Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

(Hapax - words occurring once)
anude-apami | apamn-arjay | arjun-asray | asren-atman | atmap-avaya | avayi-bahur | bahus-bhava | bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

      Ps, chap., par.
3601 1, 1, 45 | 6,1.108) iti /~saṅkhyāta-anudeśād iha na bhavati - adhitarām 3602 1, 3, 10 | yathā-kramamauddeśibhir anudeśinaḥ sambadhyante /~tūdī-śalātura- 3603 1, 3, 10 | samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir 3604 6, 2, 89 | mahānagaram /~navanagaram /~anudīcām iti kim ? nadīnagaram /~ 3605 1, 3, 10 | kramam anudeśo bhavati /~anudiśyate iti anudeśaḥ /~paścād uccāryate 3606 1, 1, 45 | mīnān, hanti iti mainikaḥ //~aṇudit savarṇasya ca-apratyayaḥ (* 3607 5, 3, 91 | tanutvam anyapitr̥katā /~anuḍvān r̥ṣabhaḥ, tasya tanutvaṃ 3608 3, 1, 101| bhavati /~avadyaṃ pāpam /~anudyam anyat /~vadaḥ supi kyap 3609 8, 1, 18 | gr̥hyate /~sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ 3610 2, 4, 3 | antaravagate yadā punaḥ śabdena anūdyete tadā+evam udāharaṇam /~yadā 3611 6, 3, 42 | eva, khaṭvāvr̥ndārikā /~anūg ity eva, brahmabandhūvr̥ndārikā /~ [# 3612 5, 4, 13 | START JKv_5,4.13:~ anugadati iti anugādi /~anugādinśabdāt 3613 5, 4, 13 | JKv_5,4.13:~ anugadati iti anugādi /~anugādinśabdāt svārthe 3614 5, 4, 13 | ṭhak pratyayo bhavati /~ānugādikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3615 5, 4, 13 | anugādinaṣ ṭhak || PS_5,4.13 ||~ _____ 3616 5, 4, 13 | anugadati iti anugādi /~anugādinśabdāt svārthe ṭhak pratyayo bhavati /~ 3617 4, 1, 49 | puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /~ratyayas tu 3618 2, 1, 16 | avyayībhāvaś ca samāso bhavati /~anugaṅgaṃ vārāṇasī /~anuyamaunaṃ mathurā /~ 3619 3, 2, 59 | rūḍhireṣā yathā kathaṃcid anugantavyā /~dhr̥ṣeḥ kvin pratyayaḥ, 3620 6, 3, 109| aśvatthakapitthaprabhr̥tayo yathāyogam anugantavyāḥ /~dikśabdebhya uttarasya 3621 8, 2, 12 | ity etat tu chāndasatvād anugantavyam /~kakṣīvat iti kakṣyāyāḥ 3622 6, 3, 109| prayuktāni, tāni tathā+eva anugantavyāni /~pr̥ṣad udaraṃ yasya pr̥ṣodaram /~ 3623 7, 3, 34 | yama uparame iti nipātanād anugantavyau /~upadeśagrahaṇam kim ? 3624 1, 4, 41 | tam anyaḥ protsāhayati /~anugaraḥ, pratigaraḥ iti hi saṃsituḥ 3625 4, 4, 19 | gatāgata /~yātopayāta /~anugata /~akṣadyūtādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3626 7, 3, 20 | ānuśātikam /~anuhoḍena carati ānugauḍikaḥ /~anusaṃvaraṇe dīyate ānusāṃvaraṇam /~ 3627 5, 2, 15 | anugu paryāptaṃ gacchati anugavīnaḥ gopālakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3628 4, 3, 61 | pavādaḥ /~pārigrāmikaḥ /~ānugrāmikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3629 5, 2, 88 | upākr̥ta /~anuyukta /~upanata /~anuguṇita /~anupaṭhita /~vyākulita /~ 3630 5, 2, 15 | anugv-alaṅgāmī || PS_5,2.15 ||~ _____ 3631 1, 3, 21 | haratergatatācchīlye /~paitr̥kamaśvā anuharante /~mātr̥kaṃ gāvo 'nuharante /~ 3632 2, 4, 61 | prāvāhaṇi /~māndhātaki /~ānuhārati /~śvāphalki /~ānumati /~ 3633 7, 3, 20 | pauṣkarasādiḥ /~ [#836]~ ānuhāratiḥ /~kurukata gargādiḥ , kaurukātyaḥ /~ 3634 7, 3, 20 | svārthe ṣyañ /~anuśatika /~anuhoḍa /~anusaṃvaraṇa /~anusaṃvatsara /~ 3635 7, 3, 20 | anuśatikasya idam ānuśātikam /~anuhoḍena carati ānugauḍikaḥ /~anusaṃvaraṇe 3636 3, 2, 101| api dr̥śyate /~anujātaḥ anujaḥ /~api-śabdaḥ sarvopādhivyabhicāra- 3637 8, 1, 43 | arthaḥ /~nanu karomi bhoḥ /~anujānīṣva māṃ karaṇaṃ prati ity arthaḥ /~ 3638 3, 4, 72 | anujāto māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, anujātaṃ 3639 3, 2, 101| akarmaṇy api dr̥śyate /~anujātaḥ anujaḥ /~api-śabdaḥ sarvopādhivyabhicāra- 3640 3, 4, 72 | anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena /~ruha - ārūḍho 3641 3, 4, 72 | anūṣitaṃ bhavatā /~jana - anujāto māṇavako māṇa - vikām, anujātā 3642 5, 4, 36 | bhāṣāyāṃ ceṣyante /~sānnāyyam /~ānujāvaraḥ /~ānuṣūkaḥ /~āṣṭubhaḥ /~ 3643 1, 3, 58 | pratiṣedhaḥ sampadyate /~putram anujijñāsati /~anoḥ iti kim ? dharmaṃ 3644 3, 4, 72 | anujīrṇo vr̥ṣalīṃ devadattaḥ, anujīrṇā vr̥palī devadattena, anujīrṇaṃ 3645 3, 4, 72 | anujīrṇā vr̥palī devadattena, anujīrṇaṃ devadattena /~śliṣādayaḥ 3646 3, 4, 72 | ārūḍhaṃ bhavatā /~jīryati - anujīrṇo vr̥ṣalīṃ devadattaḥ, anujīrṇā 3647 8, 1, 43 | nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||~ _____ 3648 8, 1, 43 | prārthanā anujñaiṣaṇā /~anujñāprārthanā ity arthaḥ /~nanu karomi 3649 8, 1, 43 | anujñaiṣaṇāyāṃ viṣaye /~anujñāyā eṣaṇā prārthanā anujñaiṣaṇā /~ 3650 2, 1, 6 | ānupūrvyamanukramaḥ -- anujyeṣṭhaṃ praviśantu bhavantiaḥ /~ 3651 4, 1, 49 | striyām ṅīṣ pratyayo bhavati, ānuk ca āgamaḥ /~yeṣām atra puṃyoga 3652 4, 2, 60 | dvipadi jyotiṣi /~anupada /~anukalpa /~anuguṇa /~ikanbahulaṃ 3653 1, 4, 57 | bata /~iha /~śam /~kam /~anukam /~nahikam /~hikam /~sukam /~ 3654 5, 2, 11 | 2.11:~ avārapāra atyanta anukāma ity etebhyo dvitīyāsamarthebhyaḥ 3655 5, 2, 74 | dīrghatvaṃ canipātyate /~anukāmayate anukaḥ /~abhikaḥ /~abhīkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3656 5, 2, 11 | ity arthaḥ /~anukāmaṃ gāmī anukāmīnaḥ /~yathā+iṣṭaṃ gantā ity 3657 6, 4, 129| adhyāyaparisamāapteḥ /~yad ita ūrdhvam anukamiṣyāmaḥ bhasya ity evaṃ tadvedivyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3658 5, 3, 76 | kāruṇyena abhyupapattiḥ parasya anukampā /~tasyā gamyamānāyāṃ subantāt 3659 5, 3, 77 | ehaki /~addhaki /~parasya anukampāmātropādānenārādhayati /~pūrveṇa pratyāsannānukampāsambandhāt 3660 5, 3, 77 | ca gamyamānāyāṃ tadyuktād anukampāyuktād yathāvihitaṃ pratyayo bhavati /~ 3661 5, 3, 84 | pūrvasya ayam apavādaḥ /~anukampitaḥ śevaladattaḥ śevalikaḥ, 3662 5, 3, 77 | pratyāsannānukampāsambandhāt anukampyamānād eva pratyayo vihitaḥ /~saṃprati 3663 6, 2, 189| yam /~anugataḥ kanīyān anukanīyān /~uttarapadārthapradhāno ' 3664 5, 2, 59 | yajñāyajñīyaṃ sāma /~vāravantīyam /~anukarana-śabdāś ca svarūpāmātra-pradhānāḥ 3665 1, 1, 16 | ayam-āha /~atra anukārya-anukaraṇayoḥ bhedasya avivakṣitatvāt, 3666 3, 4, 60 | anukaraṇam /~na ca prakr̥tivad-anukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, 3667 1, 1, 16 | gav ity ayam-āha /~atra anukārya-anukaraṇayoḥ bhedasya avivakṣitatvāt, 3668 8, 2, 46 | ity evam ādau tu dhātutvam anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ 3669 6, 3, 123| bhavati /~nīkāśaḥ /~vīkāśaḥ /~anūkāśaḥ /~pacādyacpratyayānto 'yaṃ 3670 4, 3, 59 | upakalāpa /~anupatha /~anukhaḍga /~anutila /~anuśīta /~anumāṣa /~ 3671 4, 4, 1 | vahatisaṃśabdanād yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikr̥to 3672 3, 3, 20 | na prasthādy eva /~ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās 3673 6, 2, 111| adhikr̥tam /~yad ita ūrdhvam anukramiṣyāma uttarapadasya ādir udātto 3674 2, 4, 35 | iti yāvat /~yadita ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam /~ 3675 8, 2, 1 | yeyaṃ sapādasaptādhyāyī anukrāntā, etasyām ayaṃ pādono 'dhyāyo ' 3676 1, 3, 21 | ca-ātmanepadaṃ bhavati /~anukrīḍate /~saṅkrīḍate /~parikrīḍate /~ 3677 3, 4, 60 | anukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, etado 'ś, adaso māt (*1, 3678 4, 3, 2 | khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /~tasmin khañi aṇi 3679 8, 1, 59 | agateḥ iti pūrvasūtre ca anukr̥ṣṭam ity atra nānuvartate /~ca, 3680 8, 1, 41 | pūjāyām ity asay pūrvatra ca anukr̥ṣṭatvād anadhikāre siddhe śeṣavacanaṃ 3681 8, 4, 55 | anuvartate, pūrvasūtre ca anukr̥ṣtatvāt /~bhettā /~bhettum /~bhettavyam /~ 3682 8, 1, 67 | adbhutādhyāpakaḥ /~anukta - anuktādhyāpakaḥ /~bhr̥śa - bhr̥śādhyāpakaḥ /~ 3683 7, 1, 48 | ity api iṣyate /~cakārasya anuktasamucayārthatvāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3684 3, 2, 30 | nāḍindhayaḥ /~muṣṭindhayaḥ /~anuktasamuccaya-arthaś cakāraḥ /~ghaṭindhamaḥ /~ 3685 5, 4, 145| varāhadan, varāhadantaḥ /~anuktasamuccayārthaḥ cakāraḥ /~ahidan, ahidantaḥ /~ 3686 5, 4, 25 | pādarthamudakaṃ pādyam /~arghyam /~anuktasamuccayārthaś cakāraḥ /~yathādarśanam 3687 2, 3, 1 | veditavyam /~anabhihite anukte, anirdiṣṭe karmādau vibhaktir 3688 3, 4, 64 | bhavataḥ /~ānulomyam anulomatā, anukūlatvam, paricittānuvidhānam /~anvagbhūya 3689 4, 4, 28 | ānulomikaḥ /~prātikūlikaḥ /~ānukūlikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3690 1, 4, 78 | avyayamānukūlye vartate /~tad-ānukūlyaṃ vandhana-hetukaṃ yadā bhavati 3691 4, 4, 48 | pralepikā /~vilepikā /~anulepikā /~purohita /~maṇipālī /~ 3692 2, 4, 69 | badhiraka /~jantuka /~anuloma /~ardhapiṅgalaka /~pratiloma /~ 3693 5, 4, 58 | tr̥tīyākaroti /~śambākaroti /~anulomakr̥ṣṭaṃ kṣetraṃ punaḥ pratilomaṃ 3694 5, 4, 75 | avasāmam /~pratilomam /~anulomam /~avalomam /~kr̥śṇodakpāṇḍupūrvāyā 3695 3, 4, 64 | ktvāṇamulau bhavataḥ /~ānulomyam anulomatā, anukūlatvam, paricittānuvidhānam /~ 3696 3, 1, 25 | abhiṣeṇayati /~lomānyanumārṣṭi anulomayati /~tvacaṃ gr̥hṇāti tvacayati /~ 3697 4, 4, 28 | ānvīpikaḥ /~prātilomikaḥ /~ānulomikaḥ /~prātikūlikaḥ /~ānukūlikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3698 3, 2, 20 | kr̥ño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 ||~ _____START 3699 6, 1, 173| adntodāttāt iti vartate /~anum yaḥ śatr̥pratyayas tadantāt 3700 8, 2, 3 | ity eṣa svaro bhavati /~anuma iti pratiṣedho jñāpakaḥ, 3701 6, 2, 189| anugato jyeṣṭham anujyeṣṭhaḥ /~anumadhyamaḥ /~pūrvapadapradhānaḥ prādisamāso ' 3702 6, 1, 85 | nivartayate /~tatra avayavayor ānumānikaṃ sthānitvam iti tadāśrayaṃ 3703 1, 1, 45 | bhavati /~ādeśa-grahaṇaṃ kim ? ānumānikasya apy ādeśasya sthānivadbhāvo 3704 4, 3, 59 | anukhaḍga /~anutila /~anuśīta /~anumāṣa /~anuyava /~anuyūpa /~anuvaṃśa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3705 2, 4, 61 | ānuhārati /~śvāphalki /~ānumati /~āhiṃsi /~āsuri /~āyudhi /~ 3706 6, 3, 80 | upākhyādanyaḥ anupākhyaḥ anumeyaḥ /~tasmin dvitīye 'nupākhye 3707 6, 3, 80 | anupalabhyamānāḥ kapotādibhir anumīyamānāḥ anupākhyā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3708 5, 2, 93 | sa cakṣurādinā karaṇena anumīyate /~nākartr̥kaṃ karaṇam asti /~ 3709 6, 1, 173| śatur anumo nady-aj-ādī || PS_6,1.173 ||~ _____ 3710 8, 3, 4 | anunāsikāt iti pañcamī /~anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya 3711 6, 4, 19 | ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai parataḥ kvau jhalādau 3712 6, 4, 41 | anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, 3713 3, 1, 33 | śvaḥ kartā /~idit-karaṇam anunāsikalopa-pratiṣedha-artham /~mantā /~ 3714 6, 4, 42 | sanoter vipratiṣedhād ātvam anunāsikalopaṃ bādhate /~ghumasthāgāpājahātisāṃ 3715 3, 1, 145| khanakī /~rajakī /~rañjer anunāsikalopaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3716 3, 2, 182| ajāditvāt ṭāp, na ḍīp /~daṃśer anunāsikalopena nirdeśo jñāpanarthaḥ, kṅito ' 3717 8, 2, 3 | māṣavāpāni māśavāpāni /~anunāsikam - vāṅnayanaṃ bāṅnayanam, 3718 6, 4, 41 | punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām 3719 6, 4, 37 | ratiḥ /~anudāttopadeśā anunāsikāntā yamiraminamigamihanimanyatayaḥ /~ 3720 3, 2, 67 | viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (*6,4.41) iti /~jana - abjāḥ 3721 1, 1, 45 | īti ca (*6,4.148) /~svara-anunāsikya-kāla-bhinnasya grahanaṃ 3722 1, 3, 2 | edha /~spardha /~pratijña-anunāsikyāḥ pāṇinīyāḥ /~upadeśe iti 3723 8, 2, 61 | anuttamā te maghavan /~anunna iti bhāṣāyām /~praturtam 3724 1, 4, 70 | adaḥkr̥tam /~yad adaḥkaroti /~anupadeśe iti kim ? adaḥ kr̥tvā kāṇḍaṃ 3725 4, 1, 12 | ṅīp pratyayo na bhavati /~anupadhālopī bahuvrīhir iha+udāharaṇam /~ 3726 4, 1, 28 | eva ḍāp-pratiṣedhaṅīpaḥ ? anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam /~ 3727 4, 4, 37 | śaulkamāthikaḥ /~pādavikaḥ /~ānupadikaḥ /~mathaśabdaḥ pathiparyāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3728 5, 2, 9 | anupadaṃ baddhā upānat anupadīnā /~padapramāṇā ity arthaḥ /~ 3729 5, 2, 90 | anupady-anveṣṭā || PS_5,2.90 ||~ _____ 3730 6, 3, 98 | avagrahārtham, anu ūpaḥ anūpaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3731 6, 3, 80 | kapotādibhir anumīyamānāḥ anupākhyā bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3732 6, 3, 80 | upākhyaḥ /~upākhyādanyaḥ anupākhyaḥ anumeyaḥ /~tasmin dvitīye ' 3733 6, 3, 80 | dvitīye ca anupākhye || PS_6,3.80 ||~ _____START 3734 1, 4, 68 | śabdo ma-kārānto 'vyayam anupalabdhau vartate /~sa gati-sañjñao 3735 1, 1, 45 | aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ity 3736 6, 3, 80 | śālā /~agnyādayaḥ sākṣād anupalabhyamānāḥ kapotādibhir anumīyamānāḥ 3737 6, 2, 80 | śabdārthaprakr̥tau tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /~ 3738 3, 1, 125| dyotye iti vet, svarasamāsa-anupapattiḥ, avaśyalāvyam, avaśyapāvyam 3739 8, 1, 4 | kriyāṃ kartā prādhānyena anuparaman karoti tan nityam /~pacati 3740 3, 3, 75 | START JKv_3,3.75:~ anupargasya hvayateḥ samprasāraṇam ap 3741 3, 4, 37 | nityasamāsa-artho yathā vidhy-anuparyoga-arthaś ca /~pūrvavipratiṣedhena 3742 3, 3, 65 | kvaṇateḥ dhātoḥ nipūrvād anupasargāc ca vīṇāyāṃ ap pratyayo 3743 1, 3, 43 | anupasargād || PS_1,3.43 ||~ _____ 3744 6, 2, 154| kim ? guḍasaṃmiśrāḥ /~iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe 3745 3, 1, 138| anupasargāl limpa-vinda-dhāri-pāri-vedy- 3746 6, 2, 179| bhavati /~antarvaṇo deśaḥ /~anupasargārtha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3747 8, 3, 98 | ca kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /~sedhater 3748 3, 3, 61 | vyadha japa ity etayoḥ anupasargayoḥ ap pratyayo bhavati /~ghaño ' 3749 3, 3, 62 | anupasarge ity eva /~svana-hasoḥ anupasargayor ap pratyayo bhavati /~ 3750 3, 2, 3 | 3,2.3:~ ākāra-antebhyaḥ anupasargebhyaḥ karmaṇy-upapade kapratyayo 3751 4, 1, 34 | prātipadikasya sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo 3752 4, 4, 46 | sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ 3753 7, 1, 69 | vyavasthitavibhāṣā ceyam, tena anupasr̥ṣṭasya vikalpaḥ, upasr̥ṣṭasya nityaṃ 3754 4, 4, 46 | prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ lakṣyate /~lālāṭikaḥ sevakaḥ /~ 3755 6, 1, 130| tadupasthite nivr̥ttyartham anupasthite prāptyartham ity ubhayatravibhāṣā 3756 4, 3, 59 | upasthala /~upakalāpa /~anupatha /~anukhaḍga /~anutila /~ 3757 5, 4, 107| parapatham /~saṃpatham /~anupatham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3758 5, 2, 88 | upanata /~anuguṇita /~anupaṭhita /~vyākulita /~nigr̥hīta /~ 3759 4, 4, 60 | tadviparīto nāstikaḥ /~pramāṇa-anupātinī yasya matiḥ sa daiṣṭikaḥ /~ 3760 3, 3, 38 | parāv anupātyaya iṇaḥ || PS_3,3.38 ||~ _____ 3761 6, 3, 98 | ūkārādeśo bhavati deśābhidhāne /~anūpo deśaḥ /~deśe iti kim ? anvīpam /~ 3762 8, 2, 97 | dyūpā3i /~yūpe tiṣṭhet, yūpe anupraharet iti vicāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3763 2, 4, 52 | sāmarthyāt /~tathā cocyate - anupratoge tu bhuvā 'styabādhanam smaranti 3764 5, 1, 111| START JKv_5,1.111:~ anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo 3765 5, 1, 111| prarohaṇa /~anvārohaṇa /~anupravacanādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3766 5, 1, 111| viṣaye ṭhaño 'pavādaḥ /~anupravacanaṃ prayojanam asya anupravacanīyam /~ 3767 5, 1, 111| anupravacanaṃ prayojanam asya anupravacanīyam /~utthāpanīyam /~viśipūripatiruhiprakr̥teranāt 3768 5, 1, 111| utthāpana /~praveśana /~anupraveśana /~upasthāpana /~saṃveṣana /~ 3769 1, 2, 37 | iti subantasya amantrita-anupraveśāt t advadeva svaraḥ /~dvāv 3770 3, 4, 56 | vyāptiḥ, kriyāyāmāsevā /~geha-anupraviśam āste /~samāsena vyāptyāsevayor 3771 3, 4, 56 | ānāsevyamānayoḥ iti kim ? geham anupraviśya bhuṅkte /~nanu ābhīkṣṇye 3772 2, 4, 1 | dvigv-arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, 3773 3, 1, 41 | sarvāṇy eva loḍ-vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, 3774 2, 1, 2 | yam /~subantam āmantritam anuprviśāti /~vakṣyati - āmantritasya 3775 1, 3, 49 | vyaktavācām iti ca vartate /~anupūrvād vadater akarmakād vyaktavāgviṣayād 3776 1, 3, 58 | ātmanepadam pratiṣidhyate /~anupūrvāj jānāteḥ sannantād ātmanepadaṃ 3777 1, 4, 41 | pūrvasya kartā iti vartate /~anupūrvasya pratipūrvasya ca gr̥ṇāteḥ 3778 2, 1, 6 | padārthanativr̥ttau -- yathāśakti /~ānupūrvyamanukramaḥ -- anujyeṣṭhaṃ praviśantu 3779 8, 1, 12 | bhavati iti na dvirucyate /~ānupūrvye dve bhavata iti vaktavyam /~ 3780 4, 3, 34 | śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta- 3781 4, 3, 34 | śraviṣṭhaḥ /~phalgunaḥ /~anurādhaḥ /~svātiḥ /~tiṣyaḥ /~punarvasuḥ /~ 3782 5, 4, 81 | samāsād ac pratyayaḥ bhavati /~anurahasam /~avarahasam /~taptarahasam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3783 2, 1, 6 | prakāśate ity arthaḥ /~paścāt -- anurathaṃ pādātam /~rathānāṃ paścāt 3784 1, 3, 24 | karmaśabdaḥ kriyāvācī /~anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /~ 3785 3, 2, 142| anunāsika-lopaḥ /~saṃparkī /~anurodhī /~āyāmī /~āyāsī /~parisārī /~ 3786 3, 2, 141| saṃpr̥ca-anurudha-āṅyama-āṅyasa-parisr̥-saṃsr̥ja- 3787 6, 1, 134| kṣayate carṣaṇīnām /~sauṣadhīr anurudhyase /~lope cet pādapūraṇam iti 3788 3, 4, 1 | viśeṣaṇaṃ guṇatvād viśeṣyakālam anurudhyate, tena viparyayo na bhavati / 3789 2, 1, 6 | kikhyā rākikhi /~sampattiḥ anurūpa ātmabhāvaḥ samr̥ddheranyaḥ -- 3790 2, 1, 6 | yathārthāḥ /~yogyatāyām -- anurūpam /~rūpayogyam bhavati ity 3791 2, 1, 15 | 1.15:~ samayā samīpam /~anuryasya samīpa-vācī tena lakṣaṇa- 3792 2, 1, 16 | vartate /~āyāmo dairghyam /~anuryasyāyāmavācī tena lakṣaṇabhūtena saha 3793 1, 4, 85 | START JKv_1,4.85:~ anuśabdas tr̥tīyārthe dyotye karmapravacanīya- 3794 6, 4, 35 | ity ayam ādeśo bhavati /~anuśādhi /~praśādhi /~upadhāyāḥ iti 3795 1, 4, 57 | diṣṭyā /~paśu /~vaṭ /~saha /~ānuṣak /~aṅga /~phaṭ /~tājak /~ 3796 6, 3, 84 | anubhrātā sagarbhyaḥ /~anusakhā sayūthyaḥ /~yo naḥ sanutyaḥ /~ 3797 5, 4, 75 | pratyayo bhavati /~pratisāmam /~anusāmam /~avasāmam /~pratilomam /~ 3798 7, 3, 20 | anuśatika /~anuhoḍa /~anusaṃvaraṇa /~anusaṃvatsara /~aṅgāraveṇu /~ 3799 7, 3, 20 | ānugauḍikaḥ /~anusaṃvaraṇe dīyate ānusāṃvaraṇam /~anusaṃvatsare dīyate ānusāṃvatsarikaḥ /~ 3800 7, 3, 20 | anuhoḍena carati ānugauḍikaḥ /~anusaṃvaraṇe dīyate ānusāṃvaraṇam /~anusaṃvatsare 3801 7, 3, 20 | anuhoḍa /~anusaṃvaraṇa /~anusaṃvatsara /~aṅgāraveṇu /~asihatya /~ 3802 7, 3, 20 | anusaṃvaraṇe dīyate ānusāṃvaraṇam /~anusaṃvatsare dīyate ānusāṃvatsarikaḥ /~ 3803 7, 3, 20 | ānusāṃvaraṇam /~anusaṃvatsare dīyate ānusāṃvatsarikaḥ /~aṅgāraveṇuḥ nāma kaścit, 3804 1, 1, 45 | antyāt pūrvaṃ num-am-icchanty anuṣaṅga-saṃyoga-ādi-lopa-artham /~ 3805 7, 1, 60 | antyāt pūrva numam icchanti anuṣaṅgādilopārtham /~magnaḥ /~magnavan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3806 7, 3, 53 | vyatiṣajati iti pacādyac /~anuṣaṅgaḥ /~avasargaḥ /~upasargaḥ /~ 3807 3, 3, 2 | dr̥śi-grahaṇaṃ prayoga-anusāra-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3808 3, 2, 75 | dr̥śi-grahaṇaṃ prayoga-anusaraṇa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3809 4, 2, 21 | tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra kimarthaṃ dvayam 3810 7, 3, 78 | icchanti /~anyatra sarati, anusarati ity eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3811 2, 2, 27 | vivakṣārtho laukikam artham anusārayati /~tato grahaṇaṃ, praharanaṃ 3812 1, 4, 51 | śāsi - māṇavakaṃ dharmam anuśāsti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3813 5, 1, 41 | pārthivaḥ /~sarvabhūmeḥ anuśatikādi pāṭhādubhayapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3814 7, 3, 20 | rājapuruṣāt ṣyañi /~sūtranaḍa /~anuśatikādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3815 5, 1, 44 | laukikaḥ /~sārvalaukikaḥ /~anuśatikāditvāt ubhayapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3816 7, 3, 20 | parataḥ /~anuśatikasya idam ānuśātikam /~anuhoḍena carati ānugauḍikaḥ /~ 3817 7, 3, 20 | ṇiti, kiti ca parataḥ /~anuśatikasya idam ānuśātikam /~anuhoḍena 3818 8, 3, 108| kiṃ syati kiṃsaṃkiṃsam /~anusavanamanusavanam /~gosaniṃ gosanim /~aśvasanimaśvasanim /~ 3819 8, 3, 108| gaṇapāṭhaḥ - savane savane /~anusavane 'nusavane /~sañjñāyāṃ br̥haspatisavaḥ /~ 3820 8, 3, 87 | anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /~śubhrāditvāḍ ḍhak (*4, 3821 4, 3, 59 | paryulūkhala /~parisīra /~anusīra /~upasīra /~upasthala /~ 3822 4, 3, 59 | anukhaḍga /~anutila /~anuśīta /~anumāṣa /~anuyava /~anuyūpa /~ 3823 3, 4, 72 | bhavān, anūṣito gururbhavatā, anūṣitaṃ bhavatā /~jana - anujāto 3824 3, 2, 108| upāsīdat /~upasasāda /~anūṣīvān kautsaḥ pāṇinim /~anvavātsīt /~ 3825 1, 1, 45 | ga-kāraḥ /~pramāṇataḥ - anuṣmai /~amūbhyām /~adaso 'ser 3826 4, 3, 100| samānaśabdānām iti kim ? anuṣṇḍo janapadaḥ pauravo rājā, 3827 4, 1, 126| bandhakī /~anudr̥ṣṭi /~anusr̥ṣṭi /~jaratī /~balīvardī /~jyeṣṭhā /~ 3828 8, 3, 87 | madhu syāt /~asti iti kim ? anusr̥tam /~visr̥tam /~atha asatyapi 3829 4, 2, 55 | jāgataḥ /~ādiḥ iti kim ? anuṣṭubḥ madhyam asya pragāthasya /~ 3830 7, 1, 39 | anuṣṭuyoccyāvayatāt /~anuṣṭubhā iti prāpte /~yāc - sādhuyā /~ 3831 4, 2, 55 | asya pāṅkataḥ pragāthaḥ /~ānuṣṭubhaḥ /~jāgataḥ /~ādiḥ iti kim ? 3832 4, 1, 86 | paṅkti /~jagatī /~tirṣṭup /~anuṣṭup /~janapada /~bharata /~uśīnara /~ 3833 7, 1, 39 | pr̥thivyām iti prāpte /~ḍyā - anuṣṭuyoccyāvayatāt /~anuṣṭubhā iti prāpte /~ 3834 8, 3, 87 | pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /~ 3835 4, 2, 60 | anusūrlakṣyalakṣaṇe ca /~anusūrnāmagranthaḥ, tam adhīte ānusukaḥ /~lākṣikaḥ /~ 3836 8, 3, 87 | etat pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /~ 3837 8, 3, 24 | makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ /~ 3838 8, 3, 7 | nunāsiko na asti tatra anusvārāgamo bhavati /~sa tu kasya āgamo 3839 8, 3, 3 | devāṃ acchā dīdyat /~kecid anusvāram adhīyate sa cchāndaso vyatyayo 3840 5, 2, 138| sakāraḥ padasañjñārthaḥ, tena anusvāraparasavarṇau siddhau bhavataḥ /~sañjñāyāṃ 3841 8, 4, 2 | tr̥ṃhaṇam, tr̥ṃhaṇīyam ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /~ 3842 1, 1, 45 | apadāntasya jhali (*8,3.24) iti anusvāre kartavye śnasorallopaḥ na 3843 8, 4, 58 | ṇatvaṃ na bhavati /~evam anusvārībhūto ṇatvam atikrāmati iti /~ 3844 8, 3, 87 | pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /~śubhrāditvāḍ 3845 4, 4, 138| āgatavikārāvayavaprakr̥tā mayaḍarthāḥ /~hetum anuṣyebhyo 'nyatrasyāṃ rūpyaḥ (*4,3. 3846 3, 1, 65 | karmakartari anutāpe ca /~anutāpaḥ paścāttapaḥ /~tasya grahaṇam 3847 3, 1, 65 | na bhavati karmakartari anutāpe ca /~anutāpaḥ paścāttapaḥ /~ 3848 1, 3, 21 | nupracchyor upasaṅkhyānam /~ānute sr̥gālaḥ /~āpr̥cchate gurum /~ 3849 4, 3, 59 | anupatha /~anukhaḍga /~anutila /~anuśīta /~anumāṣa /~anuyava /~ 3850 5, 2, 12 | pariśiṣṭasya alug vaktavyaḥ /~anutpattāv uttarapadasya ca yalopo 3851 6, 3, 118| gr̥hyate, na prātipadikam /~anutsāhabhrātr̥pitr̥̄ṇām ity eva /~utsāhavalaḥ /~ 3852 8, 2, 61 | niṣaṇṇaḥ iti bhāṣāyām /~anuttam iti undeḥ nañpūrvasya nipātanam /~ 3853 8, 2, 61 | nañpūrvasya nipātanam /~anuttamā te maghavan /~anunna iti 3854 6, 3, 111| rājakrayaḥ /~pūrvagrahaṇam anuttarapade 'pi pūrvamātrasya dīrghārtham /~ 3855 3, 1, 25 | upavīṇayati /~tūlenānukuṣṇāti anutūlayati /~ślokairupastauti upaślokayati /~ 3856 3, 2, 109| anvavocat /~anvabravīt /~anūvāca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3857 5, 1, 111| saṃveṣana /~anuveśana /~anuvacana /~anuvādana /~anuvāsana /~ 3858 7, 3, 47 | nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3859 2, 4, 3 | śabdena saṅkīrtanamātram anuvādaḥ /~udagād kaṭhakālāpam /~ 3860 5, 1, 111| anuveśana /~anuvacana /~anuvādana /~anuvāsana /~ārambhaṇa /~ 3861 2, 4, 29 | madhyāhnaḥ /~dvyahaḥ /~tryahaḥ /~anuvākādayaḥ puṃsīti vaktavyam /~anuvākaḥ /~ 3862 2, 4, 29 | anuvākādayaḥ puṃsīti vaktavyam /~anuvākaḥ /~śaṃyuvākaḥ /~sūktavākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3863 5, 4, 122| mandakasyālpamedhasaḥ /~anuvākahatā buddhir na+eṣā tattvārthadarśinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3864 4, 2, 55 | kim ? paṅktir ādir asya anuvākasya /~pragātha-śabdaḥ kriyānimittakaḥ 3865 5, 2, 60 | adhyāya-anuvākayor luk || PS_5,2.60 ||~ _____ 3866 6, 2, 37 | 185) ity antasvaritaḥ /~anuvākyā iti vacer anupūrvāt ṇyat /~ 3867 2, 1, 15 | avyayībhāvaś ca samāso bhavati /~anuvanamaśanirgataḥ /~anuḥ iti kim ? vanaṃ samayā /~ 3868 4, 1, 15 | 1.15:~ ataḥ iti sarvatra anuvaratate /~tat sati sambhave viśeṣaṇaṃ 3869 8, 3, 9 | START JKv_8,3.9:~ naḥ ity anuvarate /~dīrghād uttarasya padāntasya 3870 4, 3, 105| yaṃ yogaś chando 'dhikāram anuvartayati, tena kalpeṣv api na bhavati /~ 3871 5, 4, 55 | tadadhīnavacane ca iti anuvarte /~tasya viśeṣaṇaṃ deyagrahaṇam /~ 3872 5, 1, 70 | START JKv_5,1.70:~ chayatau anuvarttete sthālībila-śabdāc chayatau 3873 6, 1, 94 | supyāpiśaleḥ (*6,1.92) ity anuvartyanti, tac ca vākyabhedena subdhātau 3874 6, 4, 42 | sanviśeṣaṇārthaṃ kimartham anuvartyate ? iha bhūt, jijaniṣati /~ 3875 8, 3, 32 | ataḥ saptamyantaṃ pade ity anuvarvate /~tena ajādau pade ṅamuṭ 3876 3, 2, 108| anvavātsīt /~anvavasat /~anūvāsa /~upaśuśruvān kautsaḥ pāṇinim /~ 3877 5, 1, 111| anuvacana /~anuvādana /~anuvāsana /~ārambhaṇa /~ārohaṇa /~ 3878 1, 4, 48 | parvatam upavasati /~grāmam anuvasati /~grāmam adhivasati /~grāmam 3879 5, 1, 111| upasthāpana /~saṃveṣana /~anuveśana /~anuvacana /~anuvādana /~ 3880 5, 1, 59 | vr̥ttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam 3881 6, 2, 65 | deyam ucyate /~dharmo hi anuvr̥tta ācāraḥ, tasmād anapetaṃ 3882 8, 3, 43 | idudupadhasya ity etasya anuvr̥ttau satyāṃ krtvo 'rthaviṣayeṇa 3883 3, 4, 116| apavādaḥ /~samāveśaś ca+evakāra-anuvr̥tterna bhavati /~laviṣīṣṭa /~paviṣīṣṭa /~ 3884 3, 3, 45 | START JKv_3,3.45:~ dr̥ṣṭa-anuvr̥tti-sāmarthyād ghañ anuvartate, 3885 5, 1, 55 | ca /~anyatarasyām grahaṇa-anuvr̥ttyā lug api vikalpyate /~ṭhañaḥ 3886 8, 2, 38 | vijñāyeta /~cakāraḥ tayor anuvr̥ttyarthaḥ /~jhaṣantasya ity eva, dadhāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3887 2, 1, 4 | tiṅāpi saha yathā syāt /~anuvyacalat /~anuprāvarṣat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3888 7, 3, 62 | yajñāṅge iti kim ? prayāgaḥ /~anuyāgaḥ /~prayājānuyājagrahaṇaṃ 3889 7, 3, 62 | START JKv_7,3.62:~ prayāja anuyāja ity etau nipātyete yajñāṅge /~ 3890 7, 3, 62 | yajñāṅge /~pañca prayājāḥ pañca anuyājāḥ /~tvamagne prayājānāṃ paścāt 3891 7, 3, 62 | prayāja-anuyājau yajñāṅge || PS_7,3.62 ||~ _____ 3892 2, 1, 16 | bhavati /~anugaṅgaṃ vārāṇasī /~anuyamaunaṃ mathurā /~yamunāyāmena mathurāyāmo 3893 4, 3, 59 | anutila /~anuśīta /~anumāṣa /~anuyava /~anuyūpa /~anuvaṃśa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3894 8, 2, 94 | svamatāt pracyāvanaṃ nigrahaḥ /~anuyogaḥ tasya matasya āviṣkaraṇam /~ 3895 8, 2, 94 | nigr̥hya-anuyoge ca || PS_8,2.94 ||~ _____ 3896 8, 2, 94 | pracyāvya svamatād evam anuyujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3897 5, 2, 88 | upakr̥ta /~upākr̥ta /~anuyukta /~upanata /~anuguṇita /~ 3898 8, 2, 94 | upapatibhir nigr̥hya sabhyasūyam anuyuṅkte, anityaḥ śabda ity āttha3, 3899 4, 3, 59 | anuśīta /~anumāṣa /~anuyava /~anuyūpa /~anuvaṃśa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3900 3, 2, 109| anūcānaḥ /~anvavocat /~anvabravīt /~anūvāca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3901 3, 1, 11 | sakārasya ca lopo bhavati /~anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ 3902 7, 3, 119| idudbhyām auttvaṃ varṇayanti, anvācayaśiṣtaṃ gheḥ akāram iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3903 6, 2, 190| puruṣaḥ anupuruṣaḥ /~anvādiṣṭa anvācitaḥ kathitānukathito /~anvādiṣṭaḥ 3904 3, 4, 64 | anvacy ānulomye || PS_3,4.64 ||~ _____ 3905 8, 1, 26 | vaktavyaṃ ca /~kiṃ prayojanam ? anvādeśārtham /~anavādeśe hi vibhāṣā yathā 3906 1, 3, 21 | ākrīḍate /~samā sāhacaryād anvādir upasargo gr̥hyate, tena+ 3907 6, 2, 190| anvādiṣṭaḥ puruṣaḥ anupuruṣaḥ /~anvādiṣṭa anvācitaḥ kathitānukathito 3908 3, 4, 64 | āste, anvag bhūtvā āste, anvagbhāvam āste /~ānulomye iti kim ? 3909 3, 4, 64 | anukūlatvam, paricittānuvidhānam /~anvagbhūya āste, anvag bhūtvā āste, 3910 6, 1, 115| yasmayam /~eṅ iti kim ? anvagniruṣasāmagramakhyat /~kecid idaṃ sūtraṃ na antaḥpādam 3911 1, 4, 73 | upāje kr̥tvā /~anvājekr̥tya, anvāje kr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3912 1, 4, 73 | upājekr̥tya, upāje kr̥tvā /~anvājekr̥tya, anvāje kr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3913 3, 4, 64 | START JKv_3,4.64:~ anvak-śabde upapade bhavater dhātoḥ 3914 4, 1, 114| śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham 3915 8, 2, 7 | evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3916 5, 4, 107| parokṣam /~samakṣam /~anvakṣam /~pratipatham /~parapatham /~ 3917 7, 4, 2 | atyararājat /~lomānyanumr̥ṣṭavān anvalulomat /~ageva yatra kevalo lupyate 3918 1, 4, 86 | śākaṭāyanaṃ vaiyākaraṇāḥ /~anvarjunaṃ yoddhāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3919 5, 1, 111| ārohaṇa /~prarohaṇa /~anvārohaṇa /~anupravacanādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3920 8, 2, 73 | bhavati /~acakād bhavān /~anvaśād bhavān /~tipi iti kim ? 3921 8, 2, 74 | acakāḥ tvam, acakāt tvam /~anvaśāḥ tvam, anvaśāt tvam /~dhātugrahaṇaṃ 3922 8, 2, 74 | acakāt tvam /~anvaśāḥ tvam, anvaśāt tvam /~dhātugrahaṇaṃ ca+ 3923 2, 3, 8 | anuprāvarṣat /~āgastyam anvasiñcat prajāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3924 3, 1, 64 | karmakartari ity eva, anvavārodhi gauḥ gopālakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3925 3, 1, 64 | karmakrtari ciṇ-ādeśo na bhavati /~anvavāruddha gauḥ svayam eva /~karmakartari 3926 1, 4, 96 | apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_ 3927 1, 4, 96 | sahasram /~api stuyād rājānam /~anvavasargaḥ kāmacāra-abhyanujñānam - 3928 1, 4, 96 | padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca 3929 1, 2, 30 | yasminn uccāryamāṇe gātrāṇām anvavasargo mārdavaṃ bhavati, svarasya 3930 3, 2, 108| kautsaḥ pāṇinim /~anvavātsīt /~anvavasat /~anūvāsa /~upaśuśruvān 3931 3, 1, 65 | atapta tapastāpasaḥ /~anvavātapta pāpena karmaṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3932 3, 2, 108| anūṣīvān kautsaḥ pāṇinim /~anvavātsīt /~anvavasat /~anūvāsa /~ 3933 3, 2, 109| kānaj nipātyate /~anūcānaḥ /~anvavocat /~anvabravīt /~anūvāca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3934 3, 3, 107| vaktavyaḥ /~adhyeṣaṇā /~anveṣanā /~parervā /~paryeṣanā, parīṣṭiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3935 3, 4, 14 | bhavanti /~tavai - anvetavai /~anvetavyam /~paridhātavai /~paridhātavyam /~ 3936 6, 3, 98 | anūpo deśaḥ /~deśe iti kim ? anvīpam /~dīrghoccāraṇam avagrahārtham, 3937 4, 4, 28 | pratīpaṃ vartate prātīpikaḥ /~ānvīpikaḥ /~prātilomikaḥ /~ānulomikaḥ /~ 3938 7, 4, 24 | bhavati /~udiyāt /~samiyāt /~anviyāt /~āśiṣi liṅi akr̥tsārvadhātukayoḥ 3939 8, 4, 2 | garbheṇa /~carmaṇā /~varmaṇā /~āṅvyavāye - paryāṇaddham /~nirāṇaddham /~ 3940 5, 1, 124| dvibhāva /~tribhāva /~anyabhāva /~samastha /~viṣamastha /~ 3941 7, 1, 37 | uttamakr̥tvā /~anañ iti nañā anyadanañ nañsadr̥śam avyayaṃ parigr̥hyate /~ 3942 6, 3, 100| vibhāṣā dugāgamo bhavati /~anyadarthaḥ, anyārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3943 6, 3, 99 | āśīḥ anyadāśīḥ /~anyā āśā anyadāśā /~anyā āsthā anyadāsthā /~ 3944 6, 3, 99 | eteṣu parataḥ /~anyā āśīḥ anyadāśīḥ /~anyā āśā anyadāśā /~anyā 3945 6, 3, 99 | āśā anyadāśā /~anyā āsthā anyadāsthā /~anya āsthitaḥ anyadāsthitaḥ /~ 3946 6, 3, 99 | anyadāsthā /~anya āsthitaḥ anyadāsthitaḥ /~anya utsukaḥ anyadutsukaḥ /~ 3947 4, 3, 139| aṇo 'pavādaḥ /~anudāttāder anyadihodāharaṇam /~daivadāram /~bhādradāravam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3948 6, 3, 99 | anyadrāgaḥ /~anyasmin bhavaḥ anyadīyaḥ /~gahādiṣv anyaśabdo draṣṭavyaḥ /~ 3949 6, 3, 99 | anyatkārakam /~anyasya idam anyadīyam /~asya ca dvirnañgrahaṇaṃ 3950 6, 3, 99 | anyatkārakaḥ /~anyaḥ rāgaḥ anyadrāgaḥ /~anyasmin bhavaḥ anyadīyaḥ /~ 3951 3, 2, 60 | sadr̥śaḥ, sadr̥k /~anyādr̥śaḥ, anyādr̥k /~dr̥śeḥ kṣaś ca vaktavyaḥ /~ 3952 3, 2, 60 | tādr̥kṣaḥ /~yādr̥kṣaḥ /~anyādr̥kṣaḥ /~kīdr̥kṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3953 3, 2, 60 | vaktavyam /~sadr̥śaḥ, sadr̥k /~anyādr̥śaḥ, anyādr̥k /~dr̥śeḥ kṣaś 3954 2, 4, 34 | vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ /~iha tu vastu- 3955 6, 3, 99 | anyadutsukaḥ /~anyā ūtiḥ anyadūtiḥ /~anyaḥ kārakaḥ anyatkārakaḥ /~ 3956 6, 3, 99 | anyadāsthitaḥ /~anya utsukaḥ anyadutsukaḥ /~anyā ūtiḥ anyadūtiḥ /~ 3957 1, 2, 72 | nityaṃ śiṣyante tyad-ādibhir anyaiś ca /~sarva-grahaṇaṃ sakalya- 3958 3, 1, 88 | tapaḥ-karmakasya+eva na anyakarmakasya /~kriyābhedād vidhy-artham 3959 1, 4, 33 | samāna-arthāḥ rucy-arthāḥ anyakartr̥ko 'bhilāṣo rudiḥ /~rucy-arthānāṃ 3960 2, 1, 66 | te ca āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā 3961 8, 1, 12 | prathamaikavacanaṃ tadā pūrvapadasya anyamanyamime brāhmaṇā bhojayanti, anyonyamime 3962 5, 4, 46 | tigr̥hyate /~suṣṭhuvr̥ttavān anyān atikramya vr̥ttena gr̥hyate 3963 3, 3, 80 | yasmin kāṣṭhe sthāpayitvā anyāni kāṣṭhāni takṣyante tad abhidhīyate /~ 3964 5, 2, 95 | rasādibhyaḥ punar vacanam anyanivr̥ttyartham, anye matvarthīyā bhūvann 3965 1, 4, 53 | vartate /~harateḥ karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ 3966 1, 3, 88 | parasmaipadaṃ vidhīyate /~aṇyanto yo dhatur akarmakaś cittavat- 3967 2, 4, 18 | pradhānasya aliṅgatā+eva prāptā, anyapadārtha-pradhānasya abhidheyaval- 3968 5, 3, 91 | utpanno 'svaḥ, tasya tanutvam anyapitr̥katā /~anuḍvān r̥ṣabhaḥ, tasya 3969 7, 3, 47 | nañpūrvāṇām api ity apiśabdād anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam 3970 5, 4, 121| duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||~ _____ 3971 6, 3, 100| dugāgamo bhavati /~anyadarthaḥ, anyārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3972 1, 4, 2 | vipratiṣedhaḥ /~yatra dvau prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, 3973 8, 1, 65 | eka iti saṅkhyāpadam etat, anyārthe na vartate /~ekaśabdasya 3974 6, 3, 99 | aṣaṣthīsthasya atr̥tīyāsthasya ca anyaśabdasya dugāgamo bhavati āśis āśā 3975 7, 2, 92 | bhavataḥ, samāsārthasya anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ 3976 7, 2, 97 | bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ 3977 6, 3, 99 | aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~anyena āsthitaḥ anyāsthitaḥ /~ 3978 5, 3, 58 | guṇavacanād eva bhavatastau na anyasmād iti /~paṭīyān /~laghīyān /~ 3979 3, 2, 87 | brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ hatavān iti /~brahmādiṣu 3980 6, 3, 99 | anyāśīḥ /~anyena āsthitaḥ anyāsthitaḥ /~dugāgamo 'viśeṣeṇa vaktavyaḥ 3981 6, 3, 10 | abhyarhitapaśuḥ /~kārād anyasyaa+etad deyasya nāma /~prācām 3982 7, 3, 114| yasyāḥ /~tasyāḥ /~kasyāḥ /~anyasyāḥ /~āpaḥ ity eva, bhavati /~ 3983 7, 3, 114| yasyai /~tasyai /~kasyai /~anyasyai /~sarvasyāḥ /~viśvasyāḥ /~ 3984 6, 4, 121| akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt /~ataḥ ity eva, 3985 7, 2, 18 | bhidhānaṃ cet /~svanitam anyata /~svanito mr̥daṅgaḥ /~svanitaṃ 3986 5, 2, 105| punar ayaṃ lup ? matubādīnām anyatamasya, viśeṣābhāvāt /~sikatā asmin 3987 6, 4, 153| anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti 3988 1, 1, 27 | itarasmai /~anyasmai /~anyatarasamai /~tva-śabdo 'nya-vācī svara- 3989 5, 2, 56 | ḍaṭaḥ tamaḍāgamo bhavaty anyatarasayām /~pūraṇādhikārāt ḍaṭpratyaya 3990 5, 3, 22 | anyasminn ahani anyedyuḥ /~anyatarasminn ahani anyataredyuḥ /~itarasminn 3991 2, 4, 39 | madyato meda udbhr̥tam /~anyatarasya aṃgrahaṇam eva kasmān na 3992 5, 3, 109| ṭhac pratyayo bhavati /~anyatarasyāṃgrahaṇena anantaraḥ ṭhak prāpyate /~ 3993 7, 1, 25 | katamat paśya /~itarat /~anyatarat /~anyat /~pañcabhyaḥ iti 3994 5, 3, 22 | anyedyuḥ /~anyatarasminn ahani anyataredyuḥ /~itarasminn ahani itaredyuḥ /~ 3995 5, 3, 21 | adya-pūrvedyur-anyedyur-anyataredyur-itaredyur- 3996 3, 1, 58 | aśīśviyat /~glucu-glujcvor anyataropādāne 'pi rūpatrayaṃ sidhyati, 3997 6, 1, 59 | anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 ||~ _____START 3998 3, 4, 27 | 4.27:~ kr̥ñaḥ ity eva /~anyathādiṣu upapadesu kr̥ño ṇamul pratyayo 3999 6, 3, 99 | anyadūtiḥ /~anyaḥ kārakaḥ anyatkārakaḥ /~anyaḥ rāgaḥ anyadrāgaḥ /~ 4000 6, 3, 99 | saptasu //~anyasya kārakam anyatkārakam /~anyasya idam anyadīyam /~ 4001 6, 1, 160| bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /~sāmbatāpau bhāvagarhāyām /~ 4002 6, 1, 160| antodāttaḥ /~garo viṣam /~anyatrādyudātta eva /~vedavegaveṣṭabandhāḥ 4003 6, 1, 160| bhāvagarhāyām /~antodātau anyatrādyudāttau /~uttamaśaśvattamau sarvatra /~ 4004 5, 1, 37 | tr̥tīyā samartha-vibhaktiḥ /~anyatrān abhidhānān na bhavati, devadattena 4005 6, 4, 171| apatyādhikāre 'pi sāmarthyād apatyād anyatrāṇi ṭilopārthaṃ nipātyate /~ 4006 6, 1, 169| paryudasyate /~nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam 4007 8, 3, 87 | kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, 4008 7, 1, 51 | tr̥ṣṇātireko lālasā /~anyatrātmaprītāvapi na bhavati /~apara āha - 4009 4, 1, 40 | iti vartate, topadhāpekṣam anyatvam /~varṇa-vācinaḥ prātipadikād 4010 5, 2, 77 | eva grahaṇam vijñāyate, na anyaviṣayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4011 1, 2, 57 | kurvanti /~ānyāyyād utthānād ānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ 4012 1, 2, 57 | upasarjanayoḥ paribhāṣāṃ kurvanti /~ānyāyyād utthānād ānyāyyāc ca saṃveśanāt, 4013 5, 3, 22 | pūrvedyuḥ /~anyasminn ahani anyedyuḥ /~anyatarasminn ahani anyataredyuḥ /~ 4014 5, 3, 21 | paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur- 4015 6, 4, 157| pr̥thvādiṣu paṭhyante, tena anyeṣāmimanij na bhavati iti nodāhriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4016 4, 3, 67 | saupam /~taiṅam /~kārtam /~anyodāttāt iti kim ? saṃhitāyāḥ sāṃhitam /~ 4017 2, 3, 29 | paryāya-prayoge 'pi bhavati /~anyodevadattāt /~bhinno devadattāt /~artha- 4018 1, 3, 16 | itaretara-anyonya-upapadāc ca || PS_1,3.16 ||~ _____ 4019 1, 3, 16 | JKv_1,3.16:~ itaretaraḥ, anyonyaḥ ity evam upapadād dhātoḥ 4020 8, 1, 12 | brāhmaṇyau bhojayataḥ /~anyonyaṃ bhojayataḥ /~itaretarāṃ 4021 3, 2, 109| atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty 4022 7, 2, 34 | utpūrvasya nipātasāmarthyād anyopasargapūrvaḥ stabhitaśabdo na bhavati /~ [# 4023 7, 3, 66 | kutvapratiṣedho yathā syāt, anyopasargapūrvasya bhūt iti /~avivākyamahaḥ 4024 7, 1, 68 | ity etābhyāṃ kevalābhyām anyopasargarahitābhyām upasr̥ṣṭasya labheḥ khalghañoḥ 4025 4, 3, 60 | avyayībhāvāt ity eva /~anytaḥ-śabdo vibhakty-arthe samasyate /~ 4026 2, 2, 3 | tr̥tīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 ||~ _____START 4027 3, 4, 66 | START JKv_3,4.66:~ paryāptiḥ anyūnatā /~paryāpti-vacaneṣu alamartheṣu 4028 1, 2, 34 | mantra upāṃśu-prayogaḥ /~anyūṅkhā-iti kim ? nyūṅkhā okārāḥ 4029 6, 1, 75 | hrīcchati /~mlecchati /~apacācchāyate /~vicācchāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4030 3, 4, 101| apacatām /~apacatam /~apacata /~apacam /~apāktām /~apāktam /~apākta /~ 4031 3, 4, 100| parasmaipadeṣu ity eva, apacāvahi, apacāmahi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4032 3, 2, 141| tyaja-raja-bhaja-aticara-apacara-āmuṣa-abhyāhanaś 4033 3, 2, 142| rāgī /~bhāgī /~aticārī /~apacārī /~āmoṣī /~abhyāghātī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4034 6, 3, 73 | upasaṅkhyānaṃ kartavyam /~apacasi tvaṃ jālma /~akaroṣi tvaṃ 4035 3, 4, 100| ikārasya nityaṃ lopo bhavati /~apacat /~apākṣīt /~parasmaipadeṣu 4036 3, 4, 101| apacatām /~apacatam /~apacata /~apacam /~apāktām /~apāktam /~ 4037 3, 4, 100| parasmaipadeṣu ity eva, apacāvahi, apacāmahi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4038 7, 2, 30 | nipātyate /~apacito 'nena guruḥ, apacāyito 'nena guruḥ /~ktini nityam 4039 6, 4, 104| akāri /~ahāri /~alāvi /~apāci /~akāritarām, ahāritamām 4040 7, 2, 30 | START JKv_7,2.30:~ apacitaḥ iti nipātyate /~apapūrvasya 4041 2, 4, 8 | START JKv_2,4.8:~ apacitaparimāṇaḥ kṣudraḥ /~kṣrudra jantu- 4042 7, 2, 30 | apacitaś ca || PS_7,2.30 ||~ _____ 4043 7, 2, 30 | nityaṃ cibhāvo nipātyate /~apacitiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4044 7, 2, 30 | cibhāvaś ca nipātyate /~apacito 'nena guruḥ, apacāyito ' 4045 4, 2, 101| śaisikaḥ /~divyam /~prācyam /~apācyam /~udīcyam /~pratīcyam /~ 4046 5, 1, 34 | adhyardhapūrvād dvigoś ca paṇ-apāda-māṣa-śata-śabdāntāt ārhīyeṣv 4047 6, 1, 86 | paraṃ pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya 4048 4, 2, 116| sindhumitra /~devarāja /~āpadādipūrvapadāt kālāt /~āpatkālikī, āpatkālikā /~ 4049 6, 1, 146| pratiṣthāyām iti kim ? ā padāt āpadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4050 3, 4, 75 | uṇādayaḥ śabdāḥ tābhyām apādāna-sampradānābhyām anyatra 4051 1, 4, 23 | 23:~ kārake iti vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate /~kārake ity 4052 1, 4, 51 | bhavati /~kena akathitam ? apādānādiviśeṣakathābhiḥ /~parigaṇanaṃ kartavyam -- 4053 1, 4, 30 | kāraṇam, hetuḥ, tat kārakam apādānañjñam bhavati /~śr̥ṅgāccharo jāyate /~ 4054 1, 4, 24 | viramati /~dharmāt pramādyati /~apādānapradeśāḥ - apādāne pañcamī (*2,3. 4055 1, 4, 31 | prabhavo yaḥ, tat kārakam apādānasaṃjñam bhavati /~himavato gaṅgā 4056 2, 3, 7 | karmaṇoḥ kārakayoḥ karma-apādānayoḥ karma-adhikaraṇayor madhye 4057 6, 1, 68 | ukhāsrat, parṇadhvat ity atra apadantatvād dattvaṃ ca na syāt /~abhino ' 4058 8, 3, 31 | kurvajcchete ity atra nakārasya apadāntatvāt ṇatvaṃ prāpnoti ? tatra 4059 8, 4, 26 | anavagr̥hyamāṇāt bhūt /~apadānte ca avagraho na asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4060 5, 1, 124| brāhmaṇyam /~māṇavyam /~āpādaparisamāpter bhāvakarmādhikāraḥ /~brāhmaṇādir 4061 6, 2, 191| nāgaḥ /~atikaśo 'śvaḥ /~apadaśabdaḥ khalv api - atipadā śakvarī /~ 4062 2, 1, 50 | samānādhikaraṇena ity āpādasamāpter anuvartate /~digvācinaḥ 4063 4, 2, 135| siddhe niyamārthaṃ vacanam /~apadātāv eva manusye manaṣyasthe 4064 6, 2, 7 | yaṃ mayūravyaṃsakādir /~apadeśe iti kim ? viṣṇoḥ padam viṣṇupadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4065 6, 2, 7 | START JKv_6,2.7:~ apadeśo vyājaḥ, tadvācini tatpuruṣe 4066 6, 2, 187| apapūtam /~apavīṇam /~apañjaḥ /~apādhvā /~upasargādadhvanaḥ (*5, 4067 3, 1, 89 | yak-ciṇau karmavadbhāva-apadiṣṭau na bhavataḥ /~duher anena 4068 6, 2, 156| pādārthamudakaṃ pādyam, na pādyam apādyam /~taddhitā ity eva, adeyam /~ 4069 4, 2, 101| dyu-prāg-apāg-udak-pratīco yat || PS_4, 4070 6, 1, 53 | vibhāṣā ākāraḥ ādeśo bhavati /~apagāramapagāram /~apagoramapagoram /~ābhīkṣṇye 4071 3, 3, 81 | apaghano 'ṅgam || PS_3,3.81 ||~ _____ 4072 3, 3, 81 | pāṇiḥ pādaś ca abhidhīyate /~apaghātaḥ anyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4073 6, 1, 53 | bhavati /~apagāramapagāram /~apagoramapagoram /~ābhīkṣṇye ṇamul ca (*3, 4074 6, 1, 53 | apaguro ṇamuli || PS_6,1.53 ||~ _____ 4075 6, 2, 187| apakukṣiḥ /~apasīraḥ /~apahalam /~apalāṅgalam /~apanāma /~ 4076 1, 3, 44 | prasmaipade prāpte jānater apahnavi vartamanād ātmanepadaṃ bhavati /~ 4077 1, 3, 44 | vartamanād ātmanepadaṃ bhavati /~apahnavo 'pahnutirapalāpaḥ /~sopasargaś 4078 8, 4, 46 | arkkaḥ markkaḥ /~brahmmā /~apahnnute /~acaḥ iti kim ? kin hnute /~ 4079 8, 4, 51 | arkaḥ /~markaḥ /~brahamā /~apahnute //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4080 5, 2, 70 | tantrād-acira-apahr̥te || PS_5,2.70 ||~ _____START 4081 5, 3, 35 | iti kim ? uattarādāgataḥ /~apajcamyāḥ iti prāgaseḥ /~asipratayas 4082 4, 3, 32 | sindhv-apakarābhyāṃ kan || PS_4,3.32 ||~ _____ 4083 4, 3, 32 | autsargike 'ṇi /~sindhukaḥ /~apakarakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4084 8, 1, 8 | krodhaḥ /~nindanaṃ kutsanam /~apakāraśabdairbhayotpādanaṃ bhartsanam /~ete ca prayoktr̥dharmāḥ, 4085 1, 4, 37 | 4.37:~ amarṣaḥ krodhaḥ /~apakāro drohaḥ /~akṣamā īrṣyā /~ 4086 3, 4, 70 | bhavanti /~eva-kāraḥ kartur apakarśaṇa-arthaḥ /~kr̥tyāḥ karmaṇi - 4087 5, 4, 57 | avaraśabdo 'pakarṣe /~yasya apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ 4088 1, 3, 38 | arthaḥ /~eteṣu iti kim ? apakrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4089 3, 4, 101| apāktām /~apāktam /~apākta /~apākṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4090 4, 1, 80 | lāḍi /~vyāḍi /~āpiśali /~āpakṣiti /~caupayata /~caiṭayata /~ 4091 3, 4, 101| apacam /~apāktām /~apāktam /~apākta /~apākṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4092 6, 2, 187| ity etad eva jñāpakam /~apakukṣiḥ /~apasīraḥ /~apahalam /~ 4093 6, 2, 187| apasīraḥ /~apahalam /~apalāṅgalam /~apanāma /~sarvatra prādisamāso, 4094 1, 3, 44 | apajanīte /~sahasram apajānīte /~apalapati ity arthaḥ /~apahnave iti 4095 3, 2, 144| vau ca ghinuṇ bhavati /~apalāṣī /~vilāṣī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4096 3, 4, 12 | apalumpaṃ na aśaknot /~apaloptum ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4097 3, 4, 12 | vibhaktum ity arthaḥ /~apalumpaṃ na aśaknot /~apaloptum ity 4098 6, 4, 70 | lyapi parataḥ /~apamitya, apamāya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4099 3, 4, 19 | yācitvā 'pamayate /~gr̥tvā+apamayate /~meṅaḥ kr̥tātvasya ayaṃ 4100 7, 4, 54 | gāmādāgrahaṇeṣu aviśeṣaḥ /~mitsate /~apamitsate /~ghu - ditsati /~dhitsati /~ 4101 4, 4, 21 | nirvr̥tte ity etasminn arthe /~āpamityakam /~yācitakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


anude-apami | apamn-arjay | arjun-asray | asren-atman | atmap-avaya | avayi-bahur | bahus-bhava | bhave-bobho | bobhu-casak | casal-citra | citri-daraj | daras-dhany | dhapa-disya | ditah-dvigu | dviha-ekavi | ekavr-gaula | gaulm-goyan | goyug-harmy | harsa-ihagr | ihaia-jahac | jahah-jnasi | jnata-kanan | kanas-karta | karth-khala | khalb-kriya | kriye-ktiny | ktvam-laksa | laksi-madhy | madik-manyu | mapar-mrrji | mrrn-nanaj | nanak-nihsr | nihsu-nivis | niviv-padad | padag-papan | papar-parip | parir-patyo | patyu-prabh | prac-prani | pranm-prati | pratn-prorn | prosa-purva | purve-ravim | ravit-sabhy | sablu-sakun | sakva-samit | samiv-sangh | sangi-sarpi | sarpt-saudh | saudr-sisar | sisec-sreny | srest-sucat | sucau-suved | suvid-tadag | tadah-tarna | taro-tisrr | tiste-tuste | tusto-udyav | udyog-upasa | upase-uttis | uttva-vamsa | vamsi-vataj | vatak-vidus | vidva-visay | vises-vrrsn | vrrso-yajna | yajne-yudhi | yudhy-yvor

IntraText® (V89) Copyright 1996-2007 EuloTech SRL