Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
35538 3, 4, 83 | vidathuḥ, vida /~veda, vidva, vidma /~na ca bhavati /~ 35539 8, 2, 72 | bhavati /~vasu - vidvadbhyām /~vidvadbhiḥ /~papivadbhyām /~papivadbhiḥ /~ 35540 8, 2, 72 | dakārādeśo bhavati /~vasu - vidvadbhyām /~vidvadbhiḥ /~papivadbhyām /~ 35541 3, 4, 83 | vitthaḥ, vittha /~vedmi, vidvaḥ, vidmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35542 6, 3, 67 | arurdviṣadajantasya iti kim ? vidvanmanyaḥ /~anavyayasya ity eva, doṣāmanyamahaḥ /~ 35543 3, 2, 67 | iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (*6,4.41) 35544 5, 4, 38 | uśij /~uṣṇij /~pratyakṣa /~vidvas /~vidan /~ṣoḍan /~ṣoḍaśa /~ 35545 6, 3, 45 | viduṣitarā, viduṣītarā, vidvattarā /~puṃvadbhāvo 'py atra pakṣe 35546 5, 2, 26 | vidyayā vittaḥ vidyācuñcuḥ, vidyācaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35547 4, 2, 60 | vidyālakṣaṇakalpāntāt /~vidyācānaṅgakṣatradharmasaṃsargatripūrvā /~ākhyānākhyāyiketihāsapurāṇebhyaṣ 35548 5, 2, 26 | arthaḥ /~vidyayā vittaḥ vidyācuñcuḥ, vidyācaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35549 5, 2, 134| traivarṇiko 'bhipretaḥ /~sa hi vidyāgrahaṇārtham upanīto brahama carati, 35550 7, 3, 20 | ādhibhautikam /~catasra eva vidyāḥ cāturvaidyam /~svārthe ṣyañ /~ 35551 4, 2, 60 | bhavaty eva, anabhidhānāt /~vidyālakṣaṇa-kalpasūtrāntād iti vaktavyam /~ 35552 4, 2, 60 | āyurveda /~sūtrāntādakalpādeḥ /~vidyālakṣaṇakalpāntāt /~vidyācānaṅgakṣatradharmasaṃsargatripūrvā /~ 35553 3, 3, 67 | bhavati /~ghajo 'pavādaḥ /~vidyāmadaḥ /~dhanamadaḥ /~kulamadaḥ /~ 35554 3, 2, 124| brāhmaṇaḥ /~asti brāhmaṇaḥ /~vidyamānaḥ brāhmaṇaḥ /~vidyate brāhmaṇaḥ /~ 35555 4, 1, 57 | bhavati /~sakeśā /~akeśā /~vidyamānakeśā /~sanāsikā /~anāsikā /~vidyamānanāsikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35556 4, 1, 57 | vidyamānakeśā /~sanāsikā /~anāsikā /~vidyamānanāsikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35557 5, 1, 112| samāpana-śabdāt sapūrvapadāt vidyamānapūrvapadāc chaḥ pratyayo bhavati tad 35558 8, 1, 26 | START JKv_8,1.26:~ vidyamānapūrvāt prathamāntāt padāt uttarayoḥ 35559 2, 2, 28 | tulyayogo gamyate /~kiṃ tarhi ? vidyamānatā /~prāyikaṃ tulyayoge iti 35560 8, 1, 73 | jaṭilakādhyāpaka /~pūrvasya vidyamānavattvāt paramanudāttam eva bhavati /~ 35561 8, 1, 74 | START JKv_8,1.74:~ pūrveṇa vidyamānavattve pratiṣeddhe vikalpa ucyate /~ 35562 2, 2, 28 | putrairbhāraṃ bahati gardabhī /~vidyamātair eva daśabhiḥ putrairbhāraṃ 35563 3, 1, 123| eva /~niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /~ 35564 7, 2, 10 | vettivindatī udāttau eva /~veditā vidyānām /~veditā dhanānām /~ [#802]~ 35565 1, 4, 21 | sāmānya-vihitāḥ svādayo vidyanta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35566 6, 2, 5 | sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ kyappratyayāntaḥ /~udāttaḥ 35567 6, 3, 23 | JKv_6,3.23:~ r̥kārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaś ca+ 35568 1, 3, 21 | tāvanmāṇavakam /~śikṣerjijñāsāyām /~vidyāsu śikṣate /~āśiṣi nāthaḥ /~ 35569 5, 3, 5 | anyatarasyām (*5,3.21) iti vidyata eva /~thamupratyayaḥ punaretada 35570 3, 3, 146| asty-arthāḥ astibhavati - vidyatayaḥ /~kiṃkila-asty-artheṣu upapadeṣu 35571 8, 2, 56 | vettestu vidito niṣṭhā vidyater vinna iṣyate /~vinater vinnaś 35572 4, 2, 8 | dvitīyakam /~tr̥tīyakam /~na vidyāyaḥ /~dvitīyā, tr̥tīyā vidyā /~ 35573 4, 3, 78 | taparakaraṇam mukhasukha-artham /~vidyāyonibhyām anyatra, sāvitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35574 6, 2, 133| jañātiputraḥ /~bhrātuṣputraḥ /~r̥to vidyāyonisambadhebhyaḥ (*6,3.23) /~iti ṣaṣṭhyā 35575 4, 3, 78 | kārāntebhyaḥ prātipadikebhyo vidyāyonisambandha-vācibhyaḥ ṭhañ pratyayo 35576 6, 3, 24 | uttarapadayoḥ r̥kārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /~mātuḥṣvasā, 35577 6, 3, 23 | tatpūrvottarapadagrahaṇam /~vidyāyonisambandhavācini eva+uttarapade yathā syāt, 35578 6, 3, 23 | r̥to vidyāyonisambandhebhyaḥ || PS_6,3.23 ||~ _____START 35579 6, 3, 23 | ācaryaputraḥ /~mātulaputraḥ /~vidyāyonisambandhebhyas tatpūrvottarapadagrahaṇam /~ 35580 6, 3, 25 | JKv_6,3.25:~ r̥kārāntānāṃ vidyāyonisambhandhavācināṃ yo dvandvas tatra+uttarapade 35581 7, 3, 35 | vidhīyate /~bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti 35582 2, 3, 21 | iti kim ? vr̥kṣaṃ prati vidyotanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35583 2, 3, 13 | vaktavyā /~vātāya kapilā vidyudātapāyātilohinī /~pītā varṣāya vijñeyā durbhikṣāya 35584 3, 2, 177| dhuraḥ /~vidyut, vidyutau, vidyutaḥ /~ūrk, ūrjau, ūrjaḥ /~pūḥ, 35585 3, 2, 177| dhurau, dhuraḥ /~vidyut, vidyutau, vidyutaḥ /~ūrk, ūrjau, 35586 4, 4, 110| vyabhicārāt /~namo medhyāya ca vidyutyāya ca namaḥ /~āpādaparisamāpteḥ 35587 Ref | font and your browser's VIEW configuration ~set to UTF- 35588 7, 2, 44 | ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /~gupū - goptā, 35589 7, 4, 65 | rūpam etat /~atra abhyāsasya vigāgamaḥ r̥kāralopaś ca nipātyate /~ 35590 7, 4, 65 | amprasāraṇābhāvaḥ attvam, vigāgamaś ca nipātyate /~taritrataḥ 35591 7, 2, 44 | khalv api - gāhū - vigāḍhā, vigāhitā /~gupū - goptā, gopitā /~ 35592 1, 3, 36 | ācāryakaraṇa-jñāna-bhr̥ti-vigaṇana-vyayeṣu niyaḥ || PS_1,3. 35593 1, 3, 36 | samīpaṃ karoti ity arthaḥ /~vigaṇanam r̥ṇāder niryātanam -- madrāḥ 35594 6, 2, 155| arhati, gārdabharathikaḥ /~vigārdabharathikaḥ /~guṇapratiṣedhe iti kim ? 35595 5, 2, 135| mr̥ṇāla /~kardama /~śālūka /~vigarha /~karīṣa /~śirīṣa /~yavāsa /~ 35596 5, 4, 119| ṇatvam /~vergro vaktavyaḥ /~vigatā nāsikā asya vigraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35597 5, 4, 77 | catvāri yasya so 'caturaḥ /~vigatāni catvāri yasya sa vicaturaḥ /~ 35598 5, 2, 28 | svārthe pratyayau bhavataḥ /~vigate śr̥ṅge viśāle, viśaṅkaṭe /~ 35599 3, 3, 82 | hanyate anena iti ayoghanaḥ /~vighanaḥ /~drughanaḥ /~drughaṇaḥ 35600 3, 3, 59 | prayayo bhavati /~praghasaḥ /~vighasaḥ /~upasarge iti kim ? ghāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35601 3, 3, 76 | anupasargasya ity eva, praghātaḥ, vighātaḥ /~cakāro bhinna-kramatvān 35602 6, 4, 62 | ṇirnityaś ca ayaṃ valnimitto vighātī //~ [#746]~ajantānāṃ tāvat - 35603 3, 3, 58 | āvidhaḥ /~vihanyante 'smin iti vighnaḥ /~āyudhyate anena iti āyudham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35604 4, 2, 80 | śveta /~gaḍika /~śukra /~vigra /~bījavāpin /~śvan /~arjuna /~ 35605 5, 4, 119| vaktavyaḥ /~vigatā nāsikā asya vigraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35606 6, 1, 169| citśabdaḥ udāttaḥ /~yas tu vigrahābhāvena nityasamāsas tatra bhavaty 35607 2, 1, 1 | samāsādiḥ /~samarthaḥ śaktaḥ /~vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /~ 35608 4, 1, 123| jaratin /~bālavardin /~vigraja /~vīja /~śvan /~aśman /~ 35609 6, 1, 108| samprasaraṇavidhānasāmarthyāt vigr̥hītasya śravaṇe prāpte pūrvatvaṃ 35610 5, 2, 12 | tu samāyāṃ vijāyate iti vigr̥hṇanti, garbhamocane tu vijanir 35611 4, 4, 126| mantraḥ āsāmi ṣṭakānām iti vigr̥hyāṇ vidhīyate, tatra matupo 35612 8, 2, 44 | vaktavyam /~du - ādūnaḥ /~du - vigūnaḥ /~pūño vināśa iti vaktavyam /~ 35613 3, 2, 38 | mitaṅgamā hastinī /~vihāyaso viha ca /~vihāyasā gacchati vihaṅgamaḥ /~ 35614 3, 2, 38 | vihaṅgamaḥ /~ḍe ca vihāyaso vihādeśo vaktavyaḥ /~vihagaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35615 3, 2, 38 | vihāyaso vihādeśo vaktavyaḥ /~vihagaḥ /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35616 3, 2, 38 | khacca ḍidvā vaktavyaḥ /~vihaṅgaḥ, vihaṅgamaḥ /~ḍe ca vihāyaso 35617 3, 3, 58 | āvidhyanti tena iti āvidhaḥ /~vihanyante 'smin iti vighnaḥ /~āyudhyate 35618 6, 4, 14 | dīrghasya nimittamatūpadhā vihanyeta /~asantasya - supayāḥ /~ 35619 4, 4, 82 | jāmāturvayasyā /~ hi vihārādiṣu jamātr̥samīpaṃ prāpayati /~ 35620 4, 2, 129| āraṇyako nyāyaḥ /~āraṇyako vihāraḥ /~āraṇyako manuṣyaḥ /~āraṇyako 35621 1, 3, 41 | ucyate /~yady api kramiḥ pāda-viharaṇa eva paṭhyate, kramu pāda- 35622 1, 3, 41 | vartamānād ātmanepadaṃ bhavati /~viharaṇaṃ vikṣepaḥ /~suṣṭhu vikramate /~ 35623 1, 3, 20 | āsyaṃ vyādadāti /~āsya-viharaṇasamānakriyād api pratiṣedho vaktavyaḥ /~ 35624 1, 3, 21 | START JKv_1,3.21:~ krīḍr̥ vihāre, etasmād anu sam pari ity 35625 1, 4, 74 | agnau /~vaśe /~vikampate /~vihasane /~prahasane /~pratapane /~ 35626 3, 3, 72 | abhihavaḥ /~upahavaḥ /~vihavaḥ /~eteṣu iti kim ? prahvāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35627 1, 2, 34 | iti kim ? mamāgne varco vihaveṣv astu /~japo 'nukaraṇa-mantra 35628 8, 1, 73 | sarasvati, īḍe, kāvye, vihavye /~paryāyaśabdā ete /~evaṃ 35629 6, 1, 26 | yatnānataramāstheyam asmād vihbāṣāvijñānāt /~vyavastheyam /~pūrvagrahaṇasya 35630 3, 3, 137| kāla-vihbhāge ca anahorātrāṇām || PS_3, 35631 2, 2, 20 | amā ca anyena ca yat tulya-vihdhānaṃ tasya bhūt /~agre bhuktvā, 35632 8, 2, 91 | śrau3ṣaṭ /~vauṣaṭ - somas ne vīhi vau3ṣaṭ /~āvaha - āgnimā3vaha /~ 35633 1, 2, 35 | vīhī3ṣaṭ /~somasya agne vīhī3 vau3ṣaṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35634 1, 2, 35 | kr̥tiḥ pāṇineḥ /~somasya agne vīhī3ṣaṭ /~somasya agne vīhī3 vau3ṣaṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35635 7, 3, 1 | apatyam vaihīnariḥ /~kecit tu vihīnarasya+eva vaihīnarim icchanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35636 7, 1, 65 | pratyayotpatteḥ numi kr̥te vihitamadupadhatvam iti r̥halor ṇyat (*3,1.124) 35637 3, 3, 142| iti vidhīyate /~kālaviśeṣa-vihitāṃś ca api pratyayān ayaṃ paratvād 35638 2, 2, 12 | artham /~kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate /~rājñāṃ 35639 5, 3, 19 | tado dāvacanam anarthakaṃ, vihitatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35640 4, 1, 78 | 1.78:~ gotre yāv aṇiñau vihitāv anārṣau tadantayoḥ prātipadikayor 35641 8, 4, 30 | prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim ? prayapyamāṇam ity 35642 7, 3, 17 | kalāpāḥ parimāṇamasya iti vihr̥hya tad asya pariṃāṇam (*5,1. 35643 7, 2, 33 | naḥ somo hvaritaḥ /~vihvaritastvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35644 1, 3, 30 | saṃhvayate upahvayate /~vihvayate /~akartr-abhiprāya-artho ' 35645 3, 2, 73 | vij upe chandasi || PS_3,2.73 ||~ _____ 35646 4, 2, 80 | pinaddha /~sthūṇa /~vidagdha /~vijagdha /~vibhagna /~bāhu /~khadira /~ 35647 2, 4, 36 | pratyaye /~prajagdhya /~vijagdhya /~jagdhaḥ /~jagdhavān /~ 35648 5, 2, 13 | iti nipātyate avaṣṭabdhe vijane, āsanne prasave /~āvidūrye 35649 5, 2, 12 | vigr̥hṇanti, garbhamocane tu vijanir vartate ity āhuḥ /~teṣāṃ 35650 3, 4, 16 | tamitorāsīta /~jani - kāmamā vijanitoḥ sambhavāmeti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35651 4, 2, 133| tatsthayor vuñarthaḥ pāṭhaḥ /~vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād 35652 4, 2, 133| dvīpa /~anūpa /~ajavāha /~vijāpakaḥ /~kulūna /~kacchādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35653 1, 4, 74 | prājaruhā /~vījaryā /~vījaruhā /~saṃsaryā /~arthe /~lavaṇam /~ 35654 1, 4, 74 | prājaryā /~prājaruhā /~vījaryā /~vījaruhā /~saṃsaryā /~ 35655 6, 4, 41 | nr̥ṣā asi ity atra /~vana - vijāvā /~agrejāvā /~anyebhyo 'pi 35656 3, 2, 75 | prātaritvānau /~vanip - vijāvāgne /~agreyāvā /~vic khalv api - 35657 6, 4, 154| bhavati /~āsutiṃ kariṣṭhaḥ /~vijayiṣṭhaḥ /~vahiṣṭhaḥ /~dohīyasī dhenuḥ /~ 35658 3, 1, 137| vipibaḥ /~ujjighraḥ /~vijighraḥ /~uddhamaḥ /~vidhamaḥ /~ 35659 8, 2, 49 | iti kim ? dyūtaṃ vartate /~vijigīṣayā hi tatra akṣapātanādi kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35660 8, 2, 49 | divo 'vijigīṣāyām || PS_8,2.49 ||~ _____START 35661 5, 2, 67 | pratyayārthaviśeṣaṇam /~udare 'vijigīṣurbhaṇyate /~yo bubhukṣayā 'tyantaṃ 35662 4, 1, 30 | utā+aparībhyo maghavā vijigye /~aparā iti bhāṣāyām /~samānī 35663 7, 4, 75 | sati /~ṇijir - nenekti /~vijir - vevekti /~viṣlr̥ - veveṣṭi /~ 35664 7, 2, 10 | viddhyaniṭsvarān iti /~nijādiṣu yo vijirasau aniḍiṣyate /~tathā ca tantrāntare 35665 2, 1, 48 | ākhanikabakaḥ /~goṣṭheśūraḥ /~goṣṭhe vijitī /~goṣṭhekṣveḍī /~goṣṭhepaṭuḥ /~ 35666 4, 1, 61 | sāmārthyāt tadantanidher vijñānam /~bahantāt prātipadikāt 35667 8, 1, 9 | bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /~nana, susu, nañsubhyām (* 35668 3, 1, 92 | gurusañjñā-karaṇam anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra- 35669 5, 2, 93 | juṣṭaṃ, sevitam /~taddvāreṇa vijñānotpādanāt /~indreṇa dattam, ātmanā 35670 4, 1, 120| vainateyaḥ /~strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na 35671 4, 1, 178| luk prāpnoti ? etad eva vijñāpayati pāścamikasya api tadrājasya 35672 5, 4, 55 | brāhmanebhyo deyam iti yad vijñātam, tad yadā teṣā samarpaṇena 35673 8, 1, 20 | dvivacanāntayoḥ etāv ādeśau vijñāyete /~ṣaṣṭhīcaturthīdvitīyāsthayoḥ 35674 5, 4, 148| kākudam asya utkā kut /~vikākut /~tālu kākudam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35675 4, 1, 41 | nakṣatre /~revatī nakṣatre /~vikala /~niṣphala /~puṣkala /~kaṭācchroṇivacane /~ 35676 5, 2, 88 | saṅkalpita /~anarcita /~vikalita /~saṃrakṣita /~nipatita /~ 35677 6, 1, 59 | udāttopadeśaḥ ūditvāccāsyeḍ vikalopyate /~r̥dupadhasya iti kim ? 35678 7, 2, 3 | parataḥ /~avādīt /~avrājīt /~vikalpabādhanārthaṃ vadivrajigrahaṇam /~halantānām - 35679 8, 4, 12 | vartamāne punarṇagrahaṇaṃ vikalpādhikāranivr̥tteḥ vispaṣṭīkaraṇārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35680 5, 2, 93 | pratyekam abhisambadhyamāno vikalpānāṃ svātantryam darśayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35681 5, 4, 25 | sādhāraṇī /~vāprakaranāc ca vikalpante etāny upasaṃkhyānāni, tena 35682 5, 3, 46 | bhavaty anyatrasyām /~cakāro vikalpānukarṣaṇa-arthaḥ /~dvedhā, dvaidham, 35683 5, 3, 45 | bhavati anyatarasyām /~cakāro vikalpānukarṣaṇārthaḥ /~dvidhā, dvaidham /~tridhā, 35684 7, 2, 44 | bhavati /~svarater etasmād vikalpāt r̥ddhanoḥ sye (*7,2.70) 35685 5, 4, 23 | bhaiṣajyam /~mahāvibhāṣayā vikalpate pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35686 1, 4, 53 | caitraṃ maitramaparaḥ /~prāpta-vikalpatvād dvitīyaiva /~abhivādayati 35687 1, 1, 44 | vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete /~tatra pratiṣedhena 35688 6, 3, 51 | prakr̥tyantaram asti, tena+eva siddhe vikalpavidhānaṃ prapañcārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35689 7, 2, 66 | iḍgrahaṇam vispaṣṭārtham /~vikalpavidhāne hi sati attivyayatigrahaṇam 35690 1, 1, 44 | vikalpaḥ /~tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /~ 35691 1, 3, 90 | tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ 35692 8, 2, 3 | vākśayanam /~latvādīnāṃ vikalpitānām asiddhatvāt kr̥te dvirvacane 35693 7, 3, 19 | chandasi sarvavidhīnā vikalpitatvāt /~saktupradhānāḥ sindhavaḥ 35694 4, 2, 83 | autsargiko bhavati, tasya ayaṃ vikalpito lup iti /~śarkarā /~śārkaram /~ 35695 4, 1, 38 | udāttaḥ /~vāgrahaṇena dvāv api vikalpyete /~tena trairūpyaṃ bhavati /~ 35696 3, 4, 72 | anujāto māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, 35697 1, 4, 74 | nipātyate /~agnau /~vaśe /~vikampate /~vihasane /~prahasane /~ 35698 6, 4, 24 | upatāpaśarīravikārayoḥ iti kim ? vilaṅgitaḥ /~vikampitaḥ /~rañjerṇau mr̥garamaṇa 35699 7, 4, 55 | iti jñapeḥ r̥dheś ca iṭo vikaopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35700 6, 4, 24 | kartavyam /~vilagitaḥ /~vikapitaḥ /~upatāpaśarīravikārayoḥ 35701 6, 3, 30 | akāroccāraṇam sakārasya vikārābhāvapratipattyartham /~tena rutvadīni na bhavanti /~ 35702 4, 2, 12 | 2.12:~ dvīpi-vyāghrayor vikarabhūte carmaṇo dvaipa-vaiyāghre, 35703 6, 2, 1 | svabhāvena avatiṣṭhate, na vikāramanudāttatvam āpadyate /~samāsāntodāttatve 35704 4, 3, 135| bhavanti /~anyebhyas tu vikāramātre /~kathaṃ dvayam apy adhikriyate 35705 3, 1, 85 | JKv_3,1.85:~ yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ 35706 3, 2, 82 | uttarasūtre hi khaś-pratyaye vikaraṇakr̥to viśeṣaḥ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35707 7, 3, 95 | bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki sati halādisārvadhātukam 35708 1, 2, 21 | vibhāṣā ca-iyam /~tena śab-vikaraṇānām eva bhavati /~gudha pariveṣṭane, 35709 6, 4, 72 | aḍāgamasya anityatvam, kr̥te hi vikaraṇāntasya aṅgasya tena bhavitavyam, 35710 6, 1, 158| samāsāntodāttatvena vādhyate /~vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ 35711 6, 1, 192| madeḥ bahulaṃ chandasi iti vikaraṇasya śluḥ /~jajanadindram /~jana 35712 7, 3, 88 | vikaraṇena tiṅo vyavadhānam /~vikaraṇasyaiva ṅittvād guṇābhāvaḥ siddhaḥ /~ 35713 3, 2, 142| gr̥hyate natvadādir lug-vikaraṇatvāt /~paridevirbhvādirgr̥hyate 35714 7, 3, 88 | grahaṇam /~suvatisūyayor vikaraṇena tiṅo vyavadhānam /~vikaraṇasyaiva 35715 6, 3, 128| viśvāvasuḥ /~viśvārāṭ /~rāṭ iti vikāranirdeśo yatra asya etad rūpaṃ tatra+ 35716 8, 3, 35 | visarjanīyādeśavidhānaṃ vikāranivr̥ttyartham, tena jihvamūlīyopadhmanīyau 35717 5, 4, 53 | tu sarvātmanā dravyasya vikārarūpāpattau bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35718 5, 4, 50 | START JKv_5,4.50:~ kāraṇasya vikārarūpeṇa abhūtasya tadātmanā bhāvaḥ 35719 4, 3, 163| vr̥kṣāsya phalam avayavo bhavati vikāraś ca, pallavitasya+iva pallavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35720 6, 2, 160| vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ /~vikārasadr̥śe vyastasamaste /~avikāraḥ /~ 35721 2, 2, 24 | kharamukhaḥ /~samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada- 35722 5, 4, 52 | yadi prakrtiḥ kr̥tsnāṃ vikārātmatāmāpadyate ity arthaḥ /~agnisādbhavati 35723 4, 3, 155| pratyavamarśaḥ /~ñid yo vikārāvayavapratyayas tadantāt prātipadikāt 35724 4, 3, 164| ādibhyaḥ prātipadikebhyaḥ phale vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /~ 35725 4, 3, 134| śaiṣika-nivr̥tty-artham /~vikārāvayavayordhādayo na bhavanti /~hālaḥ /~sairaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35726 4, 3, 145| tasya+idaṃ viṣaye vidhānam /~vikārāvayavayos tu gopayasoryataṃ vakṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35727 4, 1, 117| START JKv_4,1.117:~ vikarṇ-aśuṅga-chaṅgala-śabdebhyaḥ 35728 1, 3, 34 | śabdakarmaṇaḥ iti kim ? vikaroti payaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35729 6, 3, 123| dīrgho bhavati /~nīkāśaḥ /~vīkāśaḥ /~anūkāśaḥ /~pacādyacpratyayānto ' 35730 3, 2, 143| ghinuṇ pratyayo bhavati /~vikāṣī /~vilāsī /~vikatthī /~visrambhī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35731 7, 2, 34 | hr̥dayaṃ yad vikastam /~vikasitam iti bhāṣāyām /~nipātanaṃ 35732 7, 2, 34 | nipātanaṃ bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kr̥tam /~ 35733 7, 2, 34 | uttānāyā hr̥dayaṃ yad vikastam /~vikasitam iti bhāṣāyām /~ 35734 3, 2, 175| bhāsvaraḥ /~pesvaraḥ /~vikasvaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35735 4, 1, 45 | arāla /~kamala /~kr̥pāṇa /~vikaṭa /~viśāla /~viśaṅkaṭa /~bharuja /~ 35736 5, 2, 29 | saṅkaṭam /~prakaṭam /~utkaṭam /~vikaṭam /~kaṭacprakaraṇe 'lābūtilomābhaṅgābhyo 35737 4, 4, 102| vaikathikaḥ /~kathā /~vikathā /~vitaṇḍā /~kuṣṭacit /~janavāda /~ 35738 3, 2, 150| iṣyata eva, gantā kheṭaṃ vikatthanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35739 5, 1, 134| viṣayabhūteṣu /~tatra ślāghā vikatthanam /~atyākāraḥ parādhikṣepaḥ /~ 35740 5, 1, 134| gārgyatvena kaṭhatvena ca vikatthate ity arthaḥ /~atyākāre - 35741 3, 2, 143| bhavati /~vikāṣī /~vilāsī /~vikatthī /~visrambhī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35742 3, 4, 11 | draṣṭum /~vikhye tvā harāmi /~vikhyātum //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35743 6, 1, 150| grahaṇād eva suḍvikalpe siddhe vikiragrahaṇam iha tasya api śakuner anyatra 35744 6, 1, 150| nipātyate śukuniś ced bhavati /~vikiraśabdābhidheyo śakunir bhavati /~sarve 35745 6, 1, 26 | abhyavapūrvaḥ samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt 35746 6, 3, 122| bahulaṃ dīrgho bhavati /~vīkledaḥ /~vīmārgaḥ /~apāmārgaḥ /~ 35747 5, 1, 52 | upasaṃharaṇam avahāraḥ /~vikledanaṃ pākaḥ /~prasthaṃ sambhavati 35748 2, 3, 12 | grahanaṃ kim ? na catrthy eva viklpyeta, apavāda-viṣaye 'pi yathā 35749 1, 3, 41 | vikramate /~aśvādīnāṃ gativiśeṣo vikramaṇam ucyate /~yady api kramiḥ 35750 1, 3, 41 | pādaviharaṇe iti kim ? vikrāmatyajinasandhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35751 4, 4, 13 | jīvati vasnikaḥ /~kraya-vikraya-grahaṇaṃ saṅghātavigr̥hīta- 35752 3, 2, 93 | iha na bhavati, dhānya-vikrāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35753 4, 4, 13 | vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||~ _____ 35754 4, 4, 13 | krayavikrayīkaḥ /~krayikaḥ /~vikrayikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35755 3, 2, 93 | karmaṇi inir vikriyaḥ || PS_3,2.93 ||~ _____START 35756 5, 3, 99 | abhidheye kano lub bhavati /~vikrīyate yat tat paṇya /~vāsudevaḥ /~ 35757 6, 1, 139| tādavasthyāya samīhā pratiyatnaḥ /~vikr̥tam eva vaikr̥tam /~prajñāditvādaṇ /~ 35758 6, 1, 112| 8,2.1) ity asiddham /~vikr̥tanirdeśād eva iha na bhavati, atisakher 35759 6, 1, 159| asya apavādaḥ /~karṣaḥ iti vikr̥tanirdeśaḥ kr̥ṣater nivr̥ttyarthaḥ /~ 35760 8, 4, 15 | pramīṇītaḥ /~hinumīnāgrahaṇe vikr̥tasya api bhavati, ajādeśasya 35761 5, 4, 84 | triguṇā kasyāṃcid vikr̥tau tatra+idaṃ nipātanam /~dvistāvā 35762 2, 3, 20 | nirdiśyate /~yena aṅgena vikr̥tena aṅgino vikāro lakṣyate, 35763 5, 1, 12 | asyarthā kośī /~asirayaso vikr̥tir bhavati, na tu kośī tasya 35764 5, 1, 12 | vikr̥tiḥ parāmr̥śyate /~vikr̥tyarthāyāṃ prakr̥tau pratyayaḥ /~tadartha- 35765 5, 1, 12 | bhavati /~dvayor api prakr̥ti-vikr̥tyor grahaṇe vivakṣitaḥ prakr̥tivikārabhāvo 35766 3, 3, 25 | bhavati /~apo 'pavādaḥ /~vikṣāvaḥ /~viśrāvaḥ /~vau iti kim ? 35767 3, 3, 30 | ced dhātv-artho bhavati /~vikṣepa-arthasya kirater grahaṇaṃ, 35768 1, 3, 41 | ātmanepadaṃ bhavati /~viharaṇaṃ vikṣepaḥ /~suṣṭhu vikramate /~sādhu 35769 3, 1, 94 | 3,1.133) api bhavataḥ /~vikṣepakaḥ, vikṣeptā, vikṣipaḥ /~asarūpa 35770 5, 4, 114| aṅgulisadr̥śāvayavaṃ dhānyādīnāṃ vikṣepaṇakāṣṭham ucyate /~yasya tu dve aṅgulī 35771 6, 1, 141| bhūyāt /~tathā te vr̥ṣala vikṣepo bhūyāt yathā hiṃsāmanubadhnāti 35772 3, 1, 94 | api bhavataḥ /~vikṣepakaḥ, vikṣeptā, vikṣipaḥ /~asarūpa iti 35773 3, 3, 10 | iti /~tena kartā vrajati, vikṣipo vrajati ity evam ādi nivartyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35774 6, 1, 140| upaskāraṃ kāśmīrakā lunanti /~vikṣipya lunanti ity arthaḥ /~ṇamulatra 35775 4, 1, 110| kāṇa /~cumpa /~śraviṣṭhā /~vīkṣya /~pavindā /~ātreya bhāradvāje /~ 35776 4, 2, 80 | ajina /~vinatā /~avanata /~vikughāsa /~arus /~avayāsa /~maudgalya /~ 35777 6, 4, 24 | upasaṅkhyānaṃ kartavyam /~vilagitaḥ /~vikapitaḥ /~upatāpaśarīravikārayoḥ 35778 2, 3, 29 | antaraṃ devadattāt /~ [#140]~ vilakṣaṇe devadattāt /~ārāc-chabdo 35779 3, 2, 115| yathā - supto 'haṃ kila vilalāpa /~atyantāpahnave ca liḍ 35780 7, 3, 39 | vilīnayati, ghr̥taṃ vilāyayati /~vilālayati, vilāpayati /~ ī iti īkāraḥ 35781 6, 4, 24 | upatāpaśarīravikārayoḥ iti kim ? vilaṅgitaḥ /~vikampitaḥ /~rañjerṇau 35782 6, 1, 51 | bhavati /~vilatā /~vilātum /~vilātavyam /~vilāya /~viletā /~viletum /~ 35783 6, 1, 51 | ākārādeśo bhavati /~vilatā /~vilātum /~vilātavyam /~vilāya /~ 35784 6, 1, 51 | vilātum /~vilātavyam /~vilāya /~viletā /~viletum /~viletavyam /~ 35785 6, 1, 51 | nimayo vartate /~īṣad vilayaḥ /~vilayo vartate /~atra 35786 7, 3, 39 | ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /~vilālayati, vilāpayati /~ 35787 6, 1, 51 | vartate /~īṣad vilayaḥ /~vilayo vartate /~atra tu liyo vyavasthitavibhāṣāvijñānāt 35788 5, 4, 58 | bījākaroti /~saha bījena vilehanaṃ karoti ity arthaḥ /~kr̥ṣau 35789 4, 4, 48 | prajāvatī /~pralepikā /~vilepikā /~anulepikā /~purohita /~ 35790 6, 1, 51 | vilātavyam /~vilāya /~viletā /~viletum /~viletavyam /~ 35791 6, 1, 51 | vilāya /~viletā /~viletum /~viletavyam /~vilīya /~nimimīliyaṃ khalacoḥ 35792 6, 1, 51 | vilātavyam /~vilāya /~viletā /~viletum /~viletavyam /~vilīya /~ 35793 3, 4, 13 | arthaḥ /~īśvaro vilikhaḥ /~vilikhitum ity arthaḥ /~īśvaro vitr̥daḥ /~ 35794 7, 3, 39 | snehavipātane 'rthe /~ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /~vilālayati, 35795 6, 1, 51 | viletum /~viletavyam /~vilīya /~nimimīliyaṃ khalacoḥ pratiṣedho 35796 1, 3, 86 | gamyate /~ayo dravati /~vilīyate ity arthaḥ kuṇḍikā sravati /~ 35797 3, 2, 27 | sambhaktau, rakṣa pālane, mantha viloḍane, etebhyaḥ karmaṇy-upapade 35798 7, 2, 54 | vilubhitaḥ sīmantaḥ /~vilubhitāni padāni /~vimohanam ākulīkaraṇam, 35799 4, 1, 53 | pravr̥ddhavilūnā /~pravr̥ddhā ca asau vilūnā ca iti /~na ayaṃ bahuvrīhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35800 4, 3, 136| mayaḍbādhanārthaṃ grahaṇam /~vilva /~vrīhi /~kāṇḍa /~mudag /~ 35801 7, 1, 72 | bahupuri /~bahudhuri /~vimaladivi /~catvāri /~ahāni /~ugito 35802 6, 1, 131| yasya dyukāmaḥ /~dyumān /~vimaladyu dinam /~dyubhyām /~dyubhiḥ /~ 35803 2, 4, 31 | śarāva /~śāla /~vapra /~vimāna /~mukha /~pragrīva /~śūla /~ 35804 5, 1, 132| vāsanīyakam /~yopadhāt iti kim ? vimānatvam /~gurūpottamāt iti kim ? 35805 2, 1, 26 | gamyate /~khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+upalakṣanam /~sarva eva 35806 1, 3, 47 | vivadante /~gehe vivadante /~vimatipatitā vicitraṃ bhāṣante ity arthaḥ /~ 35807 1, 3, 47 | āviṣkaroti ity arthaḥ /~vimatirnānāmatiḥ - kṣetre vivadante /~gehe 35808 4, 1, 123| śalākābhrū /~lekhābhrū /~vimātr̥ /~vidhavā /~kiṃkasā /~rohiṇī /~ 35809 1, 3, 47 | upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_ 35810 5, 2, 109| rājīvam /~iṣṭakāvaḥ /~vimbāvaḥ /~arṇaso lopaś ca /~arṇavaḥ /~ 35811 3, 3, 107| kryādirgr̥hyate śrantha vimocanapratiharṣayoḥ iti , na curādiḥ śrantha 35812 3, 1, 25 | sāmarthyāṭṭilopo na bhavati /~pāśād vimocane - vipāśayati /~rūpād darśane - 35813 7, 2, 54 | sīmantaḥ /~vilubhitāni padāni /~vimohanam ākulīkaraṇam, tatra ktvāyāṃ 35814 6, 4, 142| viṃśatyā krītaḥ viṃśakaḥ /~viṃśaṃ śatam /~viṃśateḥ pūrṇo viṃśaḥ /~ 35815 5, 1, 24 | tilopaḥ /~asañjñāyām iti kim ? viṃśatikaḥ /~triṃśatkaḥ /~kathaṃ punar 35816 5, 1, 32 | viṃśatikāt khaḥ || PS_5,1.32 ||~ _____ 35817 2, 2, 25 | saṅkhyeye iti kim ? adhikā viṃśatir gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35818 5, 2, 56 | vijñāyate /~viṃśateḥ pūraṇaḥ viṃśatitamaḥ, viṃśaḥ /~ekaviṃśatitamaḥ, 35819 5, 2, 58 | nityaṃ tamaḍāgamaḥ bhavati /~viṃśatyādibhyaḥ iti vikalpena prāpte nityārtham /~ 35820 5, 2, 61 | adhyāyānuvākayoḥ iti ca /~vimuktādibhyaḥ prātipadikebhyo ' pratyayo 35821 5, 2, 61 | soma /~mahitrī /~hetu /~vimuktādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35822 7, 3, 20 | kecit paṭhanti, tato 'pi vimuktāditvādaṇ /~asyahatyaśabdo 'sminnadhyāye ' 35823 5, 3, 65 | vin-mator luk || PS_5,3.65 ||~ _____ 35824 3, 4, 62 | gataḥ, nānābhāvaṃ gataḥ /~vinābhūya gataḥ, vinā bhūtvā gataḥ, 35825 8, 1, 45 | pacati, āhosvit paṭhati /~vinaiva kimā praśno 'vagamyate /~ 35826 3, 4, 62 | gataḥ, vinā kr̥tvā gataḥ, vinākāraṃ gataḥ /~nānābhūya gataḥ, 35827 3, 4, 62 | gataḥ, nānākāraṃ gataḥ /~vinākr̥tya gataḥ, vinā kr̥tvā gataḥ, 35828 Ref | grahaṇam /~kl̥ptaḥ, kl̥ptavān /~vināme r̥kāra-grahaṇam /~kartr̥̄ 35829 Ref | ācāryāḥ /~nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre pratividhātavyam /~ 35830 1, 3, 25 | upatiṣthate /~mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam Bandhaḥ /~ 35831 2, 3, 4 | antareṇa śabdas tu tac ca vinārthaṃ ca /~antarā tvāṃ ca māṃ 35832 3, 2, 146| kleśakaḥ /~khādakaḥ /~vināśakaḥ /~parikṣepakaḥ /~parirāṭakaḥ /~ 35833 2, 2, 34 | aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ /~r̥tunakṣtrāṇāmānupūrvyeṇa 35834 8, 2, 44 | vinaṣṭāḥ ity arthaḥ /~vināśe iti kim ? pūtam dhānyam /~ 35835 5, 1, 114| tulyakālavināśā /~utpādānantaraṃ vināśinītyarthaḥ /~ākālāṭ ṭhaṃś ca /~cāt 35836 8, 2, 44 | vaktavyam /~pūnā yavāḥ /~vinaṣṭāḥ ity arthaḥ /~vināśe iti 35837 4, 2, 80 | sukha /~dhūma /~ajina /~vinatā /~avanata /~vikughāsa /~ 35838 8, 3, 61 | niyamo bhūt, siṣeca /~ko vinate 'nurodhaḥ ? avinate niyamo 35839 8, 2, 56 | vidyater vinna iṣyate /~vinater vinnaś ca vittaśca bhogavittaś 35840 2, 4, 2 | mārdaṅgikapāṇavikam /~vīṇāvadakaparivādakam /~senā-aṅgānām - rathika- 35841 5, 4, 34 | vinayādibhyaṣ ṭhak || PS_5,4.34 ||~ _____ 35842 5, 4, 34 | samūha /~viśeṣa /~atyaya /~vinayādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35843 1, 3, 36 | niryātanam -- madrāḥ karam vinayante /~niryātayanti ity arthaḥ /~ 35844 1, 3, 37 | devadatto yajñadattasya krodhaṃ vinayatei /~aśarīre iti kim ? gaḍuṃ 35845 3, 1, 25 | rūpād darśane - rūpayati /~vīṇayopagāyati upavīṇayati /~tūlenānukuṣṇāti 35846 5, 1, 59 | chandaḥ /~dvayor daśatoḥ vinbhāvaḥ śatiś ca pratyayaḥ dvau 35847 3, 1, 138| iti limpaḥ /~vindati ti vindaḥ /~dhārayati iti dhārayaḥ /~ 35848 8, 2, 56 | vittaśca bhogavittaś ca vindateḥ //~iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35849 3, 4, 30 | 30:~ yāvac-chabda upapade vindater jīvateś ca ṇamul pratyayo 35850 3, 1, 138| nilimpā nāma devāḥ /~gavādiṣu vindeḥ sañjñāyām /~govindaḥ /~aravindaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35851 3, 2, 169| tacchīlādiṣu kartr̥ṣu /~vedanaśīlo vinduḥ /~eṣaṇaśīla icchuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35852 3, 2, 169| vindur icchuḥ || PS_3,2.169 ||~ _____ 35853 3, 1, 117| anyat /~vinīyaḥ klkaḥ /~vineyam anyat /~jityo haliḥ /~jeyam 35854 6, 2, 84 | bhavati /~mallagrāmaḥ /~viṇiggrāmaḥ /~grāmaśabdo 'tra samūhavācī /~ 35855 1, 3, 14 | śabdaḥ kriyavācī /~vyatihāro vinimayaḥ /~yatra-anya-sambandhinīṃ 35856 1, 3, 18 | JKv_1,3.18:~ ḍukriñ dravya-vinimaye /~ñitvāt kartr-abhiprāye 35857 5, 2, 122| sūryo varcasvān /~chandasi viniprakaraṇe 'ṣṭrāmekhalādvayobhayarujāhr̥dayānāṃ 35858 5, 2, 114| ūrjo 'sugāgamo nipātyate vinivalacau pratyayau - ūrjasvī, ūrjasvalaḥ /~ 35859 3, 1, 117| muñjaḥ /~vipāvyam anyat /~vinīyaḥ klkaḥ /~vineyam anyat /~ 35860 6, 4, 12 | dīrghavidhirya ihenprabhr̥tīnāṃ taṃ viniyamya suṭīti suvidvān /~śau niyamaṃ 35861 8, 2, 56 | vettestu vidito niṣṭhā vidyater vinna iṣyate /~vinater vinnaś 35862 6, 4, 163| bhavati /~sragvinn ity etasya vinnantasya srajiṣṭhaḥ, srajīyān, srajayati /~ 35863 8, 2, 56 | vidyater vinna iṣyate /~vinater vinnaś ca vittaśca bhogavittaś 35864 5, 3, 65 | START JKv_5,3.65:~ vino matupaś ca lug bhavati ajādyoḥ 35865 4, 1, 86 | utsa /~udapāna /~vikara /~vinoda /~mahānada /~mahānasa /~ 35866 7, 1, 7 | grahaṇaṃ kim ? iha bhūt, vinte, vindāte, vindate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35867 3, 3, 94 | sampadādibhyaḥ kvip /~sampad /~vipad /~pratipad /~ktinn api iṣyate /~ 35868 5, 2, 97 | upatāpa - vicarcikālaḥ /~vipādikālaḥ /~mūrcchālaḥ /~sidhmādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35869 1, 3, 20 | api pratiṣedho vaktavyaḥ /~vipādikāṃ vyādadāti /~kulaṃ vyādadāti /~ 35870 6, 3, 97 | antarīpam /~upasargāt - nīpam /~vīpam /~samīpam /~samāpa ītve 35871 6, 2, 149| unmattapralapitam /~pramattagītam /~vipannaśrutam /~kr̥tam iti kriyāsāmānye 35872 3, 3, 96 | prakr̥ti-pratyayayoḥ vibhakti-vipariṇāmena sambandhaḥ /~kasmād evaṃ 35873 3, 2, 106| prakr̥tasya ādeśāvidhāne vibhakti-vipariṇāmo bhaviṣyati ? liṇmātrasya 35874 7, 1, 62 | eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, 35875 7, 1, 11 | amībhiḥ /~pratiṣedhakaraṇaṃ viparītaniyamanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35876 7, 1, 11 | idamadasoḥ kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta 35877 6, 2, 177| aparśu iti kim ? utparśuḥ /~viparśuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35878 4, 2, 116| uccāranārthaḥ /~ñakāra evobhayatra viparyastadeśo 'nubandhaḥ /~strīpratyaye 35879 3, 1, 123| kyapi prāpte ṇyat, ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /~ 35880 1, 2, 63 | unmugdhāḥ tiṣyādaya eva viparyayeṇa dr̥śyamānā bahuvrīhiṇocyante /~ 35881 3, 4, 1 | viśeṣyakālam anurudhyate, tena viparyayo na bhavati / pratyayādhikāre 35882 5, 4, 107| prāg bahuvrīheḥ /~śarat /~vipāś /~anas /~manas /~upānaḥ /~ 35883 4, 1, 112| gāṅgāyaniḥ , gāṅgeyaḥ /~vipāśaśabdaḥ paṭhyate kuñjādilakṣaṇena 35884 3, 1, 25 | bhavati /~pāśād vimocane - vipāśayati /~rūpād darśane - rūpayati /~ 35885 7, 4, 74 | nipātyate /~sasūva sthāviraṃ vipaścitām /~suṣuve iti bhāṣāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35886 3, 1, 137| vidhayaḥ /~utpaśyaḥ /~vipaśyaḥ /~upasarge iti kecin na 35887 4, 2, 80 | traigartāyana /~rāyaspoṣa /~vipatha /~uddaṇḍa /~udañcana /~khāḍāyana /~ 35888 2, 4, 18 | tripatham /~catuṣpatham /~vipatham /~supatham /~kriyā-viśeṣaṇānāṃ 35889 2, 1, 10 | pātyitā jyati, tasya+eva asya vipāto 'nyathā pāte sati jāyate /~ 35890 3, 3, 94 | api iṣyate /~sampattiḥ /~vipattiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35891 5, 3, 104| JKv_5,3.104:~ dravyaśabdo vipātyate bhavye 'bhidheye /~druśabdād 35892 3, 1, 117| nipātyate /~vipūyo muñjaḥ /~vipāvyam anyat /~vinīyaḥ klkaḥ /~ 35893 3, 1, 137| pratyayo bhavati /~utpibaḥ /~vipibaḥ /~ujjighraḥ /~vijighraḥ /~ 35894 4, 2, 80 | sutaṅgama /~municitta /~vipracitta /~mahāputra /~śveta /~gaḍika /~ 35895 Ref | dhātu-nāma-pārāyaṇa-ādiṣu /~viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ // 35896 2, 4, 5 | adhyayanato 'viprakr̥ṣṭa-ākhyānām || PS_2,4.5 ||~ _____ 35897 2, 1, 39 | āgataḥ /~dūrād āgataḥ /~viprakr̥ṣṭād āgataḥ /~kr̥cchrān muktaḥ /~ 35898 6, 3, 2 | abhyāśādāgataḥ /~dūrādāgataḥ /~viprakr̥ṣṭādāgataḥ /~kr̥cchrānmuktaḥ /~samāse 35899 5, 4, 20 | āsannakālāḥ bhavanti, na viprakr̥ṣṭakālāḥ /~bahudhā divasasya bhuṅkte, 35900 5, 4, 20 | vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 ||~ _____START 35901 7, 1, 67 | duṣpralambhaḥ /~ghañi - pralambhaḥ /~vipralambhaḥ /~siddhe satyārambho niyamārthaḥ, 35902 1, 3, 50 | vyaktavācāṃ samuccāraṇe iti ca /~vipralāpātmake vyaktavācāṃ samuccārane 35903 1, 4, 39 | bhavati /~kīdr̥śam ? yasya vipraśaḥ /~vividhaḥ praśnaḥ vipraśnaḥ /~ 35904 5, 2, 39 | tvāvataḥ purūvaso yajñaṃ viprasya māvataḥ /~tvatsadr̥śasya, 35905 2, 4, 13 | parasparaviruddhaṃ vipratiṣiddham /~vipratiṣiddha-arthānāṃ śabdānām anadhikaraṇa- 35906 5, 1, 64 | varta /~karṣa /~saṃprayoga /~viprayoga /~preṣaṇa /~saṃpraśna /~ 35907 8, 1, 4 | āḍhyataramāḍhyataramānaya iti prakarṣayuktasya vīpsāyoga iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35908 8, 1, 35 | matto vadati, pāpmā enaṃ vipunāti /~tiṅantadvayam apy etan 35909 3, 1, 117| vipūya-vinīya-jityā muṅja-kalka- 35910 3, 1, 117| karmaṇi kyab nipātyate /~vipūyo muñjaḥ /~vipāvyam anyat /~ 35911 7, 3, 107| śārṅgaravi /~he brahmabandhu /~he vīrabandhu /~ḍalakavatīnāṃ pratiṣedho 35912 4, 1, 66 | kurūḥ /~bahmabandhūḥ /~vīrabandhūḥ /~ṅakāro noṅdhātvoḥ (*6, 35913 7, 1, 54 | lakṣṃīṇām /~brahmabandhūnām /~vīrabandhūnām /~ābantāt khaṭvānām /~mālanām /~ 35914 6, 1, 175| brahmabandhvā /~brahmabandhve /~vīrabandhvā /~vīrabandhve /~ūṅ pratyayasvareṇa 35915 6, 1, 175| brahmabandhve /~vīrabandhvā /~vīrabandhve /~ūṅ pratyayasvareṇa udāttaḥ /~ 35916 5, 1, 124| cora /~mūka /~ārādhaya /~virādhaya /~aparādhaya /~uparādhaya /~ 35917 5, 1, 64 | saṃpraśna /~viprakarṣa /~virāga viraṅgaṃ ca /~vairaṅgikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35918 4, 2, 80 | agasti /~virata /~cikāra /~viraha /~nāsikā /~saṃkāśādiḥ /~ 35919 5, 4, 51 | rahas - virahīkaroti /~virahībhavati /~virahīsyāt /~rajas - virajīkaroti /~ 35920 5, 4, 51 | vicetībhavati /~vicetīsyāt /~rahas - virahīkaroti /~virahībhavati /~virahīsyāt /~ 35921 5, 4, 51 | virahīkaroti /~virahībhavati /~virahīsyāt /~rajas - virajīkaroti /~ 35922 7, 1, 57 | hantāraṃ śatrūṇāṃ kr̥dhi virājaṃ gopatiṃ gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35923 5, 4, 51 | rajas - virajīkaroti /~virajībhavati /~virajīsyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35924 5, 4, 51 | virahībhavati /~virahīsyāt /~rajas - virajīkaroti /~virajībhavati /~virajīsyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35925 5, 4, 51 | virajīkaroti /~virajībhavati /~virajīsyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35926 6, 2, 6 | gamanaṃ hi kāraṇavikalatayā virakālabhāvi kr̥cchrayogi pratibandhi 35927 1, 4, 110| virāmo 'vasānam || PS_1,4.110 ||~ _____ 35928 1, 4, 110| 110:~ viratiḥ virāmaḥ /~viramyate 'nena iti virāmaḥ /~so ' 35929 2, 4, 20 | āhvarakantham /~sañjñāyām iti kim ? vīraṇakanthā /~uśīnareṣu iti kim ? dākṣikanthā /~ 35930 5, 1, 64 | saṃpraśna /~viprakarṣa /~virāga viraṅgaṃ ca /~vairaṅgikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35931 6, 2, 74 | uddālakapuṣpabhajjikā /~vīraṇupuṣpapracāyikā /~śālabhañjikā /~tālabhañjikā /~ 35932 2, 1, 58 | madhyapuruṣaḥ /~madhyamapuruṣaḥ /~vīrapuruṣaḥ /~pūrvasya+eva ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35933 2, 2, 24 | sthālī /~citragurdevadattaḥ /~vīrapuruṣako grāmaḥ /~prathama-arthe 35934 2, 1, 58 | jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||~ _____ 35935 4, 2, 80 | malina /~tīrtha /~agasti /~virata /~cikāra /~viraha /~nāsikā /~ 35936 1, 4, 110| START JKv_1,4.110:~ viratiḥ virāmaḥ /~viramyate 'nena 35937 4, 1, 82 | veditavyam /~samarthānām iti virdhāraṇe ṣaṣṭhī /~samarthānāṃ madye 35938 7, 2, 18 | viribdham iti svaraś cet /~virebhitam anyat /~rebhr̥ śabde ity 35939 7, 2, 18 | apy ekārasya nipātanād eva viribdham iti svaraś cet /~virebhitam 35940 7, 2, 11 | vr̥taḥ /~vr̥tavān /~tīrtvā /~vīrṇaḥ /~tīrṇavān /~śryukaḥ iti 35941 4, 4, 106| sabheyo yuvā 'sya yajamānasya vīro jāyatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35942 7, 1, 88 | sarvanāmasthāne ity anuvartamānam api virodhād iha na sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35943 2, 4, 9 | tena paśuśakuni-dvandve virodhinām anena nityam ekavad bhāvo 35944 7, 3, 53 | nyagrohayati nyagrodhaḥ /~virohayati iti vīrut //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35945 4, 1, 105| yajñavalka /~ubhaya /~jāta /~virohita /~vr̥ṣagaṇa /~rahūgaṇa /~ 35946 7, 3, 53 | avadāhaḥ, nidāhaḥ /~nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ 35947 3, 4, 26 | vivakṣyte, samānakartr̥katvaṃ hi virudhyate /~pradhānaśakty-abhidhāne 35948 1, 1, 45 | paratvasya ayam apavādaḥ /~viruṇaddhi /~muñcati /~payāṃsi /~mitpradeśāḥ - 35949 5, 4, 121| asya aśaktaḥ, aśaktiḥ /~virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, 35950 4, 1, 112| ayaḥsthūṇa /~bhalandana /~virūpākṣa /~bhūmi /~ilā /~sapatnī /~ 35951 7, 3, 53 | nyagrodhaḥ /~virohayati iti vīrut //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35952 4, 4, 20 | map pratyayo bhavati tena virvr̥tte ity etasminn arthe /~ḍupacaṣ 35953 6, 2, 120| START JKv_6,2.120:~ vīra vīrya ity etau ca śabdau śoruttarau 35954 6, 2, 120| na bhavati ity etad eva vīryagrahaṇaṃ jñāpakam /~tatra hi sati 35955 6, 2, 120| suvīryasya patayaḥ syama /~vīryam iti yatpratyayāntaṃ tatra 35956 6, 2, 120| vīra-vīryau ca || PS_6,2.120 ||~ _____ 35957 7, 2, 23 | avaghuṣitaṃ vākyamāha /~viśabdanaṃ pratijñānam /~ghuṣiraśabdārthe 35958 7, 2, 23 | iha sāmānyena grahaṇam /~viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya 35959 7, 2, 23 | viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti /~tena ayam 35960 7, 2, 23 | bhūvādiṣu paṭhyate /~ghuṣir viśabdane iti curādiṣu /~tayor iha 35961 5, 2, 28 | START JKv_5,2.28:~ viśadāt śālac śaṅkaṭac ity etau 35962 4, 2, 54 | vaiśvadhenava /~nada /~tuṇḍadeva /~viśadeva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35963 3, 1, 21 | vihanti vitūstayati keśān /~viśadīkaroti ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35964 8, 3, 70 | pariṣahate /~niṣahate /~viṣahate /~paryaṣahata /~nyaṣahata /~ 35965 1, 4, 79 | ity etau śabdau aupamye viṣahe kr̥ñi gatisañjñau bhavataḥ /~ 35966 4, 3, 34 | punarvasuḥ /~hastaḥ /~viśākhaḥ /~aṣāḍhaḥ /~bahulaḥ /~lukprakaraṇe 35967 1, 2, 62 | ekavacanam anyatarasyāṃ bhavati /~viśākhaṃ nakṣatram indrāgnīṃ devatā /~ 35968 1, 2, 63 | tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /~nakṣatre iti kim ? tiṣyaś 35969 1, 2, 62 | dvivacane prāpte chandasi viṣaye viśākhayor ekavacanam anyatarasyāṃ 35970 1, 2, 62 | viśākhayoś ca || PS_1,2.62 ||~ _____ 35971 1, 2, 62 | nakṣatram indrāgnīṃ devatā /~viśākhe nakṣatram indrāgnī devatā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35972 5, 2, 28 | viśaṅkaṭe /~tadyogād gaur api viśālaḥ, viśaṅkaṭaḥ ity ucyate /~ 35973 5, 4, 113| kalyāṇākṣaḥ /~lohitākṣaḥ /~viśālākṣaḥ /~bahuvrīhau iti kim ? paramasakthiḥ /~ 35974 5, 2, 28 | bhavataḥ /~vigate śr̥ṅge viśāle, viśaṅkaṭe /~tadyogād gaur 35975 5, 3, 84 | supariyaḥ, suparilaḥ /~viśālikaḥ, viśāliyaḥ, viśālilaḥ /~ 35976 5, 3, 84 | viśālikaḥ, viśāliyaḥ, viśālilaḥ /~varuṇikaḥ, varuṇiyaḥ, 35977 5, 3, 84 | suparilaḥ /~viśālikaḥ, viśāliyaḥ, viśālilaḥ /~varuṇikaḥ, 35978 4, 2, 138| gaha /~antaḥstha /~sama /~viṣama /~madhyamadhyamaṃ cāṇ caraṇe /~ 35979 4, 3, 82 | etasmin viṣaye /~samamayam /~viṣamamayam /~manusyebhyaḥ - devadattamayam /~ 35980 4, 3, 81 | samādāgatam samarūpyam, samīyam /~viṣamarūpyam, viṣamīyam /~gahādityvāc 35981 5, 1, 124| anyabhāva /~samastha /~viṣamastha /~paramastha /~madhyamastha /~ 35982 2, 3, 18 | gotreṇa /~samena dhāvati /~viṣameṇa dhāvati /~dvidroṇena dhānyaṃ 35983 4, 3, 81 | samīyam /~viṣamarūpyam, viṣamīyam /~gahādityvāc chaḥ /~manusyebhyaḥ - 35984 1, 3, 69 | ātmanepadaṃ bhavati /~pralambhanam visaṃvādanaṃ, mithyā-phala-ākhyānam /~ 35985 1, 3, 70 | pralambhane - kastvāmullāpayate /~visaṃvādayati it yarthaḥ /~vibhāṣā līyateḥ (* 35986 4, 1, 110| naḍa /~grīṣma /~arha /~viśamya /~viśālā /~giri /~capala /~ 35987 2, 4, 31 | kuñja /~vihāra /~lohita /~viṣāṇa /~bhavana /~araṇya /~pulina /~ 35988 4, 1, 45 | kr̥pāṇa /~vikaṭa /~viśāla /~viśaṅkaṭa /~bharuja /~dhvaja /~candrabhāgānnadyām /~ 35989 5, 2, 28 | tadyogād gaur api viśālaḥ, viśaṅkaṭaḥ ity ucyate /~paramārthatas 35990 5, 2, 28 | vigate śr̥ṅge viśāle, viśaṅkaṭe /~tadyogād gaur api viśālaḥ, 35991 8, 3, 73 | viṣkantum, viskantum /~viṣantavyam, viskantavyam /~aniṣṭhāyām 35992 5, 2, 81 | caturthakaḥ /~prayojanāt - viṣapuṣpair janito viṣapuṣpako jvaraḥ /~ 35993 5, 2, 81 | prayojanāt - viṣapuṣpair janito viṣapuṣpako jvaraḥ /~kāśapuṣpakaḥ /~ 35994 2, 4, 63 | kaṭukamanthaka /~puṣkarasat /~viṣapuṭa /~uparimekhala /~kroṣtumān /~ 35995 8, 2, 55 | bhavanti /~phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya 35996 5, 4, 16 | START JKv_5,4.16:~ visarati iti visārī /~visārinśabdāt 35997 6, 1, 58 | START JKv_6,1.58:~ sr̥ja visarge, dr̥śir prekṣaṇe ity etayoḥ 35998 5, 4, 16 | visāriṇo matsye || PS_5,4.16 ||~ _____ 35999 5, 4, 16 | visarati iti visārī /~visārinśabdāt svārthe aṇ pratyayo bhavati 36000 8, 3, 108| krūrasya visr̥paḥ sr̥ji - vāco visarjanāt /~spr̥śi - divispr̥śam /~ 36001 8, 2, 70 | dhūrpatiḥ, dhūḥpatiḥ /~visarjanīyabādhanārtham atra pakṣe rephasya+eva 36002 8, 3, 16 | niyamārthaḥ, ror eva supi visarjanīyādeśaḥ, na anyasya /~gīrṣu dhūrṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36003 8, 3, 35 | vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ vikāranivr̥ttyartham, tena 36004 8, 3, 85 | ekadeśavikr̥tasya ananyatvād visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati /~ 36005 8, 3, 45 | vartate /~samāsaviṣaye isusoḥ visarjanīyasua anuttarapadasthasya nityaṃ 36006 8, 3, 43 | rthaviṣayeṇa ca padena visarjanīye viśeṣyamāṇe dvistriścatur 36007 3, 3, 17 | vaktavyam /~atīsāro vyādhiḥ /~visāro matsyaḥ /~sāro balam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36008 1, 1, 45 | ca grahaṇaṃ bhavati tad-viśaṣāṇāṃ ca iti /~kiṃ prayojanam ? 36009 4, 3, 125| maithunikayoḥ pratyayārtha-viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~chaṃ tu 36010 6, 4, 126| viśaśaratuḥ /~viśaśaruḥ /~viśaśaritha /~lulavitha /~pupavitha /~ 36011 6, 4, 126| bhavati, abhyāsalopaś ca /~viśaśasatuḥ /~viśaśasuḥ /~viśaśasitha /~ 36012 6, 4, 126| viśaśasatuḥ /~viśaśasuḥ /~viśaśasitha /~dadade, dadadāte, dadarire /~ 36013 6, 4, 126| abhyāsalopaś ca /~viśaśasatuḥ /~viśaśasuḥ /~viśaśasitha /~dadade, 36014 5, 1, 124| duṣpuruṣa /~kāpuruṣa /~dāyād /~viśasi /~dhūrta /~rājan /~saṃbhāṣin /~ 36015 7, 2, 34 | ekastvaṣṭuraśvasyāviśastā /~viśasitā iti bhāṣāyām /~śaṃstr̥ - 36016 7, 2, 19 | vaiyātye iti kim ? dharṣitaḥ /~viśasitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36017 4, 4, 49 | viśasitur iḍlopaś ca /~viśasituḥ dharmyam vaiśastram /~vibhājayiturṇilopaś 36018 4, 4, 49 | narasya dharmyā nārī /~viśasitur iḍlopaś ca /~viśasituḥ dharmyam 36019 7, 4, 12 | sādhayanti /~tathā ca sati kvasau viśaśr̥vān ity etad rūpaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 36020 7, 2, 19 | dhr̥ṣirnāsti /~dhr̥ṣṭaḥ /~viśastaḥ /~vaiyātye iti kim ? dharṣitaḥ /~ 36021 7, 2, 19 | bhavati /~dhr̥ṣṭo 'yam /~viśasto 'yam /~dhr̥ṣeḥ āditaś ca (* 36022 8, 3, 69 | viṣvaṇati /~vyaṣvaṇat /~viṣaṣvāṇa /~avaṣvaṇati /~avāṣvaṇat /~ 36023 8, 2, 15 | caruragnivāniva /~ā revānetu viśat /~ [#913]~ rayermatau iti 36024 1, 4, 47 | 1,4.47:~ abhinipūrvasya viśater ādhāro yaḥ, tat kārakam 36025 3, 3, 16 | pādaḥ /~rujaty asau rogaḥ /~viśaty asau veśaḥ /~spr̥śa upatāpa 36026 6, 4, 104| bhavati /~ciṇo luk ity etad viṣayabhedād bhidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36027 5, 1, 59 | kaścid asti /~ ca+eṣāṃ viṣayabhedena guṇa-mātre guṇini ca vr̥ttiḥ, 36028 8, 1, 15 | dvandvaśabdavācyam, itare viṣayabhūtāḥ /~dvandvaṃ mantrayate /~ 36029 6, 1, 147| JKv_6,1.147:~ anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, 36030 4, 1, 89 | teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate /~gargāṇām 36031 5, 1, 134| bhāvakarmaṇor arthayoḥ ślāghādiṣu viṣayabhūteṣu /~tatra ślāghā vikatthanam /~ 36032 4, 1, 150| phāṇṭāhr̥timimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu 36033 1, 4, 108| śeṣaḥ iti madhyama-uttama-viṣayād anya ucyate /~yatra yuṣmad- 36034 3, 2, 122| tābhyāṃ mukte pakṣe yathā-viṣayamanye 'pi pratyayā bhavanti /~ 36035 4, 2, 66 | chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 ||~ _____START 36036 6, 4, 22 | veditavyam /~ā bhāt iti viṣayanirdeśaḥ /~ābhasaṃśabdanād yad ucyate 36037 6, 2, 147| antodāttatvam bhavaty eva /~viṣayaniyamārtha eva+ity eke /~asañjñārtho ' 36038 1, 3, 86 | syandate ity arthaḥ /~tad-viṣayāṇy udāharaṇāni { - prāvayati /~ 36039 6, 3, 110| api bhavati ity etad eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /~ 36040 6, 4, 89 | gohaḥ iti vikr̥tagrahaṇaṃ viṣayārtham /~yatra asya+etad rūpaṃ 36041 5, 3, 92 | āgacchatu /~nirdhāraṇe iti visayasaptamīnirdeśaḥ /~dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /~ 36042 3, 4, 103| ity eva /~parasamaipada-viṣayasay liṅo yāsuḍ-āgamo bhavati, 36043 8, 3, 49 | pāvaka ity evam ādiṣu sarve viṣayaśchandasi vikalpyante iti satvaṃ na 36044 Ref | ādayo varṇāḥ pracura-prayoga-viṣayāsteṣāṃ sujñānam upadeśe prayojanam /~ 36045 4, 1, 64 | pratyayo bhavati /~strī-viṣayatvād eteṣāṃ pūrveṇa aprāptaḥ 36046 3, 1, 82 | vijñāyate, na+etad vikaraṇa-viṣayatvam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36047 3, 4, 107| liṅevāgamī /~tena bhinna-viṣayatvāt suṭā bādhanaṃ na bhavati /~ 36048 3, 2, 126| tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /~lakṣaṇe - śayānā 36049 6, 1, 36 | anayoḥ śrābhāvaśribhāvayor viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva 36050 8, 1, 71 | darśanam, teṣām evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /~ 36051 8, 4, 26 | adhyāyaparisamāpteḥ ity uktam ? viṣayopalakṣaṇārtham avagrahagrahaṇam /~avagr̥hyamāṇād 36052 4, 1, 55 | kabarapucchī /~maṇipucchī /~viṣayucchī /~śarapucchī /~upamānāt


vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL