 1, 16 | āyāmaḥ iti kim ? vr̥kṣamanu vidhyotate vidyut //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35516 7, 4, 67 | vididyute /~vyadidyutat /~vididyotiṣate /~vididyutiṣate /~videdyutyate /~ 35517 7, 4, 67 | samprasāraṇaṃ bhavati /~vididyute /~vyadidyutat /~vididyotiṣate /~ 35518 7, 4, 67 | vyadidyutat /~vididyotiṣate /~vididyutiṣate /~videdyutyate /~svāpeḥ - 35519 1, 3, 29 | pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 ||~ _____START 35520 6, 2, 2 | ādyudāttaḥ /~haṃsaśabdo vr̥̄tr̥̄vidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ /~ 35521 4, 2, 70 | yathāvihitaṃ pratyayo bhavati /~vidiśāyāḥ adūrabhavaṃ nagaraṃ vaidiśam /~ 35522 5, 1, 43 | tatra vidita iti ca || PS_5,1.43 ||~ _____ 35523 7, 2, 16 | pratiṣedho na bhavati /~viditaḥ /~viditavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35524 2, 4, 19 | bhavati ity etad adhikr̥taṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas 35525 1, 2, 8 | ruditvā, rurudiṣati /~viditvā, vividiśati /~muṣitvā, mumuṣiṣati /~ 35526 7, 1, 59 | muñcati /~luplr̥ - lumpati /~vidlr̥ - vindati /~lipi - limpati /~ 35527 3, 4, 83 | vittha /~vedmi, vidvaḥ, vidmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35528 3, 4, 29 | karmaṇi dr̥śi-vidoḥ sākalye || PS_3,4.29 ||~ _____ 35529 3, 3, 82 | karaṇe 'yo-vidruṣu || PS_3,3.82 ||~ _____START 35530 7, 2, 61 | kim ? vidhotā, vidhavitā - vidudhavitha /~tāsi vibhāṣiteṭ, thali 35531 4, 3, 84 | START JKv_4,3.84:~ vidūra-śabdāt ñyaḥ pratyayo bhavati 35532 3, 2, 162| kurac pratyayo bhavati /~viduraḥ paṇḍitaḥ /~bhiduraṃ kāṣṭham /~ 35533 4, 3, 84 | vidūrāñ ñyaḥ || PS_4,3.84 ||~ _____ 35534 6, 4, 131| bhavati /~viduṣaḥ paśya /~viduṣā /~viduṣe /~pecuṣaḥ /~paśya /~ 35535 6, 4, 131| samprasāraṇaṃ bhavati /~viduṣaḥ paśya /~viduṣā /~viduṣe /~ 35536 1, 1, 45 | haṃsaḥ kṣīrodake yathā /~viduṣāṃ śabda-siddhy-arthaṃ sā naḥ 35537 6, 4, 131| viduṣaḥ paśya /~viduṣā /~viduṣe /~pecuṣaḥ /~paśya /~pecuṣā /~